📜

३१. पदुमकेसरवग्गो

१. पदुमकेसरियत्थेरअपदानं

.

‘‘इसिसङ्घे अहं पुब्बे, आसिं मातङ्गवारणो;

महेसीनं पसादेन, पद्मकेसरमोकिरिं.

.

‘‘पच्चेकजिनसेट्ठेसु, धुतरागेसु तादिसु;

तेसु चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.

.

‘‘एकनवुतितो कप्पे, केसरं ओकिरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमकेसरियो थेरो इमा गाथायो अभासित्थाति.

पदुमकेसरियत्थेरस्सापदानं पठमं.

२. सब्बगन्धियत्थेरअपदानं

.

‘‘गन्धमालं मया दिन्नं, विपस्सिस्स महेसिनो;

अदासिं उजुभूतस्स, कोसेय्यवत्थमुत्तमं.

.

‘‘एकनवुतितो कप्पे, यं वत्थमददिं [गन्धमददिं (स्या.)] पुरे;

दुग्गतिं नाभिजानामि, गन्धदानस्सिदं फलं.

.

‘‘इतो पन्नरसे कप्पे, सुचेळो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सब्बगन्धियो थेरो इमा गाथायो अभासित्थाति.

सब्बगन्धियत्थेरस्सापदानं दुतियं.

३. परमन्नदायकत्थेरअपदानं

.

‘‘कणिकारंव जोतन्तं, उदयन्तंव भाणुमं;

विपस्सिं अद्दसं बुद्धं, लोकजेट्ठं नरासभं.

१०.

‘‘अञ्जलिं पग्गहेत्वान, अभिनेसिं सकं घरं;

अभिनेत्वान सम्बुद्धं, परमन्नमदासहं.

११.

‘‘एकनवुतितो कप्पे, परमन्नमदिं [परमन्नं ददिं (सी.), परमन्नमदं (स्या.)] तदा;

दुग्गतिं नाभिजानामि, परमन्नस्सिदं फलं.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा परमन्नदायको थेरो इमा गाथायो अभासित्थाति.

परमन्नदायकत्थेरस्सापदानं ततियं.

४. धम्मसञ्ञकत्थेरअपदानं

१३.

‘‘विपस्सिनो भगवतो, महाबोधिमहो अहु;

रुक्खट्ठस्सेव सम्बुद्धो, [रुक्खट्ठेयेव सम्बुद्धे (सी.), रुक्खट्ठो इव सम्बुद्धो (अट्ठ.) एत्थ रुक्खट्ठस्सेव बोधिमहकारजनस्स सम्बुद्धो चतुसच्चं पकासेतीति अत्थोपि सक्का ञातुं] लोकजेट्ठो नरासभो [लोकजेट्ठे नरासभे (सी.)].

१४.

‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;

चतुसच्चं पकासेति, वाचासभिमुदीरयं.

१५.

‘‘सङ्खित्तेन च देसेन्तो, वित्थारेन च देसयं [देसयि (स्या.), भासति (क.)];

विवट्टच्छदो सम्बुद्धो, निब्बापेसि महाजनं.

१६.

‘‘तस्साहं धम्मं सुत्वान, लोकजेट्ठस्स तादिनो;

वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो.

१७.

‘‘एकनवुतितो कप्पे, यं धम्ममसुणिं तदा;

दुग्गतिं नाभिजानामि, धम्मसवस्सिदं फलं.

१८.

‘‘तेत्तिंसम्हि इतो कप्पे, एको आसिं महीपति;

सुतवा नाम नामेन, चक्कवत्ती महब्बलो.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धम्मसञ्ञको थेरो इमा गाथायो अभासित्थाति.

धम्मसञ्ञकत्थेरस्सापदानं चतुत्थं.

५. फलदायकत्थेरअपदानं

२०.

‘‘भागीरथीनदीतीरे , अहोसि अस्समो तदा;

तमहं अस्समं गच्छिं, फलहत्थो अपेक्खवा.

२१.

‘‘विपस्सिं तत्थ अद्दक्खिं, पीतरंसिंव भाणुमं;

यं मे अत्थि फलं सब्बं, अदासिं सत्थुनो अहं.

२२.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.

फलदायकत्थेरस्सापदानं पञ्चमं.

६. सम्पसादकत्थेरअपदानं

२४.

‘‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;

ब्यसनम्हि [ब्यसनं हि (सी.)] अनुप्पत्तो, तस्स मे सरणं भव’.

२५.

‘‘सिद्धत्थो तस्स ब्याकासि, लोके अप्पटिपुग्गलो;

‘महोदधिसमो सङ्घो, अप्पमेय्यो अनुत्तरो.

२६.

‘‘‘तत्थ त्वं विरजे खेत्ते, अनन्तफलदायके;

सङ्घे चित्तं पसादेत्वा, सुबीजं वाप [चापि (सी.), वापि (स्या.)] रोपय.

२७.

‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;

ममेव अनुसासित्वा, वेहासं नभमुग्गमि.

२८.

‘‘अचिरं गतमत्तम्हि, सब्बञ्ञुम्हि नरासभे;

मरणं समनुप्पत्तो, तुसितं उपपज्जहं.

२९.

‘‘तदाहं विरजे खेत्ते, अनन्तफलदायके;

सङ्घे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.

३०.

‘‘चतुन्नवुतितो कप्पे, पसादमलभिं तदा;

दुग्गतिं नाभिजानामि, पसादस्स इदं फलं.

३१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सम्पसादको थेरो इमा गाथायो अभासित्थाति.

सम्पसादकत्थेरस्सापदानं छट्ठं.

७. आरामदायकत्थेरअपदानं

३२.

‘‘सिद्धत्थस्स भगवतो, आरामो रोपितो मया;

सन्दच्छायेसु [सीतछायेसु (स्या.), सन्तच्छायेसु (क.)] रुक्खेसु, उपासन्तेसु पक्खिसु.

३३.

‘‘अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं;

आरामं अभिनामेसिं, लोकजेट्ठं नरासभं.

३४.

‘‘हट्ठो हट्ठेन चित्तेन, फलं पुप्फमदासहं;

ततो जातप्पसादोव, तं वनं परिणामयिं.

३५.

‘‘बुद्धस्स यमिदं दासिं, विप्पसन्नेन चेतसा;

भवे निब्बत्तमानम्हि, निब्बत्तति फलं मम.

३६.

‘‘चतुन्नवुतितो कप्पे, यं आराममदं तदा;

दुग्गतिं नाभिजानामि, आरामस्स इदं फलं.

३७.

‘‘सत्ततिंसे इतो कप्पे, सत्तासुं मुदुसीतला;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आरामदायको थेरो इमा गाथायो अभासित्थाति.

आरामदायकत्थेरस्सापदानं सत्तमं.

८. अनुलेपदायकत्थेरअपदानं

३९.

‘‘अत्थदस्सिस्स मुनिनो, अद्दसं सावकं अहं;

नवकम्मं करोन्तस्स, सीमाय उपगच्छहं.

४०.

‘‘निट्ठिते नवकम्मे च, अनुलेपमदासहं;

पसन्नचित्तो सुमनो, पुञ्ञक्खेत्ते अनुत्तरे.

४१.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, अनुलेपस्सिदं फलं.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति.

अनुलेपदायकत्थेरस्सापदानं अट्ठमं.

९. बुद्धसञ्ञकत्थेरअपदानं

४३.

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमं;

वनन्तरगतं सन्तं, लोकजेट्ठं नरासभं.

४४.

‘‘अद्दसं सुपिनन्तेन, सिद्धत्थं लोकनायकं;

तत्थ चित्तं पसादेत्वा, सुगतिं उपपज्जहं.

४५.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.

बुद्धसञ्ञकत्थेरस्सापदानं नवमं.

१०. पब्भारदायकत्थेरअपदानं

४७.

‘‘पियदस्सिनो भगवतो, पब्भारो सोधितो मया;

घटकञ्च उपट्ठासिं, परिभोगाय तादिनो.

४८.

‘‘तं मे बुद्धो वियाकासि, पियदस्सी महामुनि;

सहस्सकण्डो सतभेण्डु [सतगेण्डु (स्या. क.)], धजालु हरितामयो.

४९.

‘‘निब्बत्तिस्सति सो यूपो, रतनञ्च अनप्पकं;

पब्भारदानं दत्वान, कप्पं सग्गम्हि मोदहं.

५०.

‘‘इतो बात्तिंसकप्पम्हि, सुसुद्धो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पब्भारदायको थेरो इमा गाथायो अभासित्थाति.

पब्भारदायकत्थेरस्सापदानं दसमं.

पदुमकेसरवग्गो एकतिंसतिमो.

तस्सुद्दानं –

केसरं गन्धमन्नञ्च, धम्मसञ्ञी फलेन च;

पसादारामदायी च, लेपको बुद्धसञ्ञको;

पब्भारदो च गाथायो, एकपञ्ञास कित्तिता.