📜

३२. आरक्खदायकवग्गो

१. आरक्खदायकत्थेरअपदानं

.

‘‘धम्मदस्सिस्स मुनिनो, वति कारापिता मया;

आरक्खो च मया दिन्नो, द्विपदिन्दस्स तादिनो.

.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

तेन कम्मविसेसेन, पत्तो मे आसवक्खयो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आरक्खदायको थेरो इमा गाथायो अभासित्थाति.

आरक्खदायकत्थेरस्सापदानं पठमं.

२. भोजनदायकत्थेरअपदानं

.

‘‘सुजातो साललट्ठीव, सोभञ्जनमिवुग्गतो;

इन्दलट्ठिरिवाकासे, विरोचति सदा जिनो.

.

‘‘तस्स देवातिदेवस्स, वेस्सभुस्स महेसिनो;

अदासि भोजनमहं, विप्पसन्नेन चेतसा.

.

‘‘तं मे बुद्धो अनुमोदि, सयम्भू अपराजितो;

भवे निब्बत्तमानम्हि, फलं निब्बत्ततू तव.

.

‘‘एकत्तिंसे इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भोजनस्स इदं फलं.

.

‘‘पञ्चवीसे इतो कप्पे, एको आसिं अमित्तको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भोजनदायको थेरो इमा गाथायो अभासित्थाति.

भोजनदायकत्थेरस्सापदानं दुतियं.

३. गतसञ्ञकत्थेरअपदानं

१०.

‘‘आकासेव पदं नत्थि, अम्बरे अनिलञ्जसे;

सिद्धत्थं जिनमद्दक्खिं, गच्छन्तं तिदिवङ्गणे [तिदिवङ्गणं (स्या. क.)].

११.

‘‘अनिलेनेरितं दिस्वा, सम्मासम्बुद्धचीवरं;

वित्ति ममाहु तावदे [वित्ति मे पाहुणा ताव (स्या.), वित्ति मे तावदे जाता (सी.)], दिस्वान गमनं मुनिं [मुने (सी.)].

१२.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गतसञ्ञको थेरो इमा गाथायो अभासित्थाति.

गतसञ्ञकत्थेरस्सापदानं ततियं.

४. सत्तपदुमियत्थेरअपदानं

१४.

‘‘नदीकूले वसामहं, नेसादो नाम ब्राह्मणो;

सतपत्तेहि पुप्फेहि, सम्मज्जित्वान अस्समं.

१५.

‘‘सुवण्णवण्णं सम्बुद्धं, सिद्धत्थं लोकनायकं;

दिस्वा नभेन [वनेन (स्या. क.)] गच्छन्तं, हासो मे उदपज्जथ.

१६.

‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकजेट्ठं नरासभं;

अस्समं अतिनामेत्वा, जलजग्गेहि ओकिरिं.

१७.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१८.

‘‘इतो ते सत्तमे कप्पे, चतुरो पादपावरा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सत्तपदुमियो थेरो इमा गाथायो अभासित्थाति.

सत्तपदुमियत्थेरस्सापदानं चतुत्थं.

५. पुप्फासनदायकत्थेरअपदानं

२०.

‘‘सुवण्णवण्णं सम्बुद्धं, पीतरंसिंव [सतरंसिंव (सी. स्या.)] भाणुमं;

अविदूरेन गच्छन्तं, सिद्धत्थं अपराजितं.

२१.

‘‘तस्स पच्चुग्गमित्वान, पवेसेत्वान अस्समं;

पुप्फासनं मया दिन्नं, विप्पसन्नेन चेतसा.

२२.

‘‘अञ्जलिं पग्गहेत्वान, वेदजातो तदा अहं;

बुद्धे चित्तं पसादेत्वा, तं कम्मं परिणामयिं.

२३.

‘‘यं मे अत्थि कतं पुञ्ञं, सयम्भुम्हपराजिते;

सब्बेन तेन कुसलेन, विमलो होमि सासने.

२४.

‘‘चतुन्नवुतितो कप्पे, पुप्फासनमदं तदा;

दुग्गतिं नाभिजानामि, पुप्फासनस्सिदं फलं.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फासनदायको थेरो इमा गाथायो अभासित्थाति.

पुप्फासनदायकत्थेरस्सापदानं पञ्चमं.

६. आसनसन्थविकत्थेरअपदानं

२६.

‘‘चेतियं उत्तमं नाम, सिखिनो लोकबन्धुनो;

अरञ्ञे इरीणे वने, अन्धाहिण्डामहं तदा.

२७.

‘‘पवना निक्खमन्तेन, दिट्ठं सीहासनं मया;

एकंसं अञ्जलिं कत्वा, सन्थविं [थविस्सं (सी.)] लोकनायकं.

२८.

‘‘दिवसभागं थवित्वान, बुद्धं लोकग्गनायकं;

हट्ठो हट्ठेन चित्तेन, इमं वाचं उदीरयिं.

२९.

‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

सब्बञ्ञूसि महावीर, लोकजेट्ठ नरासभ’.

३०.

‘‘अभित्थवित्वा सिखिनं, निमित्तकरणेनहं;

आसनं अभिवादेत्वा, पक्कामिं उत्तरामुखो.

३१.

‘‘एकत्तिंसे इतो कप्पे, यं थविं वदतं वरं;

दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.

३२.

‘‘सत्तवीसे इतो कप्पे, अतुला सत्त आसु ते;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा आसनसन्थविको [आसनसन्थवको (?), आसनथविको (क.), आसनत्थविको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.

आसनसन्थविकत्थेरस्सापदानं छट्ठं.

७. सद्दसञ्ञकत्थेरअपदानं

३४.

‘‘सुदस्सनो महावीरो, देसेति अमतं पदं;

परिवुतो सावकेहि, वसति घरमुत्तमे.

३५.

‘‘ताय वाचाय मधुराय, सङ्गण्हाति [सङ्गण्हन्ते (सी.)] महाजनं;

घोसो च विपुलो आसि, आसीसो [आसंसो (सी.)] देवमानुसे.

३६.

‘‘निग्घोससद्दं सुत्वान, सिद्धत्थस्स महेसिनो;

सद्दे चित्तं पसादेत्वा, अवन्दिं लोकनायकं.

३७.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.

सद्दसञ्ञकत्थेरस्सापदानं सत्तमं.

८. तिरंसियत्थेरअपदानं

३९.

‘‘केसरिं अभिजातंव, अग्गिक्खन्धंव पब्बते;

ओभासेन्तं दिसा सब्बा [निवासेन्तं (क.), दिसासिन्नं (स्या.)], सिद्धत्थं पब्बतन्तरे.

४०.

‘‘सूरियस्स च आलोकं, चन्दालोकं तथेव च;

बुद्धालोकञ्च दिस्वान, वित्ति मे उदपज्जथ.

४१.

‘‘तयो आलोके दिस्वान, सम्बुद्धं [बुद्धञ्च (सी.)] सावकुत्तमं;

एकंसं अजिनं कत्वा, सन्थविं लोकनायकं.

४२.

‘‘तयो हि आलोककरा, लोके लोकतमोनुदा;

चन्दो च सूरियो चापि, बुद्धो च लोकनायको.

४३.

‘‘ओपम्मं उपदस्सेत्वा, कित्तितो मे महामुनि;

बुद्धस्स वण्णं कित्तेत्वा, कप्पं सग्गम्हि मोदहं.

४४.

‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

४५.

‘‘एकसट्ठिम्हितो कप्पे, एको ञाणधरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिरंसियो थेरो इमा गाथायो अभासित्थाति.

तिरंसियत्थेरस्सापदानं अट्ठमं.

९. कन्दलिपुप्फियत्थेरअपदानं

४७.

‘‘सिन्धुया नदिया तीरे, अहोसिं कस्सको तदा;

परकम्मायने युत्तो, परभत्तं अपस्सितो.

४८.

‘‘सिन्धुं अनुचरन्तोहं, सिद्धत्थं जिनमद्दसं;

समाधिना निसिन्नंव, सतपत्तंव पुप्फितं.

४९.

‘‘सत्त कन्दलिपुप्फानि, वण्टे छेत्वानहं तदा;

मत्थके अभिरोपेसिं, बुद्धस्सादिच्चबन्धुनो.

५०.

‘‘सुवण्णवण्णं सम्बुद्धं, अनुकूले समाहितं;

तिधापभिन्नमातङ्गं, कुञ्जरंव दुरासदं.

५१.

‘‘तमहं उपगन्त्वान, निपकं भावितिन्द्रियं;

अञ्जलिं पग्गहेत्वान, अवन्दिं सत्थुनो अहं.

५२.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

५३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कन्दलिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

कन्दलिपुप्फियत्थेरस्सापदानं नवमं.

१०. कुमुदमालियत्थेरअपदानं

५४.

‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;

विपस्सिनं महावीरं, अभिजातंव केसरिं.

५५.

‘‘रथियं पटिपज्जन्तं, आहुतीनं पटिग्गहं;

गहेत्वा कुमुदं मालं, बुद्धसेट्ठं समोकिरिं.

५६.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

५७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुमुदमालियो थेरो इमा गाथायो अभासित्थाति.

कुमुदमालियत्थेरस्सापदानं दसमं.

आरक्खदायकवग्गो बात्तिंसतिमो [बत्तिंसतिमो (सी. स्या.)].

तस्सुद्दानं –

आरक्खदो भोजनदो, गतसञ्ञी पदुमियो;

पुप्फासनी सन्थविको, सद्दसञ्ञी तिरंसियो;

कन्दलिको कुमुदी च, सत्तपञ्ञास गाथकाति.