📜
३३. उमापुप्फियवग्गो
१. उमापुप्फियत्थेरअपदानं
‘‘समाहितं ¶ ¶ ¶ समापन्नं, सिद्धत्थमपराजितं;
समाधिना उपविट्ठं, अद्दसाहं नरुत्तमं.
‘‘उमापुप्फं गहेत्वान, बुद्धस्स अभिरोपयिं;
सब्बपुप्फा एकसीसा, उद्धंवण्टा अधोमुखा.
‘‘सुचित्ता विय तिट्ठन्ते, आकासे पुप्फसन्थरा;
तेन चित्तप्पसादेन, तुसितं उपपज्जहं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पञ्चपञ्ञासितो कप्पे, एको आसिं महीपति;
समन्तछदनो नाम, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति.
उमापुप्फियत्थेरस्सापदानं पठमं.
२. पुलिनपूजकत्थेरअपदानं
‘‘ककुधं ¶ ¶ विलसन्तंव, निसभाजानियं यथा;
ओसधिंव विरोचन्तं, ओभासन्तं नरासभं.
‘‘अञ्जलिं पग्गहेत्वान, अवन्दिं सत्थुनो अहं;
सत्थारं परिवण्णेसिं, सककम्मेन तोसयिं [तोसितो (सी.)].
‘‘सुसुद्धं ¶ पुलिनं गय्ह, गतमग्गे समोकिरिं;
उच्छङ्गेन गहेत्वान, विपस्सिस्स महेसिनो.
‘‘ततो ¶ उपड्ढपुलिनं, विप्पसन्नेन चेतसा;
दिवाविहारे ओसिञ्चिं, द्विपदिन्दस्स तादिनो.
‘‘एकनवुतितो कप्पे, पुलिनं यमसिञ्चहं;
दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति.
पुलिनपूजकत्थेरस्सापदानं दुतियं.
३. हासजनकत्थेरअपदानं
‘‘दुमग्गे पंसुकूलकं [पंसुकूलिकं (स्या. क.)], लग्गं दिस्वान सत्थुनो;
अञ्जलिं पग्गहेत्वान, भिय्यो उच्चारितं मया.
‘‘दूरतो ¶ पन दिस्वान [पतिदिस्वान (सी. स्या.)], हासो मे उदपज्जथ;
अञ्जलिं पग्गहेत्वान, भिय्यो चित्तं पसादयिं.
‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा हासजनको थेरो इमा गाथायो अभासित्थाति.
हासजनकत्थेरस्सापदानं ततियं.
४. यञ्ञसामिकत्थेरअपदानं
‘‘जातिया ¶ सत्तवस्सोहं, अहोसिं मन्तपारगू;
कुलवत्तं [कुलवंसं (सी. स्या.)] अधारेसिं, यञ्ञो उस्साहितो मया.
‘‘चुल्लासीतिसहस्सानि ¶ , पसू हञ्ञन्ति मे तदा;
सारथम्भुपनीतानि [तारस्मीहि उपनीतानि (क.), सारस्मिंहि उपनीतानि (स्या.)], यञ्ञत्थाय उपट्ठिता.
‘‘उक्कामुखपहट्ठोव ¶ , खदिरङ्गारसन्निभो;
उदयन्तोव सूरियो, पुण्णमायेव [पुण्णमासेव (सी.)] चन्दिमा.
‘‘सिद्धत्थो सब्बसिद्धत्थो, तिलोकमहितो हितो;
उपगन्त्वान सम्बुद्धो, इदं वचनमब्रवि.
‘‘‘अहिंसा ¶ सब्बपाणीनं, कुमार मम रुच्चति;
थेय्या च अतिचारा च, मज्जपाना च आरति.
‘‘‘रति च समचरियाय, बाहुसच्चं कतञ्ञुता;
दिट्ठे धम्मे परत्थ च, धम्मा एते पसंसिया.
‘‘‘एते धम्मे भावयित्वा, सब्बसत्तहिते रतो [हितेसितो (क.)];
बुद्धे चित्तं पसादेत्वा, भावेहि मग्गमुत्तमं’.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;
ममेवं अनुसासित्वा, वेहासं उग्गतो गतो.
‘‘पुब्बे चित्तं विसोधेत्वा, पच्छा चित्तं पसादयिं;
तेन चित्तप्पसादेन, तुसितं उपपज्जहं.
‘‘चतुन्नवुतितो कप्पे, यदा चित्तं पसादयिं;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यञ्ञसामिको थेरो इमा गाथायो अभासित्थाति.
यञ्ञसामिकत्थेरस्सापदानं चतुत्थं.
५. निमित्तसञ्ञकत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ , वसामि अस्समे अहं;
सुवण्णमिगमद्दक्खिं, चरन्तं विपिने अहं.
‘‘मिगे ¶ ¶ चित्तं पसादेत्वा, लोकजेट्ठं अनुस्सरिं;
तेन चित्तप्पसादेन, अञ्ञे बुद्धे अनुस्सरिं.
‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता;
एवमेवं विरोचन्ति, मिगराजाव ते तयो.
‘‘चतुन्नवुतितो ¶ कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘सत्तवीसे इतो कप्पे, एको आसिं महीपति;
अरञ्ञसत्थो नामेन, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा निमित्तसञ्ञको थेरो इमा गाथायो अभासित्थाति.
निमित्तसञ्ञकत्थेरस्सापदानं पञ्चमं.
६. अन्नसंसावकत्थेरअपदानं
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;
कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.
‘‘सिद्धत्थं सब्बसिद्धत्थं, अनेजं अपराजितं;
सम्बुद्धं अतिनामेत्वा, भोजयिं तं महामुनिं.
‘‘मुनि ¶ कारुणिको लोके, ओभासयि ममं तदा;
बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति;
अन्नसंसावकत्थेरस्सापदानं छट्ठं.
७. निग्गुण्डिपुप्फियत्थेरअपदानं
‘‘यदा ¶ ¶ देवो देवकाया, चवते आयुसङ्खया;
तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं.
‘‘‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतं;
मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं.
‘‘‘सा ¶ ते सद्धा निविट्ठास्स, मूलजाता पतिट्ठिता;
यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते.
‘‘‘कायेन कुसलं कत्वा, वाचाय कुसलं बहुं;
मनसा कुसलं कत्वा, अब्यापज्जं निरूपधिं.
‘‘‘ततो ¶ ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुं;
अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’.
‘‘इमाय अनुकम्पाय, देवादेवं यदा विदू;
चवन्तं अनुमोदन्ति, एहि देव पुनप्पुनं [देवपुरं पुन (सी.)].
‘‘संवेगो मे [संविग्गोहं (स्या.)] तदा आसि, देवसङ्घे समागते;
कंसु नाम अहं योनिं, गमिस्सामि इतो चुतो.
‘‘मम संवेगमञ्ञाय, समणो भावितिन्द्रियो;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.
‘‘सुमनो नाम नामेन, पदुमुत्तरसावको;
अत्थधम्मानुसासित्वा, संवेजेसि ममं तदा.
द्वादसमं भाणवारं.
‘‘तस्साहं वचनं सुत्वा, बुद्धे चित्तं पसादयिं;
तं धीरं अभिवादेत्वा, तत्थ कालंकतो अहं.
‘‘उपपज्जिं स [उपपज्जिस्सं (सी.)] तत्थेव, सुक्कमूलेन चोदितो;
वसन्तो मातुकुच्छिम्हि, पुन धारेति मातुया.
‘‘तम्हा काया चवित्वान, तिदसे उपपज्जहं;
एत्थन्तरे न पस्सामि, दोमनस्समहं तदा.
‘‘तावतिंसा ¶ ¶ चवित्वान, मातुकुच्छिं समोक्कमिं;
निक्खमित्वान कुच्छिम्हा, कण्हसुक्कं अजानहं.
‘‘जातिया ¶ सत्तवस्सोव [जातिया सत्तवस्सेन (स्या.)], आरामं पाविसिं अहं;
गोतमस्स भगवतो, सक्यपुत्तस्स तादिनो.
‘‘वित्थारिके [वित्थारिते (सी. क.)] पावचने, बाहुजञ्ञम्हि सासने;
अद्दसं सासनकरे, भिक्खवो तत्थ सत्थुनो.
‘‘सावत्थि ¶ नाम नगरं, राजा तत्थासि कोसलो;
रथेन नागयुत्तेन, उपेसि बोधिमुत्तमं.
‘‘तस्साहं नागं दिस्वान, पुब्बकम्मं अनुस्सरिं;
अञ्जलिं पग्गहेत्वान, समयं अगमासहं.
‘‘जातिया सत्तवस्सोव, पब्बजिं अनगारियं;
यो सो बुद्धं उपट्ठासि, आनन्दो नाम सावको.
‘‘गतिमा धितिमा चेव, सतिमा च बहुस्सुतो;
रञ्ञो चित्तं पसादेन्तो, निय्यादेसि महाजुति.
‘‘तस्साहं धम्मं सुत्वान, पुब्बकम्मं अनुस्सरिं;
तत्थेव ठितको सन्तो, अरहत्तमपापुणिं.
‘‘एकंसं चीवरं कत्वा, सिरे कत्वान अञ्जलिं;
सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरयिं.
‘‘‘पदुमुत्तरबुद्धस्स, द्विपदिन्दस्स सत्थुनो;
निग्गुण्डिपुप्फं पग्गय्ह, सीहासने ठपेसहं.
‘‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं’.
‘‘पञ्चवीससहस्सम्हि ¶ , कप्पानं मनुजाधिपा;
अब्बुदनिरब्बुदानि, अट्ठट्ठासिंसु खत्तिया.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा निग्गुण्डिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
निग्गुण्डिपुप्फियत्थेरस्सापदानं सत्तमं.
८. सुमनावेळियत्थेरअपदानं
‘‘वेस्सभुस्स ¶ ¶ भगवतो, लोकजेट्ठस्स तादिनो;
सब्बे जना समागम्म, महापूजं करोन्ति ते.
‘‘सुधाय पिण्डं कत्वान, आवेळं सुमनायहं;
सीहासनस्स पुरतो, अभिरोपेसहं तदा.
‘‘सब्बे ¶ जना समागम्म, पेक्खन्ति पुप्फमुत्तमं;
केनिदं पूजितं पुप्फं, बुद्धसेट्ठस्स तादिनो.
‘‘तेन चित्तप्पसादेन, निम्मानं उपपज्जहं;
अनुभोमि [अनुभोसिं (सी.)] सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बेसानं पियो होमि, पुप्फपूजायिदं फलं.
‘‘नाभिजानामि ¶ कायेन, वाचाय उद चेतसा;
संयतानं तपस्सीनं, कतं अक्कोसितं मया.
‘‘तेन सुचरितेनाहं, चित्तस्स पणिधीहि च;
सब्बेसं पूजितो होमि, अनक्कोसस्सिदं फलं.
‘‘इतो एकादसे कप्पे, सहस्सारोसि खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुमनावेळियो थेरो इमा गाथायो अभासित्थाति.
सुमनावेळियत्थेरस्सापदानं अट्ठमं.
९. पुप्फच्छत्तियत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;
सच्चं पकासयन्तस्स, निब्बापेन्तस्स पाणिनो.
‘‘जलजं ¶ आहरित्वान, सतपत्तं मनोरमं;
पुप्फस्स छत्तं कत्वान, बुद्धस्स अभिरोपयिं.
‘‘सिद्धत्थो ¶ ¶ च लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ.
‘‘‘यो मे चित्तं पसादेत्वा, पुप्फच्छत्तं अधारयिं;
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति’.
‘‘इदं वत्वान सम्बुद्धो, सिद्धत्थो लोकनायको;
उय्योजेत्वान परिसं, वेहासं नभमुग्गमि.
‘‘वुट्ठिते ¶ नरदेवम्हि, सेतच्छत्तम्पि वुट्ठहि;
पुरतो बुद्धसेट्ठस्स, गच्छति छत्तमुत्तमं.
‘‘चतुन्नवुतितो कप्पे, यं छत्तं अभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फच्छत्तस्सिदं फलं.
‘‘चतुसत्ततिकप्पम्हि, अट्ठ जलसिखा अहू;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुप्फच्छत्तियो थेरो इमा गाथायो अभासित्थाति.
पुप्फच्छत्तियत्थेरस्सापदानं नवमं.
१०. सपरिवारछत्तदायकत्थेरअपदानं
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
आकासे जलवुट्ठीव वस्सते [वस्सति (सी. स्या.), वस्सेति (?)] धम्मवुट्ठिया.
‘‘तमद्दसासिं ¶ सम्बुद्धं, देसेन्तं अमतं पदं;
सकं चित्तं पसादेत्वा, अगमासिं सकं घरं.
‘‘छत्तं अलङ्कतं गय्ह, उपगच्छिं नरुत्तमं;
हट्ठो हट्ठेन चित्तेन, आकासे उक्खिपिं अहं.
‘‘सुसङ्गहितयानंव ¶ , दन्तोव सावकुत्तमो;
उपगन्त्वान सम्बुद्धं, मत्थके सम्पतिट्ठहि.
‘‘अनुकम्पको कारुणिको, बुद्धो लोकग्गनायको;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘येन छत्तमिदं दिन्नं, अलङ्कतं मनोरमं;
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.
‘‘‘सत्तक्खत्तुञ्च ¶ देवेसु, देवरज्जं करिस्सति;
बात्तिंसक्खत्तुञ्च राजा, चक्कवत्ती भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘बुद्धस्स गिरमञ्ञाय, वाचासभिमुदीरितं;
पसन्नचित्तो सुमनो, भिय्यो हासं जनेसहं.
‘‘जहित्वा मानुसं योनिं, दिब्बं योनिं [देवयोनिं (सी.), दिब्बयोनिं (स्या.)] मज्झगं;
विमानमुत्तमं मय्हं, अब्भुग्गतं मनोरमं.
‘‘विमाना ¶ निक्खमन्तस्स, सेतच्छत्तं धरीयति;
तदा सञ्ञं पटिलभिं, पुब्बकम्मस्सिदं फलं.
‘‘देवलोका चवित्वान, मनुस्सत्तञ्च आगमिं;
छत्तिंसक्खत्तुं चक्कवत्ती, सत्तकप्पसतम्हितो.
‘‘तम्हा काया चवित्वान, आगच्छिं [अगञ्छिं (?)] तिदसं पुरं;
संसरित्वानुपुब्बेन, मानुसं पुनरागमिं.
‘‘ओक्कन्तं मातुकुच्छिं मं, सेत्तच्छत्तं अधारयुं;
जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.
‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू;
फलिकं छत्तमादाय, सावकग्गस्स सो तदा.
‘‘अनुमोदि ¶ महावीरो, सारिपुत्तो महाकथी;
सुत्वानुमोदनं तस्स, पुब्बकम्ममनुस्सरिं.
‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिं;
सरित्वा पुरिमं कम्मं, अरहत्तमपापुणिं.
‘‘उट्ठाय आसना तम्हा, सिरे कत्वान अञ्जलिं;
सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरियिं.
‘‘सतसहस्सितो कप्पे, बुद्धो लोके अनुत्तरो;
पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो.
‘‘तस्स छत्तं मया दिन्नं, विचित्तं समलङ्कतं;
उभो हत्थेहि पग्गण्हि, सयम्भू अग्गपुग्गलो.
‘‘अहो ¶ ¶ बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;
एकच्छत्तस्स दानेन, दुग्गतिं नुपपज्जहं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सपरिवारछत्तदायको थेरो इमा गाथायो अभासित्थाति.
सपरिवारछत्तदायकत्थेरस्सापदानं दसमं.
उमापुप्फियवग्गो तेत्तिंसतिमो.
तस्सुद्दानं –
उमापुप्फञ्च पुलिनं, हासो यञ्ञो निमित्तको;
संसावको निग्गुण्डी च, सुमनं पुप्फछत्तको;
सपरिवारछत्तो च, गाथा सत्तसतुत्तराति.