📜
३१. पदुमकेसरवग्गो
१. पदुमकेसरियत्थेरअपदानं
‘‘इसिसङ्घे ¶ ¶ अहं पुब्बे, आसिं मातङ्गवारणो;
महेसीनं पसादेन, पद्मकेसरमोकिरिं.
‘‘पच्चेकजिनसेट्ठेसु, धुतरागेसु तादिसु;
तेसु चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘एकनवुतितो कप्पे, केसरं ओकिरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा पदुमकेसरियो थेरो इमा गाथायो अभासित्थाति.
पदुमकेसरियत्थेरस्सापदानं पठमं.
२. सब्बगन्धियत्थेरअपदानं
‘‘गन्धमालं मया दिन्नं, विपस्सिस्स महेसिनो;
अदासिं उजुभूतस्स, कोसेय्यवत्थमुत्तमं.
‘‘एकनवुतितो कप्पे, यं वत्थमददिं [गन्धमददिं (स्या.)] पुरे;
दुग्गतिं नाभिजानामि, गन्धदानस्सिदं फलं.
‘‘इतो ¶ पन्नरसे कप्पे, सुचेळो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सब्बगन्धियो थेरो इमा गाथायो अभासित्थाति.
सब्बगन्धियत्थेरस्सापदानं दुतियं.
३. परमन्नदायकत्थेरअपदानं
‘‘कणिकारंव ¶ ¶ जोतन्तं, उदयन्तंव भाणुमं;
विपस्सिं अद्दसं बुद्धं, लोकजेट्ठं नरासभं.
‘‘अञ्जलिं ¶ पग्गहेत्वान, अभिनेसिं सकं घरं;
अभिनेत्वान सम्बुद्धं, परमन्नमदासहं.
‘‘एकनवुतितो कप्पे, परमन्नमदिं [परमन्नं ददिं (सी.), परमन्नमदं (स्या.)] तदा;
दुग्गतिं नाभिजानामि, परमन्नस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा परमन्नदायको थेरो इमा गाथायो अभासित्थाति.
परमन्नदायकत्थेरस्सापदानं ततियं.
४. धम्मसञ्ञकत्थेरअपदानं
‘‘विपस्सिनो भगवतो, महाबोधिमहो अहु;
रुक्खट्ठस्सेव सम्बुद्धो, [रुक्खट्ठेयेव सम्बुद्धे (सी.), रुक्खट्ठो इव सम्बुद्धो (अट्ठ.) एत्थ रुक्खट्ठस्सेव बोधिमहकारजनस्स सम्बुद्धो चतुसच्चं पकासेतीति अत्थोपि सक्का ञातुं] लोकजेट्ठो नरासभो [लोकजेट्ठे नरासभे (सी.)].
‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;
चतुसच्चं पकासेति, वाचासभिमुदीरयं.
‘‘सङ्खित्तेन च देसेन्तो, वित्थारेन च देसयं [देसयि (स्या.), भासति (क.)];
विवट्टच्छदो सम्बुद्धो, निब्बापेसि महाजनं.
‘‘तस्साहं धम्मं सुत्वान, लोकजेट्ठस्स तादिनो;
वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो.
‘‘एकनवुतितो ¶ कप्पे, यं धम्ममसुणिं तदा;
दुग्गतिं नाभिजानामि, धम्मसवस्सिदं फलं.
‘‘तेत्तिंसम्हि ¶ इतो कप्पे, एको आसिं महीपति;
सुतवा नाम नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धम्मसञ्ञको थेरो इमा गाथायो अभासित्थाति.
धम्मसञ्ञकत्थेरस्सापदानं चतुत्थं.
५. फलदायकत्थेरअपदानं
‘‘भागीरथीनदीतीरे ¶ ¶ , अहोसि अस्समो तदा;
तमहं अस्समं गच्छिं, फलहत्थो अपेक्खवा.
‘‘विपस्सिं तत्थ अद्दक्खिं, पीतरंसिंव भाणुमं;
यं मे अत्थि फलं सब्बं, अदासिं सत्थुनो अहं.
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.
फलदायकत्थेरस्सापदानं पञ्चमं.
६. सम्पसादकत्थेरअपदानं
‘‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;
ब्यसनम्हि [ब्यसनं हि (सी.)] अनुप्पत्तो, तस्स मे सरणं भव’.
‘‘सिद्धत्थो तस्स ब्याकासि, लोके अप्पटिपुग्गलो;
‘महोदधिसमो सङ्घो, अप्पमेय्यो अनुत्तरो.
‘‘‘तत्थ त्वं विरजे खेत्ते, अनन्तफलदायके;
सङ्घे चित्तं पसादेत्वा, सुबीजं वाप [चापि (सी.), वापि (स्या.)] रोपय.
‘‘इदं ¶ वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;
ममेव अनुसासित्वा, वेहासं नभमुग्गमि.
‘‘अचिरं गतमत्तम्हि, सब्बञ्ञुम्हि नरासभे;
मरणं समनुप्पत्तो, तुसितं उपपज्जहं.
‘‘तदाहं विरजे खेत्ते, अनन्तफलदायके;
सङ्घे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘चतुन्नवुतितो कप्पे, पसादमलभिं तदा;
दुग्गतिं नाभिजानामि, पसादस्स इदं फलं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सम्पसादको थेरो इमा गाथायो अभासित्थाति.
सम्पसादकत्थेरस्सापदानं छट्ठं.
७. आरामदायकत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, आरामो रोपितो मया;
सन्दच्छायेसु [सीतछायेसु (स्या.), सन्तच्छायेसु (क.)] रुक्खेसु, उपासन्तेसु पक्खिसु.
‘‘अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं;
आरामं अभिनामेसिं, लोकजेट्ठं नरासभं.
‘‘हट्ठो हट्ठेन चित्तेन, फलं पुप्फमदासहं;
ततो जातप्पसादोव, तं वनं परिणामयिं.
‘‘बुद्धस्स यमिदं दासिं, विप्पसन्नेन चेतसा;
भवे निब्बत्तमानम्हि, निब्बत्तति फलं मम.
‘‘चतुन्नवुतितो कप्पे, यं आराममदं तदा;
दुग्गतिं नाभिजानामि, आरामस्स इदं फलं.
‘‘सत्ततिंसे इतो कप्पे, सत्तासुं मुदुसीतला;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आरामदायको थेरो इमा गाथायो अभासित्थाति.
आरामदायकत्थेरस्सापदानं सत्तमं.
८. अनुलेपदायकत्थेरअपदानं
‘‘अत्थदस्सिस्स मुनिनो, अद्दसं सावकं अहं;
नवकम्मं करोन्तस्स, सीमाय उपगच्छहं.
‘‘निट्ठिते नवकम्मे च, अनुलेपमदासहं;
पसन्नचित्तो सुमनो, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अट्ठारसे ¶ कप्पसते, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, अनुलेपस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति.
अनुलेपदायकत्थेरस्सापदानं अट्ठमं.
९. बुद्धसञ्ञकत्थेरअपदानं
‘‘उदेन्तं ¶ ¶ सतरंसिंव, पीतरंसिंव भाणुमं;
वनन्तरगतं सन्तं, लोकजेट्ठं नरासभं.
‘‘अद्दसं सुपिनन्तेन, सिद्धत्थं लोकनायकं;
तत्थ चित्तं पसादेत्वा, सुगतिं उपपज्जहं.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.
बुद्धसञ्ञकत्थेरस्सापदानं नवमं.
१०. पब्भारदायकत्थेरअपदानं
‘‘पियदस्सिनो भगवतो, पब्भारो सोधितो मया;
घटकञ्च उपट्ठासिं, परिभोगाय तादिनो.
‘‘तं मे बुद्धो वियाकासि, पियदस्सी महामुनि;
सहस्सकण्डो सतभेण्डु [सतगेण्डु (स्या. क.)], धजालु हरितामयो.
‘‘निब्बत्तिस्सति ¶ सो यूपो, रतनञ्च अनप्पकं;
पब्भारदानं दत्वान, कप्पं सग्गम्हि मोदहं.
‘‘इतो बात्तिंसकप्पम्हि, सुसुद्धो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पब्भारदायको थेरो इमा गाथायो अभासित्थाति.
पब्भारदायकत्थेरस्सापदानं दसमं.
पदुमकेसरवग्गो एकतिंसतिमो.
तस्सुद्दानं –
केसरं गन्धमन्नञ्च, धम्मसञ्ञी फलेन च;
पसादारामदायी च, लेपको बुद्धसञ्ञको;
पब्भारदो च गाथायो, एकपञ्ञास कित्तिता.