📜
३७. मन्दारवपुप्फियवग्गो
१. मन्दारवपुप्फियत्थेरअपदानं
‘‘तावतिंसा ¶ ¶ ¶ ¶ इधागन्त्वा, मङ्गलो नाम माणवो;
मन्दारवं गहेत्वान, विपस्सिस्स महेसिनो.
‘‘समाधिना निसिन्नस्स, मत्थके धारयिं अहं;
सत्ताहं धारयित्वान, देवलोकं पुनागमिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मन्दारवपुप्फियो थेरो इमा गाथायो अभासित्थाति.
मन्दारवपुप्फियत्थेरस्सापदानं पठमं.
२. कक्कारुपुप्फियत्थेरअपदानं
‘‘यामा देवा इधागन्त्वा, गोतमं सिरिवच्छसं;
कक्कारुमालं [गोक्खनुमालं (सी.)] पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘द्वेनवुते इतो कप्पे, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कक्कारुपुप्फियो [गोक्खनुपुप्फियो (क.)] थेरो इमा गाथायो अभासित्थाति.
कक्कारुपुप्फियत्थेरस्सापदानं दुतियं.
३. भिसमुळालदायकत्थेरअपदानं
‘‘फुस्सो ¶ ¶ नामासि सम्बुद्धो, सब्बधम्मान पारगू;
विवेककामो सब्बञ्ञू [सप्पञ्ञो (सी. स्या.)], आगञ्छि मम सन्तिके.
‘‘तस्मिं चित्तं पसादेत्वा, महाकारुणिके जिने;
भिसमुळालं पग्गय्ह, बुद्धसेट्ठस्सदासहं.
‘‘द्वेनवुते ¶ इतो कप्पे, यं भिसमददिं तदा;
दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भिसमुळालदायको थेरो इमा गाथायो अभासित्थाति.
भिसमुळालदायकत्थेरस्सापदानं ततियं.
४. केसरपुप्फियत्थेरअपदानं
‘‘विज्जाधरो ¶ तदा आसिं, हिमवन्तम्हि पब्बते;
अद्दसं विरजं बुद्धं, चङ्कमन्तं महायसं.
‘‘तीणि केसरपुप्फानि [केसरिपुप्फानि (सी.)], सीसे कत्वानहं तदा;
उपसङ्कम्म सम्बुद्धं, वेस्सभुं अभिपूजयिं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा केसरपुप्फियो थेरो इमा गाथायो अभासित्थाति.
केसरपुप्फियत्थेरस्सापदानं चतुत्थं.
५. अङ्कोलपुप्फियत्थेरअपदानं
‘‘पदुमो नाम सम्बुद्धो, चित्तकूटे वसी तदा;
दिस्वान तं अहं बुद्धं, सयम्भुं अपराजितं [उपगच्छिहं (सी. स्या.)].
‘‘अङ्कोलं ¶ ¶ पुप्फितं दिस्वा, ओचिनित्वानहं तदा;
उपगन्त्वान सम्बुद्धं, पूजयिं पदुमं जिनं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अङ्कोलपुप्फियो थेरो इमा गाथायो अभासित्थाति.
अङ्कोलपुप्फियत्थेरस्सापदानं पञ्चमं.
६. कदम्बपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;
कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.
‘‘निसज्ज पासादवरे, अद्दसं लोकनायकं;
कदम्बपुप्फं पग्गय्ह, विपस्सिं अभिपूजयिं.
‘‘एकनवुतितो ¶ कप्पे, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति.
कदम्बपुप्फियत्थेरस्सापदानं छट्ठं.
७. उद्दालकपुप्फियत्थेरअपदानं
‘‘अनोमो ¶ [सुजातो (स्या.), अनुमो (क.)] नाम सम्बुद्धो, गङ्गाकूले वसी तदा;
उद्दालकं गहेत्वान, पूजयिं अपराजितं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उद्दालकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
उद्दालकपुप्फियत्थेरस्सापदानं सत्तमं.
८. एकचम्पकपुप्फियत्थेरअपदानं
‘‘उपसन्तो ¶ च सम्बुद्धो, वसती पब्बतन्तरे;
एकचम्पकमादाय, उपगच्छिं नरुत्तमं.
‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमं;
उभोहत्थेहि पग्गय्ह, पूजयिं अपराजितं.
‘‘पञ्चसट्ठिम्हितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकचम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति.
एकचम्पकपुप्फियत्थेरस्सापदानं अट्ठमं.
९. तिमिरपुप्फियत्थेरअपदानं
‘‘चन्दभागानदीतीरे, अनुसोतं वजामहं;
अद्दसं विरजं बुद्धं, सालराजंव फुल्लितं.
‘‘पसन्नचित्तो ¶ सुमनो, पच्चेकमुनिमुत्तमं;
गहेत्वा तिमिरं पुप्फं, मत्थके ओकिरिं अहं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तिमिरपुप्फियत्थेरस्सापदानं नवमं.
१०. सळलपुप्फियत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ , अहोसिं किन्नरो तदा;
तत्थद्दसं देवदेवं, चङ्कमन्तं नरासभं.
‘‘ओचिनित्वान ¶ सळलं, पुप्फं बुद्धस्सदासहं;
उपसिङ्घि महावीरो, सळलं देवगन्धिकं.
‘‘पटिग्गहेत्वा सम्बुद्धो, विपस्सी लोकनायको;
उपसिङ्घि महावीरो, पेक्खमानस्स मे सतो.
‘‘पसन्नचित्तो सुमनो, वन्दित्वा द्विपदुत्तमं;
अञ्जलिं पग्गहेत्वान, पुन पब्बतमारुहिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सळलपुप्फियो थेरो इमा गाथायो अभासित्थाति.
सळलपुप्फियत्थेरस्सापदानं दसमं.
मन्दारवपुप्फियवग्गो सत्ततिंसतिमो.
तस्सुद्दानं –
मन्दारवञ्च कक्कारु, भिसकेसरपुप्फियो;
अङ्कोलको ¶ कदम्बी च, उद्दाली एकचम्पको;
तिमिरं सळलञ्चेव, गाथा तालीसमेव च.