📜
२७. पदुमुक्खिपवग्गो
१. आकासुक्खिपियत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ ¶ सिद्धत्थं, गच्छन्तं अन्तरापणे;
जलजग्गे दुवे गय्ह, उपागच्छिं नरासभं.
‘‘एकञ्च पुप्फं पादेसु, बुद्धसेट्ठस्स निक्खिपिं;
एकञ्च पुप्फं पग्गय्ह, आकासे उक्खिपिं अहं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘इतो छत्तिंसकप्पम्हि, एको आसिं महीपति;
अन्तलिक्खकरो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आकासुक्खिपियो थेरो इमा गाथायो अभासित्थाति.
आकासुक्खिपियत्थेरस्सापदानं पठमं.
२. तेलमक्खियत्थेरअपदानं
‘‘सिद्धत्थम्हि ¶ भगवति, निब्बुतम्हि नरासभे;
बोधिया वेदिकायाहं, तेलं मक्खेसि तावदे.
‘‘चतुन्नवुतितो ¶ कप्पे, यं तेलं मक्खयिं तदा;
दुग्गतिं नाभिजानामि, मक्खनाय इदं फलं.
‘‘चतुवीसे इतो कप्पे, सुच्छवि नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तेलमक्खियो थेरो इमा गाथायो अभासित्थाति.
तेलमक्खियत्थेरस्सापदानं दुतियं.
३. अड्ढचन्दियत्थेरअपदानं
‘‘तिस्सस्स ¶ खो भगवतो, बोधिया पादपुत्तमे;
अड्ढचन्दं मया दिन्नं, धरणीरुहपादपे.
‘‘द्वेनवुते इतो कप्पे, यं चन्द [यं पुप्फ (क.)] मभिरोपयिं;
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.
‘‘पञ्चवीसे ¶ इतो कप्पे, देवलो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अड्ढचन्दियो थेरो इमा गाथायो अभासित्थाति.
अड्ढचन्दियत्थेरस्सापदानं ततियं.
४. पदीपदायकत्थेरअपदानं
‘‘देवभूतो अहं सन्तो, ओरुय्ह पथविं तदा;
पदीपे पञ्च पादासिं, पसन्नो सेहि पाणिभि.
‘‘चतुन्नवुतितो कप्पे, यं पदीपमदं तदा;
दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं.
‘‘पञ्चपञ्ञासके कप्पे, एको आसिं महीपति;
समन्तचक्खुनामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदीपदायको [अपण्णदीपियो (सी. क.)] थेरो इमा गाथायो अभासित्थाति.
पदीपदायकत्थेरस्सापदानं चतुत्थं.
५. बिळालिदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ ¶ , रोमसो नाम पब्बतो;
तम्हि पब्बतपादम्हि, समणो भावितिन्द्रियो.
‘‘बिळालियो ¶ गहेत्वान, समणस्स अदासहं;
अनुमोदि महावीरो, सयम्भू अपराजितो.
‘‘बिळाली ते मम दिन्ना, विप्पसन्नेन चेतसा;
भवे निब्बत्तमानम्हि, फलं निब्बत्ततं तव.
‘‘चतुन्नवुतितो कप्पे, यं बिळालिमदासहं;
दुग्गतिं नाभिजानामि, बिळालिया इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बिळालिदायको थेरो इमा गाथायो अभासित्थाति.
बिळालिदायकत्थेरस्सापदानं पञ्चमं.
६. मच्छदायकत्थेरअपदानं
‘‘चन्दभागानदीतीरे, उक्कुसो आसहं तदा;
महन्तं मच्छं पग्गय्ह, सिद्धत्थमुनिनो अदं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं मच्छमददिं तदा;
दुग्गतिं नाभिजानामि, मच्छदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मच्छदायको थेरो इमा गाथायो अभासित्थाति.
मच्छदायकत्थेरस्सापदानं छट्ठं.
७. जवहंसकत्थेरअपदानं
‘‘चन्दभागानदीतीरे, आसिं वनचरो तदा;
सिद्धत्थं अद्दसं बुद्धं, गच्छन्तं अनिलञ्जसे.
‘‘अञ्जलिं ¶ पग्गहेत्वान, उल्लोकेन्तो महामुनिं;
सकं चित्तं पसादेत्वा, अवन्दिं नायकं अहं.
‘‘चतुन्नवुतितो ¶ ¶ कप्पे, यमवन्दिं नरासभं;
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा जवहंसको थेरो इमा गाथायो अभासित्थाति.
जवहंसकत्थेरस्सापदानं सत्तमं.
८. सळलपुप्फियत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ , अहोसिं किन्नरो तदा;
विपस्सिं अद्दसं बुद्धं, रंसिजालसमाकुलं.
‘‘पसन्नचित्तो सुमनो, परमाय च पीतिया;
पग्गय्ह सळलं पुप्फं, विपस्सिं ओकिरिं अहं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सळलपुप्फियो थेरो इमा गाथायो अभासित्थाति.
सळलपुप्फियत्थेरस्सापदानं अट्ठमं.
९. उपागतासयत्थेरअपदानं
‘‘हिमवन्तस्स वेमज्झे, सरो आसि सुनिम्मितो;
तत्थाहं रक्खसो आसिं, हेठसीलो भयानको.
‘‘अनुकम्पको कारुणिको, विपस्सी लोकनायको;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.
‘‘उपागतं ¶ महावीरं, देवदेवं नरासभं;
आसया अभिनिक्खम्म, अवन्दिं सत्थुनो अहं.
‘‘एकनवुतितो ¶ ¶ कप्पे, यं वन्दिं पुरिसुत्तमं;
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपागतासयो [उपागतहासनियो (स्या.), उपागताहासनियो (क.)] थेरो इमा गाथायो अभासित्थाति.
उपागतासयत्थेरस्सापदानं नवमं.
१०. तरणियत्थेरअपदानं
‘‘सुवण्णवण्णो ¶ सम्बुद्धो, विपस्सी दक्खिणारहो;
नदीतीरे ठितो सत्था, भिक्खुसङ्घपुरक्खतो.
‘‘नावा न विज्जते तत्थ, सन्तारणी महण्णवे;
नदिया अभिनिक्खम्म, तारेसिं लोकनायकं.
‘‘एकनवुतितो कप्पे, यं तारेसिं नरुत्तमं;
दुग्गतिं नाभिजानामि, तरणाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा तरणियो थेरो इमा गाथायो अभासित्थाति.
तरणियत्थेरस्सापदानं दसमं.
पदुमुक्खिपवग्गो सत्तवीसतिमो.
तस्सुद्दानं –
उक्खिपी तेलचन्दी च, दीपदो च बिळालिदो;
मच्छो जवो सळलदो, रक्खसो तरणो दस;
गाथायो चेत्थ सङ्खाता, तालीसं चेकमेव चाति.