📜
२९. पण्णदायकवग्गो
१. पण्णदायकत्थेरअपदानं
‘‘पण्णसाले ¶ ¶ ¶ निसिन्नोम्हि, पण्णभोजनभोजनो;
उपविट्ठञ्च मं सन्तं, उपागच्छि महाइसि [महामुनि (सी.)].
‘‘सिद्धत्थो लोकपज्जोतो, सब्बलोकतिकिच्छको;
तस्स पण्णं मया दिन्नं, निसिन्नं [निसिन्नस्स (स्या. अट्ठ.)] पण्णसन्थरे.
‘‘चतुन्नवुतितो कप्पे, यं पण्णमददिं तदा;
दुग्गतिं नाभिजानामि, पण्णदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पण्णदायको थेरो इमा गाथायो अभासित्थाति.
पण्णदायकत्थेरस्सापदानं पठमं.
२. फलदायकत्थेरअपदानं
‘‘सिनेरुसमसन्तोसो ¶ , धरणीसम [धरणीधर (सी. स्या.)] सादिसो;
वुट्ठहित्वा समाधिम्हा, भिक्खाय ममुपट्ठितो.
‘‘हरीतकं [हरीतकिं (स्या.)] आमलकं, अम्बजम्बुविभीतकं;
कोलं भल्लातकं बिल्लं, फारुसकफलानि च.
‘‘सिद्धत्थस्स महेसिस्स, सब्बलोकानुकम्पिनो;
तञ्च सब्बं मया दिन्नं, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘सत्तपञ्ञासितो ¶ कप्पे, एकज्झो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.
फलदायकत्थेरस्सापदानं दुतियं.
३. पच्चुग्गमनियत्थेरअपदानं
‘‘सीहं ¶ यथा वनचरं, निसभाजानियं यथा;
ककुधं विलसन्तंव, आगच्छन्तं नरासभं.
‘‘सिद्धत्थं ¶ लोकपज्जोतं, सब्बलोकतिकिच्छकं;
अकासिं पच्चुग्गमनं, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, पच्चुग्गच्छिं नरासभं;
दुग्गतिं नाभिजानामि, पच्चुग्गमने इदं फलं.
‘‘सत्ततिंसे [सत्तवीसे (सी. स्या.)] इतो कप्पे, एको आसिं जनाधिपो;
सपरिवारोति नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पच्चुग्गमनियो थेरो इमा गाथायो अभासित्थाति.
पच्चुग्गमनियत्थेरस्सापदानं ततियं.
४. एकपुप्फियत्थेरअपदानं
‘‘दक्खिणम्हि दुवारम्हि, पिसाचो आसहं तदा;
अद्दसं विरजं बुद्धं, पीतरंसिंव भाणुमं.
‘‘विपस्सिस्स नरग्गस्स, सब्बलोकहितेसिनो;
एकपुप्फं मया दिन्नं, द्विपदिन्दस्स तादिनो.
‘‘एकनवुतितो कप्पे, यं पुप्फमददिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
एकपुप्फियत्थेरस्सापदानं चतुत्थं.
५. मघवपुप्फियत्थेरअपदानं
‘‘नम्मदानदिया तीरे, सयम्भू अपराजितो;
समाधिं सो समापन्नो, विप्पसन्नो अनाविलो.
‘‘दिस्वा पसन्नसुमनो, सम्बुद्धं अपराजितं;
ताहं मघवपुप्फेन, सयम्भुं पूजयिं तदा.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मघवपुप्फियो थेरो इमा गाथायो अभासित्थाति.
मघवपुप्फियत्थेरस्सापदानं पञ्चमं.
६. उपट्ठाकदायकत्थेरअपदानं
‘‘रथियं ¶ पटिपज्जन्तं, आहुतीनं पटिग्गहं;
द्विपदिन्दं महानागं, लोकजेट्ठं नरासभं.
‘‘पक्कोसापिय तस्साहं, सब्बलोकहितेसिनो;
उपट्ठाको मया दिन्नो, सिद्धत्थस्स महेसिनो.
‘‘पटिग्गहेत्वा [पटिग्गहेसि (क.)] सम्बुद्धो, निय्यादेसि महामुनि [महाइसि (क.)];
उट्ठाय आसना तम्हा, पक्कामि पाचिनामुखो.
‘‘चतुन्नवुतितो ¶ कप्पे, उपट्ठाकमदं तदा;
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.
‘‘सत्तपञ्ञासितो कप्पे, बलसेनसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपट्ठाकदायको थेरो इमा गाथायो अभासित्थाति.
उपट्ठाकदायकत्थेरस्सापदानं छट्ठं.
७. अपदानियत्थेरअपदानं
‘‘अपदानं सुगतानं, कित्तयिंहं महेसिनं;
पादे च सिरसा वन्दिं, पसन्नो सेहि पाणिभि.
‘‘द्वेनवुते ¶ इतो कप्पे, अपदानं पकित्तयिं;
दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अपदानियो थेरो इमा गाथायो अभासित्थाति.
अपदानियत्थेरस्सापदानं सत्तमं.
८. सत्ताहपब्बजितत्थेरअपदानं
‘‘विपस्सिस्स ¶ भगवतो, सङ्घो सक्कतमानितो;
ब्यसनं मे अनुप्पत्तं, ञातिभेदो पुरे अहु.
‘‘पब्बज्जं उपगन्त्वान, ब्यसनुपसमायहं;
सत्ताहाभिरतो तत्थ, सत्थुसासनकम्यता.
‘‘एकनवुतितो कप्पे, यमहं पब्बजिं तदा;
दुग्गतिं नाभिजानामि, पब्बज्जाय इदं फलं.
‘‘सत्तसट्ठिम्हितो ¶ कप्पे, सत्त आसुं महीपती;
सुनिक्खमाति ञायन्ति, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा सत्ताहपब्बजितो थेरो इमा गाथायो अभासित्थाति.
सत्ताहपब्बजितत्थेरस्सापदानं अट्ठमं.
९. बुद्धुपट्ठायिकत्थेरअपदानं
‘‘वेटम्भिनीति ¶ [वेटम्बरीति (सी.), वेधम्भिनीति (स्या.)] मे नामं, पितुसन्तं [पिता’सन्तं (?)] ममं तदा;
मम हत्थं गहेत्वान, उपानयि महामुनिं.
‘‘इमेमं उद्दिसिस्सन्ति, बुद्धा लोकग्गनायका;
तेहं उपट्ठिं सक्कच्चं, पसन्नो सेहि पाणिभि.
‘‘एकत्तिंसे इतो कप्पे, बुद्धे उपट्ठहिं [परिचरिं (सी. स्या.)] तदा;
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.
‘‘तेवीसम्हि इतो कप्पे, चतुरो आसु खत्तिया;
समणुपट्ठाका नाम, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बुद्धुपट्ठायिको थेरो इमा गाथायो अभासित्थाति.
बुद्धुपट्ठायिकत्थेरस्सापदानं नवमं.
१०. पुब्बङ्गमियत्थेरअपदानं
‘‘चुल्लासीतिसहस्सानि ¶ ¶ , पब्बजिम्ह अकिञ्चना;
तेसं पुब्बङ्गमो आसिं, उत्तमत्थस्स पत्तिया.
‘‘सरागा ¶ सभवा [समोहा (स्या.)] चेते, विप्पसन्नमनाविला;
उपट्ठहिंसु सक्कच्चं, पसन्ना सेहि पाणिभि.
‘‘खीणासवा वन्तदोसा, कतकिच्चा अनासवा;
फरिंसु मेत्तचित्तेन, सयम्भू अपराजिता.
‘‘तेसं उपट्ठहित्वान, सम्बुद्धानं पतिस्सतो;
मरणञ्च अनुप्पत्तो, देवत्तञ्च अगम्हसे.
‘‘चतुन्नवुतितो कप्पे, यं सीलमनुपालयिं;
दुग्गतिं नाभिजानामि, सञ्ञमस्स इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुब्बङ्गमियो थेरो इमा गाथायो अभासित्थाति.
पुब्बङ्गमियत्थेरस्सापदानं दसमं.
पण्णदायकवग्गो एकूनतिंसतिमो.
तस्सुद्दानं –
पण्णं फलं पच्चुग्गमं, एकपुप्फि च मघवा;
उपट्ठाकापदानञ्च ¶ , पब्बज्जा बुद्धुपट्ठाको;
पुब्बङ्गमो च गाथायो, अट्ठतालीस कित्तिता.