📜

३५. एकपदुमियवग्गो

१. एकपदुमियत्थेरअपदानं

.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

भवाभवे विभावेन्तो, तारेसि जनतं बहुं.

.

‘‘हंसराजा तदा होमि, दिजानं पवरो अहं;

जातस्सरं समोगय्ह, कीळामि हंसकीळितं.

.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

जातस्सरस्स उपरि, आगच्छि तावदे जिनो.

.

‘‘दिस्वानहं देवदेवं, सयम्भुं लोकनायकं;

वण्टे छेत्वान पदुमं, सतपत्तं मनोरमं.

.

‘‘मुखतुण्डेन पग्गय्ह, पसन्नो लोकनायके [विप्पसन्नेन चेतसा (स्या.)];

उक्खिपित्वान गगणे [उक्खिपित्वा नलाटेन (क.)], बुद्धसेट्ठं अपूजयिं.

.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, अका मे अनुमोदनं.

.

‘‘‘इमिना एकपदुमेन, चेतनापणिधीहि च;

कप्पानं सतसहस्सं, विनिपातं न गच्छसि’.

.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

मम कम्मं पकित्तेत्वा, अगमा येन पत्थितं.

.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१०.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकपदुमियो थेरो इमा गाथायो अभासित्थाति.

एकपदुमियत्थेरस्सापदानं पठमं.

२. तीणुप्पलमालियत्थेरअपदानं

११.

‘‘चन्दभागानदीतीरे , अहोसिं वानरो तदा;

अद्दसं विरजं बुद्धं, निसिन्नं पब्बतन्तरे.

१२.

‘‘ओभासेन्तं दिसा सब्बा, सालराजंव फुल्लितं;

लक्खणब्यञ्जनूपेतं, दिस्वा अत्तमनो अहुं.

१३.

‘‘उदग्गचित्तो सुमनो, पीतिया हट्ठमानसो;

तीणि उप्पलपुप्फानि, मत्थके अभिरोपयिं.

१४.

‘‘पुप्फानि अभिरोपेत्वा, विपस्सिस्स महेसिनो;

सगारवो भवित्वान [गमित्वान (सी.), नमित्वान (क.)], पक्कामिं उत्तरामुखो.

१५.

‘‘गच्छन्तो पटिकुटिको, विप्पसन्नेन चेतसा;

सेलन्तरे पतित्वान [पपतित्वा (स्या. क.)], पापुणिं जीवितक्खयं.

१६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं [पुरिमं जातिं (?) उपरि ३८ वग्गे ततियापदाने एवमेव दिस्सति], तावतिंसमगच्छहं.

१७.

‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जं अकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

१८.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तीणुप्पलमालियो [तिउप्पलमालियो (सी.)] थेरो इमा गाथायो अभासित्थाति.

तीणुप्पलमालियत्थेरस्सापदानं दुतियं.

३. धजदायकत्थेरअपदानं

२०.

‘‘तिस्सो नाम अहु सत्था, लोकजेट्ठो नरासभो;

तयोपधिक्खये [तस्सोपधिक्खये (सी.)] दिस्वा, धजं आरोपितं मया.

२१.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२२.

‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जं अकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

२३.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.

२४.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

२५.

‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;

खोमदुस्सेन छादेय्यं, तदा मय्हं कते फलं.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति.

धजदायकत्थेरस्सापदानं ततियं.

४. तिकिङ्कणिपूजकत्थेरअपदानं

२७.

‘‘हिमवन्तस्साविदूरे, भूतगणो नाम पब्बतो;

तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलग्गितं.

२८.

‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा;

हट्ठो हट्ठेन चित्तेन, पंसुकूलं अपूजयिं.

२९.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तिण्णं पुप्फानिदं फलं.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिकिङ्कणिपूजको थेरो इमा गाथायो अभासित्थाति.

तिकिङ्कणिपूजकत्थेरस्सापदानं चतुत्थं.

५. नळागारिकत्थेरअपदानं

३१.

‘‘हिमवन्तस्साविदूरे , हारितो नाम पब्बतो;

सयम्भू नारदो नाम, रुक्खमूले वसी तदा.

३२.

‘‘नळागारं करित्वान, तिणेन छादयिं अहं;

चङ्कमं सोधयित्वान, सयम्भुस्स अदासहं.

३३.

‘‘चतुद्दससु कप्पेसु, देवलोके रमिं अहं;

चतुसत्ततिक्खत्तुञ्च, देवरज्जं अकारयिं.

३४.

‘‘चतुसत्तति [सत्तसत्तति (सी.)] क्खत्तुञ्च , चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

३५.

‘‘उब्बिद्धं भवनं मय्हं, इन्दलट्ठीव उग्गतं;

सहस्सथम्भं अतुलं, विमानं सपभस्सरं.

३६.

‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिं अहं.

३७.

‘‘पधानपहितत्तोम्हि , उपसन्तो निरूपधि;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नळागारिको थेरो इमा गाथायो अभासित्थाति.

नळागारिकत्थेरस्सापदानं पञ्चमं.

६. चम्पकपुप्फियत्थेरअपदानं

३९.

‘‘हिमवन्तस्साविदूरे, जापलो [चापलो (सी.), छापलो (स्या.)] नाम पब्बतो;

बुद्धो सुदस्सनो नाम, विहासि पब्बतन्तरे.

४०.

‘‘पुप्फं हेमवन्तं [हेमवतं (सी.), हेमवण्णं (स्या.)] गय्ह, गच्छं वेहायसेनहं;

अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं.

४१.

‘‘सत्त चम्पकपुप्फानि, सीसे कत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.

४२.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

चम्पकपुप्फियत्थेरस्सापदानं छट्ठं.

७. पदुमपूजकत्थेरअपदानं

४४.

‘‘हिमवन्तस्साविदूरे , रोमसो नाम पब्बतो;

बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा.

४५.

‘‘भवना निक्खमित्वान, पदुमं धारयिं अहं;

एकाहं धारयित्वान, पुन भवनुपागमिं.

४६.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमपूजको थेरो इमा गाथायो अभासित्थाति.

पदुमपूजकत्थेरस्सापदानं सत्तमं.

तेरसमं भाणवारं.

८. तिणमुट्ठिदायकत्थेरअपदानं

४८.

‘‘हिमवन्तस्साविदूरे, लम्बको नाम पब्बतो;

उपतिस्सो नाम सम्बुद्धो, अब्भोकासम्हि चङ्कमि.

४९.

‘‘मिगलुद्दो तदा आसिं, अरञ्ञे कानने अहं;

दिस्वान तं देवदेवं, सयम्भुं अपराजितं.

५०.

‘‘विप्पसन्नेन चित्तेन, तदा तस्स महेसिनो;

निसीदनत्थं बुद्धस्स, तिणमुट्ठिमदासहं.

५१.

‘‘दत्वान देवदेवस्स, भिय्यो चित्तं पसादयिं;

सम्बुद्धं अभिवादेत्वा, पक्कामिं उत्तरामुखो.

५२.

‘‘अचिरं गतमत्तं मं, मिगराजा अपोथयि [अहेठयि (सी. स्या.)];

सीहेन पोथितो [पातितो (सी. स्या.)] सन्तो, तत्थ कालङ्कतो अहं.

५३.

‘‘आसन्ने मे कतं कम्मं, बुद्धसेट्ठे अनासवे;

सुमुत्तो सरवेगोव, देवलोकं अगञ्छहं.

५४.

‘‘यूपो तत्थ सुभो आसि, पुञ्ञकम्माभिनिम्मितो;

सहस्सकण्डो सतभेण्डु, धजालु हरितामयो.

५५.

‘‘पभा निद्धावते तस्स, सतरंसीव उग्गतो;

आकिण्णो देवकञ्ञाहि, आमोदिं कामकामहं.

५६.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

आगन्त्वान मनुस्सत्तं, पत्तोम्हि आसवक्खयं.

५७.

‘‘चतुन्नवुतितो कप्पे, निसीदनमदासहं;

दुग्गतिं नाभिजानामि, तिणमुट्ठियिदं फलं.

५८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिणमुट्ठिदायको थेरो इमा गाथायो अभासित्थाति.

तिणमुट्ठिदायकत्थेरस्सापदानं अट्ठमं.

९. तिन्दुकफलदायकत्थेरअपदानं

५९.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं.

६०.

‘‘तिन्दुकं सफलं दिस्वा, भिन्दित्वान सकोसकं [सकोटकं (सी.), सकोटिकं (स्या.)];

पसन्नचित्तो सुमनो, सयम्भुस्स मदासहं [वेस्सभुस्स अदासहं (सी.)].

६१.

‘‘एकनवुतितो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

६२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिन्दुकफलदायको थेरो इमा गाथायो अभासित्थाति.

तिन्दुकफलदायकत्थेरस्सापदानं नवमं.

१०. एकञ्जलियत्थेरअपदानं

६३.

‘‘रोमसो [रेवतो (सी.)] नाम सम्बुद्धो, नदीकूले वसी तदा;

अद्दसं विरजं बुद्धं, पीतरंसिंव भाणुमं.

६४.

‘‘उक्कामुखपहट्ठंव , खदिरङ्गारसन्निभं;

ओसधिंव विरोचन्तं, एकञ्जलिमकासहं.

६५.

‘‘चतुन्नवुतितो कप्पे, यं अञ्जलिमकासहं;

दुग्गतिं नाभिजानामि, अञ्जलिया इदं फलं.

६६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकञ्जलियो थेरो इमा गाथायो अभासित्थाति.

एकञ्जलियत्थेरस्सापदानं दसमं.

एकपदुमियवग्गो पञ्चतिंसतिमो.

तस्सुद्दानं –

पदुमी उप्पलमाली, धजो किङ्कणिकं नळं [किङ्कणिको नळो (सी.)];

चम्पको पदुमो मुट्ठि, तिन्दुकेकञ्जली तथा;

छ च सट्ठि च गाथायो, गणितायो विभाविभि.