📜

३७. मन्दारवपुप्फियवग्गो

१. मन्दारवपुप्फियत्थेरअपदानं

.

‘‘तावतिंसा इधागन्त्वा, मङ्गलो नाम माणवो;

मन्दारवं गहेत्वान, विपस्सिस्स महेसिनो.

.

‘‘समाधिना निसिन्नस्स, मत्थके धारयिं अहं;

सत्ताहं धारयित्वान, देवलोकं पुनागमिं.

.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मन्दारवपुप्फियो थेरो इमा गाथायो अभासित्थाति.

मन्दारवपुप्फियत्थेरस्सापदानं पठमं.

२. कक्कारुपुप्फियत्थेरअपदानं

.

‘‘यामा देवा इधागन्त्वा, गोतमं सिरिवच्छसं;

कक्कारुमालं [गोक्खनुमालं (सी.)] पग्गय्ह, बुद्धस्स अभिरोपयिं.

.

‘‘द्वेनवुते इतो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कक्कारुपुप्फियो [गोक्खनुपुप्फियो (क.)] थेरो इमा गाथायो अभासित्थाति.

कक्कारुपुप्फियत्थेरस्सापदानं दुतियं.

३. भिसमुळालदायकत्थेरअपदानं

.

‘‘फुस्सो नामासि सम्बुद्धो, सब्बधम्मान पारगू;

विवेककामो सब्बञ्ञू [सप्पञ्ञो (सी. स्या.)], आगञ्छि मम सन्तिके.

.

‘‘तस्मिं चित्तं पसादेत्वा, महाकारुणिके जिने;

भिसमुळालं पग्गय्ह, बुद्धसेट्ठस्सदासहं.

१०.

‘‘द्वेनवुते इतो कप्पे, यं भिसमददिं तदा;

दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.

११.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भिसमुळालदायको थेरो इमा गाथायो अभासित्थाति.

भिसमुळालदायकत्थेरस्सापदानं ततियं.

४. केसरपुप्फियत्थेरअपदानं

१२.

‘‘विज्जाधरो तदा आसिं, हिमवन्तम्हि पब्बते;

अद्दसं विरजं बुद्धं, चङ्कमन्तं महायसं.

१३.

‘‘तीणि केसरपुप्फानि [केसरिपुप्फानि (सी.)], सीसे कत्वानहं तदा;

उपसङ्कम्म सम्बुद्धं, वेस्सभुं अभिपूजयिं.

१४.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा केसरपुप्फियो थेरो इमा गाथायो अभासित्थाति.

केसरपुप्फियत्थेरस्सापदानं चतुत्थं.

५. अङ्कोलपुप्फियत्थेरअपदानं

१६.

‘‘पदुमो नाम सम्बुद्धो, चित्तकूटे वसी तदा;

दिस्वान तं अहं बुद्धं, सयम्भुं अपराजितं [उपगच्छिहं (सी. स्या.)].

१७.

‘‘अङ्कोलं पुप्फितं दिस्वा, ओचिनित्वानहं तदा;

उपगन्त्वान सम्बुद्धं, पूजयिं पदुमं जिनं.

१८.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अङ्कोलपुप्फियो थेरो इमा गाथायो अभासित्थाति.

अङ्कोलपुप्फियत्थेरस्सापदानं पञ्चमं.

६. कदम्बपुप्फियत्थेरअपदानं

२०.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.

२१.

‘‘निसज्ज पासादवरे, अद्दसं लोकनायकं;

कदम्बपुप्फं पग्गय्ह, विपस्सिं अभिपूजयिं.

२२.

‘‘एकनवुतितो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति.

कदम्बपुप्फियत्थेरस्सापदानं छट्ठं.

७. उद्दालकपुप्फियत्थेरअपदानं

२४.

‘‘अनोमो [सुजातो (स्या.), अनुमो (क.)] नाम सम्बुद्धो, गङ्गाकूले वसी तदा;

उद्दालकं गहेत्वान, पूजयिं अपराजितं.

२५.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उद्दालकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

उद्दालकपुप्फियत्थेरस्सापदानं सत्तमं.

८. एकचम्पकपुप्फियत्थेरअपदानं

२७.

‘‘उपसन्तो च सम्बुद्धो, वसती पब्बतन्तरे;

एकचम्पकमादाय, उपगच्छिं नरुत्तमं.

२८.

‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमं;

उभोहत्थेहि पग्गय्ह, पूजयिं अपराजितं.

२९.

‘‘पञ्चसट्ठिम्हितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकचम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.

एकचम्पकपुप्फियत्थेरस्सापदानं अट्ठमं.

९. तिमिरपुप्फियत्थेरअपदानं

३१.

‘‘चन्दभागानदीतीरे, अनुसोतं वजामहं;

अद्दसं विरजं बुद्धं, सालराजंव फुल्लितं.

३२.

‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमं;

गहेत्वा तिमिरं पुप्फं, मत्थके ओकिरिं अहं.

३३.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तिमिरपुप्फियत्थेरस्सापदानं नवमं.

१०. सळलपुप्फियत्थेरअपदानं

३५.

‘‘चन्दभागानदीतीरे , अहोसिं किन्नरो तदा;

तत्थद्दसं देवदेवं, चङ्कमन्तं नरासभं.

३६.

‘‘ओचिनित्वान सळलं, पुप्फं बुद्धस्सदासहं;

उपसिङ्घि महावीरो, सळलं देवगन्धिकं.

३७.

‘‘पटिग्गहेत्वा सम्बुद्धो, विपस्सी लोकनायको;

उपसिङ्घि महावीरो, पेक्खमानस्स मे सतो.

३८.

‘‘पसन्नचित्तो सुमनो, वन्दित्वा द्विपदुत्तमं;

अञ्जलिं पग्गहेत्वान, पुन पब्बतमारुहिं.

३९.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सळलपुप्फियो थेरो इमा गाथायो अभासित्थाति.

सळलपुप्फियत्थेरस्सापदानं दसमं.

मन्दारवपुप्फियवग्गो सत्ततिंसतिमो.

तस्सुद्दानं –

मन्दारवञ्च कक्कारु, भिसकेसरपुप्फियो;

अङ्कोलको कदम्बी च, उद्दाली एकचम्पको;

तिमिरं सळलञ्चेव, गाथा तालीसमेव च.