📜

३४. गन्धोदकवग्गो

१. गन्धधूपियत्थेरअपदानं

.

‘‘सिद्धत्थस्स भगवतो, गन्धधूपं अदासहं;

सुमनेहि पटिच्छन्नं, बुद्धानुच्छविकञ्च तं.

.

‘‘कञ्चनग्घियसङ्कासं, बुद्धं लोकग्गनायकं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

.

‘‘ब्यग्घुसभंव पवरं, अभिजातंव केसरिं;

निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

.

‘‘दिस्वा चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;

वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो.

.

‘‘चतुन्नवुतितो कप्पे, यं गन्धमददिं तदा;

दुग्गतिं नाभिजानामि, गन्धपूजायिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गन्धधूपियो थेरो इमा गाथायो अभासित्थाति.

गन्धधूपियत्थेरस्सापदानं पठमं.

२. उदकपूजकत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अनिलञ्जसे;

घतासनंव जलितं, आदित्तंव हुतासनं.

.

‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं;

सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि.

.

‘‘अन्तलिक्खे ठितो सत्था, पदुमुत्तरनामको;

मम सङ्कप्पमञ्ञाय, इमं गाथमभासथ.

१०.

‘‘‘इमिना दकदानेन, पीतिउप्पादनेन च;

कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जसि’.

११.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

१२.

‘‘सहस्सराजनामेन, तयो च चक्कवत्तिनो;

पञ्चसट्ठिकप्पसते, चातुरन्ता जनाधिपा.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उदकपूजको थेरो इमा गाथायो अभासित्थाति.

उदकपूजकत्थेरस्सापदानं दुतियं.

३. पुन्नागपुप्फियत्थेरअपदानं

१४.

‘‘काननं वनमोगय्ह, वसामि लुद्दको अहं;

पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

१५.

‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं;

थूपं कत्वान पुलिने, बुद्धस्स अभिरोपयिं.

१६.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१७.

‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुन्नागपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पुन्नागपुप्फियत्थेरस्सापदानं ततियं.

४. एकदुस्सदायकत्थेरअपदानं

१९.

‘‘नगरे हंसवतिया, अहोसिं तिणहारको;

तिणहारेन जीवामि, तेन पोसेमि दारके.

२०.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

तमन्धकारं नासेत्वा, उप्पज्जि लोकनायको.

२१.

‘‘सके घरे निसीदित्वा, एवं चिन्तेसहं तदा;

‘बुद्धो लोके समुप्पन्नो, देय्यधम्मो च नत्थि मे.

२२.

‘‘‘इदं मे साटकं एकं, नत्थि मे कोचि दायको;

दुक्खो निरयसम्फस्सो, रोपयिस्सामि दक्खिणं’.

२३.

‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;

एकं दुस्सं गहेत्वान, बुद्धसेट्ठस्सदासहं.

२४.

‘‘एकं दुस्सं ददित्वान, उक्कुट्ठिं सम्पवत्तयिं;

यदि बुद्धो तुवं वीर, तारेहि मं महामुनि.

२५.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम दानं पकित्तेन्तो, अका मे अनुमोदनं.

२६.

‘‘‘इमिना एकदुस्सेन, चेतनापणिधीहि च;

कप्पसतसहस्सानि, विनिपातं न गच्छति.

२७.

‘‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

तेत्तिंसक्खत्तुं राजा च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

२८.

‘‘‘देवलोके मनुस्से वा, संसरन्तो तुवं भवे;

रूपवा गुणसम्पन्नो, अनवक्कन्तदेहवा;

अक्खोभं अमितं दुस्सं, लभिस्ससि यदिच्छकं’.

२९.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

३०.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

भोगे मे ऊनता नत्थि, एकदुस्सस्सिदं फलं.

३१.

‘‘पदुद्धारे पदुद्धारे, दुस्सं निब्बत्तते ममं;

हेट्ठा दुस्सम्हि तिट्ठामि, उपरि छदनं मम.

३२.

‘‘चक्कवाळमुपादाय, सकाननं सपब्बतं;

इच्छमानो चहं अज्ज, दुस्सेहि छादयेय्यहं.

३३.

‘‘तेनेव एकदुस्सेन, संसरन्तो भवाभवे;

सुवण्णवण्णो हुत्वान, संसरामि भवाभवे.

३४.

‘‘विपाकं एकदुस्सस्स, नज्झगं कत्थचिक्खयं;

अयं मे अन्तिमा जाति, विपच्चति इधापि मे.

३५.

‘‘सतसहस्सितो कप्पे, यं दुस्समददिं तदा;

दुग्गतिं नाभिजानामि, एकदुस्सस्सिदं फलं.

३६.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

३७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकदुस्सदायको थेरो इमा गाथायो अभासित्थाति.

एकदुस्सदायकत्थेरस्सापदानं चतुत्थं.

५. फुसितकम्पियत्थेरअपदानं

३८.

‘‘विपस्सी नाम [सब्बत्थपि एवमेव दिस्सति]

सम्बुद्धो, लोकजेट्ठो नरासभो.

खीणासवेहि सहितो, सङ्घारामे वसी तदा.

३९.

‘‘आरामद्वारा निक्खम्म, विपस्सी [सब्बत्थपि एवमेव दिस्सति] लोकनायको;

सह सतसहस्सेहि, अट्ठ [सहस्ससतसिस्सेहि, अट्ठ (क.), अट्ठ सतसहस्सेहि, सह (?)] खीणासवेहि सो.

४०.

‘‘अजिनेन निवत्थोहं, वाकचीरधरोपि च;

कुसुमोदकमादाय [कुसुम्भोदक… (सी. स्या.)], सम्बुद्धं उपसङ्कमिं.

४१.

‘‘सकं चित्तं पसादेत्वा, वेदजातो कतञ्जली;

कुसुमोदकमादाय, बुद्धमब्भुक्किरिं अहं.

४२.

‘‘तेन कम्मेन सम्बुद्धो, जलजुत्तमनामको [सब्बत्थपि एवमेव दिस्सति];

मम कम्मं पकित्तेत्वा, अगमा येन पत्थितं.

४३.

‘‘फुसिता पञ्चसहस्सा, येहि पूजेसहं जिनं;

अड्ढतेय्यसहस्सेहि, देवरज्जं अकारयिं.

४४.

‘‘अड्ढतेय्यसहस्सेहि, चक्कवत्ती अहोसहं;

अवसेसेन कम्मेन, अरहत्तमपापुणिं.

४५.

‘‘देवराजा यदा होमि [अहोसिं (स्या. क.)], मनुजाधिपती यदा [तदा (स्या. क.)];

तमेव नामधेय्यं मे, फुसितो नाम होमहं.

४६.

‘‘देवभूतस्स सन्तस्स, अथापि मानुसस्स वा;

समन्ता ब्यामतो मय्हं, फुसितंव पवस्सति.

४७.

‘‘भवा उग्घाटिता मय्हं, किलेसा झापिता मम;

सब्बासवपरिक्खीणो, फुसितस्स इदं फलं.

४८.

‘‘चन्दनस्सेव मे काया, तथा गन्धो पवायति;

सरीरतो मम गन्धो, अड्ढकोसे पवायति.

४९.

‘‘दिब्बगन्धं सम्पवन्तं, पुञ्ञकम्मसमङ्गिनं;

गन्धं घत्वान जानन्ति, फुसितो आगतो इध.

५०.

‘‘साखापलासकट्ठानि , तिणानिपि च सब्बसो;

मम सङ्कप्पमञ्ञाय, गन्धो सम्पज्जते खणे.

५१.

‘‘सतसहस्सितो [सब्बत्थपि एवमेव दिस्सति] कप्पे, चन्दनं अभिपूजयिं;

दुग्गतिं नाभिजानामि, फुसितस्स इदं फलं.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा फुसितकम्पियो थेरो इमा गाथायो अभासित्थाति.

फुसितकम्पियत्थेरस्सापदानं पञ्चमं.

६. पभङ्करत्थेरअपदानं

५३.

‘‘पदुमुत्तरभगवतो, लोकजेट्ठस्स तादिनो;

विपिने चेतियं आसि, वाळमिगसमाकुले.

५४.

‘‘न कोचि विसहि गन्तुं, चेतियं अभिवन्दितुं;

तिणकट्ठलतोनद्धं, पलुग्गं आसि चेतियं.

५५.

‘‘वनकम्मिको तदा आसिं, पितुमातुमतेनहं [पितुपेतामहेनहं (सी.), पितापेतामहेनहं (स्या.)];

अद्दसं विपिने थूपं, लुग्गं तिणलताकुलं.

५६.

‘‘दिस्वानाहं बुद्धथूपं, गरुचित्तं उपट्ठहिं;

बुद्धसेट्ठस्स थूपोयं, पलुग्गो अच्छती वने.

५७.

‘‘नच्छन्नं नप्पतिरूपं, जानन्तस्स गुणागुणं;

बुद्धथूपं असोधेत्वा, अञ्ञं कम्मं पयोजये.

५८.

‘‘तिणकट्ठञ्च वल्लिञ्च, सोधयित्वान चेतिये;

वन्दित्वा अट्ठ वारानि [अट्ठ ठानानि (क.)], पटिकुटिको अगच्छहं.

५९.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

६०.

‘‘तत्थ मे सुकतं ब्यम्हं, सोवण्णं सपभस्सरं;

सट्ठियोजनमुब्बिद्धं, तिंसयोजनवित्थतं.

६१.

‘‘तिसतानि च वारानि, देवरज्जमकारयिं;

पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं.

६२.

‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, सोधनाय इदं फलं.

६३.

‘‘सिविका हत्थिखन्धेन, विपिने गच्छतो मम;

यं यं दिसाहं गच्छामि, सरणं सम्पते [सिज्झते (क.)] वनं.

६४.

‘‘खाणुं वा कण्टकं वापि, नाहं पस्सामि चक्खुना;

पुञ्ञकम्मेन संयुत्तो, सयमेवापनीयरे.

६५.

‘‘कुट्ठं गण्डो किलासो च, अपमारो वितच्छिका;

दद्दु कच्छु [कण्डु (स्या.)] च मे नत्थि, सोधनाय इदं फलं.

६६.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपस्स सोधने [बुद्धथूपम्हि सोधिते (स्या.)];

नाभिजानामि मे काये, जातं पिळकबिन्दुकं.

६७.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते [सब्बत्थपि एवमेव दिस्सति, तथा उपरिपि];

दुवे भवे संसरामि, देवत्ते अथ मानुसे.

६८.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;

सुवण्णवण्णो सब्बत्थ, सप्पभासो भवामहं.

६९.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;

अमनापं विवज्जति, मनापं उपतिट्ठति.

७०.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;

विसुद्धं होति मे चित्तं, एकग्गं सुसमाहितं.

७१.

‘‘अञ्ञम्पि मे अच्छरियं, बुद्धथूपम्हि सोधिते;

एकासने निसीदित्वा, अरहत्तमपापुणिं.

७२.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, सोधनाय इदं फलं.

७३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पभङ्करो थेरो इमा गाथायो अभासित्थाति.

पभङ्करत्थेरस्सापदानं छट्ठं.

७. तिणकुटिदायकत्थेरअपदानं

७४.

‘‘नगरे बन्धुमतिया, अहोसिं परकम्मिको;

परकम्मायने युत्तो, परभत्तं अपस्सितो.

७५.

‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

बुद्धो लोके समुप्पन्नो, अधिकारो च नत्थि मे.

७६.

‘‘कालो मे गतिं [कालो गतिं मे (सी. स्या.)] सोधेतुं, खणो मे पटिपादितो;

दुक्खो निरयसम्फस्सो, अपुञ्ञानञ्हि पाणिनं.

७७.

‘‘एवाहं चिन्तयित्वान, कम्मसामिं उपागमिं;

एकाहं कम्मं याचित्वा, विपिनं पाविसिं अहं.

७८.

‘‘तिणकट्ठञ्च वल्लिञ्च, आहरित्वानहं तदा;

तिदण्डके ठपेत्वान, अकं तिणकुटिं अहं.

७९.

‘‘सङ्घस्सत्थाय कुटिकं, निय्यादेत्वान [निय्यातेत्वान (सी.)] तं अहं;

तदहेयेव आगन्त्वा, कम्मसामिं उपागमिं.

८०.

‘‘तेन कम्मेन सुकतेन, तावतिंसमगच्छहं;

तत्थ मे सुकतं ब्यम्हं, कुटिकाय सुनिम्मितं [तिणकुटिकाय निम्मितं (सी.)].

८१.

‘‘सहस्सकण्डं सतभेण्डु, धजालु हरितामयं;

सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे.

८२.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

मम सङ्कप्पमञ्ञाय, पासादो उपतिट्ठति.

८३.

‘‘भयं वा छम्भितत्तं वा, लोमहंसो न विज्जति;

तासं मम न जानामि, तिणकुटिकायिदं [तिणकुटियिदं (क.)] फलं.

८४.

‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका [तरच्छयो (स्या. क.)];

सब्बे मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.

८५.

‘‘सरीसपा [सिरिंसपा (सी. स्या.), सरिंसपा (क.)] च भूता च, अही कुम्भण्डरक्खसा;

तेपि मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.

८६.

‘‘न पापसुपिनस्सापि, सरामि दस्सनं मम;

उपट्ठिता सति मय्हं, तिणकुटिकायिदं फलं.

८७.

‘‘तायेव तिणकुटिकाय, अनुभोत्वान सम्पदा;

गोतमस्स भगवतो, धम्मं सच्छिकरिं अहं.

८८.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तिणकुटिकायिदं फलं.

८९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिणकुटिदायको थेरो इमा गाथायो अभासित्थाति.

तिणकुटिदायकत्थेरस्सापदानं सत्तमं.

८. उत्तरेय्यदायकत्थेरअपदानं

९०.

‘‘नगरे हंसवतिया, अहोसिं ब्राह्मणो तदा;

अज्झायको मन्तधरो, तिण्णं वेदान पारगू.

९१.

‘‘पुरक्खतो ससिस्सेहि, जातिमा च सुसिक्खितो;

तोयाभिसेचनत्थाय, नगरा निक्खमिं तदा.

९२.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

खीणासवसहस्सेहि, पाविसी नगरं जिनो.

९३.

‘‘सुचारुरूपं दिस्वान, आनेञ्जकारितं विय;

परिवुतं अरहन्तेहि, दिस्वा चित्तं पसादयिं.

९४.

‘‘सिरस्मिं अञ्जलिं कत्वा, नमस्सित्वान सुब्बतं;

पसन्नचित्तो सुमनो, उत्तरीयमदासहं.

९५.

‘‘उभो हत्थेहि पग्गय्ह, साटकं उक्खिपिं अहं;

यावता बुद्धपरिसा, ताव छादेसि साटको.

९६.

‘‘पिण्डचारं चरन्तस्स, महाभिक्खुगणादिनो;

छदं करोन्तो अट्ठासि, हासयन्तो ममं तदा.

९७.

‘‘घरतो निक्खमन्तस्स, सयम्भू अग्गपुग्गलो;

वीथियंव ठितो सत्था, अका मे [अकासि (स्या.)] अनुमोदनं.

९८.

‘‘पसन्नचित्तो सुमनो, यो मे अदासि साटकं;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

९९.

‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

१००.

‘‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;

समन्ता योजनसतं, दुस्सच्छन्नं भविस्सति.

१०१.

‘‘‘छत्तिंसक्खत्तुं राजा च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

१०२.

‘‘‘भवे संसरमानस्स, पुञ्ञकम्मसमङ्गिनो;

मनसा पत्थितं सब्बं, निब्बत्तिस्सति तावदे.

१०३.

‘‘‘कोसेय्यकम्बलियानि [कोसेय्यकम्बलीयानि (सी.)], खोमकप्पासिकानि च;

महग्घानि च दुस्सानि, पटिलच्छतियं नरो.

१०४.

‘‘‘मनसा पत्थितं सब्बं, पटिलच्छतियं नरो;

एकदुस्सस्स विपाकं, अनुभोस्सति सब्बदा.

१०५.

‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, धम्मं सच्छिकरिस्सति’.

१०६.

‘‘अहो मे सुकतं कम्मं, सब्बञ्ञुस्स महेसिनो;

एकाहं साटकं दत्वा, पत्तोम्हि अमतं पदं.

१०७.

‘‘मण्डपे रुक्खमूले वा, वसतो सुञ्ञके घरे;

धारेति दुस्सछदनं, समन्ता ब्यामतो मम.

१०८.

‘‘अविञ्ञत्तं निवासेमि [अविञ्ञत्तानि सेवामि (?)], चीवरं पच्चयञ्चहं;

लाभी [लाभिम्हि (स्या.)] अन्नस्स पानस्स, उत्तरेय्यस्सिदं फलं.

१०९.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, वत्थदानस्सिदं फलं.

११०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उत्तरेय्यदायको थेरो इमा गाथायो अभासित्थाति.

उत्तरेय्यदायकत्थेरस्सापदानं अट्ठमं.

९. धम्मसवनियत्थेरअपदानं

१११.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

चतुसच्चं पकासेन्तो, सन्तारेसि बहुं जनं.

११२.

‘‘अहं तेन समयेन, जटिलो उग्गतापनो;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

११३.

‘‘बुद्धसेट्ठस्स उपरि, गन्तुं न विसहामहं;

पक्खीव सेलमासज्ज [सेलमापज्ज (स्या.)], गमनं न लभामहं.

११४.

‘‘न मे इदं भूतपुब्बं, इरियस्स विकोपनं;

दके यथा उम्मुज्जित्वा, एवं गच्छामि अम्बरे.

११५.

‘‘उळारभूतो मनुजो, हेट्ठासीनो [हेट्ठापि नो (क.)] भविस्सति;

हन्द मेनं गवेसिस्सं, अपि अत्थं लभेय्यहं.

११६.

‘‘ओरोहन्तो अन्तलिक्खा, सद्दमस्सोसि सत्थुनो;

अनिच्चतं कथेन्तस्स, तमहं उग्गहिं तदा.

११७.

‘‘अनिच्चसञ्ञमुग्गय्ह, अगमासिं ममस्समं;

यावतायुं वसित्वान, तत्थ कालङ्कतो अहं.

११८.

‘‘चरिमे वत्तमानम्हि, तं धम्मसवनं [धम्मसवणं (सी.)] सरिं;

तेन कम्मेन सुकतेन, तावतिंसमगच्छहं.

११९.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;

एकपञ्ञासक्खत्तुञ्च, देवरज्जमकारयिं.

१२०.

‘‘एकसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

१२१.

‘‘पितुगेहे निसीदित्वा, समणो भावितिन्द्रियो;

गाथाय परिदीपेन्तो, अनिच्चतमुदाहरि [अनिच्चवत्थुदाहरि (स्या. क.)].

१२२.

‘‘अनुस्सरामि तं सञ्ञं, संसरन्तो भवाभवे;

न कोटिं पटिविज्झामि [न कोचि पटिवज्जामि (क.)], निब्बानं अच्चुतं पदं [अयं गाथा उपरि ४३ वग्गे सत्तमापदाने पुरिमगाथाय पुरेतरं दिस्सति].

१२३.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

१२४.

‘‘सह गाथं सुणित्वान, पुब्बकम्मं अनुस्सरिं;

एकासने निसीदित्वा, अरहत्तमपापुणिं.

१२५.

‘‘जातिया सत्तवस्सोहं, अरहत्तमपापुणिं;

उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा.

१२६.

‘‘दारकोव अहं सन्तो, करणीयं समापयिं;

किं मे करणीयं अज्ज, सक्यपुत्तस्स सासने.

१२७.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, सद्धम्मसवने फलं.

१२८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धम्मसवनियो थेरो इमा गाथायो अभासित्थाति.

धम्मसवनियत्थेरस्सापदानं नवमं.

१०. उक्खित्तपदुमियत्थेरअपदानं

१२९.

‘‘नगरे हंसवतिया, अहोसिं मालिको तदा;

ओगाहेत्वा पदुमसरं, सतपत्तं ओचिनामहं.

१३०.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

सह सतसहस्सेहि [सतसहस्ससिस्सेहि (क.)], सन्तचित्तेहि तादिभि.

१३१.

‘‘खीणासवेहि सुद्धेहि, छळभिञ्ञेहि झायिभि [सो तदा (सी.), सो सह (क.)];

मम वुद्धिं समन्वेसं, आगच्छि मम सन्तिकं [मम सन्तिके (सी.), पुरिसुत्तमो (स्या. क.)].

१३२.

‘‘दिस्वानहं देवदेवं, सयम्भुं लोकनायकं;

वण्टे छेत्वा सतपत्तं, उक्खिपिमम्बरे तदा.

१३३.

‘‘यदि बुद्धो तुवं वीर, लोकजेट्ठो नरासभो;

सयं गन्त्वा सतपत्ता, मत्थके धारयन्तु ते.

१३४.

‘‘अधिट्ठहि महावीरो, लोकजेट्ठो नरासभो;

बुद्धस्स आनुभावेन, मत्थके धारयिंसु ते.

१३५.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१३६.

‘‘तत्थ मे सुकतं ब्यम्हं, सतपत्तन्ति वुच्चति;

सट्ठियोजनमुब्बिद्धं, तिंसयोजनवित्थतं.

१३७.

‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जमकारयिं;

पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं.

१३८.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.

१३९.

‘‘तेनेवेकपदुमेन, अनुभोत्वान सम्पदा;

गोतमस्स भगवतो, धम्मं सच्छिकरिं अहं.

१४०.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

१४१.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, एकपदुमस्सिदं फलं.

१४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उक्खित्तपदुमियो थेरो इमा गाथायो अभासित्थाति.

उक्खित्तपदुमियत्थेरस्सापदानं दसमं.

गन्धोदकवग्गो चतुतिंसतिमो.

तस्सुद्दानं –

गन्धधूपो उदकञ्च, पुन्नाग एकदुस्सका;

फुसितो च पभङ्करो, कुटिदो उत्तरीयको.

सवनी एकपदुमी, गाथायो सब्बपिण्डिता;

एकं गाथासतञ्चेव, चतुतालीसमेव च.