📜

४. कुण्डधानवग्गो

१. कुण्डधानत्थेरअपदानं

.

‘‘सत्ताहं पटिसल्लीनं, सयम्भुं अग्गपुग्गलं;

पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.

.

‘‘वुट्ठितं कालमञ्ञाय, पदुमुत्तरं महामुनिं;

महन्तिं कदलीकण्णिं, गहेत्वा उपगच्छहं.

.

‘‘पटिग्गहेत्वा [पटिग्गहेसि (स्या. क.)] भगवा, सब्बञ्ञू [तं फलं (सी.)] लोकनायको;

मम चित्तं पसादेन्तो, परिभुञ्जि महामुनि.

.

‘‘परिभुञ्जित्वा सम्बुद्धो, सत्थवाहो अनुत्तरो;

सकासने निसीदित्वा, इमा गाथा अभासथ.

.

‘‘‘ये च सन्ति समितारो [ये वसन्ति समेतारो (सी.)], यक्खा इमम्हि पब्बते;

अरञ्ञे भूतभब्यानि [भूतगणा सब्बे (स्या.)], सुणन्तु वचनं मम’.

.

‘‘यो सो बुद्धं उपट्ठासि, मिगराजंव केसरिं [मिगराजाव केसरी (सी.)];

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

.

‘‘‘एकादसञ्चक्खत्तुं, सो [सोयमेकादसक्खत्तुं (सी.)] देवराजा भविस्सति;

चतुतिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

.

‘‘‘अक्कोसित्वान समणे, सीलवन्ते अनासवे;

पापकम्मविपाकेन, नामधेय्यं लभिस्सति [भविस्सति (क.)].

१०.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कुण्डधानोति नामेन, सावको सो भविस्सति’.

११.

‘‘पविवेकमनुयुत्तो, झायी झानरतो अहं;

तोसयित्वान सत्थारं, विहरामि अनासवो.

१२.

‘‘सावकेहि [सावकग्गेहि (सी.)] परिवुतो, भिक्खुसङ्घपुरक्खतो;

भिक्खुसङ्घे निसीदित्वा, सलाकं गाहयी जिनो.

१३.

‘‘एकंसं चीवरं कत्वा, वन्दित्वा लोकनायकं;

वदतं वरस्स पुरतो, पठमं अग्गहेसहं.

१४.

‘‘तेन कम्मेन भगवा, दससहस्सीकम्पको;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.

१५.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

१६.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुण्डधानो थेरो इमा गाथायो अभासित्थाति.

कुण्डधानत्थेरस्सापदानं पठमं.

२. सागतत्थेरअपदानं

१७.

‘‘सोभितो नाम नामेन, अहोसिं ब्राह्मणो तदा;

पुरक्खतो ससिस्सेहि, आरामं अगमासहं.

१८.

‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;

आरामद्वारा निक्खम्म, अट्ठासि पुरिसुत्तमो.

१९.

‘‘तमद्दसासिं सम्बुद्धं, दन्तं दन्तपुरक्खतं;

सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं.

२०.

‘‘ये केचि पादपा सब्बे, महिया ते विरूहरे;

बुद्धिमन्तो तथा सत्ता, रुहन्ति जिनसासने.

२१.

‘‘सत्थवाहोसि सप्पञ्ञो, महेसि बहुके जने;

विपथा उद्धरित्वान, पथं आचिक्खसे तुवं.

२२.

‘‘दन्तो दन्तपरिकिण्णो [पुरक्खतो (स्या.)], झायी झानरतेहि च;

आतापी पहितत्तेहि, उपसन्तेहि तादिभि.

२३.

‘‘अलङ्कतो परिसाहि, पुञ्ञञाणेहि सोभति;

पभा निद्धावते तुय्हं, सूरियोदयने यथा.

२४.

‘‘पसन्नचित्तं दिस्वान, महेसी पदुमुत्तरो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

२५.

‘‘‘यो सो हासं जनेत्वान, ममं कित्तेसि ब्राह्मणो;

कप्पानं सतसहस्सं, देवलोके रमिस्सति.

२६.

‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

२७.

‘‘‘तेन कम्मेन सुकतेन, अरहत्तं [तुट्ठहट्ठं (स्या. क.)] लभिस्सति;

सागतो नाम नामेन, हेस्सति सत्थु सावको’.

२८.

‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिं;

वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं.

२९.

‘‘एवं विहरमानोहं, तेजोधातूसु कोविदो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सागतो थेरो इमा गाथायो अभासित्थाति.

सागतत्थेरस्सापदानं दुतियं.

३. महाकच्चानत्थेरअपदानं

३१.

‘‘पदुमुत्तरनाथस्स, पदुमं नाम चेतियं;

सिलासनं [सीहासनं (क.)] कारयित्वा, सुवण्णेनाभिलेपयिं.

३२.

‘‘रतनामयछत्तञ्च, पग्गय्ह वाळबीजनिं [वाळबीजनी (सी. स्या.)];

बुद्धस्स अभिरोपेसिं, लोकबन्धुस्स तादिनो.

३३.

‘‘यावता देवता भुम्मा [भूमा (क.)], सब्बे सन्निपतुं तदा;

रतनामयछत्तानं, विपाकं कथयिस्सति.

३४.

‘‘तञ्च सब्बं सुणिस्साम, कथयन्तस्स सत्थुनो;

भिय्यो हासं जनेय्याम, सम्मासम्बुद्धसासने.

३५.

‘‘हेमासने निसीदित्वा, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घपरिब्यूळ्हो [परिब्बूळ्हो (सी.)], इमा गाथा अभासथ.

३६.

‘‘‘येनिदं आसनं दिन्नं, सोवण्णं रतनामयं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

३७.

‘‘‘तिंसकप्पानि देविन्दो, देवरज्जं करिस्सति;

समन्ता योजनसतं, आभायाभिभविस्सति.

३८.

‘‘‘मनुस्सलोकमागन्त्वा, चक्कवत्ती भविस्सति;

पभस्सरोति नामेन, उग्गतेजो भविस्सति.

३९.

‘‘‘दिवा वा यदि वा रत्तिं, सतरंसीव उग्गतो;

समन्ता अट्ठरतनं, उज्जोतिस्सति खत्तियो.

४०.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

४१.

‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;

कच्चानो नाम नामेन, ब्रह्मबन्धु भविस्सति.

४२.

‘‘‘सो पच्छा पब्बजित्वान, अरहा हेस्सतिनासवो;

गोतमो लोकपज्जोतो, अग्गट्ठाने ठपेस्सति.

४३.

‘‘‘संखित्तपुच्छितं [संखित्तं पुच्छितं (स्या. क.)] पञ्हं, वित्थारेन कथेस्सति;

कथयन्तो च तं पञ्हं, अज्झासयं [अज्झासं (सी.), अब्भासं (क.)] पूरयिस्सति’.

४४.

‘‘अड्ढे कुले अभिजातो, ब्राह्मणो मन्तपारगू;

ओहाय धनधञ्ञानि, पब्बजिं अनगारियं.

४५.

‘‘संखित्तेनपि पुच्छन्ते, वित्थारेन कथेमहं;

अज्झासयं तेसं पूरेमि, तोसेमि द्विपदुत्तमं.

४६.

‘‘तोसितो मे महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा महाकच्चानो थेरो इमा गाथायो अभासित्थाति.

महाकच्चानत्थेरस्सापदानं ततियं.

४. काळुदायित्थेरअपदानं

४८.

‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो;

अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.

४९.

‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;

परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.

५०.

‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;

तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.

५१.

‘‘इट्ठं कन्तं [कन्तयिदं (स्या.)], पियं लोके, जलजं पुप्फमुत्तमं;

सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.

५२.

‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

५३.

‘‘‘दस अट्ठ चक्खत्तुं [दस चट्ठक्खत्तुं (सी.), दसमट्ठक्खत्तुं (स्या.)] सो, देवरज्जं करिस्सति;

उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.

५४.

‘‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;

आकासे छदनं कत्वा, धारयिस्सति तावदे.

५५.

‘‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.

५६.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन [नामेन (सी. स्या. क.)], सत्था लोके भविस्सति.

५७.

‘‘‘सककम्माभिरद्धो सो, सुक्कमूलेन चोदितो;

सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.

५८.

‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

५९.

‘‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;

गोतमो लोकबन्धु तं [सो (सी.)], एतदग्गे ठपेस्सति.

६०.

‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

उदायी नाम नामेन, हेस्सति सत्थु सावको’.

६१.

‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

६२.

‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;

पसादितो [पमोदितो (सी.)] च सम्बुद्धो, एतदग्गे ठपेसि मं.

६३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा काळुदायी थेरो इमा गाथायो अभासित्थाति;

काळुदायीथेरस्सापदानं चतुत्थं.

५. मोघराजत्थेरअपदानं

६४.

‘‘अत्थदस्सी तु भगवा, सयम्भू अपराजितो;

भिक्खुसङ्घपरिब्यूळ्हो, रथियं पटिपज्जथ.

६५.

‘‘सिस्सेहि सम्परिवुतो, घरम्हा अभिनिक्खमिं;

निक्खमित्वानहं तत्थ, अद्दसं लोकनायकं.

६६.

‘‘अभिवादिय सम्बुद्धं, सिरे कत्वान अञ्जलिं;

सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं.

६७.

‘‘यावता रूपिनो सत्ता, अरूपी वा असञ्ञिनो;

सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.

६८.

‘‘सुखुमच्छिकजालेन , उदकं यो परिक्खिपे;

ये केचि उदके पाणा, अन्तोजाले भवन्ति ते.

६९.

‘‘येसञ्च चेतना अत्थि, रूपिनो च अरूपिनो;

सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.

७०.

‘‘समुद्धरसिमं लोकं, अन्धकारसमाकुलं;

तव धम्मं सुणित्वान, कङ्खासोतं तरन्ति ते.

७१.

‘‘अविज्जानिवुते लोके, अन्धकारेन ओत्थटे;

तव ञाणम्हि जोतन्ते, अन्धकारा पधंसिता.

७२.

‘‘तुवं चक्खूसि सब्बेसं, महातमपनूदनो;

तव धम्मं सुणित्वान, निब्बायति बहुज्जनो.

७३.

‘‘पुटकं पूरयित्वान [पीठरं (सी.), पुतरं (स्या.)], मधुखुद्दमनेळकं;

उभो हत्थेहि पग्गय्ह, उपनेसिं महेसिनो.

७४.

‘‘पटिग्गण्हि महावीरो, सहत्थेन महा इसी;

भुञ्जित्वा तञ्च सब्बञ्ञू, वेहासं नभमुग्गमि.

७५.

‘‘अन्तलिक्खे ठितो सत्था, अत्थदस्सी नरासभो;

मम चित्तं पसादेन्तो, इमा गाथा अभासथ.

७६.

‘‘‘येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो;

तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.

७७.

‘‘‘चतुद्दसञ्चक्खत्तुं [चतुसट्ठिञ्च (स्या.)] सो, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

७८.

‘‘‘पञ्चेव सतक्खत्तुञ्च [अथ पञ्चसतक्खत्तुं (सी.)], चक्कवत्ती भविस्सति;

पदेसरज्जं असङ्खेय्यं, महिया कारयिस्सति.

७९.

‘‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

८०.

‘‘‘गम्भीरं निपुणं अत्थं, ञाणेन विचिनिस्सति;

मोघराजाति नामेन, हेस्सति सत्थु सावको.

८१.

‘‘‘तीहि विज्जाहि सम्पन्नं, कतकिच्चमनासवं;

गोतमो सत्थवाहग्गो, एतदग्गे ठपेस्सति’.

८२.

‘‘हित्वा मानुसकं योगं, छेत्वान भवबन्धनं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

८३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मोघराजो थेरो इमा गाथायो अभासित्थाति;

मोघराजत्थेरस्सापदानं पञ्चमं.

६. अधिमुत्तत्थेरअपदानं

८४.

‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;

उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा.

८५.

‘‘निमन्तेत्वा भिक्खुसङ्घं [संघरतनं (सी. स्या.)], उजुभूतं समाहितं;

उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं.

८६.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि [अतिभोमि (सी. क.)], पुञ्ञकम्मस्सिदं फलं.

८७.

‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं.

८८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अधिमुत्तो थेरो इमा गाथायो अभासित्थाति;

अधिमुत्तत्थेरस्सापदानं छट्ठं.

७. लसुणदायकत्थेरअपदानं

८९.

‘‘हिमवन्तस्साविदूरे , तापसो आसहं तदा;

लसुणं उपजीवामि, लसुणं मय्हभोजनं.

९०.

‘‘खारियो पूरयित्वान, सङ्घाराममगच्छहं;

हट्ठो हट्ठेन चित्तेन, सङ्घस्स लसुणं अदं.

९१.

‘‘विपस्सिस्स नरग्गस्स, सासने निरतस्सहं;

सङ्घस्स लसुणं दत्वा, कप्पं सग्गम्हि मोदहं.

९२.

‘‘एकनवुतितो कप्पे, लसुणं यमदं तदा;

दुग्गतिं नाभिजानामि, लसुणस्स इदं फलं.

९३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा लसुणदायको थेरो इमा गाथायो अभासित्थाति;

लसुणदायकत्थेरस्सापदानं सत्तमं.

८. आयागदायकत्थेरअपदानं

९४.

‘‘निब्बुते लोकनाथम्हि, सिखिम्हि वदतं वरे;

हट्ठो हट्ठेन चित्तेन, अवन्दिं थूपमुत्तमं.

९५.

‘‘वड्ढकीहि कथापेत्वा, मूलं दत्वानहं तदा;

हट्ठो हट्ठेन चित्तेन, आयागं कारपेसहं.

९६.

‘‘अट्ठ कप्पानि देवेसु, अब्बोकिण्णं [अब्बोच्छिन्नं (सी.)] वसिं अहं;

अवसेसेसु कप्पेसु, वोकिण्णं संसरिं अहं.

९७.

‘‘काये विसं न कमति, सत्थानि न च हन्ति मे;

उदकेहं न मिय्यामि, आयागस्स इदं फलं.

९८.

‘‘यदिच्छामि अहं वस्सं, महामेघो पवस्सति;

देवापि मे वसं एन्ति, पुञ्ञकम्मस्सिदं फलं.

९९.

‘‘सत्तरतनसम्पन्नो, तिसक्खत्तुं अहोसहं;

न मं केचावजानन्ति, पुञ्ञकम्मस्सिदं फलं.

१००.

‘‘एकत्तिंसे इतो कप्पे, आयागं यमकारयिं;

दुग्गतिं नाभिजानामि, आयागस्स इदं फलं.

१०१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आयागदायको थेरो इमा गाथायो अभासित्थाति.

आयागदायकत्थेरस्सापदानं अट्ठमं.

९. धम्मचक्किकत्थेरअपदानं

१०२.

‘‘सिद्धत्थस्स भगवतो, सीहासनस्स सम्मुखा;

धम्मचक्कं मे ठपितं, सुकतं विञ्ञुवण्णितं.

१०३.

‘‘चारुवण्णोव सोभामि, सयोग्गबलवाहनो;

परिवारेन्ति मं निच्चं, अनुयन्ता बहुज्जना.

१०४.

‘‘सट्ठितूरियसहस्सेहि, परिचारेमहं सदा;

परिवारेन सोभामि, पुञ्ञकम्मस्सिदं फलं.

१०५.

‘‘चतुन्नवुतितो कप्पे, यं चक्कं ठपयिं अहं;

दुग्गतिं नाभिजानामि, धम्मचक्कस्सिदं फलं.

१०६.

‘‘इतो एकादसे कप्पे, अट्ठासिंसु जनाधिपा;

सहस्सराजनामेन, चक्कवत्ती महब्बला.

१०७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धम्मचक्किको थेरो इमा गाथायो अभासित्थाति.

धम्मचक्किकत्थेरस्सापदानं नवमं.

१०. कप्परुक्खियत्थेरअपदानं

१०८.

‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा;

विचित्तदुस्से लगेत्वा [लग्गेत्वा (सी. स्या.)], कप्परुक्खं ठपेसहं.

१०९.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति.

११०.

‘‘अहञ्च परिसा चेव, ये केचि मम वस्सिता [निस्सिता (सी.)];

तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा [तदा (स्या.)].

१११.

‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहं;

दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं.

११२.

‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

११३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कप्परुक्खियो थेरो इमा गाथायो अभासित्थाति.

कप्परुक्खियत्थेरस्सापदानं दसमं.

कुण्डधानवग्गो चतुत्थो.

तस्सुद्दानं –

कुण्डसागतकच्चाना, उदायी मोघराजको;

अधिमुत्तो लसुणदो, आयागी धम्मचक्किको;

कप्परुक्खी च दसमो, गाथा द्वयदससतं [गाथायो द्वादससतं (सी.)].