📜
३६. सद्दसञ्ञकवग्गो
१. सद्दसञ्ञकत्थेरअपदानं
‘‘मिगलुद्दो ¶ ¶ ¶ ¶ पुरे आसिं, अरञ्ञे कानने अहं;
तत्थद्दसासिं सम्बुद्धं, देवसङ्घपुरक्खतं.
‘‘चतुसच्चं पकासेन्तं, उद्धरन्तं महाजनं;
अस्सोसिं मधुरं वाचं, करवीकरुदोपमं [रुतोपमं (?)].
‘‘ब्रह्मसरस्स मुनिनो, सिखिनो लोकबन्धुनो;
घोसे चित्तं पसादेत्वा, पत्तोम्हि आसवक्खयं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पसादस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.
सद्दसञ्ञकत्थेरस्सापदानं पठमं.
२. यवकलापियत्थेरअपदानं
‘‘नगरे अरुणवतिया, आसिं यवसिको तदा;
पन्थे दिस्वान सम्बुद्धं, यवकलापं सन्थरिं [यवकलापमवत्थरिं (सी.)].
‘‘अनुकम्पको ¶ कारुणिको, सिखी लोकग्गनायको;
मम सङ्कप्पमञ्ञाय, निसीदि यवसन्थरे.
‘‘दिस्वा निसिन्नं विमलं, महाझायिं विनायकं;
पामोज्जं जनयित्वान, तत्थ कालङ्कतो अहं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, यवत्थरे इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यवकलापियो थेरो इमा गाथायो अभासित्थाति.
यवकलापियत्थेरस्सापदानं दुतियं.
३. किंसुकपूजकत्थेरअपदानं
‘‘किंसुकं ¶ पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;
बुद्धं सरित्वा सिद्धत्थं, आकासे अभिपूजयिं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा किंसुकपूजको थेरो इमा गाथायो अभासित्थाति.
किंसुकपूजकत्थेरस्सापदानं ततियं.
४. सकोसककोरण्डदायकत्थेरअपदानं
‘‘अक्कन्तञ्च पदं दिस्वा, सिखिनो लोकबन्धुनो;
एकंसं अजिनं कत्वा, पदसेट्ठं अवन्दहं.
‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं;
सकोसकं [सकोटकं (सी. स्या.)] गहेत्वान, पदचक्कं अपूजयिं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सकोसक [सकोटक (सी. स्या.)] कोरण्डदायको थेरो इमा गाथायो अभासित्थाति.
सकोसककोरण्डदायकत्थेरस्सापदानं चतुत्थं.
५. दण्डदायकत्थेरअपदानं
‘‘काननं ¶ ¶ वनमोगय्ह, वेळुं छेत्वानहं तदा;
आलम्बनं करित्वान, सङ्घस्स अददं अहं.
‘‘तेन ¶ चित्तप्पसादेन, सुब्बते अभिवादिय;
आलम्बनम्पि दत्वान, पक्कामिं उत्तरामुखो.
‘‘चतुन्नवुतितो कप्पे, यं दण्डमददिं तदा;
दुग्गतिं नाभिजानामि, दण्डदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा दण्डदायको थेरो इमा गाथायो अभासित्थाति.
दण्डदायकत्थेरस्सापदानं पञ्चमं.
६. अम्बयागुदायकत्थेरअपदानं
‘‘सतरंसी ¶ नाम सम्बुद्धो, सयम्भू अपराजितो;
वुट्ठहित्वा समाधिम्हा, भिक्खाय ममुपागमि.
‘‘पच्चेकबुद्धं दिस्वान, अम्बयागुं अदासहं;
विप्पसन्नमनं तस्स, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, अम्बयागुयिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा अम्बयागुदायको थेरो इमा गाथायो अभासित्थाति.
अम्बयागुदायकत्थेरस्सापदानं छट्ठं.
७. सुपुटकपूजकत्थेरअपदानं
‘‘दिवाविहारा निक्खन्तो, विपस्सी लोकनायको;
भिक्खाय विचरन्तो सो, मम सन्तिकुपागमि.
‘‘ततो ¶ ¶ पतीतो सुमनो, बुद्धसेट्ठस्स तादिनो;
लोणसुपुटकं दत्वा, कप्पं सग्गम्हि मोदहं.
‘‘एकनवुतितो कप्पे, यं पुटकमदासहं;
दुग्गतिं नाभिजानामि, पुटकस्स इदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुपुटकपूजको थेरो इमा गाथायो अभासित्थाति.
सुपुटकपूजकत्थेरस्सापदानं सत्तमं.
८. मञ्चदायकत्थेरअपदानं
‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;
एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.
‘‘हत्थियानं ¶ अस्सयानं, दिब्बयानं समज्झगं;
तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं.
‘‘एकनवुतितो ¶ कप्पे, यं मञ्चमददिं तदा;
दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मञ्चदायको थेरो इमा गाथायो अभासित्थाति.
मञ्चदायकत्थेरस्सापदानं अट्ठमं.
९. सरणगमनियत्थेरअपदानं
‘‘आरुहिम्ह तदा नावं, भिक्खु चाजीवको चहं;
नावाय भिज्जमानाय, भिक्खु मे सरणं अदा.
‘‘एकत्तिंसे इतो कप्पे, यञ्च मे सरणं अदा;
दुग्गतिं नाभिजानामि, सरणागमने फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो अभासित्थाति.
सरणगमनियत्थेरस्सापदानं नवमं.
१०. पिण्डपातिकत्थेरअपदानं
‘‘तिस्सो ¶ ¶ नामासि सम्बुद्धो, विहासि विपिने तदा;
तुसिता हि इधागन्त्वा, पिण्डपातं अदासहं.
‘‘सम्बुद्धमभिवादेत्वा, तिस्सं नाम महायसं;
सकं चित्तं पसादेत्वा, तुसितं अगमासहं.
‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पिण्डपातिको थेरो इमा गाथायो अभासित्थाति.
पिण्डपातिकत्थेरस्सापदानं दसमं.
सद्दसञ्ञकवग्गो छत्तिंसतिमो.
तस्सुद्दानं –
सद्दसञ्ञी यवसिको, किंसुकोरण्डपुप्फियो;
आलम्बनो अम्बयागु, सुपुटी मञ्चदायको;
सरणं पिण्डपातो च, गाथा तालीसमेव च.