📜

३८. बोधिवन्दनवग्गो

१. बोधिवन्दकत्थेरअपदानं

.

‘‘पाटलिं हरितं दिस्वा, पादपं धरणीरुहं;

एकंसं अञ्जलिं कत्वा, अवन्दिं पाटलिं अहं.

.

‘‘अञ्जलिं पग्गहेत्वान, गरुं कत्वान मानसं;

अन्तोसुद्धं बहिसुद्धं, सुविमुत्तमनासवं.

.

‘‘विपस्सिं लोकमहितं, करुणाञाणसागरं;

सम्मुखा विय सम्बुद्धं, अवन्दिं पाटलिं अहं.

.

‘‘एकनवुतितो कप्पे, यं बोधिमभिवन्दहं;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बोधिवन्दको थेरो इमा गाथायो अभासित्थाति.

बोधिवन्दकत्थेरस्सापदानं पठमं.

२. पाटलिपुप्फियत्थेरअपदानं

.

‘‘विपस्सी नाम भगवा, सयम्भू अग्गपुग्गलो;

पुरक्खतो ससिस्सेहि, पाविसि बन्धुमं जिनो.

.

‘‘तीणि पाटलिपुप्फानि, उच्छङ्गे ठपितानि मे;

सीसं न्हायितुकामोव, नदीतित्थं अगच्छहं.

.

‘‘निक्खम्म बन्धुमतिया, अद्दसं लोकनायकं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

.

‘‘ब्यग्घूसभंव पवरं, अभिजातंव केसरिं;

गच्छन्तं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

१०.

‘‘तस्मिं पसन्नो [समणे (क.)] सुगते, किलेसमलधोवने;

गहेत्वा तीणि पुप्फानि, बुद्धसेट्ठं अपूजयिं.

११.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पाटलिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पाटलिपुप्फियत्थेरस्सापदानं दुतियं.

३. तीणुप्पलमालियत्थेरअपदानं

१३.

‘‘चन्दभागानदीतीरे , अहोसिं वानरो तदा;

अद्दसं विरजं बुद्धं, निसिन्नं पब्बतन्तरे.

१४.

‘‘ओभासेन्तं दिसा सब्बा, सालराजंव फुल्लितं;

लक्खणब्यञ्जनूपेतं, दिस्वानत्तमनो अहं.

१५.

‘‘उदग्गचित्तो सुमनो, पीतिया हट्ठमानसो;

तीणि उप्पलपुप्फानि, मत्थके अभिरोपयिं.

१६.

‘‘पूजयित्वान पुप्फानि, फुस्सस्साहं महेसिनो;

सगारवो भवित्वान, पक्कामिं उत्तरामुखो.

१७.

‘‘गच्छन्तो पटिकुटिको, विप्पसन्नेन चेतसा;

सेलन्तरे पतित्वान, पापुणिं जीवितक्खयं.

१८.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा पुरिमं जातिं, तावतिंसमगच्छहं.

१९.

‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

२०.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तीणुप्पलमालियो थेरो इमा गाथायो अभासित्थाति.

तीणुप्पलमालियत्थेरस्सापदानं ततियं.

४. पट्टिपुप्फियत्थेरअपदानं

२२.

‘‘यदा निब्बायि सम्बुद्धो, महेसी पदुमुत्तरो;

समागम्म जना सब्बे, सरीरं नीहरन्ति ते.

२३.

‘‘नीहरन्ते सरीरम्हि, वज्जमानासु भेरिसु;

पसन्नचित्तो सुमनो, पट्टिपुप्फं अपूजयिं.

२४.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, सरीरपूजिते फलं.

२५.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

२६.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स [बुद्धसेट्ठस्स (सी.)] सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पट्टिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पट्टिपुप्फियत्थेरस्सापदानं चतुत्थं.

५. सत्तपण्णियत्थेरअपदानं

२८.

‘‘सुमनो नाम सम्बुद्धो, उप्पज्जि लोकनायको;

पसन्नचित्तो सुमनो, सत्तपण्णिमपूजयिं.

२९.

‘‘सतसहस्सितो कप्पे, सत्तपण्णिमपूजयिं;

दुग्गतिं नाभिजानामि, सत्तपण्णिपूजायिदं [सत्तपण्णिस्सिदं (सी.)] फलं.

३०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सत्तपण्णियो थेरो इमा गाथायो अभासित्थाति.

सत्तपण्णियत्थेरस्सापदानं पञ्चमं.

६. गन्धमुट्ठियत्थेरअपदानं

३३.

[इध गाथाद्धं ऊनं विय दिस्सति] ‘‘चितके करीयमाने, नानागन्धे समाहते;

पसन्नचित्तो सुमनो, गन्धमुट्ठिमपूजयिं.

३४.

‘‘सतसहस्सितो कप्पे, चितकं यं अपूजयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

३५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गन्धमुट्ठियो थेरो इमा गाथायो अभासित्थाति.

गन्धमुट्ठियत्थेरस्सापदानं छट्ठं.

७. चितकपूजकत्थेरअपदानं

३८.

‘‘परिनिब्बुते भगवति, जलजुत्तमनामके;

आरोपितम्हि चितके, सालपुप्फमपूजयिं.

३९.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

४०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.

चितकपूजकत्थेरस्सापदानं सत्तमं.

८. सुमनतालवण्टियत्थेरअपदानं

४३.

‘‘सिद्धत्थस्स भगवतो, तालवण्टमदासहं;

सुमनेहि पटिच्छन्नं, धारयामि महारहं.

४४.

‘‘चतुन्नवुतितो कप्पे, तालवण्टमदासहं;

दुग्गतिं नाभिजानामि, तालवण्टस्सिदं फलं.

४५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनतालवण्टियो थेरो इमा गाथायो अभासित्थाति.

सुमनतालवण्टियत्थेरस्सापदानं अट्ठमं.

९. सुमनदामियत्थेरअपदानं

४८.

‘‘सिद्धत्थस्स भगवतो, न्हातकस्स तपस्सिनो;

कत्वान सुमनदामं, धारयिं पुरतो ठितो.

४९.

‘‘चतुन्नवुतितो कप्पे, यं दामं धारयिं तदा;

दुग्गतिं नाभिजानामि, सुमनधारणे फलं.

५०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनदामियो थेरो इमा गाथायो अभासित्थाति.

सुमनदामियत्थेरस्सापदानं नवमं.

१०. कासुमारिफलदायकत्थेरअपदानं

५३.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

५४.

‘‘पसन्नचित्तो सुमनो, सिरे कत्वान अञ्जलिं;

कासुमारिफलं गय्ह, बुद्धसेट्ठस्सदासहं.

५५.

‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं अहं;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

५६.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५७.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कासुमारिफलदायको थेरो इमा गाथायो अभासित्थाति.

कासुमारिफलदायकत्थेरस्सापदानं दसमं.

बोधिवन्दनवग्गो अट्ठतिंसतिमो.

तस्सुद्दानं –

बोधि पाटलि उप्पली, पट्टि च सत्तपण्णियो;

गन्धमुट्ठि च चितको, तालं सुमनदामको;

कासुमारिफली चेव, गाथा एकूनसट्ठिका.