📜
३०. चितकपूजकवग्गो
१. चितकपूजकत्थेरअपदानं
‘‘अजितो ¶ ¶ नाम नामेन, अहोसिं ब्राह्मणो तदा;
आहुतिं यिट्ठुकामोहं, नानापुप्फं समानयिं.
‘‘जलन्तं चितकं दिस्वा, सिखिनो लोकबन्धुनो;
तञ्च पुप्फं समानेत्वा, चितके ओकिरिं अहं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्तवीसे [सत्ततिंसे (क.)] इतो कप्पे, सत्तासुं मनुजाधिपा;
सुपज्जलितनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.
चितकपूजकत्थेरस्सापदानं पठमं.
२. पुप्फधारकत्थेरअपदानं
‘‘वाकचीरधरो ¶ आसिं, अजिनुत्तरवासनो;
अभिञ्ञा पञ्च निब्बत्ता, चन्दस्स परिमज्जको.
‘‘विपस्सिं लोकपज्जोतं, दिस्वा अभिगतं ममं;
पारिच्छत्तकपुप्फानि, धारेसिं सत्थुनो अहं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, धारणाय इदं फलं.
‘‘सत्तासीतिम्हितो ¶ कप्पे, एको आसिं महीपति;
समन्तधारणो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुप्फधारको थेरो इमा गाथायो अभासित्थाति.
पुप्फधारकत्थेरस्सापदानं दुतियं.
३. छत्तदायकत्थेरअपदानं
‘‘पुत्तो मम पब्बजितो, कासायवसनो तदा;
सो च बुद्धत्तं सम्पत्तो, निब्बुतो लोकपूजितो.
‘‘विचिनन्तो ¶ सकं पुत्तं, अगमं पच्छतो अहं;
निब्बुतस्स महन्तस्स, चितकं अगमासहं.
‘‘पग्गय्ह अञ्जलिं तत्थ, वन्दित्वा चितकं अहं;
सेतच्छत्तञ्च पग्गय्ह, आरोपेसिं अहं तदा.
‘‘चतुन्नवुतितो कप्पे, यं छत्तमभिरोपयिं;
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.
‘‘पञ्चवीसे ¶ इतो कप्पे, सत्त आसुं जनाधिपा;
महारहसनामा ते, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा छत्तदायको थेरो इमा गाथायो अभासित्थाति.
छत्तदायकत्थेरस्सापदानं ततियं.
४. सद्दसञ्ञकत्थेरअपदानं
‘‘अनुग्गतम्हि आदिच्चे, पनादो [पसादो (स्या. अट्ठ.)] विपुलो अहु;
बुद्धसेट्ठस्स लोकम्हि, पातुभावो महेसिनो.
‘‘घोस [सद्द (सी. स्या.)] मस्सोसहं ¶ तत्थ, न च पस्सामि तं जिनं;
मरणञ्च अनुप्पत्तो, बुद्धसञ्ञमनुस्सरिं.
‘‘चतुन्नवुतितो ¶ ¶ कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.
सद्दसञ्ञकत्थेरस्सापदानं चतुत्थं.
५. गोसीसनिक्खेपकत्थेरअपदानं
‘‘आरामद्वारा निक्खम्म, गोसीसं सन्थतं मया;
अनुभोमि सकं कम्मं, पुब्बकम्मस्सिदं फलं.
‘‘आजानिया वातजवा, सिन्धवा सीघवाहना;
अनुभोमि सब्बमेतं, गोसीसस्स इदं फलं.
‘‘अहो कारं परमकारं, सुखत्ते सुकतं मया;
सङ्घे कतस्स कारस्स, न अञ्ञं कलमग्घति.
‘‘चतुन्नवुतितो कप्पे, यं सीसं सन्थरिं अहं;
दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.
‘‘पञ्चसत्ततिकप्पम्हि, सुप्पतिट्ठितनामको;
एको आसिं महातेजो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गोसीसनिक्खेपको थेरो इमा गाथायो अभासित्थाति.
गोसीसनिक्खेपकत्थेरस्सापदानं पञ्चमं.
६. पादपूजकत्थेरअपदानं
‘‘पब्बते ¶ ¶ हिमवन्तम्हि, अहोसिं किन्नरो तदा;
अद्दसं विरजं बुद्धं, पीतरंसिंव भाणुमं.
‘‘उपेतं तमहं [उपेतोपि तदा (स्या.), उपेसिं तमहं (?)] बुद्धं, विपस्सिं लोकनायकं;
चन्दनं तगरञ्चापि, पादे ओसिञ्चहं तदा.
‘‘एकनवुतितो ¶ कप्पे, यं पादं अभिपूजयिं;
दुग्गतिं नाभिजानामि, पादपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पादपूजको थेरो इमा गाथायो अभासित्थाति.
पादपूजकत्थेरस्सापदानं छट्ठं.
७. देसकित्तकत्थेरअपदानं
‘‘उपसालकनामोहं ¶ , अहोसिं ब्राह्मणो तदा;
काननं वनमोगाळ्हं, लोकजेट्ठं नरासभं.
‘‘दिस्वान वन्दिं पादेसु, लोकाहुतिपटिग्गहं;
पसन्नचित्तं मं ञत्वा, बुद्धो अन्तरधायथ.
‘‘कानना अभिनिक्खम्म, बुद्धसेट्ठमनुस्सरिं;
तं देसं कित्तयित्वान, कप्पं सग्गम्हि मोदहं.
‘‘द्वेनवुते इतो कप्पे, यं देसमभिकित्तयिं;
दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा देसकित्तको थेरो इमा गाथायो अभासित्थाति.
देसकित्तकत्थेरस्सापदानं सत्तमं.
८. सरणगमनियत्थेरअपदानं
‘‘पब्बते ¶ हिमवन्तम्हि, अहोसिं लुद्दको तदा;
विपस्सिं अद्दसं बुद्धं, लोकजेट्ठं नरासभं.
‘‘उपासित्वान ¶ सम्बुद्धं, वेय्यावच्चमकासहं;
सरणञ्च उपागच्छिं, द्विपदिन्दस्स तादिनो.
‘‘एकनवुतितो ¶ कप्पे, सरणं उपगच्छहं;
दुग्गतिं नाभिजानामि, सरणागमनप्फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.
सरणगमनियत्थेरस्सापदानं अट्ठमं.
९. अम्बपिण्डियत्थेरअपदानं
‘‘रोमसो नाम नामेन, दानवो इति विस्सुतो;
अम्बपिण्डी मया दिन्ना [अम्बपिण्डो मया दिन्नो (स्या.)], विपस्सिस्स महेसिनो.
‘‘एकनवुतितो कप्पे, यमम्बमददिं तदा;
दुग्गतिं नाभिजानामि, अम्बदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अम्बपिण्डियो थेरो इमा गाथायो अभासित्थाति.
अम्बपिण्डियत्थेरस्सापदानं नवमं.
१०. अनुसंसावकत्थेरअपदानं
‘‘पिण्डाय ¶ चरमानाहं, विपस्सिमद्दसं जिनं;
उळुङ्गभिक्खं पादासिं, द्विपदिन्दस्स तादिनो.
‘‘पसन्नचित्तो ¶ सुमनो, अभिवादेसहं तदा;
अनुसंसावयिं बुद्धं, उत्तमत्थस्स पत्तिया.
‘‘एकनवुतितो कप्पे, अनुसंसावयिं अहं;
दुग्गतिं नाभिजानामि, अनुसंसावना फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अनुसंसावको थेरो इमा गाथायो अभासित्थाति.
अनुसंसावकत्थेरस्सापदानं दसमं.
चितकपूजकवग्गो तिंसतिमो.
तस्सुद्दानं –
चितकं ¶ पारिछत्तो च, सद्दगोसीससन्थरं;
पादो पदेसं सरणं, अम्बो संसावकोपि च;
अट्ठतालीस गाथायो, गणितायो विभाविभि.
अथ ¶ वग्गुद्दानं –
कणिकारो ¶ हत्थिददो, आलम्बणुदकासनं;
तुवरं थोमको चेव, उक्खेपं सीसुपधानं.
पण्णदो चितपूजी च, गाथायो चेव सब्बसो;
चत्तारि च सतानीह, एकपञ्ञासमेव च.
पञ्चवीससता सब्बा, द्वासत्तति तदुत्तरि;
तिसतं अपदानानं, गणिता अत्थदस्सिभि.
कणिकारवग्गदसकं.
ततियसतकं समत्तं.