📜

३३. उमापुप्फियवग्गो

१. उमापुप्फियत्थेरअपदानं

.

‘‘समाहितं समापन्नं, सिद्धत्थमपराजितं;

समाधिना उपविट्ठं, अद्दसाहं नरुत्तमं.

.

‘‘उमापुप्फं गहेत्वान, बुद्धस्स अभिरोपयिं;

सब्बपुप्फा एकसीसा, उद्धंवण्टा अधोमुखा.

.

‘‘सुचित्ता विय तिट्ठन्ते, आकासे पुप्फसन्थरा;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘पञ्चपञ्ञासितो कप्पे, एको आसिं महीपति;

समन्तछदनो नाम, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति.

उमापुप्फियत्थेरस्सापदानं पठमं.

२. पुलिनपूजकत्थेरअपदानं

.

‘‘ककुधं विलसन्तंव, निसभाजानियं यथा;

ओसधिंव विरोचन्तं, ओभासन्तं नरासभं.

.

‘‘अञ्जलिं पग्गहेत्वान, अवन्दिं सत्थुनो अहं;

सत्थारं परिवण्णेसिं, सककम्मेन तोसयिं [तोसितो (सी.)].

.

‘‘सुसुद्धं पुलिनं गय्ह, गतमग्गे समोकिरिं;

उच्छङ्गेन गहेत्वान, विपस्सिस्स महेसिनो.

१०.

‘‘ततो उपड्ढपुलिनं, विप्पसन्नेन चेतसा;

दिवाविहारे ओसिञ्चिं, द्विपदिन्दस्स तादिनो.

११.

‘‘एकनवुतितो कप्पे, पुलिनं यमसिञ्चहं;

दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति.

पुलिनपूजकत्थेरस्सापदानं दुतियं.

३. हासजनकत्थेरअपदानं

१३.

‘‘दुमग्गे पंसुकूलकं [पंसुकूलिकं (स्या. क.)], लग्गं दिस्वान सत्थुनो;

अञ्जलिं पग्गहेत्वान, भिय्यो उच्चारितं मया.

१४.

‘‘दूरतो पन दिस्वान [पतिदिस्वान (सी. स्या.)], हासो मे उदपज्जथ;

अञ्जलिं पग्गहेत्वान, भिय्यो चित्तं पसादयिं.

१५.

‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा हासजनको थेरो इमा गाथायो अभासित्थाति.

हासजनकत्थेरस्सापदानं ततियं.

४. यञ्ञसामिकत्थेरअपदानं

१७.

‘‘जातिया सत्तवस्सोहं, अहोसिं मन्तपारगू;

कुलवत्तं [कुलवंसं (सी. स्या.)] अधारेसिं, यञ्ञो उस्साहितो मया.

१८.

‘‘चुल्लासीतिसहस्सानि , पसू हञ्ञन्ति मे तदा;

सारथम्भुपनीतानि [तारस्मीहि उपनीतानि (क.), सारस्मिंहि उपनीतानि (स्या.)], यञ्ञत्थाय उपट्ठिता.

१९.

‘‘उक्कामुखपहट्ठोव , खदिरङ्गारसन्निभो;

उदयन्तोव सूरियो, पुण्णमायेव [पुण्णमासेव (सी.)] चन्दिमा.

२०.

‘‘सिद्धत्थो सब्बसिद्धत्थो, तिलोकमहितो हितो;

उपगन्त्वान सम्बुद्धो, इदं वचनमब्रवि.

२१.

‘‘‘अहिंसा सब्बपाणीनं, कुमार मम रुच्चति;

थेय्या च अतिचारा च, मज्जपाना च आरति.

२२.

‘‘‘रति च समचरियाय, बाहुसच्चं कतञ्ञुता;

दिट्ठे धम्मे परत्थ च, धम्मा एते पसंसिया.

२३.

‘‘‘एते धम्मे भावयित्वा, सब्बसत्तहिते रतो [हितेसितो (क.)];

बुद्धे चित्तं पसादेत्वा, भावेहि मग्गमुत्तमं’.

२४.

‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;

ममेवं अनुसासित्वा, वेहासं उग्गतो गतो.

२५.

‘‘पुब्बे चित्तं विसोधेत्वा, पच्छा चित्तं पसादयिं;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

२६.

‘‘चतुन्नवुतितो कप्पे, यदा चित्तं पसादयिं;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा यञ्ञसामिको थेरो इमा गाथायो अभासित्थाति.

यञ्ञसामिकत्थेरस्सापदानं चतुत्थं.

५. निमित्तसञ्ञकत्थेरअपदानं

२८.

‘‘चन्दभागानदीतीरे , वसामि अस्समे अहं;

सुवण्णमिगमद्दक्खिं, चरन्तं विपिने अहं.

२९.

‘‘मिगे चित्तं पसादेत्वा, लोकजेट्ठं अनुस्सरिं;

तेन चित्तप्पसादेन, अञ्ञे बुद्धे अनुस्सरिं.

३०.

‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता;

एवमेवं विरोचन्ति, मिगराजाव ते तयो.

३१.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

३२.

‘‘सत्तवीसे इतो कप्पे, एको आसिं महीपति;

अरञ्ञसत्थो नामेन, चक्कवत्ती महब्बलो.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा निमित्तसञ्ञको थेरो इमा गाथायो अभासित्थाति.

निमित्तसञ्ञकत्थेरस्सापदानं पञ्चमं.

६. अन्नसंसावकत्थेरअपदानं

३४.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.

३५.

‘‘सिद्धत्थं सब्बसिद्धत्थं, अनेजं अपराजितं;

सम्बुद्धं अतिनामेत्वा, भोजयिं तं महामुनिं.

३६.

‘‘मुनि कारुणिको लोके, ओभासयि ममं तदा;

बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं.

३७.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति;

अन्नसंसावकत्थेरस्सापदानं छट्ठं.

७. निग्गुण्डिपुप्फियत्थेरअपदानं

३९.

‘‘यदा देवो देवकाया, चवते आयुसङ्खया;

तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं.

४०.

‘‘‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतं;

मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं.

४१.

‘‘‘सा ते सद्धा निविट्ठास्स, मूलजाता पतिट्ठिता;

यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते.

४२.

‘‘‘कायेन कुसलं कत्वा, वाचाय कुसलं बहुं;

मनसा कुसलं कत्वा, अब्यापज्जं निरूपधिं.

४३.

‘‘‘ततो ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुं;

अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’.

४४.

‘‘इमाय अनुकम्पाय, देवादेवं यदा विदू;

चवन्तं अनुमोदन्ति, एहि देव पुनप्पुनं [देवपुरं पुन (सी.)].

४५.

‘‘संवेगो मे [संविग्गोहं (स्या.)] तदा आसि, देवसङ्घे समागते;

कंसु नाम अहं योनिं, गमिस्सामि इतो चुतो.

४६.

‘‘मम संवेगमञ्ञाय, समणो भावितिन्द्रियो;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

४७.

‘‘सुमनो नाम नामेन, पदुमुत्तरसावको;

अत्थधम्मानुसासित्वा, संवेजेसि ममं तदा.

द्वादसमं भाणवारं.

४८.

‘‘तस्साहं वचनं सुत्वा, बुद्धे चित्तं पसादयिं;

तं धीरं अभिवादेत्वा, तत्थ कालंकतो अहं.

४९.

‘‘उपपज्जिं स [उपपज्जिस्सं (सी.)] तत्थेव, सुक्कमूलेन चोदितो;

वसन्तो मातुकुच्छिम्हि, पुन धारेति मातुया.

५०.

‘‘तम्हा काया चवित्वान, तिदसे उपपज्जहं;

एत्थन्तरे न पस्सामि, दोमनस्समहं तदा.

५१.

‘‘तावतिंसा चवित्वान, मातुकुच्छिं समोक्कमिं;

निक्खमित्वान कुच्छिम्हा, कण्हसुक्कं अजानहं.

५२.

‘‘जातिया सत्तवस्सोव [जातिया सत्तवस्सेन (स्या.)], आरामं पाविसिं अहं;

गोतमस्स भगवतो, सक्यपुत्तस्स तादिनो.

५३.

‘‘वित्थारिके [वित्थारिते (सी. क.)] पावचने, बाहुजञ्ञम्हि सासने;

अद्दसं सासनकरे, भिक्खवो तत्थ सत्थुनो.

५४.

‘‘सावत्थि नाम नगरं, राजा तत्थासि कोसलो;

रथेन नागयुत्तेन, उपेसि बोधिमुत्तमं.

५५.

‘‘तस्साहं नागं दिस्वान, पुब्बकम्मं अनुस्सरिं;

अञ्जलिं पग्गहेत्वान, समयं अगमासहं.

५६.

‘‘जातिया सत्तवस्सोव, पब्बजिं अनगारियं;

यो सो बुद्धं उपट्ठासि, आनन्दो नाम सावको.

५७.

‘‘गतिमा धितिमा चेव, सतिमा च बहुस्सुतो;

रञ्ञो चित्तं पसादेन्तो, निय्यादेसि महाजुति.

५८.

‘‘तस्साहं धम्मं सुत्वान, पुब्बकम्मं अनुस्सरिं;

तत्थेव ठितको सन्तो, अरहत्तमपापुणिं.

५९.

‘‘एकंसं चीवरं कत्वा, सिरे कत्वान अञ्जलिं;

सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरयिं.

६०.

‘‘‘पदुमुत्तरबुद्धस्स, द्विपदिन्दस्स सत्थुनो;

निग्गुण्डिपुप्फं पग्गय्ह, सीहासने ठपेसहं.

६१.

‘‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं’.

६२.

‘‘पञ्चवीससहस्सम्हि , कप्पानं मनुजाधिपा;

अब्बुदनिरब्बुदानि, अट्ठट्ठासिंसु खत्तिया.

६३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा निग्गुण्डिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

निग्गुण्डिपुप्फियत्थेरस्सापदानं सत्तमं.

८. सुमनावेळियत्थेरअपदानं

६४.

‘‘वेस्सभुस्स भगवतो, लोकजेट्ठस्स तादिनो;

सब्बे जना समागम्म, महापूजं करोन्ति ते.

६५.

‘‘सुधाय पिण्डं कत्वान, आवेळं सुमनायहं;

सीहासनस्स पुरतो, अभिरोपेसहं तदा.

६६.

‘‘सब्बे जना समागम्म, पेक्खन्ति पुप्फमुत्तमं;

केनिदं पूजितं पुप्फं, बुद्धसेट्ठस्स तादिनो.

६७.

‘‘तेन चित्तप्पसादेन, निम्मानं उपपज्जहं;

अनुभोमि [अनुभोसिं (सी.)] सकं कम्मं, पुब्बे सुकतमत्तनो.

६८.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बेसानं पियो होमि, पुप्फपूजायिदं फलं.

६९.

‘‘नाभिजानामि कायेन, वाचाय उद चेतसा;

संयतानं तपस्सीनं, कतं अक्कोसितं मया.

७०.

‘‘तेन सुचरितेनाहं, चित्तस्स पणिधीहि च;

सब्बेसं पूजितो होमि, अनक्कोसस्सिदं फलं.

७१.

‘‘इतो एकादसे कप्पे, सहस्सारोसि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

७२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनावेळियो थेरो इमा गाथायो अभासित्थाति.

सुमनावेळियत्थेरस्सापदानं अट्ठमं.

९. पुप्फच्छत्तियत्थेरअपदानं

७३.

‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;

सच्चं पकासयन्तस्स, निब्बापेन्तस्स पाणिनो.

७४.

‘‘जलजं आहरित्वान, सतपत्तं मनोरमं;

पुप्फस्स छत्तं कत्वान, बुद्धस्स अभिरोपयिं.

७५.

‘‘सिद्धत्थो च लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ.

७६.

‘‘‘यो मे चित्तं पसादेत्वा, पुप्फच्छत्तं अधारयिं;

तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति’.

७७.

‘‘इदं वत्वान सम्बुद्धो, सिद्धत्थो लोकनायको;

उय्योजेत्वान परिसं, वेहासं नभमुग्गमि.

७८.

‘‘वुट्ठिते नरदेवम्हि, सेतच्छत्तम्पि वुट्ठहि;

पुरतो बुद्धसेट्ठस्स, गच्छति छत्तमुत्तमं.

७९.

‘‘चतुन्नवुतितो कप्पे, यं छत्तं अभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फच्छत्तस्सिदं फलं.

८०.

‘‘चतुसत्ततिकप्पम्हि, अट्ठ जलसिखा अहू;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

८१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फच्छत्तियो थेरो इमा गाथायो अभासित्थाति.

पुप्फच्छत्तियत्थेरस्सापदानं नवमं.

१०. सपरिवारछत्तदायकत्थेरअपदानं

८२.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

आकासे जलवुट्ठीव वस्सते [वस्सति (सी. स्या.), वस्सेति (?)] धम्मवुट्ठिया.

८३.

‘‘तमद्दसासिं सम्बुद्धं, देसेन्तं अमतं पदं;

सकं चित्तं पसादेत्वा, अगमासिं सकं घरं.

८४.

‘‘छत्तं अलङ्कतं गय्ह, उपगच्छिं नरुत्तमं;

हट्ठो हट्ठेन चित्तेन, आकासे उक्खिपिं अहं.

८५.

‘‘सुसङ्गहितयानंव , दन्तोव सावकुत्तमो;

उपगन्त्वान सम्बुद्धं, मत्थके सम्पतिट्ठहि.

८६.

‘‘अनुकम्पको कारुणिको, बुद्धो लोकग्गनायको;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

८७.

‘‘‘येन छत्तमिदं दिन्नं, अलङ्कतं मनोरमं;

तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.

८८.

‘‘‘सत्तक्खत्तुञ्च देवेसु, देवरज्जं करिस्सति;

बात्तिंसक्खत्तुञ्च राजा, चक्कवत्ती भविस्सति.

८९.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

९०.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

९१.

‘‘बुद्धस्स गिरमञ्ञाय, वाचासभिमुदीरितं;

पसन्नचित्तो सुमनो, भिय्यो हासं जनेसहं.

९२.

‘‘जहित्वा मानुसं योनिं, दिब्बं योनिं [देवयोनिं (सी.), दिब्बयोनिं (स्या.)] मज्झगं;

विमानमुत्तमं मय्हं, अब्भुग्गतं मनोरमं.

९३.

‘‘विमाना निक्खमन्तस्स, सेतच्छत्तं धरीयति;

तदा सञ्ञं पटिलभिं, पुब्बकम्मस्सिदं फलं.

९४.

‘‘देवलोका चवित्वान, मनुस्सत्तञ्च आगमिं;

छत्तिंसक्खत्तुं चक्कवत्ती, सत्तकप्पसतम्हितो.

९५.

‘‘तम्हा काया चवित्वान, आगच्छिं [अगञ्छिं (?)] तिदसं पुरं;

संसरित्वानुपुब्बेन, मानुसं पुनरागमिं.

९६.

‘‘ओक्कन्तं मातुकुच्छिं मं, सेत्तच्छत्तं अधारयुं;

जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.

९७.

‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू;

फलिकं छत्तमादाय, सावकग्गस्स सो तदा.

९८.

‘‘अनुमोदि महावीरो, सारिपुत्तो महाकथी;

सुत्वानुमोदनं तस्स, पुब्बकम्ममनुस्सरिं.

९९.

‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिं;

सरित्वा पुरिमं कम्मं, अरहत्तमपापुणिं.

१००.

‘‘उट्ठाय आसना तम्हा, सिरे कत्वान अञ्जलिं;

सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरियिं.

१०१.

‘‘सतसहस्सितो कप्पे, बुद्धो लोके अनुत्तरो;

पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो.

१०२.

‘‘तस्स छत्तं मया दिन्नं, विचित्तं समलङ्कतं;

उभो हत्थेहि पग्गण्हि, सयम्भू अग्गपुग्गलो.

१०३.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;

एकच्छत्तस्स दानेन, दुग्गतिं नुपपज्जहं.

१०४.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

१०५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सपरिवारछत्तदायको थेरो इमा गाथायो अभासित्थाति.

सपरिवारछत्तदायकत्थेरस्सापदानं दसमं.

उमापुप्फियवग्गो तेत्तिंसतिमो.

तस्सुद्दानं –

उमापुप्फञ्च पुलिनं, हासो यञ्ञो निमित्तको;

संसावको निग्गुण्डी च, सुमनं पुप्फछत्तको;

सपरिवारछत्तो च, गाथा सत्तसतुत्तराति.