📜

३०. चितकपूजकवग्गो

१. चितकपूजकत्थेरअपदानं

.

‘‘अजितो नाम नामेन, अहोसिं ब्राह्मणो तदा;

आहुतिं यिट्ठुकामोहं, नानापुप्फं समानयिं.

.

‘‘जलन्तं चितकं दिस्वा, सिखिनो लोकबन्धुनो;

तञ्च पुप्फं समानेत्वा, चितके ओकिरिं अहं.

.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘सत्तवीसे [सत्ततिंसे (क.)] इतो कप्पे, सत्तासुं मनुजाधिपा;

सुपज्जलितनामा ते, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.

चितकपूजकत्थेरस्सापदानं पठमं.

२. पुप्फधारकत्थेरअपदानं

.

‘‘वाकचीरधरो आसिं, अजिनुत्तरवासनो;

अभिञ्ञा पञ्च निब्बत्ता, चन्दस्स परिमज्जको.

.

‘‘विपस्सिं लोकपज्जोतं, दिस्वा अभिगतं ममं;

पारिच्छत्तकपुप्फानि, धारेसिं सत्थुनो अहं.

.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, धारणाय इदं फलं.

.

‘‘सत्तासीतिम्हितो कप्पे, एको आसिं महीपति;

समन्तधारणो नाम, चक्कवत्ती महब्बलो.

१०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फधारको थेरो इमा गाथायो अभासित्थाति.

पुप्फधारकत्थेरस्सापदानं दुतियं.

३. छत्तदायकत्थेरअपदानं

११.

‘‘पुत्तो मम पब्बजितो, कासायवसनो तदा;

सो च बुद्धत्तं सम्पत्तो, निब्बुतो लोकपूजितो.

१२.

‘‘विचिनन्तो सकं पुत्तं, अगमं पच्छतो अहं;

निब्बुतस्स महन्तस्स, चितकं अगमासहं.

१३.

‘‘पग्गय्ह अञ्जलिं तत्थ, वन्दित्वा चितकं अहं;

सेतच्छत्तञ्च पग्गय्ह, आरोपेसिं अहं तदा.

१४.

‘‘चतुन्नवुतितो कप्पे, यं छत्तमभिरोपयिं;

दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.

१५.

‘‘पञ्चवीसे इतो कप्पे, सत्त आसुं जनाधिपा;

महारहसनामा ते, चक्कवत्ती महब्बला.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा छत्तदायको थेरो इमा गाथायो अभासित्थाति.

छत्तदायकत्थेरस्सापदानं ततियं.

४. सद्दसञ्ञकत्थेरअपदानं

१७.

‘‘अनुग्गतम्हि आदिच्चे, पनादो [पसादो (स्या. अट्ठ.)] विपुलो अहु;

बुद्धसेट्ठस्स लोकम्हि, पातुभावो महेसिनो.

१८.

‘‘घोस [सद्द (सी. स्या.)] मस्सोसहं तत्थ, न च पस्सामि तं जिनं;

मरणञ्च अनुप्पत्तो, बुद्धसञ्ञमनुस्सरिं.

१९.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.

सद्दसञ्ञकत्थेरस्सापदानं चतुत्थं.

५. गोसीसनिक्खेपकत्थेरअपदानं

२१.

‘‘आरामद्वारा निक्खम्म, गोसीसं सन्थतं मया;

अनुभोमि सकं कम्मं, पुब्बकम्मस्सिदं फलं.

२२.

‘‘आजानिया वातजवा, सिन्धवा सीघवाहना;

अनुभोमि सब्बमेतं, गोसीसस्स इदं फलं.

२३.

‘‘अहो कारं परमकारं, सुखत्ते सुकतं मया;

सङ्घे कतस्स कारस्स, न अञ्ञं कलमग्घति.

२४.

‘‘चतुन्नवुतितो कप्पे, यं सीसं सन्थरिं अहं;

दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.

२५.

‘‘पञ्चसत्ततिकप्पम्हि, सुप्पतिट्ठितनामको;

एको आसिं महातेजो, चक्कवत्ती महब्बलो.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गोसीसनिक्खेपको थेरो इमा गाथायो अभासित्थाति.

गोसीसनिक्खेपकत्थेरस्सापदानं पञ्चमं.

६. पादपूजकत्थेरअपदानं

२७.

‘‘पब्बते हिमवन्तम्हि, अहोसिं किन्नरो तदा;

अद्दसं विरजं बुद्धं, पीतरंसिंव भाणुमं.

२८.

‘‘उपेतं तमहं [उपेतोपि तदा (स्या.), उपेसिं तमहं (?)] बुद्धं, विपस्सिं लोकनायकं;

चन्दनं तगरञ्चापि, पादे ओसिञ्चहं तदा.

२९.

‘‘एकनवुतितो कप्पे, यं पादं अभिपूजयिं;

दुग्गतिं नाभिजानामि, पादपूजायिदं फलं.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पादपूजको थेरो इमा गाथायो अभासित्थाति.

पादपूजकत्थेरस्सापदानं छट्ठं.

७. देसकित्तकत्थेरअपदानं

३१.

‘‘उपसालकनामोहं , अहोसिं ब्राह्मणो तदा;

काननं वनमोगाळ्हं, लोकजेट्ठं नरासभं.

३२.

‘‘दिस्वान वन्दिं पादेसु, लोकाहुतिपटिग्गहं;

पसन्नचित्तं मं ञत्वा, बुद्धो अन्तरधायथ.

३३.

‘‘कानना अभिनिक्खम्म, बुद्धसेट्ठमनुस्सरिं;

तं देसं कित्तयित्वान, कप्पं सग्गम्हि मोदहं.

३४.

‘‘द्वेनवुते इतो कप्पे, यं देसमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा देसकित्तको थेरो इमा गाथायो अभासित्थाति.

देसकित्तकत्थेरस्सापदानं सत्तमं.

८. सरणगमनियत्थेरअपदानं

३६.

‘‘पब्बते हिमवन्तम्हि, अहोसिं लुद्दको तदा;

विपस्सिं अद्दसं बुद्धं, लोकजेट्ठं नरासभं.

३७.

‘‘उपासित्वान सम्बुद्धं, वेय्यावच्चमकासहं;

सरणञ्च उपागच्छिं, द्विपदिन्दस्स तादिनो.

३८.

‘‘एकनवुतितो कप्पे, सरणं उपगच्छहं;

दुग्गतिं नाभिजानामि, सरणागमनप्फलं.

३९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.

सरणगमनियत्थेरस्सापदानं अट्ठमं.

९. अम्बपिण्डियत्थेरअपदानं

४०.

‘‘रोमसो नाम नामेन, दानवो इति विस्सुतो;

अम्बपिण्डी मया दिन्ना [अम्बपिण्डो मया दिन्नो (स्या.)], विपस्सिस्स महेसिनो.

४१.

‘‘एकनवुतितो कप्पे, यमम्बमददिं तदा;

दुग्गतिं नाभिजानामि, अम्बदानस्सिदं फलं.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बपिण्डियो थेरो इमा गाथायो अभासित्थाति.

अम्बपिण्डियत्थेरस्सापदानं नवमं.

१०. अनुसंसावकत्थेरअपदानं

४३.

‘‘पिण्डाय चरमानाहं, विपस्सिमद्दसं जिनं;

उळुङ्गभिक्खं पादासिं, द्विपदिन्दस्स तादिनो.

४४.

‘‘पसन्नचित्तो सुमनो, अभिवादेसहं तदा;

अनुसंसावयिं बुद्धं, उत्तमत्थस्स पत्तिया.

४५.

‘‘एकनवुतितो कप्पे, अनुसंसावयिं अहं;

दुग्गतिं नाभिजानामि, अनुसंसावना फलं.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अनुसंसावको थेरो इमा गाथायो अभासित्थाति.

अनुसंसावकत्थेरस्सापदानं दसमं.

चितकपूजकवग्गो तिंसतिमो.

तस्सुद्दानं –

चितकं पारिछत्तो च, सद्दगोसीससन्थरं;

पादो पदेसं सरणं, अम्बो संसावकोपि च;

अट्ठतालीस गाथायो, गणितायो विभाविभि.

अथ वग्गुद्दानं –

कणिकारो हत्थिददो, आलम्बणुदकासनं;

तुवरं थोमको चेव, उक्खेपं सीसुपधानं.

पण्णदो चितपूजी च, गाथायो चेव सब्बसो;

चत्तारि च सतानीह, एकपञ्ञासमेव च.

पञ्चवीससता सब्बा, द्वासत्तति तदुत्तरि;

तिसतं अपदानानं, गणिता अत्थदस्सिभि.

कणिकारवग्गदसकं.

ततियसतकं समत्तं.