📜

३६. सद्दसञ्ञकवग्गो

१. सद्दसञ्ञकत्थेरअपदानं

.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

तत्थद्दसासिं सम्बुद्धं, देवसङ्घपुरक्खतं.

.

‘‘चतुसच्चं पकासेन्तं, उद्धरन्तं महाजनं;

अस्सोसिं मधुरं वाचं, करवीकरुदोपमं [रुतोपमं (?)].

.

‘‘ब्रह्मसरस्स मुनिनो, सिखिनो लोकबन्धुनो;

घोसे चित्तं पसादेत्वा, पत्तोम्हि आसवक्खयं.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पसादस्स इदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.

सद्दसञ्ञकत्थेरस्सापदानं पठमं.

२. यवकलापियत्थेरअपदानं

.

‘‘नगरे अरुणवतिया, आसिं यवसिको तदा;

पन्थे दिस्वान सम्बुद्धं, यवकलापं सन्थरिं [यवकलापमवत्थरिं (सी.)].

.

‘‘अनुकम्पको कारुणिको, सिखी लोकग्गनायको;

मम सङ्कप्पमञ्ञाय, निसीदि यवसन्थरे.

.

‘‘दिस्वा निसिन्नं विमलं, महाझायिं विनायकं;

पामोज्जं जनयित्वान, तत्थ कालङ्कतो अहं.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, यवत्थरे इदं फलं.

१०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा यवकलापियो थेरो इमा गाथायो अभासित्थाति.

यवकलापियत्थेरस्सापदानं दुतियं.

३. किंसुकपूजकत्थेरअपदानं

११.

‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;

बुद्धं सरित्वा सिद्धत्थं, आकासे अभिपूजयिं.

१२.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा किंसुकपूजको थेरो इमा गाथायो अभासित्थाति.

किंसुकपूजकत्थेरस्सापदानं ततियं.

४. सकोसककोरण्डदायकत्थेरअपदानं

१४.

‘‘अक्कन्तञ्च पदं दिस्वा, सिखिनो लोकबन्धुनो;

एकंसं अजिनं कत्वा, पदसेट्ठं अवन्दहं.

१५.

‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं;

सकोसकं [सकोटकं (सी. स्या.)] गहेत्वान, पदचक्कं अपूजयिं.

१६.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सकोसक [सकोटक (सी. स्या.)] कोरण्डदायको थेरो इमा गाथायो अभासित्थाति.

सकोसककोरण्डदायकत्थेरस्सापदानं चतुत्थं.

५. दण्डदायकत्थेरअपदानं

१८.

‘‘काननं वनमोगय्ह, वेळुं छेत्वानहं तदा;

आलम्बनं करित्वान, सङ्घस्स अददं अहं.

१९.

‘‘तेन चित्तप्पसादेन, सुब्बते अभिवादिय;

आलम्बनम्पि दत्वान, पक्कामिं उत्तरामुखो.

२०.

‘‘चतुन्नवुतितो कप्पे, यं दण्डमददिं तदा;

दुग्गतिं नाभिजानामि, दण्डदानस्सिदं फलं.

२१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा दण्डदायको थेरो इमा गाथायो अभासित्थाति.

दण्डदायकत्थेरस्सापदानं पञ्चमं.

६. अम्बयागुदायकत्थेरअपदानं

२२.

‘‘सतरंसी नाम सम्बुद्धो, सयम्भू अपराजितो;

वुट्ठहित्वा समाधिम्हा, भिक्खाय ममुपागमि.

२३.

‘‘पच्चेकबुद्धं दिस्वान, अम्बयागुं अदासहं;

विप्पसन्नमनं तस्स, विप्पसन्नेन चेतसा.

२४.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, अम्बयागुयिदं फलं.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बयागुदायको थेरो इमा गाथायो अभासित्थाति.

अम्बयागुदायकत्थेरस्सापदानं छट्ठं.

७. सुपुटकपूजकत्थेरअपदानं

२६.

‘‘दिवाविहारा निक्खन्तो, विपस्सी लोकनायको;

भिक्खाय विचरन्तो सो, मम सन्तिकुपागमि.

२७.

‘‘ततो पतीतो सुमनो, बुद्धसेट्ठस्स तादिनो;

लोणसुपुटकं दत्वा, कप्पं सग्गम्हि मोदहं.

२८.

‘‘एकनवुतितो कप्पे, यं पुटकमदासहं;

दुग्गतिं नाभिजानामि, पुटकस्स इदं फलं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुपुटकपूजको थेरो इमा गाथायो अभासित्थाति.

सुपुटकपूजकत्थेरस्सापदानं सत्तमं.

८. मञ्चदायकत्थेरअपदानं

३०.

‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;

एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.

३१.

‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;

तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं.

३२.

‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा;

दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.

३३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मञ्चदायको थेरो इमा गाथायो अभासित्थाति.

मञ्चदायकत्थेरस्सापदानं अट्ठमं.

९. सरणगमनियत्थेरअपदानं

३४.

‘‘आरुहिम्ह तदा नावं, भिक्खु चाजीवको चहं;

नावाय भिज्जमानाय, भिक्खु मे सरणं अदा.

३५.

‘‘एकत्तिंसे इतो कप्पे, यञ्च मे सरणं अदा;

दुग्गतिं नाभिजानामि, सरणागमने फलं.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.

सरणगमनियत्थेरस्सापदानं नवमं.

१०. पिण्डपातिकत्थेरअपदानं

३७.

‘‘तिस्सो नामासि सम्बुद्धो, विहासि विपिने तदा;

तुसिता हि इधागन्त्वा, पिण्डपातं अदासहं.

३८.

‘‘सम्बुद्धमभिवादेत्वा, तिस्सं नाम महायसं;

सकं चित्तं पसादेत्वा, तुसितं अगमासहं.

३९.

‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.

४०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पिण्डपातिको थेरो इमा गाथायो अभासित्थाति.

पिण्डपातिकत्थेरस्सापदानं दसमं.

सद्दसञ्ञकवग्गो छत्तिंसतिमो.

तस्सुद्दानं –

सद्दसञ्ञी यवसिको, किंसुकोरण्डपुप्फियो;

आलम्बनो अम्बयागु, सुपुटी मञ्चदायको;

सरणं पिण्डपातो च, गाथा तालीसमेव च.