📜
३२. आरक्खदायकवग्गो
१. आरक्खदायकत्थेरअपदानं
‘‘धम्मदस्सिस्स ¶ ¶ ¶ ¶ मुनिनो, वति कारापिता मया;
आरक्खो च मया दिन्नो, द्विपदिन्दस्स तादिनो.
‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;
तेन कम्मविसेसेन, पत्तो मे आसवक्खयो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आरक्खदायको थेरो इमा गाथायो अभासित्थाति.
आरक्खदायकत्थेरस्सापदानं पठमं.
२. भोजनदायकत्थेरअपदानं
‘‘सुजातो साललट्ठीव, सोभञ्जनमिवुग्गतो;
इन्दलट्ठिरिवाकासे, विरोचति सदा जिनो.
‘‘तस्स देवातिदेवस्स, वेस्सभुस्स महेसिनो;
अदासि भोजनमहं, विप्पसन्नेन चेतसा.
‘‘तं मे बुद्धो अनुमोदि, सयम्भू अपराजितो;
भवे निब्बत्तमानम्हि, फलं निब्बत्ततू तव.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भोजनस्स इदं फलं.
‘‘पञ्चवीसे इतो कप्पे, एको आसिं अमित्तको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भोजनदायको थेरो इमा गाथायो अभासित्थाति.
भोजनदायकत्थेरस्सापदानं दुतियं.
३. गतसञ्ञकत्थेरअपदानं
‘‘आकासेव ¶ पदं नत्थि, अम्बरे अनिलञ्जसे;
सिद्धत्थं जिनमद्दक्खिं, गच्छन्तं तिदिवङ्गणे [तिदिवङ्गणं (स्या. क.)].
‘‘अनिलेनेरितं दिस्वा, सम्मासम्बुद्धचीवरं;
वित्ति ममाहु तावदे [वित्ति मे पाहुणा ताव (स्या.), वित्ति मे तावदे जाता (सी.)], दिस्वान गमनं मुनिं [मुने (सी.)].
‘‘चतुन्नवुतितो ¶ कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा गतसञ्ञको थेरो इमा गाथायो अभासित्थाति.
गतसञ्ञकत्थेरस्सापदानं ततियं.
४. सत्तपदुमियत्थेरअपदानं
‘‘नदीकूले वसामहं, नेसादो नाम ब्राह्मणो;
सतपत्तेहि पुप्फेहि, सम्मज्जित्वान अस्समं.
‘‘सुवण्णवण्णं सम्बुद्धं, सिद्धत्थं लोकनायकं;
दिस्वा नभेन [वनेन (स्या. क.)] गच्छन्तं, हासो मे उदपज्जथ.
‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकजेट्ठं नरासभं;
अस्समं अतिनामेत्वा, जलजग्गेहि ओकिरिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो ते सत्तमे कप्पे, चतुरो पादपावरा;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सत्तपदुमियो थेरो इमा गाथायो अभासित्थाति.
सत्तपदुमियत्थेरस्सापदानं चतुत्थं.
५. पुप्फासनदायकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ सम्बुद्धं, पीतरंसिंव [सतरंसिंव (सी. स्या.)] भाणुमं;
अविदूरेन गच्छन्तं, सिद्धत्थं अपराजितं.
‘‘तस्स पच्चुग्गमित्वान, पवेसेत्वान अस्समं;
पुप्फासनं मया दिन्नं, विप्पसन्नेन चेतसा.
‘‘अञ्जलिं पग्गहेत्वान, वेदजातो तदा अहं;
बुद्धे चित्तं पसादेत्वा, तं कम्मं परिणामयिं.
‘‘यं ¶ मे अत्थि कतं पुञ्ञं, सयम्भुम्हपराजिते;
सब्बेन तेन कुसलेन, विमलो होमि सासने.
‘‘चतुन्नवुतितो कप्पे, पुप्फासनमदं तदा;
दुग्गतिं नाभिजानामि, पुप्फासनस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुप्फासनदायको थेरो इमा गाथायो अभासित्थाति.
पुप्फासनदायकत्थेरस्सापदानं पञ्चमं.
६. आसनसन्थविकत्थेरअपदानं
‘‘चेतियं उत्तमं नाम, सिखिनो लोकबन्धुनो;
अरञ्ञे इरीणे वने, अन्धाहिण्डामहं तदा.
‘‘पवना ¶ निक्खमन्तेन, दिट्ठं सीहासनं मया;
एकंसं अञ्जलिं कत्वा, सन्थविं [थविस्सं (सी.)] लोकनायकं.
‘‘दिवसभागं ¶ थवित्वान, बुद्धं लोकग्गनायकं;
हट्ठो हट्ठेन चित्तेन, इमं वाचं उदीरयिं.
‘‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
सब्बञ्ञूसि महावीर, लोकजेट्ठ नरासभ’.
‘‘अभित्थवित्वा सिखिनं, निमित्तकरणेनहं;
आसनं अभिवादेत्वा, पक्कामिं उत्तरामुखो.
‘‘एकत्तिंसे इतो कप्पे, यं थविं वदतं वरं;
दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.
‘‘सत्तवीसे इतो कप्पे, अतुला सत्त आसु ते;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आसनसन्थविको [आसनसन्थवको (?), आसनथविको (क.), आसनत्थविको (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति.
आसनसन्थविकत्थेरस्सापदानं छट्ठं.
७. सद्दसञ्ञकत्थेरअपदानं
‘‘सुदस्सनो ¶ महावीरो, देसेति अमतं पदं;
परिवुतो सावकेहि, वसति घरमुत्तमे.
‘‘ताय ¶ वाचाय मधुराय, सङ्गण्हाति [सङ्गण्हन्ते (सी.)] महाजनं;
घोसो च विपुलो आसि, आसीसो [आसंसो (सी.)] देवमानुसे.
‘‘निग्घोससद्दं सुत्वान, सिद्धत्थस्स महेसिनो;
सद्दे चित्तं पसादेत्वा, अवन्दिं लोकनायकं.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.
सद्दसञ्ञकत्थेरस्सापदानं सत्तमं.
८. तिरंसियत्थेरअपदानं
‘‘केसरिं ¶ अभिजातंव, अग्गिक्खन्धंव पब्बते;
ओभासेन्तं दिसा सब्बा [निवासेन्तं (क.), दिसासिन्नं (स्या.)], सिद्धत्थं पब्बतन्तरे.
‘‘सूरियस्स च आलोकं, चन्दालोकं तथेव च;
बुद्धालोकञ्च दिस्वान, वित्ति मे उदपज्जथ.
‘‘तयो आलोके दिस्वान, सम्बुद्धं [बुद्धञ्च (सी.)] सावकुत्तमं;
एकंसं अजिनं कत्वा, सन्थविं लोकनायकं.
‘‘तयो ¶ हि आलोककरा, लोके लोकतमोनुदा;
चन्दो च सूरियो चापि, बुद्धो च लोकनायको.
‘‘ओपम्मं उपदस्सेत्वा, कित्तितो मे महामुनि;
बुद्धस्स वण्णं कित्तेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिकित्तयिं;
दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.
‘‘एकसट्ठिम्हितो ¶ कप्पे, एको ञाणधरो अहु;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिरंसियो थेरो इमा गाथायो अभासित्थाति.
तिरंसियत्थेरस्सापदानं अट्ठमं.
९. कन्दलिपुप्फियत्थेरअपदानं
‘‘सिन्धुया ¶ नदिया तीरे, अहोसिं कस्सको तदा;
परकम्मायने युत्तो, परभत्तं अपस्सितो.
‘‘सिन्धुं अनुचरन्तोहं, सिद्धत्थं जिनमद्दसं;
समाधिना निसिन्नंव, सतपत्तंव पुप्फितं.
‘‘सत्त ¶ कन्दलिपुप्फानि, वण्टे छेत्वानहं तदा;
मत्थके अभिरोपेसिं, बुद्धस्सादिच्चबन्धुनो.
‘‘सुवण्णवण्णं ¶ सम्बुद्धं, अनुकूले समाहितं;
तिधापभिन्नमातङ्गं, कुञ्जरंव दुरासदं.
‘‘तमहं उपगन्त्वान, निपकं भावितिन्द्रियं;
अञ्जलिं पग्गहेत्वान, अवन्दिं सत्थुनो अहं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कन्दलिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कन्दलिपुप्फियत्थेरस्सापदानं नवमं.
१०. कुमुदमालियत्थेरअपदानं
‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;
विपस्सिनं महावीरं, अभिजातंव केसरिं.
‘‘रथियं पटिपज्जन्तं, आहुतीनं पटिग्गहं;
गहेत्वा कुमुदं मालं, बुद्धसेट्ठं समोकिरिं.
‘‘एकनवुतितो ¶ ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुमुदमालियो थेरो इमा गाथायो अभासित्थाति.
कुमुदमालियत्थेरस्सापदानं दसमं.
आरक्खदायकवग्गो बात्तिंसतिमो [बत्तिंसतिमो (सी. स्या.)].
तस्सुद्दानं –
आरक्खदो भोजनदो, गतसञ्ञी पदुमियो;
पुप्फासनी सन्थविको, सद्दसञ्ञी तिरंसियो;
कन्दलिको कुमुदी च, सत्तपञ्ञास गाथकाति.