📜
३५. एकपदुमियवग्गो
१. एकपदुमियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ ¶ नाम जिनो, सब्बधम्मान पारगू;
भवाभवे विभावेन्तो, तारेसि जनतं बहुं.
‘‘हंसराजा तदा होमि, दिजानं पवरो अहं;
जातस्सरं समोगय्ह, कीळामि हंसकीळितं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
जातस्सरस्स उपरि, आगच्छि तावदे जिनो.
‘‘दिस्वानहं देवदेवं, सयम्भुं लोकनायकं;
वण्टे छेत्वान पदुमं, सतपत्तं मनोरमं.
‘‘मुखतुण्डेन पग्गय्ह, पसन्नो लोकनायके [विप्पसन्नेन चेतसा (स्या.)];
उक्खिपित्वान गगणे [उक्खिपित्वा नलाटेन (क.)], बुद्धसेट्ठं अपूजयिं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
अन्तलिक्खे ठितो सत्था, अका मे अनुमोदनं.
‘‘‘इमिना एकपदुमेन, चेतनापणिधीहि च;
कप्पानं सतसहस्सं, विनिपातं न गच्छसि’.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
मम कम्मं पकित्तेत्वा, अगमा येन पत्थितं.
‘‘सतसहस्सितो ¶ ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकपदुमियो थेरो इमा गाथायो अभासित्थाति.
एकपदुमियत्थेरस्सापदानं पठमं.
२. तीणुप्पलमालियत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ ¶ , अहोसिं वानरो तदा;
अद्दसं विरजं बुद्धं, निसिन्नं पब्बतन्तरे.
‘‘ओभासेन्तं दिसा सब्बा, सालराजंव फुल्लितं;
लक्खणब्यञ्जनूपेतं, दिस्वा अत्तमनो अहुं.
‘‘उदग्गचित्तो सुमनो, पीतिया हट्ठमानसो;
तीणि उप्पलपुप्फानि, मत्थके अभिरोपयिं.
‘‘पुप्फानि अभिरोपेत्वा, विपस्सिस्स महेसिनो;
सगारवो भवित्वान [गमित्वान (सी.), नमित्वान (क.)], पक्कामिं उत्तरामुखो.
‘‘गच्छन्तो पटिकुटिको, विप्पसन्नेन चेतसा;
सेलन्तरे पतित्वान [पपतित्वा (स्या. क.)], पापुणिं जीवितक्खयं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं [पुरिमं जातिं (?) उपरि ३८ वग्गे ततियापदाने एवमेव दिस्सति], तावतिंसमगच्छहं.
‘‘सतानं ¶ तीणिक्खत्तुञ्च, देवरज्जं अकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तीणुप्पलमालियो [तिउप्पलमालियो (सी.)] थेरो इमा गाथायो अभासित्थाति.
तीणुप्पलमालियत्थेरस्सापदानं दुतियं.
३. धजदायकत्थेरअपदानं
‘‘तिस्सो नाम अहु सत्था, लोकजेट्ठो नरासभो;
तयोपधिक्खये [तस्सोपधिक्खये (सी.)] दिस्वा, धजं आरोपितं मया.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सतानं ¶ तीणिक्खत्तुञ्च, देवरज्जं अकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.
‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;
खोमदुस्सेन छादेय्यं, तदा मय्हं कते फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति.
धजदायकत्थेरस्सापदानं ततियं.
४. तिकिङ्कणिपूजकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, भूतगणो नाम पब्बतो;
तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलग्गितं.
‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा;
हट्ठो हट्ठेन चित्तेन, पंसुकूलं अपूजयिं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तिण्णं पुप्फानिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिकिङ्कणिपूजको थेरो इमा गाथायो अभासित्थाति.
तिकिङ्कणिपूजकत्थेरस्सापदानं चतुत्थं.
५. नळागारिकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , हारितो नाम पब्बतो;
सयम्भू नारदो नाम, रुक्खमूले वसी तदा.
‘‘नळागारं करित्वान, तिणेन छादयिं अहं;
चङ्कमं सोधयित्वान, सयम्भुस्स अदासहं.
‘‘चतुद्दससु ¶ कप्पेसु, देवलोके रमिं अहं;
चतुसत्ततिक्खत्तुञ्च, देवरज्जं अकारयिं.
‘‘चतुसत्तति [सत्तसत्तति (सी.)] क्खत्तुञ्च ¶ , चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘उब्बिद्धं भवनं मय्हं, इन्दलट्ठीव उग्गतं;
सहस्सथम्भं अतुलं, विमानं सपभस्सरं.
‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासने पब्बजिं अहं.
‘‘पधानपहितत्तोम्हि ¶ , उपसन्तो निरूपधि;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नळागारिको थेरो इमा गाथायो अभासित्थाति.
नळागारिकत्थेरस्सापदानं पञ्चमं.
६. चम्पकपुप्फियत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, जापलो [चापलो (सी.), छापलो (स्या.)] नाम पब्बतो;
बुद्धो सुदस्सनो नाम, विहासि पब्बतन्तरे.
‘‘पुप्फं हेमवन्तं [हेमवतं (सी.), हेमवण्णं (स्या.)] गय्ह, गच्छं वेहायसेनहं;
अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं.
‘‘सत्त ¶ चम्पकपुप्फानि, सीसे कत्वानहं तदा;
बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा चम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
चम्पकपुप्फियत्थेरस्सापदानं छट्ठं.
७. पदुमपूजकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , रोमसो नाम पब्बतो;
बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा.
‘‘भवना निक्खमित्वान, पदुमं धारयिं अहं;
एकाहं धारयित्वान, पुन भवनुपागमिं.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमपूजको थेरो इमा गाथायो अभासित्थाति.
पदुमपूजकत्थेरस्सापदानं सत्तमं.
तेरसमं भाणवारं.
८. तिणमुट्ठिदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, लम्बको नाम पब्बतो;
उपतिस्सो नाम सम्बुद्धो, अब्भोकासम्हि चङ्कमि.
‘‘मिगलुद्दो ¶ ¶ तदा आसिं, अरञ्ञे कानने अहं;
दिस्वान तं देवदेवं, सयम्भुं अपराजितं.
‘‘विप्पसन्नेन चित्तेन, तदा तस्स महेसिनो;
निसीदनत्थं बुद्धस्स, तिणमुट्ठिमदासहं.
‘‘दत्वान देवदेवस्स, भिय्यो चित्तं पसादयिं;
सम्बुद्धं अभिवादेत्वा, पक्कामिं उत्तरामुखो.
‘‘अचिरं गतमत्तं मं, मिगराजा अपोथयि [अहेठयि (सी. स्या.)];
सीहेन पोथितो [पातितो (सी. स्या.)] सन्तो, तत्थ कालङ्कतो अहं.
‘‘आसन्ने मे कतं कम्मं, बुद्धसेट्ठे अनासवे;
सुमुत्तो सरवेगोव, देवलोकं अगञ्छहं.
‘‘यूपो ¶ तत्थ सुभो आसि, पुञ्ञकम्माभिनिम्मितो;
सहस्सकण्डो सतभेण्डु, धजालु हरितामयो.
‘‘पभा निद्धावते तस्स, सतरंसीव उग्गतो;
आकिण्णो देवकञ्ञाहि, आमोदिं कामकामहं.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
आगन्त्वान मनुस्सत्तं, पत्तोम्हि आसवक्खयं.
‘‘चतुन्नवुतितो कप्पे, निसीदनमदासहं;
दुग्गतिं नाभिजानामि, तिणमुट्ठियिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा तिणमुट्ठिदायको थेरो इमा गाथायो अभासित्थाति.
तिणमुट्ठिदायकत्थेरस्सापदानं अट्ठमं.
९. तिन्दुकफलदायकत्थेरअपदानं
‘‘कणिकारंव ¶ जोतन्तं, निसिन्नं पब्बतन्तरे;
अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं.
‘‘तिन्दुकं ¶ सफलं दिस्वा, भिन्दित्वान सकोसकं [सकोटकं (सी.), सकोटिकं (स्या.)];
पसन्नचित्तो सुमनो, सयम्भुस्स मदासहं [वेस्सभुस्स अदासहं (सी.)].
‘‘एकनवुतितो कप्पे, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिन्दुकफलदायको थेरो इमा गाथायो अभासित्थाति.
तिन्दुकफलदायकत्थेरस्सापदानं नवमं.
१०. एकञ्जलियत्थेरअपदानं
‘‘रोमसो [रेवतो (सी.)] नाम सम्बुद्धो, नदीकूले वसी तदा;
अद्दसं विरजं बुद्धं, पीतरंसिंव भाणुमं.
‘‘उक्कामुखपहट्ठंव ¶ ¶ , खदिरङ्गारसन्निभं;
ओसधिंव विरोचन्तं, एकञ्जलिमकासहं.
‘‘चतुन्नवुतितो कप्पे, यं अञ्जलिमकासहं;
दुग्गतिं नाभिजानामि, अञ्जलिया इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकञ्जलियो थेरो इमा गाथायो अभासित्थाति.
एकञ्जलियत्थेरस्सापदानं दसमं.
एकपदुमियवग्गो पञ्चतिंसतिमो.
तस्सुद्दानं –
पदुमी उप्पलमाली, धजो किङ्कणिकं नळं [किङ्कणिको नळो (सी.)];
चम्पको पदुमो मुट्ठि, तिन्दुकेकञ्जली तथा;
छ च सट्ठि च गाथायो, गणितायो विभाविभि.