📜
४. कुण्डधानवग्गो
१. कुण्डधानत्थेरअपदानं
‘‘सत्ताहं ¶ ¶ पटिसल्लीनं, सयम्भुं अग्गपुग्गलं;
पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.
‘‘वुट्ठितं कालमञ्ञाय, पदुमुत्तरं महामुनिं;
महन्तिं कदलीकण्णिं, गहेत्वा उपगच्छहं.
‘‘पटिग्गहेत्वा ¶ [पटिग्गहेसि (स्या. क.)] भगवा, सब्बञ्ञू [तं फलं (सी.)] लोकनायको;
मम चित्तं पसादेन्तो, परिभुञ्जि महामुनि.
‘‘परिभुञ्जित्वा सम्बुद्धो, सत्थवाहो अनुत्तरो;
सकासने निसीदित्वा, इमा गाथा अभासथ.
‘‘‘ये ¶ च सन्ति समितारो [ये वसन्ति समेतारो (सी.)], यक्खा इमम्हि पब्बते;
अरञ्ञे भूतभब्यानि [भूतगणा सब्बे (स्या.)], सुणन्तु वचनं मम’.
‘‘यो सो बुद्धं उपट्ठासि, मिगराजंव केसरिं [मिगराजाव केसरी (सी.)];
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘एकादसञ्चक्खत्तुं, सो [सोयमेकादसक्खत्तुं (सी.)] देवराजा भविस्सति;
चतुतिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘अक्कोसित्वान समणे, सीलवन्ते अनासवे;
पापकम्मविपाकेन, नामधेय्यं लभिस्सति [भविस्सति (क.)].
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कुण्डधानोति नामेन, सावको सो भविस्सति’.
‘‘पविवेकमनुयुत्तो, झायी झानरतो अहं;
तोसयित्वान सत्थारं, विहरामि अनासवो.
‘‘सावकेहि ¶ ¶ [सावकग्गेहि (सी.)] परिवुतो, भिक्खुसङ्घपुरक्खतो;
भिक्खुसङ्घे निसीदित्वा, सलाकं गाहयी जिनो.
‘‘एकंसं ¶ चीवरं कत्वा, वन्दित्वा लोकनायकं;
वदतं वरस्स पुरतो, पठमं अग्गहेसहं.
‘‘तेन कम्मेन भगवा, दससहस्सीकम्पको;
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुण्डधानो थेरो इमा गाथायो अभासित्थाति.
कुण्डधानत्थेरस्सापदानं पठमं.
२. सागतत्थेरअपदानं
‘‘सोभितो ¶ नाम नामेन, अहोसिं ब्राह्मणो तदा;
पुरक्खतो ससिस्सेहि, आरामं अगमासहं.
‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;
आरामद्वारा निक्खम्म, अट्ठासि पुरिसुत्तमो.
‘‘तमद्दसासिं सम्बुद्धं, दन्तं दन्तपुरक्खतं;
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं.
‘‘ये केचि पादपा सब्बे, महिया ते विरूहरे;
बुद्धिमन्तो ¶ तथा सत्ता, रुहन्ति जिनसासने.
‘‘सत्थवाहोसि सप्पञ्ञो, महेसि बहुके जने;
विपथा उद्धरित्वान, पथं आचिक्खसे तुवं.
‘‘दन्तो ¶ दन्तपरिकिण्णो [पुरक्खतो (स्या.)], झायी झानरतेहि च;
आतापी पहितत्तेहि, उपसन्तेहि तादिभि.
‘‘अलङ्कतो परिसाहि, पुञ्ञञाणेहि सोभति;
पभा निद्धावते तुय्हं, सूरियोदयने यथा.
‘‘पसन्नचित्तं ¶ दिस्वान, महेसी पदुमुत्तरो;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘यो सो हासं जनेत्वान, ममं कित्तेसि ब्राह्मणो;
कप्पानं सतसहस्सं, देवलोके रमिस्सति.
‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासने पब्बजिस्सति.
‘‘‘तेन कम्मेन सुकतेन, अरहत्तं [तुट्ठहट्ठं (स्या. क.)] लभिस्सति;
सागतो नाम नामेन, हेस्सति सत्थु सावको’.
‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिं;
वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं.
‘‘एवं ¶ विहरमानोहं, तेजोधातूसु कोविदो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सागतो थेरो इमा गाथायो अभासित्थाति.
सागतत्थेरस्सापदानं दुतियं.
३. महाकच्चानत्थेरअपदानं
‘‘पदुमुत्तरनाथस्स, पदुमं नाम चेतियं;
सिलासनं [सीहासनं (क.)] कारयित्वा, सुवण्णेनाभिलेपयिं.
‘‘रतनामयछत्तञ्च, पग्गय्ह वाळबीजनिं [वाळबीजनी (सी. स्या.)];
बुद्धस्स अभिरोपेसिं, लोकबन्धुस्स तादिनो.
‘‘यावता ¶ देवता भुम्मा [भूमा (क.)], सब्बे सन्निपतुं तदा;
रतनामयछत्तानं, विपाकं कथयिस्सति.
‘‘तञ्च सब्बं सुणिस्साम, कथयन्तस्स सत्थुनो;
भिय्यो हासं जनेय्याम, सम्मासम्बुद्धसासने.
‘‘हेमासने निसीदित्वा, सयम्भू अग्गपुग्गलो;
भिक्खुसङ्घपरिब्यूळ्हो [परिब्बूळ्हो (सी.)], इमा गाथा अभासथ.
‘‘‘येनिदं ¶ आसनं दिन्नं, सोवण्णं रतनामयं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘तिंसकप्पानि ¶ देविन्दो, देवरज्जं करिस्सति;
समन्ता योजनसतं, आभायाभिभविस्सति.
‘‘‘मनुस्सलोकमागन्त्वा, चक्कवत्ती भविस्सति;
पभस्सरोति नामेन, उग्गतेजो भविस्सति.
‘‘‘दिवा वा यदि वा रत्तिं, सतरंसीव उग्गतो;
समन्ता अट्ठरतनं, उज्जोतिस्सति खत्तियो.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तुसिता ¶ हि चवित्वान, सुक्कमूलेन चोदितो;
कच्चानो नाम नामेन, ब्रह्मबन्धु भविस्सति.
‘‘‘सो पच्छा पब्बजित्वान, अरहा हेस्सतिनासवो;
गोतमो लोकपज्जोतो, अग्गट्ठाने ठपेस्सति.
‘‘‘संखित्तपुच्छितं [संखित्तं पुच्छितं (स्या. क.)] पञ्हं, वित्थारेन कथेस्सति;
कथयन्तो च तं पञ्हं, अज्झासयं [अज्झासं (सी.), अब्भासं (क.)] पूरयिस्सति’.
‘‘अड्ढे कुले अभिजातो, ब्राह्मणो मन्तपारगू;
ओहाय धनधञ्ञानि, पब्बजिं अनगारियं.
‘‘संखित्तेनपि पुच्छन्ते, वित्थारेन कथेमहं;
अज्झासयं तेसं पूरेमि, तोसेमि द्विपदुत्तमं.
‘‘तोसितो ¶ मे महावीरो, सयम्भू अग्गपुग्गलो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महाकच्चानो थेरो इमा गाथायो अभासित्थाति.
महाकच्चानत्थेरस्सापदानं ततियं.
४. काळुदायित्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स ¶ , लोकजेट्ठस्स तादिनो;
अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.
‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;
परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.
‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;
तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.
‘‘इट्ठं कन्तं [कन्तयिदं (स्या.)], पियं लोके, जलजं पुप्फमुत्तमं;
सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.
‘‘यो ¶ पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘दस अट्ठ चक्खत्तुं [दस चट्ठक्खत्तुं (सी.), दसमट्ठक्खत्तुं (स्या.)] सो, देवरज्जं करिस्सति;
उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.
‘‘‘अस्स ¶ पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;
आकासे छदनं कत्वा, धारयिस्सति तावदे.
‘‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन [नामेन (सी. स्या. क.)], सत्था लोके भविस्सति.
‘‘‘सककम्माभिरद्धो ¶ सो, सुक्कमूलेन चोदितो;
सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;
गोतमो लोकबन्धु तं [सो (सी.)], एतदग्गे ठपेस्सति.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
उदायी नाम नामेन, हेस्सति सत्थु सावको’.
‘‘रागो ¶ दोसो च मोहो च, मानो मक्खो च धंसितो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;
पसादितो [पमोदितो (सी.)] च सम्बुद्धो, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा काळुदायी थेरो इमा गाथायो अभासित्थाति;
काळुदायीथेरस्सापदानं चतुत्थं.
५. मोघराजत्थेरअपदानं
‘‘अत्थदस्सी ¶ तु भगवा, सयम्भू अपराजितो;
भिक्खुसङ्घपरिब्यूळ्हो, रथियं पटिपज्जथ.
‘‘सिस्सेहि सम्परिवुतो, घरम्हा अभिनिक्खमिं;
निक्खमित्वानहं तत्थ, अद्दसं लोकनायकं.
‘‘अभिवादिय सम्बुद्धं, सिरे कत्वान अञ्जलिं;
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं.
‘‘यावता रूपिनो सत्ता, अरूपी वा असञ्ञिनो;
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.
‘‘सुखुमच्छिकजालेन ¶ , उदकं यो परिक्खिपे;
ये केचि उदके पाणा, अन्तोजाले भवन्ति ते.
‘‘येसञ्च चेतना अत्थि, रूपिनो च अरूपिनो;
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.
‘‘समुद्धरसिमं लोकं, अन्धकारसमाकुलं;
तव धम्मं सुणित्वान, कङ्खासोतं तरन्ति ते.
‘‘अविज्जानिवुते लोके, अन्धकारेन ओत्थटे;
तव ¶ ञाणम्हि जोतन्ते, अन्धकारा पधंसिता.
‘‘तुवं चक्खूसि सब्बेसं, महातमपनूदनो;
तव धम्मं सुणित्वान, निब्बायति बहुज्जनो.
‘‘पुटकं ¶ पूरयित्वान [पीठरं (सी.), पुतरं (स्या.)], मधुखुद्दमनेळकं;
उभो हत्थेहि पग्गय्ह, उपनेसिं महेसिनो.
‘‘पटिग्गण्हि महावीरो, सहत्थेन महा इसी;
भुञ्जित्वा तञ्च सब्बञ्ञू, वेहासं नभमुग्गमि.
‘‘अन्तलिक्खे ठितो सत्था, अत्थदस्सी नरासभो;
मम चित्तं पसादेन्तो, इमा गाथा अभासथ.
‘‘‘येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो;
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.
‘‘‘चतुद्दसञ्चक्खत्तुं [चतुसट्ठिञ्च (स्या.)] सो, देवरज्जं करिस्सति;
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.
‘‘‘पञ्चेव ¶ सतक्खत्तुञ्च [अथ पञ्चसतक्खत्तुं (सी.)], चक्कवत्ती भविस्सति;
पदेसरज्जं असङ्खेय्यं, महिया कारयिस्सति.
‘‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
गोतमस्स भगवतो, सासने पब्बजिस्सति.
‘‘‘गम्भीरं निपुणं अत्थं, ञाणेन विचिनिस्सति;
मोघराजाति नामेन, हेस्सति सत्थु सावको.
‘‘‘तीहि ¶ विज्जाहि सम्पन्नं, कतकिच्चमनासवं;
गोतमो ¶ सत्थवाहग्गो, एतदग्गे ठपेस्सति’.
‘‘हित्वा मानुसकं योगं, छेत्वान भवबन्धनं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मोघराजो थेरो इमा गाथायो अभासित्थाति;
मोघराजत्थेरस्सापदानं पञ्चमं.
६. अधिमुत्तत्थेरअपदानं
‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;
उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा.
‘‘निमन्तेत्वा ¶ भिक्खुसङ्घं [संघरतनं (सी. स्या.)], उजुभूतं समाहितं;
उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बे सत्ते अभिभोमि [अतिभोमि (सी. क.)], पुञ्ञकम्मस्सिदं फलं.
‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अधिमुत्तो थेरो इमा गाथायो अभासित्थाति;
अधिमुत्तत्थेरस्सापदानं छट्ठं.
७. लसुणदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , तापसो आसहं तदा;
लसुणं उपजीवामि, लसुणं मय्हभोजनं.
‘‘खारियो ¶ पूरयित्वान, सङ्घाराममगच्छहं;
हट्ठो हट्ठेन चित्तेन, सङ्घस्स लसुणं अदं.
‘‘विपस्सिस्स नरग्गस्स, सासने निरतस्सहं;
सङ्घस्स लसुणं दत्वा, कप्पं सग्गम्हि मोदहं.
‘‘एकनवुतितो कप्पे, लसुणं यमदं तदा;
दुग्गतिं नाभिजानामि, लसुणस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा लसुणदायको थेरो इमा गाथायो अभासित्थाति;
लसुणदायकत्थेरस्सापदानं सत्तमं.
८. आयागदायकत्थेरअपदानं
‘‘निब्बुते ¶ लोकनाथम्हि, सिखिम्हि वदतं वरे;
हट्ठो हट्ठेन चित्तेन, अवन्दिं थूपमुत्तमं.
‘‘वड्ढकीहि ¶ कथापेत्वा, मूलं दत्वानहं तदा;
हट्ठो हट्ठेन चित्तेन, आयागं कारपेसहं.
‘‘अट्ठ कप्पानि देवेसु, अब्बोकिण्णं [अब्बोच्छिन्नं (सी.)] वसिं अहं;
अवसेसेसु कप्पेसु, वोकिण्णं संसरिं अहं.
‘‘काये विसं न कमति, सत्थानि न च हन्ति मे;
उदकेहं न मिय्यामि, आयागस्स इदं फलं.
‘‘यदिच्छामि अहं वस्सं, महामेघो पवस्सति;
देवापि मे वसं एन्ति, पुञ्ञकम्मस्सिदं फलं.
‘‘सत्तरतनसम्पन्नो, तिसक्खत्तुं अहोसहं;
न मं केचावजानन्ति, पुञ्ञकम्मस्सिदं फलं.
‘‘एकत्तिंसे ¶ इतो कप्पे, आयागं यमकारयिं;
दुग्गतिं नाभिजानामि, आयागस्स इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आयागदायको थेरो इमा गाथायो अभासित्थाति.
आयागदायकत्थेरस्सापदानं अट्ठमं.
९. धम्मचक्किकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, सीहासनस्स सम्मुखा;
धम्मचक्कं मे ठपितं, सुकतं विञ्ञुवण्णितं.
‘‘चारुवण्णोव सोभामि, सयोग्गबलवाहनो;
परिवारेन्ति मं निच्चं, अनुयन्ता बहुज्जना.
‘‘सट्ठितूरियसहस्सेहि, परिचारेमहं सदा;
परिवारेन सोभामि, पुञ्ञकम्मस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं चक्कं ठपयिं अहं;
दुग्गतिं नाभिजानामि, धम्मचक्कस्सिदं फलं.
‘‘इतो एकादसे कप्पे, अट्ठासिंसु जनाधिपा;
सहस्सराजनामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धम्मचक्किको थेरो इमा गाथायो अभासित्थाति.
धम्मचक्किकत्थेरस्सापदानं नवमं.
१०. कप्परुक्खियत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा;
विचित्तदुस्से लगेत्वा [लग्गेत्वा (सी. स्या.)], कप्परुक्खं ठपेसहं.
‘‘यं ¶ ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति.
‘‘अहञ्च ¶ परिसा चेव, ये केचि मम वस्सिता [निस्सिता (सी.)];
तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा [तदा (स्या.)].
‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहं;
दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं.
‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कप्परुक्खियो थेरो इमा गाथायो अभासित्थाति.
कप्परुक्खियत्थेरस्सापदानं दसमं.
कुण्डधानवग्गो चतुत्थो.
तस्सुद्दानं –
कुण्डसागतकच्चाना, उदायी मोघराजको;
अधिमुत्तो लसुणदो, आयागी धम्मचक्किको;
कप्परुक्खी च दसमो, गाथा द्वयदससतं [गाथायो द्वादससतं (सी.)].