📜

२७. पदुमुक्खिपवग्गो

१. आकासुक्खिपियत्थेरअपदानं

.

‘‘सुवण्णवण्णं सिद्धत्थं, गच्छन्तं अन्तरापणे;

जलजग्गे दुवे गय्ह, उपागच्छिं नरासभं.

.

‘‘एकञ्च पुप्फं पादेसु, बुद्धसेट्ठस्स निक्खिपिं;

एकञ्च पुप्फं पग्गय्ह, आकासे उक्खिपिं अहं.

.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

.

‘‘इतो छत्तिंसकप्पम्हि, एको आसिं महीपति;

अन्तलिक्खकरो नाम, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आकासुक्खिपियो थेरो इमा गाथायो अभासित्थाति.

आकासुक्खिपियत्थेरस्सापदानं पठमं.

२. तेलमक्खियत्थेरअपदानं

.

‘‘सिद्धत्थम्हि भगवति, निब्बुतम्हि नरासभे;

बोधिया वेदिकायाहं, तेलं मक्खेसि तावदे.

.

‘‘चतुन्नवुतितो कप्पे, यं तेलं मक्खयिं तदा;

दुग्गतिं नाभिजानामि, मक्खनाय इदं फलं.

.

‘‘चतुवीसे इतो कप्पे, सुच्छवि नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तेलमक्खियो थेरो इमा गाथायो अभासित्थाति.

तेलमक्खियत्थेरस्सापदानं दुतियं.

३. अड्ढचन्दियत्थेरअपदानं

१०.

‘‘तिस्सस्स खो भगवतो, बोधिया पादपुत्तमे;

अड्ढचन्दं मया दिन्नं, धरणीरुहपादपे.

११.

‘‘द्वेनवुते इतो कप्पे, यं चन्द [यं पुप्फ (क.)] मभिरोपयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

१२.

‘‘पञ्चवीसे इतो कप्पे, देवलो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अड्ढचन्दियो थेरो इमा गाथायो अभासित्थाति.

अड्ढचन्दियत्थेरस्सापदानं ततियं.

४. पदीपदायकत्थेरअपदानं

१४.

‘‘देवभूतो अहं सन्तो, ओरुय्ह पथविं तदा;

पदीपे पञ्च पादासिं, पसन्नो सेहि पाणिभि.

१५.

‘‘चतुन्नवुतितो कप्पे, यं पदीपमदं तदा;

दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं.

१६.

‘‘पञ्चपञ्ञासके कप्पे, एको आसिं महीपति;

समन्तचक्खुनामेन, चक्कवत्ती महब्बलो.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदीपदायको [अपण्णदीपियो (सी. क.)] थेरो इमा गाथायो अभासित्थाति.

पदीपदायकत्थेरस्सापदानं चतुत्थं.

५. बिळालिदायकत्थेरअपदानं

१८.

‘‘हिमवन्तस्साविदूरे , रोमसो नाम पब्बतो;

तम्हि पब्बतपादम्हि, समणो भावितिन्द्रियो.

१९.

‘‘बिळालियो गहेत्वान, समणस्स अदासहं;

अनुमोदि महावीरो, सयम्भू अपराजितो.

२०.

‘‘बिळाली ते मम दिन्ना, विप्पसन्नेन चेतसा;

भवे निब्बत्तमानम्हि, फलं निब्बत्ततं तव.

२१.

‘‘चतुन्नवुतितो कप्पे, यं बिळालिमदासहं;

दुग्गतिं नाभिजानामि, बिळालिया इदं फलं.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बिळालिदायको थेरो इमा गाथायो अभासित्थाति.

बिळालिदायकत्थेरस्सापदानं पञ्चमं.

६. मच्छदायकत्थेरअपदानं

२३.

‘‘चन्दभागानदीतीरे, उक्कुसो आसहं तदा;

महन्तं मच्छं पग्गय्ह, सिद्धत्थमुनिनो अदं.

२४.

‘‘चतुन्नवुतितो कप्पे, यं मच्छमददिं तदा;

दुग्गतिं नाभिजानामि, मच्छदानस्सिदं फलं.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मच्छदायको थेरो इमा गाथायो अभासित्थाति.

मच्छदायकत्थेरस्सापदानं छट्ठं.

७. जवहंसकत्थेरअपदानं

२६.

‘‘चन्दभागानदीतीरे, आसिं वनचरो तदा;

सिद्धत्थं अद्दसं बुद्धं, गच्छन्तं अनिलञ्जसे.

२७.

‘‘अञ्जलिं पग्गहेत्वान, उल्लोकेन्तो महामुनिं;

सकं चित्तं पसादेत्वा, अवन्दिं नायकं अहं.

२८.

‘‘चतुन्नवुतितो कप्पे, यमवन्दिं नरासभं;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा जवहंसको थेरो इमा गाथायो अभासित्थाति.

जवहंसकत्थेरस्सापदानं सत्तमं.

८. सळलपुप्फियत्थेरअपदानं

३०.

‘‘चन्दभागानदीतीरे , अहोसिं किन्नरो तदा;

विपस्सिं अद्दसं बुद्धं, रंसिजालसमाकुलं.

३१.

‘‘पसन्नचित्तो सुमनो, परमाय च पीतिया;

पग्गय्ह सळलं पुप्फं, विपस्सिं ओकिरिं अहं.

३२.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सळलपुप्फियो थेरो इमा गाथायो अभासित्थाति.

सळलपुप्फियत्थेरस्सापदानं अट्ठमं.

९. उपागतासयत्थेरअपदानं

३४.

‘‘हिमवन्तस्स वेमज्झे, सरो आसि सुनिम्मितो;

तत्थाहं रक्खसो आसिं, हेठसीलो भयानको.

३५.

‘‘अनुकम्पको कारुणिको, विपस्सी लोकनायको;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

३६.

‘‘उपागतं महावीरं, देवदेवं नरासभं;

आसया अभिनिक्खम्म, अवन्दिं सत्थुनो अहं.

३७.

‘‘एकनवुतितो कप्पे, यं वन्दिं पुरिसुत्तमं;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपागतासयो [उपागतहासनियो (स्या.), उपागताहासनियो (क.)] थेरो इमा गाथायो अभासित्थाति.

उपागतासयत्थेरस्सापदानं नवमं.

१०. तरणियत्थेरअपदानं

३९.

‘‘सुवण्णवण्णो सम्बुद्धो, विपस्सी दक्खिणारहो;

नदीतीरे ठितो सत्था, भिक्खुसङ्घपुरक्खतो.

४०.

‘‘नावा न विज्जते तत्थ, सन्तारणी महण्णवे;

नदिया अभिनिक्खम्म, तारेसिं लोकनायकं.

४१.

‘‘एकनवुतितो कप्पे, यं तारेसिं नरुत्तमं;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तरणियो थेरो इमा गाथायो अभासित्थाति.

तरणियत्थेरस्सापदानं दसमं.

पदुमुक्खिपवग्गो सत्तवीसतिमो.

तस्सुद्दानं –

उक्खिपी तेलचन्दी च, दीपदो च बिळालिदो;

मच्छो जवो सळलदो, रक्खसो तरणो दस;

गाथायो चेत्थ सङ्खाता, तालीसं चेकमेव चाति.