📜
२८. सुवण्णबिब्बोहनवग्गो
१. सुवण्णबिब्बोहनियत्थेरअपदानं
‘‘एकासनं ¶ ¶ ¶ अहमदं, पसन्नो सेहि पाणिभि;
बिब्बोहनञ्च [बिम्बोहनञ्च (सी. पी.)] पादासिं, उत्तमत्थस्स पत्तिया.
‘‘एकनवुतितो कप्पे, बिब्बोहनमदासहं;
दुग्गतिं नाभिजानामि, बिब्बोहनस्सिदं फलं.
‘‘इतो तेसट्ठिमे कप्पे, असमो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुवण्णबिब्बोहनियो थेरो इमा गाथायो अभासित्थाति.
सुवण्णबिब्बोहनियत्थेरस्सापदानं पठमं.
२. तिलमुट्ठिदायकत्थेरअपदानं
‘‘मम ¶ सङ्कप्पमञ्ञाय, सत्था लोकग्गनायको;
मनोमयेन कायेन, इद्धिया उपसङ्कमि.
‘‘सत्थारं उपसङ्कन्तं, वन्दित्वा पुरिसुत्तमं;
पसन्नचित्तो सुमनो, तिलमुट्ठिमदासहं.
‘‘एकनवुतितो ¶ कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, तिलमुट्ठियिदं फलं.
‘‘इतो सोळसकप्पम्हि, तन्तिसो [खन्तियो (स्या.)] नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिलमुट्ठिदायको थेरो इमा गाथायो अभासित्थाति.
तिलमुट्ठिदायकत्थेरस्सापदानं दुतियं.
३. चङ्कोटकियत्थेरअपदानं
‘‘महासमुद्दं ¶ निस्साय, वसती पब्बतन्तरे;
पच्चुग्गन्त्वान कत्वान [पच्चुग्गन्त्वान’कासहं (अट्ठ.), पच्चुग्गमनं कत्वान (?)], चङ्कोटक [चङ्गोटक (सी.)] मदासहं.
‘‘सिद्धत्थस्स महेसिनो, सब्बसत्तानुकम्पिनो [सयम्भुस्सानुकम्पिनो (स्या.)];
पुप्फचङ्कोटकं दत्वा, कप्पं सग्गम्हि मोदहं.
‘‘चतुन्नवुतितो कप्पे, चङ्कोटकमदं तदा;
दुग्गतिं नाभिजानामि, चङ्कोटकस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा चङ्कोटकियो थेरो इमा गाथायो अभासित्थाति.
चङ्कोटकियत्थेरस्सापदानं ततियं.
४. अब्भञ्जनदायकत्थेरअपदानं
‘‘कोण्डञ्ञस्स ¶ भगवतो, वीतरागस्स तादिनो;
आकाससमचित्तस्स [अकक्कसचित्तस्साथ (अट्ठ.)], निप्पपञ्चस्स झायिनो.
‘‘सब्बमोहातिवत्तस्स, सब्बलोकहितेसिनो;
अब्भञ्जनं मया दिन्नं, द्विपदिन्दस्स तादिनो.
‘‘अपरिमेय्ये इतो कप्पे, अब्भञ्जनमदं तदा [अम्भञ्जनमदासहं (स्या.)];
दुग्गतिं नाभिजानामि, अब्भञ्जनस्सिदं फलं.
‘‘इतो पन्नरसे कप्पे, चिरप्पो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अब्भञ्जनदायको थेरो इमा गाथायो अभासित्थाति.
अब्भञ्जनदायकत्थेरस्सापदानं चतुत्थं.
५. एकञ्जलिकत्थेरअपदानं
‘‘उदुम्बरे ¶ ¶ ¶ वसन्तस्स, नियते पण्णसन्थरे;
वुत्थोकासो मया दिन्नो, समणस्स महेसिनो.
‘‘तिस्सस्स द्विपदिन्दस्स, लोकनाथस्स तादिनो;
अञ्जलिं पग्गहेत्वान, सन्थरिं पुप्फसन्थरं.
‘‘द्वेनवुते इतो कप्पे, यं करिं पुप्फसन्थरं;
दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.
‘‘इतो चुद्दसकप्पम्हि, अहोसिं मनुजाधिपो;
एकअञ्जलिको नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकञ्जलिको थेरो इमा गाथायो अभासित्थाति.
एकञ्जलिकत्थेरस्सापदानं पञ्चमं.
६. पोत्थकदायकत्थेरअपदानं
‘‘सत्थारं ¶ धम्ममारब्भ, सङ्घञ्चापि महेसिनं;
पोत्थदानं मया दिन्नं, दक्खिणेय्ये अनुत्तरे.
‘‘एकनवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पोत्थदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पोत्थकदायको थेरो इमा गाथायो अभासित्थाति.
पोत्थकदायकत्थेरस्सापदानं छट्ठं.
७. चितकपूजकत्थेरअपदानं
‘‘चन्दभागानदीतीरे, अनुसोतं वजामहं;
सत्त मालुवपुप्फानि, चितमारोपयिं अहं.
‘‘चतुन्नवुतितो ¶ ¶ कप्पे, चितकं यमपूजयिं;
दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.
‘‘सत्तसट्ठिम्हितो कप्पे, पटिजग्गसनामका;
सत्तरतनसम्पन्ना, सत्तासुं चक्कवत्तिनो [पटिजग्गसनामको; सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो (स्या.)].
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.
चितकपूजकत्थेरस्सापदानं सत्तमं.
८. आलुवदायकत्थेरअपदानं
‘‘पब्बते ¶ हिमवन्तम्हि, महासिन्धु सुदस्सना;
तत्थद्दसं वीतरागं, सुप्पभासं सुदस्सनं.
‘‘परमोपसमे युत्तं, दिस्वा विम्हितमानसो;
आलुवं तस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, आलुवस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा आलुवदायको थेरो इमा गाथायो अभासित्थाति.
आलुवदायकत्थेरस्सापदानं अट्ठमं.
९. एकपुण्डरीकत्थेरअपदानं
‘‘रोमसो ¶ नाम नामेन, सयम्भू सुब्बतो [सप्पभो (स्या.)] तदा;
पुण्डरीकं मया दिन्नं, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, पुण्डरीकमदं तदा;
दुग्गतिं नाभिजानामि, पुण्डरीकस्सिदं फलं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकपुण्डरीको थेरो इमा गाथायो अभासित्थाति.
एकपुण्डरीकत्थेरस्सापदानं नवमं.
१०. तरणीयत्थेरअपदानं
‘‘महापथम्हि विसमे, सेतु कारापितो मया;
तरणत्थाय लोकस्स, पसन्नो सेहि पाणिभि.
‘‘एकनवुतितो कप्पे, यो सेतु कारितो मया;
दुग्गतिं नाभिजानामि, सेतुदानस्सिदं फलं.
‘‘पञ्चपञ्ञासितो कप्पे, एको आसिं समोगधो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तरणीयो थेरो इमा गाथायो अभासित्थाति.
तरणीयत्थेरस्सापदानं दसमं.
सुवण्णबिब्बोहनवग्गो अट्ठवीसतिमो.
तस्सुद्दानं –
सुवण्णं ¶ तिलमुट्ठि च, चङ्कोटब्भञ्जनञ्जली;
पोत्थको चितमालुवा, एकपुण्डरी सेतुना;
द्वेचत्तालीस गाथायो, गणितायो विभाविभीति.
एकादसमं भाणवारं.