📜
३४. गन्धोदकवग्गो
१. गन्धधूपियत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ ¶ ¶ भगवतो, गन्धधूपं अदासहं;
सुमनेहि पटिच्छन्नं, बुद्धानुच्छविकञ्च तं.
‘‘कञ्चनग्घियसङ्कासं, बुद्धं लोकग्गनायकं;
इन्दीवरंव जलितं, आदित्तंव हुतासनं.
‘‘ब्यग्घुसभंव पवरं, अभिजातंव केसरिं;
निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.
‘‘दिस्वा चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;
वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो.
‘‘चतुन्नवुतितो कप्पे, यं गन्धमददिं तदा;
दुग्गतिं नाभिजानामि, गन्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गन्धधूपियो थेरो इमा गाथायो अभासित्थाति.
गन्धधूपियत्थेरस्सापदानं पठमं.
२. उदकपूजकत्थेरअपदानं
‘‘सुवण्णवण्णं ¶ सम्बुद्धं, गच्छन्तं अनिलञ्जसे;
घतासनंव जलितं, आदित्तंव हुतासनं.
‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं;
सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि.
‘‘अन्तलिक्खे ठितो सत्था, पदुमुत्तरनामको;
मम सङ्कप्पमञ्ञाय, इमं गाथमभासथ.
‘‘‘इमिना ¶ दकदानेन, पीतिउप्पादनेन च;
कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जसि’.
‘‘तेन ¶ कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘सहस्सराजनामेन, तयो च चक्कवत्तिनो;
पञ्चसट्ठिकप्पसते, चातुरन्ता जनाधिपा.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उदकपूजको थेरो इमा गाथायो अभासित्थाति.
उदकपूजकत्थेरस्सापदानं दुतियं.
३. पुन्नागपुप्फियत्थेरअपदानं
‘‘काननं ¶ वनमोगय्ह, वसामि लुद्दको अहं;
पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.
‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं;
थूपं कत्वान पुलिने, बुद्धस्स अभिरोपयिं.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुन्नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.
पुन्नागपुप्फियत्थेरस्सापदानं ततियं.
४. एकदुस्सदायकत्थेरअपदानं
‘‘नगरे हंसवतिया, अहोसिं तिणहारको;
तिणहारेन जीवामि, तेन पोसेमि दारके.
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, सब्बधम्मान पारगू;
तमन्धकारं नासेत्वा, उप्पज्जि लोकनायको.
‘‘सके ¶ घरे निसीदित्वा, एवं चिन्तेसहं तदा;
‘बुद्धो लोके समुप्पन्नो, देय्यधम्मो च नत्थि मे.
‘‘‘इदं मे साटकं एकं, नत्थि मे कोचि दायको;
दुक्खो निरयसम्फस्सो, रोपयिस्सामि दक्खिणं’.
‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;
एकं दुस्सं गहेत्वान, बुद्धसेट्ठस्सदासहं.
‘‘एकं दुस्सं ददित्वान, उक्कुट्ठिं सम्पवत्तयिं;
यदि बुद्धो तुवं वीर, तारेहि मं महामुनि.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
मम दानं पकित्तेन्तो, अका मे अनुमोदनं.
‘‘‘इमिना एकदुस्सेन, चेतनापणिधीहि च;
कप्पसतसहस्सानि, विनिपातं न गच्छति.
‘‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
तेत्तिंसक्खत्तुं राजा च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘देवलोके मनुस्से वा, संसरन्तो तुवं भवे;
रूपवा गुणसम्पन्नो, अनवक्कन्तदेहवा;
अक्खोभं अमितं दुस्सं, लभिस्ससि यदिच्छकं’.
‘‘इदं ¶ वत्वान सम्बुद्धो, जलजुत्तमनामको;
नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
भोगे मे ऊनता नत्थि, एकदुस्सस्सिदं फलं.
‘‘पदुद्धारे पदुद्धारे, दुस्सं निब्बत्तते ममं;
हेट्ठा दुस्सम्हि तिट्ठामि, उपरि छदनं मम.
‘‘चक्कवाळमुपादाय, सकाननं सपब्बतं;
इच्छमानो चहं अज्ज, दुस्सेहि छादयेय्यहं.
‘‘तेनेव ¶ एकदुस्सेन, संसरन्तो भवाभवे;
सुवण्णवण्णो हुत्वान, संसरामि भवाभवे.
‘‘विपाकं एकदुस्सस्स, नज्झगं कत्थचिक्खयं;
अयं मे अन्तिमा जाति, विपच्चति इधापि मे.
‘‘सतसहस्सितो ¶ कप्पे, यं दुस्समददिं तदा;
दुग्गतिं नाभिजानामि, एकदुस्सस्सिदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकदुस्सदायको थेरो इमा गाथायो अभासित्थाति.
एकदुस्सदायकत्थेरस्सापदानं चतुत्थं.
५. फुसितकम्पियत्थेरअपदानं
‘‘विपस्सी ¶ ¶ नाम [सब्बत्थपि एवमेव दिस्सति]
सम्बुद्धो, लोकजेट्ठो नरासभो.
खीणासवेहि सहितो, सङ्घारामे वसी तदा.
‘‘आरामद्वारा निक्खम्म, विपस्सी [सब्बत्थपि एवमेव दिस्सति] लोकनायको;
सह सतसहस्सेहि, अट्ठ [सहस्ससतसिस्सेहि, अट्ठ (क.), अट्ठ सतसहस्सेहि, सह (?)] खीणासवेहि सो.
‘‘अजिनेन निवत्थोहं, वाकचीरधरोपि च;
कुसुमोदकमादाय [कुसुम्भोदक… (सी. स्या.)], सम्बुद्धं उपसङ्कमिं.
‘‘सकं चित्तं पसादेत्वा, वेदजातो कतञ्जली;
कुसुमोदकमादाय, बुद्धमब्भुक्किरिं अहं.
‘‘तेन कम्मेन सम्बुद्धो, जलजुत्तमनामको [सब्बत्थपि एवमेव दिस्सति];
मम कम्मं पकित्तेत्वा, अगमा येन पत्थितं.
‘‘फुसिता ¶ पञ्चसहस्सा, येहि पूजेसहं जिनं;
अड्ढतेय्यसहस्सेहि, देवरज्जं अकारयिं.
‘‘अड्ढतेय्यसहस्सेहि, चक्कवत्ती अहोसहं;
अवसेसेन कम्मेन, अरहत्तमपापुणिं.
‘‘देवराजा यदा होमि [अहोसिं (स्या. क.)], मनुजाधिपती यदा [तदा (स्या. क.)];
तमेव नामधेय्यं मे, फुसितो नाम होमहं.
‘‘देवभूतस्स सन्तस्स, अथापि मानुसस्स वा;
समन्ता ब्यामतो मय्हं, फुसितंव पवस्सति.
‘‘भवा ¶ ¶ उग्घाटिता मय्हं, किलेसा झापिता मम;
सब्बासवपरिक्खीणो, फुसितस्स इदं फलं.
‘‘चन्दनस्सेव मे काया, तथा गन्धो पवायति;
सरीरतो मम गन्धो, अड्ढकोसे पवायति.
‘‘दिब्बगन्धं सम्पवन्तं, पुञ्ञकम्मसमङ्गिनं;
गन्धं घत्वान जानन्ति, फुसितो आगतो इध.
‘‘साखापलासकट्ठानि ¶ , तिणानिपि च सब्बसो;
मम सङ्कप्पमञ्ञाय, गन्धो सम्पज्जते खणे.
‘‘सतसहस्सितो [सब्बत्थपि एवमेव दिस्सति] कप्पे, चन्दनं अभिपूजयिं;
दुग्गतिं नाभिजानामि, फुसितस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा फुसितकम्पियो थेरो इमा गाथायो अभासित्थाति.
फुसितकम्पियत्थेरस्सापदानं पञ्चमं.
६. पभङ्करत्थेरअपदानं
‘‘पदुमुत्तरभगवतो, लोकजेट्ठस्स तादिनो;
विपिने चेतियं आसि, वाळमिगसमाकुले.
‘‘न ¶ ¶ कोचि विसहि गन्तुं, चेतियं अभिवन्दितुं;
तिणकट्ठलतोनद्धं, पलुग्गं आसि चेतियं.
‘‘वनकम्मिको तदा आसिं, पितुमातुमतेनहं [पितुपेतामहेनहं (सी.), पितापेतामहेनहं (स्या.)];
अद्दसं विपिने थूपं, लुग्गं तिणलताकुलं.
‘‘दिस्वानाहं बुद्धथूपं, गरुचित्तं उपट्ठहिं;
बुद्धसेट्ठस्स थूपोयं, पलुग्गो अच्छती वने.
‘‘नच्छन्नं नप्पतिरूपं, जानन्तस्स गुणागुणं;
बुद्धथूपं असोधेत्वा, अञ्ञं कम्मं पयोजये.
‘‘तिणकट्ठञ्च वल्लिञ्च, सोधयित्वान चेतिये;
वन्दित्वा अट्ठ वारानि [अट्ठ ठानानि (क.)], पटिकुटिको अगच्छहं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, सोवण्णं सपभस्सरं;
सट्ठियोजनमुब्बिद्धं, तिंसयोजनवित्थतं.
‘‘तिसतानि च वारानि, देवरज्जमकारयिं;
पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;
भोगे मे ऊनता नत्थि, सोधनाय इदं फलं.
‘‘सिविका ¶ हत्थिखन्धेन, विपिने गच्छतो मम;
यं यं दिसाहं गच्छामि, सरणं सम्पते [सिज्झते (क.)] वनं.
‘‘खाणुं ¶ वा कण्टकं वापि, नाहं पस्सामि चक्खुना;
पुञ्ञकम्मेन संयुत्तो, सयमेवापनीयरे.
‘‘कुट्ठं गण्डो किलासो च, अपमारो वितच्छिका;
दद्दु कच्छु [कण्डु (स्या.)] च मे नत्थि, सोधनाय इदं फलं.
‘‘अञ्ञम्पि ¶ मे अच्छरियं, बुद्धथूपस्स सोधने [बुद्धथूपम्हि सोधिते (स्या.)];
नाभिजानामि मे काये, जातं पिळकबिन्दुकं.
‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते [सब्बत्थपि एवमेव दिस्सति, तथा उपरिपि];
दुवे भवे संसरामि, देवत्ते अथ मानुसे.
‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;
सुवण्णवण्णो सब्बत्थ, सप्पभासो भवामहं.
‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;
अमनापं विवज्जति, मनापं उपतिट्ठति.
‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;
विसुद्धं होति मे चित्तं, एकग्गं सुसमाहितं.
‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, सोधनाय इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा पभङ्करो थेरो इमा गाथायो अभासित्थाति.
पभङ्करत्थेरस्सापदानं छट्ठं.
७. तिणकुटिदायकत्थेरअपदानं
‘‘नगरे बन्धुमतिया, अहोसिं परकम्मिको;
परकम्मायने युत्तो, परभत्तं अपस्सितो.
‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
बुद्धो लोके समुप्पन्नो, अधिकारो च नत्थि मे.
‘‘कालो ¶ मे गतिं [कालो गतिं मे (सी. स्या.)] सोधेतुं, खणो मे पटिपादितो;
दुक्खो निरयसम्फस्सो, अपुञ्ञानञ्हि पाणिनं.
‘‘एवाहं चिन्तयित्वान, कम्मसामिं उपागमिं;
एकाहं कम्मं याचित्वा, विपिनं पाविसिं अहं.
‘‘तिणकट्ठञ्च ¶ वल्लिञ्च, आहरित्वानहं तदा;
तिदण्डके ठपेत्वान, अकं तिणकुटिं अहं.
‘‘सङ्घस्सत्थाय कुटिकं, निय्यादेत्वान [निय्यातेत्वान (सी.)] तं अहं;
तदहेयेव आगन्त्वा, कम्मसामिं उपागमिं.
‘‘तेन कम्मेन सुकतेन, तावतिंसमगच्छहं;
तत्थ मे सुकतं ब्यम्हं, कुटिकाय सुनिम्मितं [तिणकुटिकाय निम्मितं (सी.)].
‘‘सहस्सकण्डं ¶ सतभेण्डु, धजालु हरितामयं;
सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
मम सङ्कप्पमञ्ञाय, पासादो उपतिट्ठति.
‘‘भयं वा छम्भितत्तं वा, लोमहंसो न विज्जति;
तासं मम न जानामि, तिणकुटिकायिदं [तिणकुटियिदं (क.)] फलं.
‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका [तरच्छयो (स्या. क.)];
सब्बे मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.
‘‘सरीसपा ¶ [सिरिंसपा (सी. स्या.), सरिंसपा (क.)] च भूता च, अही कुम्भण्डरक्खसा;
तेपि मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.
‘‘न पापसुपिनस्सापि, सरामि दस्सनं मम;
उपट्ठिता सति मय्हं, तिणकुटिकायिदं फलं.
‘‘तायेव तिणकुटिकाय, अनुभोत्वान सम्पदा;
गोतमस्स भगवतो, धम्मं सच्छिकरिं अहं.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तिणकुटिकायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा तिणकुटिदायको थेरो इमा गाथायो अभासित्थाति.
तिणकुटिदायकत्थेरस्सापदानं सत्तमं.
८. उत्तरेय्यदायकत्थेरअपदानं
‘‘नगरे ¶ ¶ हंसवतिया, अहोसिं ब्राह्मणो तदा;
अज्झायको मन्तधरो, तिण्णं वेदान पारगू.
‘‘पुरक्खतो ससिस्सेहि, जातिमा च सुसिक्खितो;
तोयाभिसेचनत्थाय, नगरा निक्खमिं तदा.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
खीणासवसहस्सेहि, पाविसी नगरं जिनो.
‘‘सुचारुरूपं दिस्वान, आनेञ्जकारितं विय;
परिवुतं अरहन्तेहि, दिस्वा चित्तं पसादयिं.
‘‘सिरस्मिं अञ्जलिं कत्वा, नमस्सित्वान सुब्बतं;
पसन्नचित्तो सुमनो, उत्तरीयमदासहं.
‘‘उभो हत्थेहि पग्गय्ह, साटकं उक्खिपिं अहं;
यावता बुद्धपरिसा, ताव छादेसि साटको.
‘‘पिण्डचारं चरन्तस्स, महाभिक्खुगणादिनो;
छदं करोन्तो अट्ठासि, हासयन्तो ममं तदा.
‘‘घरतो ¶ ¶ निक्खमन्तस्स, सयम्भू अग्गपुग्गलो;
वीथियंव ठितो सत्था, अका मे [अकासि (स्या.)] अनुमोदनं.
‘‘पसन्नचित्तो सुमनो, यो मे अदासि साटकं;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;
समन्ता योजनसतं, दुस्सच्छन्नं भविस्सति.
‘‘‘छत्तिंसक्खत्तुं राजा च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘भवे संसरमानस्स, पुञ्ञकम्मसमङ्गिनो;
मनसा पत्थितं सब्बं, निब्बत्तिस्सति तावदे.
‘‘‘कोसेय्यकम्बलियानि ¶ [कोसेय्यकम्बलीयानि (सी.)], खोमकप्पासिकानि च;
महग्घानि च दुस्सानि, पटिलच्छतियं नरो.
‘‘‘मनसा ¶ पत्थितं सब्बं, पटिलच्छतियं नरो;
एकदुस्सस्स विपाकं, अनुभोस्सति सब्बदा.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, धम्मं सच्छिकरिस्सति’.
‘‘अहो मे सुकतं कम्मं, सब्बञ्ञुस्स महेसिनो;
एकाहं साटकं दत्वा, पत्तोम्हि अमतं पदं.
‘‘मण्डपे ¶ रुक्खमूले वा, वसतो सुञ्ञके घरे;
धारेति दुस्सछदनं, समन्ता ब्यामतो मम.
‘‘अविञ्ञत्तं निवासेमि [अविञ्ञत्तानि सेवामि (?)], चीवरं पच्चयञ्चहं;
लाभी [लाभिम्हि (स्या.)] अन्नस्स पानस्स, उत्तरेय्यस्सिदं फलं.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, वत्थदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उत्तरेय्यदायको थेरो इमा गाथायो अभासित्थाति.
उत्तरेय्यदायकत्थेरस्सापदानं अट्ठमं.
९. धम्मसवनियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
चतुसच्चं पकासेन्तो, सन्तारेसि बहुं जनं.
‘‘अहं तेन समयेन, जटिलो उग्गतापनो;
धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
‘‘बुद्धसेट्ठस्स उपरि, गन्तुं न विसहामहं;
पक्खीव सेलमासज्ज [सेलमापज्ज (स्या.)], गमनं न लभामहं.
‘‘न ¶ ¶ मे इदं भूतपुब्बं, इरियस्स विकोपनं;
दके यथा उम्मुज्जित्वा, एवं गच्छामि अम्बरे.
‘‘उळारभूतो ¶ मनुजो, हेट्ठासीनो [हेट्ठापि नो (क.)] भविस्सति;
हन्द मेनं गवेसिस्सं, अपि अत्थं लभेय्यहं.
‘‘ओरोहन्तो अन्तलिक्खा, सद्दमस्सोसि सत्थुनो;
अनिच्चतं कथेन्तस्स, तमहं उग्गहिं तदा.
‘‘अनिच्चसञ्ञमुग्गय्ह, अगमासिं ममस्समं;
यावतायुं वसित्वान, तत्थ कालङ्कतो अहं.
‘‘चरिमे वत्तमानम्हि, तं धम्मसवनं [धम्मसवणं (सी.)] सरिं;
तेन कम्मेन सुकतेन, तावतिंसमगच्छहं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;
एकपञ्ञासक्खत्तुञ्च, देवरज्जमकारयिं.
‘‘एकसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘पितुगेहे निसीदित्वा, समणो भावितिन्द्रियो;
गाथाय परिदीपेन्तो, अनिच्चतमुदाहरि [अनिच्चवत्थुदाहरि (स्या. क.)].
‘‘अनुस्सरामि तं सञ्ञं, संसरन्तो भवाभवे;
न कोटिं पटिविज्झामि [न कोचि पटिवज्जामि (क.)], निब्बानं अच्चुतं पदं [अयं गाथा उपरि ४३ वग्गे सत्तमापदाने पुरिमगाथाय पुरेतरं दिस्सति].
‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.
‘‘सह ¶ ¶ गाथं सुणित्वान, पुब्बकम्मं अनुस्सरिं;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘जातिया सत्तवस्सोहं, अरहत्तमपापुणिं;
उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.
‘‘दारकोव ¶ अहं सन्तो, करणीयं समापयिं;
किं मे करणीयं अज्ज, सक्यपुत्तस्स सासने.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, सद्धम्मसवने फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धम्मसवनियो थेरो इमा गाथायो अभासित्थाति.
धम्मसवनियत्थेरस्सापदानं नवमं.
१०. उक्खित्तपदुमियत्थेरअपदानं
‘‘नगरे ¶ हंसवतिया, अहोसिं मालिको तदा;
ओगाहेत्वा पदुमसरं, सतपत्तं ओचिनामहं.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
सह सतसहस्सेहि [सतसहस्ससिस्सेहि (क.)], सन्तचित्तेहि तादिभि.
‘‘खीणासवेहि ¶ सुद्धेहि, छळभिञ्ञेहि झायिभि [सो तदा (सी.), सो सह (क.)];
मम वुद्धिं समन्वेसं, आगच्छि मम सन्तिकं [मम सन्तिके (सी.), पुरिसुत्तमो (स्या. क.)].
‘‘दिस्वानहं देवदेवं, सयम्भुं लोकनायकं;
वण्टे छेत्वा सतपत्तं, उक्खिपिमम्बरे तदा.
‘‘यदि बुद्धो तुवं वीर, लोकजेट्ठो नरासभो;
सयं गन्त्वा सतपत्ता, मत्थके धारयन्तु ते.
‘‘अधिट्ठहि महावीरो, लोकजेट्ठो नरासभो;
बुद्धस्स आनुभावेन, मत्थके धारयिंसु ते.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ ¶ ¶ मे सुकतं ब्यम्हं, सतपत्तन्ति वुच्चति;
सट्ठियोजनमुब्बिद्धं, तिंसयोजनवित्थतं.
‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जमकारयिं;
पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘तेनेवेकपदुमेन, अनुभोत्वान सम्पदा;
गोतमस्स भगवतो, धम्मं सच्छिकरिं अहं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘सतसहस्सितो ¶ कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, एकपदुमस्सिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उक्खित्तपदुमियो थेरो इमा गाथायो अभासित्थाति.
उक्खित्तपदुमियत्थेरस्सापदानं दसमं.
गन्धोदकवग्गो चतुतिंसतिमो.
तस्सुद्दानं –
गन्धधूपो उदकञ्च, पुन्नाग एकदुस्सका;
फुसितो च पभङ्करो, कुटिदो उत्तरीयको.
सवनी एकपदुमी, गाथायो सब्बपिण्डिता;
एकं गाथासतञ्चेव, चतुतालीसमेव च.