📜

२८. सुवण्णबिब्बोहनवग्गो

१. सुवण्णबिब्बोहनियत्थेरअपदानं

.

‘‘एकासनं अहमदं, पसन्नो सेहि पाणिभि;

बिब्बोहनञ्च [बिम्बोहनञ्च (सी. पी.)] पादासिं, उत्तमत्थस्स पत्तिया.

.

‘‘एकनवुतितो कप्पे, बिब्बोहनमदासहं;

दुग्गतिं नाभिजानामि, बिब्बोहनस्सिदं फलं.

.

‘‘इतो तेसट्ठिमे कप्पे, असमो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुवण्णबिब्बोहनियो थेरो इमा गाथायो अभासित्थाति.

सुवण्णबिब्बोहनियत्थेरस्सापदानं पठमं.

२. तिलमुट्ठिदायकत्थेरअपदानं

.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोकग्गनायको;

मनोमयेन कायेन, इद्धिया उपसङ्कमि.

.

‘‘सत्थारं उपसङ्कन्तं, वन्दित्वा पुरिसुत्तमं;

पसन्नचित्तो सुमनो, तिलमुट्ठिमदासहं.

.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, तिलमुट्ठियिदं फलं.

.

‘‘इतो सोळसकप्पम्हि, तन्तिसो [खन्तियो (स्या.)] नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिलमुट्ठिदायको थेरो इमा गाथायो अभासित्थाति.

तिलमुट्ठिदायकत्थेरस्सापदानं दुतियं.

३. चङ्कोटकियत्थेरअपदानं

१०.

‘‘महासमुद्दं निस्साय, वसती पब्बतन्तरे;

पच्चुग्गन्त्वान कत्वान [पच्चुग्गन्त्वान’कासहं (अट्ठ.), पच्चुग्गमनं कत्वान (?)], चङ्कोटक [चङ्गोटक (सी.)] मदासहं.

११.

‘‘सिद्धत्थस्स महेसिनो, सब्बसत्तानुकम्पिनो [सयम्भुस्सानुकम्पिनो (स्या.)];

पुप्फचङ्कोटकं दत्वा, कप्पं सग्गम्हि मोदहं.

१२.

‘‘चतुन्नवुतितो कप्पे, चङ्कोटकमदं तदा;

दुग्गतिं नाभिजानामि, चङ्कोटकस्सिदं फलं.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चङ्कोटकियो थेरो इमा गाथायो अभासित्थाति.

चङ्कोटकियत्थेरस्सापदानं ततियं.

४. अब्भञ्जनदायकत्थेरअपदानं

१४.

‘‘कोण्डञ्ञस्स भगवतो, वीतरागस्स तादिनो;

आकाससमचित्तस्स [अकक्कसचित्तस्साथ (अट्ठ.)], निप्पपञ्चस्स झायिनो.

१५.

‘‘सब्बमोहातिवत्तस्स, सब्बलोकहितेसिनो;

अब्भञ्जनं मया दिन्नं, द्विपदिन्दस्स तादिनो.

१६.

‘‘अपरिमेय्ये इतो कप्पे, अब्भञ्जनमदं तदा [अम्भञ्जनमदासहं (स्या.)];

दुग्गतिं नाभिजानामि, अब्भञ्जनस्सिदं फलं.

१७.

‘‘इतो पन्नरसे कप्पे, चिरप्पो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अब्भञ्जनदायको थेरो इमा गाथायो अभासित्थाति.

अब्भञ्जनदायकत्थेरस्सापदानं चतुत्थं.

५. एकञ्जलिकत्थेरअपदानं

१९.

‘‘उदुम्बरे वसन्तस्स, नियते पण्णसन्थरे;

वुत्थोकासो मया दिन्नो, समणस्स महेसिनो.

२०.

‘‘तिस्सस्स द्विपदिन्दस्स, लोकनाथस्स तादिनो;

अञ्जलिं पग्गहेत्वान, सन्थरिं पुप्फसन्थरं.

२१.

‘‘द्वेनवुते इतो कप्पे, यं करिं पुप्फसन्थरं;

दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.

२२.

‘‘इतो चुद्दसकप्पम्हि, अहोसिं मनुजाधिपो;

एकअञ्जलिको नाम, चक्कवत्ती महब्बलो.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकञ्जलिको थेरो इमा गाथायो अभासित्थाति.

एकञ्जलिकत्थेरस्सापदानं पञ्चमं.

६. पोत्थकदायकत्थेरअपदानं

२४.

‘‘सत्थारं धम्ममारब्भ, सङ्घञ्चापि महेसिनं;

पोत्थदानं मया दिन्नं, दक्खिणेय्ये अनुत्तरे.

२५.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पोत्थदानस्सिदं फलं.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पोत्थकदायको थेरो इमा गाथायो अभासित्थाति.

पोत्थकदायकत्थेरस्सापदानं छट्ठं.

७. चितकपूजकत्थेरअपदानं

२७.

‘‘चन्दभागानदीतीरे, अनुसोतं वजामहं;

सत्त मालुवपुप्फानि, चितमारोपयिं अहं.

२८.

‘‘चतुन्नवुतितो कप्पे, चितकं यमपूजयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

२९.

‘‘सत्तसट्ठिम्हितो कप्पे, पटिजग्गसनामका;

सत्तरतनसम्पन्ना, सत्तासुं चक्कवत्तिनो [पटिजग्गसनामको; सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो (स्या.)].

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.

चितकपूजकत्थेरस्सापदानं सत्तमं.

८. आलुवदायकत्थेरअपदानं

३१.

‘‘पब्बते हिमवन्तम्हि, महासिन्धु सुदस्सना;

तत्थद्दसं वीतरागं, सुप्पभासं सुदस्सनं.

३२.

‘‘परमोपसमे युत्तं, दिस्वा विम्हितमानसो;

आलुवं तस्स पादासिं, पसन्नो सेहि पाणिभि.

३३.

‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, आलुवस्स इदं फलं.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आलुवदायको थेरो इमा गाथायो अभासित्थाति.

आलुवदायकत्थेरस्सापदानं अट्ठमं.

९. एकपुण्डरीकत्थेरअपदानं

३५.

‘‘रोमसो नाम नामेन, सयम्भू सुब्बतो [सप्पभो (स्या.)] तदा;

पुण्डरीकं मया दिन्नं, विप्पसन्नेन चेतसा.

३६.

‘‘चतुन्नवुतितो कप्पे, पुण्डरीकमदं तदा;

दुग्गतिं नाभिजानामि, पुण्डरीकस्सिदं फलं.

३७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकपुण्डरीको थेरो इमा गाथायो अभासित्थाति.

एकपुण्डरीकत्थेरस्सापदानं नवमं.

१०. तरणीयत्थेरअपदानं

३८.

‘‘महापथम्हि विसमे, सेतु कारापितो मया;

तरणत्थाय लोकस्स, पसन्नो सेहि पाणिभि.

३९.

‘‘एकनवुतितो कप्पे, यो सेतु कारितो मया;

दुग्गतिं नाभिजानामि, सेतुदानस्सिदं फलं.

४०.

‘‘पञ्चपञ्ञासितो कप्पे, एको आसिं समोगधो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तरणीयो थेरो इमा गाथायो अभासित्थाति.

तरणीयत्थेरस्सापदानं दसमं.

सुवण्णबिब्बोहनवग्गो अट्ठवीसतिमो.

तस्सुद्दानं –

सुवण्णं तिलमुट्ठि च, चङ्कोटब्भञ्जनञ्जली;

पोत्थको चितमालुवा, एकपुण्डरी सेतुना;

द्वेचत्तालीस गाथायो, गणितायो विभाविभीति.

एकादसमं भाणवारं.