📜
४०. पिलिन्दवच्छवग्गो
१. पिलिन्दवच्छत्थेरअपदानं
‘‘नगरे ¶ ¶ ¶ ¶ हंसवतिया, आसिं दोवारिको अहं;
अक्खोभं अमितं भोगं, घरे सन्निचितं मम.
‘‘रहोगतो निसीदित्वा, पहंसित्वान मानसं [सम्पहंसित्व मानसं (सी.)];
निसज्ज पासादवरे, एवं चिन्तेसहं तदा.
(चिन्तनाकारो)
‘‘‘बहू मेधिगता भोगा, फीतं अन्तेपुरं मम;
राजापि [राजिसि (क.)] सन्निमन्तेसि, आनन्दो पथविस्सरो.
‘‘‘अयञ्च बुद्धो उप्पन्नो, अधिच्चुप्पत्तिको मुनि;
संविज्जन्ति च मे भोगा, दानं दस्सामि सत्थुनो.
‘‘‘पदुमेन राजपुत्तेन, दिन्नं दानवरं जिने;
हत्थिनागे च पल्लङ्के, अपस्सेनञ्चनप्पकं.
‘‘‘अहम्पि दानं दस्सामि, सङ्घे गणवरुत्तमे;
अदिन्नपुब्बमञ्ञेसं, भविस्सं आदिकम्मिको.
‘‘‘चिन्तेत्वाहं बहुविधं, यागे यस्स सुखंफलं;
परिक्खारदानमद्दक्खिं, मम सङ्कप्पपूरणं.
‘‘‘परिक्खारानि दस्सामि, सङ्घे गणवरुत्तमे;
अदिन्नपुब्बमञ्ञेसं, भविस्सं आदिकम्मिको’.
(दानवत्थुसम्पादनं)
‘‘नळकारे ¶ उपागम्म, छत्तं कारेसि तावदे;
छत्तसतसहस्सानि, एकतो सन्निपातयिं.
‘‘दुस्ससतसहस्सानि, एकतो सन्निपातयिं;
पत्तसतसहस्सानि, एकतो सन्निपातयिं.
‘‘वासियो ¶ ¶ सत्थके चापि, सूचियो नखछेदने;
हेट्ठाछत्ते ठपापेसिं, कारेत्वा तदनुच्छवे.
‘‘विधूपने तालवण्टे, मोरहत्थे च चामरे;
परिस्सावने तेलधारे [तेलधरे (सी.)], कारयिं तदनुच्छवे.
‘‘सूचिघरे अंसबद्धे, अथोपि कायबन्धने;
आधारके च सुकते, कारयिं तदनुच्छवे.
‘‘परिभोगभाजने च, अथोपि लोहथालके;
भेसज्जे ¶ पूरयित्वान, हेट्ठाछत्ते ठपेसहं.
‘‘वचं उसीरं लट्ठिमधुं, पिप्फली मरिचानि च;
हरीतकिं सिङ्गीवेरं, सब्बं पूरेसि भाजने.
‘‘उपाहना पादुकायो, अथो उदकपुञ्छने;
कत्तरदण्डे सुकते, कारयिं तदनुच्छवे.
‘‘ओसधञ्जननाळी च [ओसधं अञ्जनापिच (स्या.)], सलाका धम्मकुत्तरा;
कुञ्चिका पञ्चवण्णेहि, सिब्बिते कुञ्चिकाघरे.
‘‘आयोगे धूमनेत्ते च, अथोपि दीपधारके;
तुम्बके च करण्डे च, कारयिं तदनुच्छवे.
‘‘सण्डासे ¶ पिप्फले चेव, अथोपि मलहारके;
भेसज्जथविके चेव, कारयिं तदनुच्छवे.
‘‘आसन्दियो पीठके च, पल्लङ्के चतुरोमये;
तदनुच्छवे कारयित्वा, हेट्ठाछत्ते ठपेसहं.
‘‘उण्णाभिसी तूलभिसी, अथोपि पीठिकाभिसी [पीठकाभिसी (स्या. क.)];
बिम्बोहने [बिब्बोहने (स्या. क.)] च सुकते, कारयिं तदनुच्छवे.
‘‘कुरुविन्दे मधुसित्थे, तेलं हत्थप्पतापकं;
सिपाटिफलके सुची, मञ्चं अत्थरणेन च.
‘‘सेनासने पादपुञ्छे, सयनासनदण्डके;
दन्तपोणे च आटली [कथलिं (स्या.)], सीसालेपनगन्धके.
‘‘अरणी ¶ फलपीठे [पलालपीठे (सी.)] च, पत्तपिधानथालके;
उदकस्स कटच्छू च, चुण्णकं रजनम्बणं [रजनम्मणं (सी.)].
‘‘सम्मज्जनं ¶ [सम्मुञ्जनं (स्या.), सम्मज्जनिं, सम्मुञ्जनिं (?)] उदपत्तं, तथा वस्सिकसाटिकं;
निसीदनं कण्डुच्छादि, अथ अन्तरवासकं.
‘‘उत्तरासङ्गसङ्घाटी, नत्थुकं मुखसोधनं;
बिळङ्गलोणं पहूतञ्च [लोणभूतञ्च (क.)], मधुञ्च दधिपानकं.
‘‘धूपं [धूमं (क.)] सित्थं पिलोतिञ्च, मुखपुञ्छनसुत्तकं;
दातब्बं नाम यं अत्थि, यञ्च कप्पति सत्थुनो.
‘‘सब्बमेतं समानेत्वा, आनन्दं उपसङ्कमिं;
उपसङ्कम्म ¶ राजानं, जनेतारं महेसिनो [महेसिनं (सी.), महायसं (स्या.), महिस्सरं (क.)];
सिरसा ¶ अभिवादेत्वा, इदं वचनमब्रविं.
(दानोकासयाचना)
‘‘‘एकतो जातसंवद्धा, उभिन्नं एकतो मनं [यसो (स्या.), मनो (?)];
साधारणा सुखदुक्खे, उभो च अनुवत्तका.
‘‘‘अत्थि चेतसिकं दुक्खं, तवाधेय्यं अरिन्दम;
यदि सक्कोसि तं दुक्खं, विनोदेय्यासि खत्तिय.
‘‘‘तव दुक्खं मम दुक्खं, उभिन्नं एकतो मनो [मनं (सी. स्या.)];
निट्ठितन्ति विजानाहि, ममाधेय्यं सचे तुवं.
‘‘‘जानाहि खो महाराज, दुक्खं मे दुब्बिनोदयं;
पहु समानो गज्जसु, एकं ते दुच्चजं वरं.
‘‘‘यावता विजिते अत्थि, यावता मम जीवितं;
एतेहि यदि ते अत्थो, दस्सामि अविकम्पितो.
‘‘‘गज्जितं खो तया देव, मिच्छा तं बहु गज्जितं;
जानिस्सामि तुवं अज्ज, सब्बधम्मे [सच्चधम्मे (?)] पतिट्ठितं.
‘‘‘अतिबाळ्हं ¶ निपीळेसि, ददमानस्स मे सतो;
किं ते मे पीळितेनत्थो, पत्थितं ते कथेहि मे.
‘‘‘इच्छामहं महाराज, बुद्धसेट्ठं अनुत्तरं;
भोजयिस्सामि सम्बुद्धं, वज्जं [वञ्चुं (?)] मे माहु जीवितं.
‘‘‘अञ्ञं तेहं वरं दम्मि, मा याचित्थो तथागतं [अयाचितो तथागतो (स्या. क.)];
अदेय्यो कस्सचि बुद्धो, मणि जोतिरसो यथा.
‘‘‘ननु ¶ ते गज्जितं देव, याव जीवितमत्तनो [विजितमत्थितं (क.), जीवितमत्थिकं (स्या.)];
जीवितं ¶ [विजितं (क.)] ददमानेन, युत्तं दातुं तथागतं.
‘‘‘ठपनीयो महावीरो, अदेय्यो कस्सचि जिनो;
न मे पटिस्सुतो बुद्धो, वरस्सु अमितं धनं.
‘‘‘विनिच्छयं पापुणाम, पुच्छिस्साम विनिच्छये;
यथासण्ठं [यथासन्तं (सी.)] कथेस्सन्ति, पटिपुच्छाम तं तथा.
‘‘‘रञ्ञो हत्थे गहेत्वान, अगमासिं विनिच्छयं;
पुरतो अक्खदस्सानं, इदं वचनमब्रविं.
‘‘‘सुणन्तु ¶ मे अक्खदस्सा, राजा वरमदासि मे;
न किञ्चि ठपयित्वान, जीवितम्पि [विजितंपि (क.)] पवारयि.
‘‘‘तस्स मे वरदिन्नस्स, बुद्धसेट्ठं वरिं अहं;
सुदिन्नो होति मे बुद्धो, छिन्दथ संसयं मम.
‘‘‘सोस्साम तव वचनं, भूमिपालस्स राजिनो;
उभिन्नं वचनं सुत्वा, छिन्दिस्सामेत्थ संसयं.
‘‘‘सब्बं देव तया दिन्नं, इमस्स सब्बगाहिकं [सब्बगाहितं (स्या. क.)];
न किञ्चि ठपयित्वान, जीवितम्पि पवारयि.
‘‘‘किच्छप्पत्तोव हुत्वान, याची वरमनुत्तरं [यावजीवमनुत्तरं (स्या. क.)];
इमं सुदुक्खितं ञत्वा, अदासिं सब्बगाहिकं.
‘‘‘पराजयो ¶ तुवं [तवं (सी.)] देव, अस्स देय्यो तथागतो;
उभिन्नं संसयो छिन्नो, यथासण्ठम्हि [यथासन्तम्हि (सी.)] तिट्ठथ.
‘‘‘राजा तत्थेव ठत्वान, अक्खदस्सेतदब्रवि;
सम्मा ¶ मय्हम्पि देय्याथ, पुन बुद्धं लभामहं.
‘‘‘पूरेत्वा तव सङ्कप्पं, भोजयित्वा तथागतं;
पुन देय्यासि [देय्याथ (क.)] सम्बुद्धं, आनन्दस्स यसस्सिनो’.
(निमन्तनकथा)
‘‘अक्खदस्सेभिवादेत्वा, आनन्दञ्चापि खत्तियं;
तुट्ठो पमुदितो हुत्वा, सम्बुद्धमुपसङ्कमिं.
‘‘उपसङ्कम्म सम्बुद्धं, ओघतिण्णमनासवं;
सिरसा अभिवादेत्वा, इदं वचनमब्रविं.
‘वसीसतसहस्सेहि ¶ , अधिवासेहि चक्खुम;
हासयन्तो मम चित्तं, निवेसनमुपेहि मे’.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
मम सङ्कप्पमञ्ञाय, अधिवासेसि चक्खुमा.
‘‘अधिवासनमञ्ञाय, अभिवादिय सत्थुनो;
हट्ठो उदग्गचित्तोहं, निवेसनमुपागमिं.
(दानपटियादनं)
‘‘मित्तामच्चे समानेत्वा, इदं वचनमब्रविं;
‘सुदुल्लभो मया लद्धो, मणि जोतिरसो यथा.
‘‘‘केन तं पूजयिस्साम, अप्पमेय्यो अनूपमो;
अतुलो असमो धीरो, जिनो अप्पटिपुग्गलो.
‘‘‘तथासमसमो चेव, अदुतियो नरासभो;
दुक्करं अधिकारञ्हि, बुद्धानुच्छविकं मया.
‘‘‘नानापुप्फे ¶ समानेत्वा, करोम पुप्फमण्डपं;
बुद्धानुच्छविकं ¶ एतं, सब्बपूजा भविस्सति’.
‘‘उप्पलं ¶ पदुमं वापि, वस्सिकं अधिमुत्तकं [अतिमुत्तकं (?)];
चम्पकं [चन्दनं (क.)] नागपुप्फञ्च, मण्डपं कारयिं अहं.
‘‘सतासनसहस्सानि, छत्तच्छायाय पञ्ञपिं;
पच्छिमं आसनं मय्हं, अधिकं सतमग्घति.
‘‘सतासनसहस्सानि, छत्तच्छायाय पञ्ञपिं;
पटियादेत्वा अन्नपानं, कालं आरोचयिं अहं.
‘‘आरोचितम्हि कालम्हि, पदुमुत्तरो महामुनि;
वसीसतसहस्सेहि, निवेसनमुपेसि मे.
‘‘धारेन्तं उपरिच्छत्तं [धारेन्तमुपरिच्छत्ते (सी.)], सुफुल्लपुप्फमण्डपे;
वसीसतसहस्सेहि, निसीदि पुरिसुत्तमो.
‘‘‘छत्तसतसहस्सानि, सतसहस्समासनं;
कप्पियं अनवज्जञ्च, पटिगण्हाहि चक्खुम’.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
ममं तारेतुकामो सो, सम्पटिच्छि महामुनि.
(दानकथा)
‘‘भिक्खुनो ¶ एकमेकस्स, पच्चेकं पत्तमदासहं;
जहिंसु सुम्भकं [पुब्बकं (सी.), सम्भतं (स्या.), मत्तिकं (?)] पत्तं, लोहपत्तं अधारयुं.
‘‘सत्तरत्तिन्दिवं बुद्धो, निसीदि पुप्फमण्डपे;
बोधयन्तो बहू सत्ते, धम्मचक्कं पवत्तयि.
‘‘धम्मचक्कं पवत्तेन्तो, हेट्ठतो पुप्फमण्डपे;
चुल्लासीतिसहस्सानं ¶ , धम्माभिसमयो अहु.
‘‘सत्तमे दिवसे पत्ते, पदुमुत्तरो महामुनि;
छत्तच्छायायमासीनो, इमा गाथा अभासथ.
(ब्याकरणं)
‘‘‘अनूनकं दानवरं, यो मे पादासि माणवो;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘हत्थी ¶ अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्तिमं [तं (स्या.)] निच्चं, सब्बदानस्सिदं फलं.
‘‘‘हत्थियानं अस्सयानं, सिविका सन्दमानिका;
उपट्ठिस्सन्तिमं निच्चं, सब्बदानस्सिदं फलं.
‘‘‘सट्ठि रथसहस्सानि, सब्बालङ्कारभूसिता;
परिवारेस्सन्तिमं निच्चं, सब्बदानस्सिदं फलं.
‘‘‘सट्ठि ¶ तूरियसहस्सानि, भेरियो समलङ्कता;
वज्जयिस्सन्तिमं निच्चं, सब्बदानस्सिदं फलं.
‘‘‘छळासीतिसहस्सानि, नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला [आमुत्तमणिकुण्डला (सी. स्या.)].
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्तिमं निच्चं, सब्बदानस्सिदं फलं.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति;
पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं.
‘‘‘देवलोके ¶ वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;
देवलोकपरियन्तं, रतनछत्तं धरिस्सति.
‘‘‘इच्छिस्सति यदा छायं [यदा वायं (स्या. क.)], छदनं दुस्सपुप्फजं;
इमस्स चित्तमञ्ञाय, निबद्धं छादयिस्सति.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
पुञ्ञकम्मेन संयुत्तो, ब्रह्मबन्धु भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन [नामेन (सब्बत्थ) एवमुपरिपि; अट्ठथायं पन पुब्बे गोत्तेनातिपदं वण्णितं], सत्था लोके भविस्सति.
‘‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.
‘‘‘पिलिन्दवच्छनामेन ¶ [पिलिन्दिवच्छनामेन (सी.)], हेस्सति सत्थुसावको;
देवानं असुरानञ्च, गन्धब्बानञ्च सक्कतो.
‘‘‘भिक्खूनं भिक्खुनीनञ्च, गिहीनञ्च तथेव सो;
पियो हुत्वान सब्बेसं, विहरिस्सतिनासवो’.
(दानानिसंसकथा)
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव, किलेसे झापयी मम [झापयिस्सति (सी. क.), झापयिं अहं (स्या.)].
‘‘अहो मे सुकतं कम्मं, पुञ्ञक्खेत्ते अनुत्तरे;
यत्थ कारं करित्वान, पत्तोम्हि अचलं पदं.
‘‘अनूनकं दानवरं, अदासि यो [सो (क.)] हि माणवो;
आदिपुब्बङ्गमो ¶ आसि, तस्स दानस्सिदं फलं.
(१. छत्तानिसंसो)
‘‘छत्ते च सुगते दत्वा [छत्ते सुगते दत्वान (सी. स्या.)], सङ्घे गणवरुत्तमे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सीतं ¶ उण्हं न जानामि, रजोजल्लं न लिम्पति;
अनुपद्दवो अनीति च, होमि अपचितो सदा.
‘‘सुखुमच्छविको होमि, विसदं होति मानसं;
छत्तसतसहस्सानि, भवे संसरतो मम.
‘‘सब्बालङ्कारयुत्तानि ¶ , तस्स कम्मस्स वाहसा;
इमं जातिं ठपेत्वान, मत्थके धारयन्ति मे.
‘‘कस्मा [तस्मा (स्या. क.)] इमाय जातिया, नत्थि मे छत्तधारणा;
मम सब्बं कतं कम्मं, विमुत्तिछत्तपत्तिया.
(२. दुस्सानिसंसो)
‘‘दुस्सानि सुगते दत्वा, सङ्घे गणवरुत्तमे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सुवण्णवण्णो ¶ विरजो, सप्पभासो पतापवा;
सिनिद्धं होति मे गत्तं, भवे संसरतो मम.
‘‘दुस्ससतसहस्सानि, सेता पीता च लोहिता;
धारेन्ति मत्थके मय्हं, दुस्सदानस्सिदं फलं.
‘‘कोसेय्यकम्बलियानि, खोमकप्पासिकानि च;
सब्बत्थ पटिलभामि, तेसं निस्सन्दतो अहं.
(३. पत्तानिसंसो)
‘‘पत्ते सुगते दत्वान, सङ्घे गणवरुत्तमे;
दसानिसंसे ¶ अनुभोमि, कम्मानुच्छविके मम.
‘‘सुवण्णथाले मणिथाले, रजतेपि च थालके;
लोहितङ्गमये थाले, परिभुञ्जामि सब्बदा.
‘‘अनुपद्दवो अनीति च, होमि अपचितो सदा;
लाभी अन्नस्स पानस्स, वत्थस्स सयनस्स च.
‘‘न विनस्सन्ति मे भोगा, ठितचित्तो भवामहं;
धम्मकामो सदा होमि, अप्पक्लेसो अनासवो.
‘‘देवलोके मनुस्से वा, अनुबन्धा इमे गुणा;
छाया यथापि रुक्खस्स, सब्बत्थ न जहन्ति मं.
(४. वासिआनिसंसो)
‘‘चित्तबन्धनसम्बद्धा [चित्तबन्धनसम्पन्ना (क.)], सुकता वासियो बहू;
दत्वान बुद्धसेट्ठस्स, सङ्घस्स च तथेवहं.
‘‘अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम;
सूरो ¶ होमविसारी च, वेसारज्जेसु पारमी.
‘‘धितिवीरियवा ¶ होमि, पग्गहीतमनो सदा;
किलेसच्छेदनं ञाणं, सुखुमं अतुलं सुचिं;
सब्बत्थ पटिलभामि, तस्स निस्सन्दतो अहं.
(५. सत्थकानिसंसो)
‘‘अकक्कसे ¶ अफरुसे, सुधोते सत्थके बहू;
पसन्नचित्तो दत्वान, बुद्धे सङ्घे तथेव च.
‘‘पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम;
कल्याणमित्तं [कल्याणचित्तं (सी.)] वीरियं, खन्तिञ्च मेत्तसत्थकं.
‘‘तण्हासल्लस्स ¶ छिन्नत्ता, पञ्ञासत्थं अनुत्तरं;
वजिरेन समं ञाणं, तेसं निस्सन्दतो लभे.
(६. सूचिआनिसंसो)
‘‘सूचियो सुगते दत्वा, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘न संसयो कङ्खच्छेदो, अभिरूपो च भोगवा;
तिक्खपञ्ञो सदा होमि, संसरन्तो भवाभवे.
‘‘गम्भीरं निपुणं ठानं, अत्थं ञाणेन पस्सयिं;
वजिरग्गसमं ञाणं, होति मे तमघातनं.
(७. नखच्छेदनानिसंसो)
‘‘नखच्छेदने सुगते, दत्वा सङ्घे गणुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘दासिदासे [दासिदास (क.)] गवस्से च, भतके नाटके [आरक्खके (सी.)] बहू;
न्हापिते भत्तके सूदे, सब्बत्थेव लभामहं.
(८. विधूपनतालवण्टानिसंसो)
‘‘विधूपने सुगते दत्वा, तालवण्टे च सोभणे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सीतं उण्हं न जानामि, परिळाहो न विज्जति;
दरथं नाभिजानामि, चित्तसन्तापनं मम.
‘‘रागग्गि ¶ दोसमोहग्गि, मानग्गि दिट्ठिअग्गि च;
सब्बग्गी निब्बुता मय्हं, तस्स निस्सन्दतो मम.
(९. मोरहत्थ-चामरं)
‘‘मोरहत्थे ¶ चामरियो, दत्वा सङ्घे गणुत्तमे;
उपसन्तकिलेसोहं, विहरामि अनङ्गणो.
(१०. परिस्सावन-धम्मकरं)
‘‘परिस्सावने ¶ ¶ सुगते, दत्वा धम्मकरुत्तमे [दत्वा सुकते धम्मकुत्तरे (स्या. क.)];
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सब्बेसं समतिक्कम्म, दिब्बं आयुं लभामहं;
अप्पसय्हो सदा होमि, चोरपच्चत्थिकेहि वा.
‘‘सत्थेन वा विसेन वा, विहेसम्पि न कुब्बते;
अन्तरामरणं नत्थि, तेसं निस्सन्दतो मम.
(११. तेलधारानिसंसो)
‘‘तेलधारे सुगते दत्वा, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सुचारुरूपो सुभद्दो [सुगदो (सी.), सुवाचो (?)], सुसमुग्गतमानसो;
अविक्खित्तमनो होमि, सब्बारक्खेहि रक्खितो.
(१२. सूचिघरानिसंसो)
‘‘सूचिघरे सुगते दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘चेतोसुखं कायसुखं, इरियापथजं सुखं;
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(१३. अंसबद्धानिसंसो)
‘‘अंसबद्धे जिने दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सद्धम्मे ¶ गाधं [चेतोञाणं च (सी.)] विन्दामि, सरामि दुतियं भवं;
सब्बत्थ सुच्छवी होमि, तस्स निस्सन्दतो अहं.
(१४. कायबन्धनानिसंसो)
‘‘कायबन्धे जिने दत्वा, सङ्घे गणवरुत्तमे;
छानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘समाधीसु ¶ ¶ न कम्पामि, वसी होमि समाधिसु;
अभेज्जपरिसो होमि, आदेय्यवचनो सदा.
‘‘उपट्ठितसति होमि, तासो मय्हं न विज्जति;
देवलोके मनुस्से वा, अनुबन्धा इमे गुणा.
(१५. आधारकानिसंसो)
‘‘आधारके जिने दत्वा, सङ्घे गणवरुत्तमे;
पञ्चवण्णेहि दायादो [पञ्चवण्णे भयाभावो (स्या.)], अचलो होमि केनचि.
‘‘ये ¶ केचि मे सुता धम्मा, सतिञाणप्पबोधना;
धता [ठिता (क.)] मे न विनस्सन्ति, भवन्ति सुविनिच्छिता.
(१६. भाजनानिसंसो)
‘‘भाजने परिभोगे च, दत्वा बुद्धे गणुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सोण्णमये मणिमये, अथोपि फलिकामये;
लोहितङ्गमये चेव, लभामि भाजने अहं.
‘‘भरिया दासदासी [सब्बत्थपि एवमेव दिस्सति] च, हत्थिस्सरथपत्तिके;
इत्थी पतिब्बता चेव, परिभोगानि सब्बदा.
‘‘विज्जा मन्तपदे चेव, विविधे आगमे बहू;
सब्बं सिप्पं निसामेमि, परिभोगानि सब्बदा.
(१७. थालकानिसंसो)
‘‘थालके सुगते दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सोण्णमये ¶ मणिमये, अथोपि फलिकामये;
लोहितङ्गमये चेव, लभामि थालके अहं.
‘‘असत्थके ¶ [असत्थके (सी.), अस्सट्ठके (स्या.)] फलमये, अथो पोक्खरपत्तके;
मधुपानकसङ्खे च, लभामि थालके अहं.
‘‘वत्ते गुणे पटिपत्ति, आचारकिरियासु च;
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(१८. भेसज्जानिसंसो)
‘‘भेसज्जं ¶ सुगते दत्वा, सङ्घे गणवरुत्तमे;
दसानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘आयुवा बलवा धीरो, वण्णवा यसवा सुखी;
अनुपद्दवो अनीति च, होमि अपचितो सदा;
न मे पियवियोगत्थि, तस्स निस्सन्दतो मम.
(१९. उपाहनानिसंसो)
‘‘उपाहने जिने दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘हत्थियानं अस्सयानं, सिविका सन्दमानिका;
सट्ठिसतसहस्सानि, परिवारेन्ति मं सदा.
‘‘मणिमया तम्बमया [कम्बलिका (सी. क.)], सोण्णरजतपादुका;
निब्बत्तन्ति पदुद्धारे, भवे संसरतो मम.
‘‘नियामं ¶ सति धावन्ति [नियमं पटिधावन्ती (सी.), नियामं पटिधावन्ति (स्या.)], आगुआचारसोधनं [आचारगुणसोधनं (सी. स्या.)];
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(२०. पादुकानिसंसो)
‘‘पादुके सुगते दत्वा, सङ्घे गणवरुत्तमे;
इद्धिपादुकमारुय्ह, विहरामि यदिच्छकं.
(२१. उदकपुञ्छनानिसंसो)
‘‘उदकपुच्छनचोळे ¶ , दत्वा बुद्धे गणुत्तमे;
पञ्चानिसंसे ¶ अनुभोमि, कम्मानुच्छविके मम.
‘‘सुवण्णवण्णो विरजो, सप्पभासो पतापवा;
सिनिद्धं होति मे गत्तं, रजोजल्लं न लिम्पति;
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(२२. कत्तरदण्डानिसंसो)
‘‘कत्तरदण्डे सुगते, दत्वा सङ्घे गणुत्तमे;
छानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘पुत्ता ¶ मय्हं बहू होन्ति, तासो मय्हं न विज्जति;
अप्पसय्हो सदा होमि, सब्बारक्खेहि रक्खितो;
खलितम्पि [खलितं मं (सी. क.)] न जानामि, अभन्तं मानसं मम.
(२३. ओसधञ्जनानिसंसो)
‘‘ओसधं अञ्जनं दत्वा, बुद्धे सङ्घे गणुत्तमे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘विसालनयनो होमि, सेतपीतो च लोहितो;
अनाविलपसन्नक्खो, सब्बरोगविवज्जितो.
‘‘लभामि दिब्बनयनं, पञ्ञाचक्खुं अनुत्तरं;
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(२४. कुञ्चिकानिसंसो)
‘‘कुञ्चिके सुगते दत्वा, सङ्घे गणवरुत्तमे;
धम्मद्वारविवरणं, लभामि ञाणकुञ्चिकं.
(२५. कुञ्चिकाघरानिसंसो)
‘‘कुञ्चिकानं घरे दत्वा, बुद्धे सङ्घे गणुत्तमे;
द्वानिसंसे अनुभोमि, कम्मानुच्छविके मम;
अप्पकोधो ¶ अनायासो, संसरन्तो भवे अहं.
(२६. आयोगानिसंसो)
‘‘आयोगे ¶ सुगते दत्वा, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘समाधीसु न कम्पामि, वसी होमि समाधिसु;
अभेज्जपरिसो होमि, आदेय्यवचनो सदा;
जायति भोगसम्पत्ति, भवे संसरतो मम.
(२७. धूमनेत्तानिसंसो)
‘‘धूमनेत्ते जिने दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सति ¶ मे उजुका होति, सुसम्बन्धा च न्हारवो;
लभामि दिब्बनयनं [दिब्बसयनं (स्या.)], तस्स निस्सन्दतो अहं.
(२८. दीपधारानिसंसो)
‘‘दीपधारे ¶ [दीपट्ठाने (सी.), दीपदाने (स्या.), दीपट्ठापे (क.)] जिने दत्वा, सङ्घे गणवरुत्तमे;
तीणानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘जातिमा अङ्गसम्पन्नो, पञ्ञवा बुद्धसम्मतो [बुद्धिसम्मतो (सी. क.)];
इमे गुणे पटिलभे, तस्स निस्सन्दतो अहं.
(२९. तुम्बक-करण्डो)
‘‘तुम्बके च करण्डे च, दत्वा बुद्धे गणुत्तमे;
दसानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सुगुत्तो [सदागुत्तो (सी. स्या.) संगुत्तो (क.)] सुखसमङ्गी, महायसो तथागति;
विपत्तिविगतो [विभत्तिगत्तो (स्या.)] सुखुमालो, सब्बीतिपरिवज्जितो.
‘‘विपुले च गुणे लाभी, समाव चलना मम;
सुविवज्जितउब्बेगो, तुम्बके च करण्डके.
‘‘लभामि ¶ चतुरो वण्णे, हत्थिस्सरतनानि च;
तानि मे न विनस्सन्ति, तुम्बदाने इदं फलं.
(३०. मलहरणानिसंसो)
‘‘मलहरणियो ¶ [अञ्जननाळियो (सी.), हत्थलिलङ्गके (स्या. पी.), हत्थलिलङ्गते (क.)] दत्वा, बुद्धे सङ्घे गणुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सब्बलक्खणसम्पन्नो, आयुपञ्ञासमाहितो;
सब्बायासविनिमुत्तो, कायो मे होति सब्बदा.
(३१. पिप्फलानिसंसो)
‘‘तणुधारे सुनिसिते, सङ्घे दत्वान पिप्फले;
किलेसकन्तनं ञाणं, लभामि अतुलं सुचिं.
(३२. भण्डासानिसंसो)
‘‘सण्डासे सुगते दत्वा, सङ्घे गणवरुत्तमे;
किलेसभञ्जनं [किलेसलुञ्चनं (सी. स्या. पी.)] ञाणं, लभामि अतुलं सुचिं.
(३३. नत्थुकानिसंसो)
‘‘नत्थुके [थविके (?) भेसज्जथविकेति हि पुब्बे वुत्तं] सुगते दत्वा, सङ्घे गणवरुत्तमे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सद्धं ¶ सीलं हिरिञ्चापि, अथ ओत्तप्पियं गुणं;
सुतं चागञ्च खन्तिञ्च, पञ्ञं मे अट्ठमं गुणं.
(३४. पीठकानिसंसो)
‘‘पीठके ¶ सुगते दत्वा, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘उच्चे कुले पजायामि, महाभोगो भवामहं;
सब्बे मं अपचायन्ति, कित्ति अब्भुग्गता मम.
‘‘कप्पसतसहस्सानि, पल्लङ्का चतुरस्सका;
परिवारेन्ति मं निच्चं, संविभागरतो अहं.
(३५. भिसिआनिसंसो)
‘‘भिसियो ¶ ¶ सुगते दत्वा, सङ्घे गणवरुत्तमे;
छानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘समसुगत्तोपचितो, मुदुको चारुदस्सनो;
लभामि ञाणपरिवारं, भिसिदानस्सिदं फलं.
‘‘तूलिका विकतिकायो, कट्टिस्सा [कट्ठिस्सा (सी.), कुट्टका (क.)] चित्तका बहू;
वरपोत्थके कम्बले च, लभामि विविधे अहं.
‘‘पावारिके च मुदुके, मुदुकाजिनवेणियो;
लभामि विविधत्थारे [विविधट्ठाने (स्या. क.)], भिसिदानस्सिदं फलं.
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
अतुच्छो झानमञ्चोम्हि, भिसिदानस्सिदं फलं.
(३६. बिब्बोहनानिसंसो)
‘‘बिब्बोहने जिने दत्वा, सङ्घे गणवरुत्तमे;
छानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘उण्णिके पदुमके च, अथो लोहितचन्दने;
बिब्बोहने उपाधेमि, उत्तमङ्गं सदा मम.
‘‘अट्ठङ्गिके मग्गवरे, सामञ्ञे चतुरो फले;
तेसु ञाणं उप्पादेत्वा [उपनेत्वा (सी.)], विहरे निच्चकालिकं.
‘‘दाने ¶ दमे संयमे च, अप्पमञ्ञासु रूपिसु;
तेसु ञाणं उप्पादेत्वा [उपनेत्वा (सी.)], विहरे सब्बकालिकं.
‘‘वत्ते गुणे पटिपत्ति, आचारकिरियासु च;
तेसु ञाणं उप्पादेत्वा [ञाणं उपदहित्वान (सी.)], विहरे सब्बदा अहं.
‘‘चङ्कमे ¶ वा पधाने वा, वीरिये बोधिपक्खिये;
तेसु ञाणं उप्पादेत्वा, विहरामि यदिच्छकं.
‘‘सीलं ¶ ¶ समाधि पञ्ञा च, विमुत्ति च अनुत्तरा;
तेसु ञाणं उप्पादेत्वा [ञाणं उपदहित्वान (सी.)], विहरामि सुखं अहं.
(३७. फलपीठानिसंसो)
‘‘फलपीठे [पलालपीट्ठे (सी.)] जिने दत्वा, सङ्घे गणवरुत्तमे;
द्वानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सोण्णमये मणिमये, दन्तसारमये बहू;
पल्लङ्कसेट्ठे विन्दामि, फलपीठस्सिदं फलं.
(३८. पादपीठानिसंसो)
‘‘पादपीठे जिने दत्वा, सङ्घे गणवरुत्तमे;
द्वानिसंसे अनुभोमि, कम्मानुच्छविके मम;
लभामि बहुके याने, पादपीठस्सिदं फलं.
‘‘दासी दासा च भरिया, ये चञ्ञे अनुजीविनो;
सम्मा परिचरन्ते मं, पादपीठस्सिदं फलं.
(३९. तेलब्भञ्जनानिसंसो)
‘‘तेलअब्भञ्जने [तेलानब्भञ्जने (सी.)] दत्वा, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘अब्याधिता रूपवता, खिप्पं धम्मनिसन्तिता;
लाभिता अन्नपानस्स, आयुपञ्चमकं मम.
(४०. सप्पितेलानिसंसो)
‘‘सप्पितेलञ्च दत्वान, सङ्घे गणवरुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘थामवा रूपसम्पन्नो, पहट्ठतनुजो सदा;
अब्याधि ¶ विसदो होमि, सप्पितेलस्सिदं फलं.
(४१. मुखसोधनकानिसंसो)
‘‘मुखसोधनकं ¶ ¶ दत्वा, बुद्धे सङ्घे गणुत्तमे;
पञ्चानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘विसुद्धकण्ठो मधुरस्सरो, काससासविवज्जितो;
उप्पलगन्धो मुखतो, उपवायति मे सदा.
(४२. दधिआनिसंसो)
‘‘दधिं दत्वान सम्पन्नं, बुद्धे सङ्घे गणुत्तमे;
भुञ्जामि अमतं भत्तं [वित्तं (सी. क.)], वरं कायगतासतिं.
(४३. मधुआनिसंसो)
‘‘वण्णगन्धरसोपेतं, मधुं दत्वा जिने गणे;
अनूपमं अतुलियं, पिवे मुत्तिरसं अहं.
(४४.रसानिसंसो)
‘‘यथाभूतं ¶ रसं दत्वा, बुद्धे सङ्घे गणुत्तमे;
चतुरो फले अनुभोमि, कम्मानुच्छविके मम.
(४५. अन्नपानानिसंसो)
‘‘अन्नं पानञ्च दत्वान, बुद्धे सङ्घे गणुत्तमे;
दसानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘आयुवा बलवा धीरो, वण्णवा यसवा सुखी;
लाभी अन्नस्स पानस्स, सूरो पञ्ञाणवा सदा;
इमे गुणे पटिलभे, संसरन्तो भवे अहं.
(४६. धूपानिसंसो)
‘‘धूपं [धूमं (सी. क.)] दत्वान सुगते, सङ्घे गणवरुत्तमे;
दसानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘सुगन्धदेहो यसवा, सीघपञ्ञो च कित्तिमा;
तिक्खपञ्ञो भूरिपञ्ञो, हासगम्भीरपञ्ञवा.
‘‘वेपुल्लजवनपञ्ञो ¶ ¶ , संसरन्तो भवाभवे;
तस्सेव वाहसा दानि, पत्तो सन्तिसुखं सिवं.
(साधारणानिसंसो)
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके [बुद्धसेट्ठस्स सन्तिके (?) एवमुपरिपि; एतदेव हि उपालित्थेरापदानट्ठकथायं वण्णितं];
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पिलिन्दवच्छो थेरो इमा गाथायो अभासित्थाति.
पिलिन्दवच्छत्थेरस्सापदानं पठमं.
२. सेलत्थेरअपदानं
‘‘नगरे हंसवतिया, वीथिसामी अहोसहं;
मम ञाती समानेत्वा, इदं वचनमब्रविं.
‘‘‘बुद्धो लोके समुप्पन्नो, पुञ्ञक्खेत्तो अनुत्तरो [पुञ्ञक्खेत्तं अनुत्तरं (सी.)];
आसि सो [आसीसो (सी.), आधारो (पी.)] सब्बलोकस्स, आहुतीनं पटिग्गहो.
‘‘‘खत्तिया नेगमा चेव, महासाला च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘हत्थारोहा ¶ अनीकट्ठा, रथिका पत्तिकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘उग्गा ¶ च राजपुत्ता च, वेसियाना च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘आळारिका ¶ कप्पका [आळारिका च सूदा (स्या.)] च, न्हापका मालकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘रजका पेसकारा च, चम्मकारा च न्हापिता;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘उसुकारा भमकारा, चम्मकारा च तच्छका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘कम्मारा ¶ सोण्णकारा च, तिपुलोहकरा तथा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘‘भतका चेटका चेव, दासकम्मकरा बहू;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘‘उदहारा कट्ठहारा, कस्सका तिणहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘‘पुप्फिका मालिका चेव, पण्णिका फलहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘‘गणिका कुम्भदासी च, पूविका [सूपिका (क.)] मच्छिकापि च;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘‘एथ ¶ सब्बे समागन्त्वा, गणं बन्धाम एकतो;
अधिकारं करिस्साम, पुञ्ञक्खेत्ते अनुत्तरे’.
‘‘ते मे सुत्वान वचनं, गणं बन्धिंसु तावदे;
उपट्ठानसालं सुकतं, भिक्खुसङ्घस्स कारयुं.
‘‘निट्ठापेत्वान तं सालं, उदग्गो तुट्ठमानसो;
परेतो तेहि सब्बेहि, सम्बुद्धमुपसङ्कमिं.
‘‘उपसङ्कम्म सम्बुद्धं, लोकनाथं नरासभं;
वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं.
‘‘‘इमे तीणि सता वीर, पुरिसा एकतो गणा;
उपट्ठानसालं सुकतं, निय्यादेन्ति [निय्यातेन्ति (सी.)] तुवं [तवं (सी.), तव (स्या.)] मुनि’.
‘‘भिक्खुसङ्घस्स ¶ पुरतो, सम्पटिच्छत्व चक्खुमा;
तिण्णं सतानं पुरतो, इमा गाथा अभासथ.
‘‘‘तिसतापि च जेट्ठो च, अनुवत्तिंसु एकतो;
सम्पत्तिञ्हि [सम्पत्तीहि (स्या. क.)] करित्वान, सब्बे अनुभविस्सथ.
‘‘‘पच्छिमे ¶ भवे सम्पत्ते, सीतिभावमनुत्तरं;
अजरं अमतं सन्तं, निब्बानं फस्सयिस्सथ’.
‘‘एवं बुद्धो वियाकासि, सब्बञ्ञू समणुत्तरो;
बुद्धस्स वचनं सुत्वा, सोमनस्सं पवेदयिं.
‘‘तिंस ¶ कप्पसहस्सानि, देवलोके रमिं अहं;
देवाधिपो पञ्चसतं, देवरज्जमकारयिं.
‘‘सहस्सक्खत्तुं ¶ राजा च, चक्कवत्ती अहोसहं;
देवरज्जं करोन्तस्स, महादेवा अवन्दिसुं.
‘‘इध मानुसके रज्जं [रज्जे (सी.)], परिसा होन्ति बन्धवा;
पच्छिमे भवे सम्पत्ते, वासेट्ठो नाम ब्राह्मणो.
‘‘असीतिकोटि निचयो, तस्स पुत्तो अहोसहं;
सेलो इति मम नामं, छळङ्गे पारमिं गतो.
‘‘जङ्घाविहारं विचरं, ससिस्सेहि पुरक्खतो;
जटाभारिकभरितं, केणियं नाम तापसं.
‘‘पटियत्ताहुतिं दिस्वा, इदं वचनमब्रविं;
‘आवाहो वा विवाहो वा, राजा वा ते निमन्तितो’.
‘‘आहुतिं [नाहुतिं (?)] यिट्ठुकामोहं, ब्राह्मणे देवसम्मते;
न निमन्तेमि राजानं, आहुती मे न विज्जति.
‘‘न चत्थि मय्हमावाहो, विवाहो मे न विज्जति;
सक्यानं नन्दिजननो, सेट्ठो लोके सदेवके.
‘‘सब्बलोकहितत्थाय, सब्बसत्तसुखावहो;
सो मे निमन्तितो अज्ज, तस्सेतं पटियादनं.
‘‘तिम्बरूसकवण्णाभो ¶ , अप्पमेय्यो अनूपमो;
रूपेनासदिसो बुद्धो, स्वातनाय निमन्तितो.
‘‘उक्कामुखपहट्ठोव, खदिरङ्गारसन्निभो;
विज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पब्बतग्गे ¶ यथा अच्चि, पुण्णमायेव चन्दिमा;
नळग्गिवण्णसङ्कासो, सो मे बुद्धो निमन्तितो.
‘‘असम्भीतो भयातीतो, भवन्तकरणो मुनि;
सीहूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘कुसलो ¶ बुद्धधम्मेहि, अपसय्हो परेहि सो;
नागूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘सद्धम्माचारकुसलो ¶ , बुद्धनागो असादिसो;
उसभूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अनन्तवण्णो अमितयसो, विचित्तसब्बलक्खणो;
सक्कूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘वसी गणी पतापी च, तेजस्सी च दुरासदो;
ब्रह्मूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पत्तधम्मो दसबलो, बलातिबलपारगो;
धरणूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘सीलवीचिसमाकिण्णो, धम्मविञ्ञाणखोभितो;
उदधूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘दुरासदो दुप्पसहो, अचलो उग्गतो ब्रहा;
नेरूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अनन्तञाणो असमसमो, अतुलो अग्गतं गतो;
गगनूपमो महावीरो, सो मे बुद्धो निमन्तितो.
पन्नरसमं भाणवारं.
‘‘पतिट्ठा ¶ भयभीतानं, ताणो सरणगामिनं;
अस्सासको महावीरो, सो मे बुद्धो निमन्तितो.
‘‘आसयो ¶ बुद्धिमन्तानं, पुञ्ञक्खेत्तं सुखेसिनं;
रतनाकरो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अस्सासको वेदकरो, सामञ्ञफलदायको;
मेघूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘लोकचक्खु महातेजो, सब्बतमविनोदनो;
सूरियूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘आरम्मणविमुत्तीसु, सभावदस्सनो मुनि;
चन्दूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘बुद्धो समुस्सितो लोके, लक्खणेहि अलङ्कतो;
अप्पमेय्यो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘यस्स ञाणं अप्पमेय्यं, सीलं यस्स अनूपमं;
विमुत्ति असदिसा यस्स, सो मे बुद्धो निमन्तितो.
‘‘यस्स धीति असदिसा, थामो यस्स अचिन्तियो;
यस्स परक्कमो जेट्ठो, सो मे बुद्धो निमन्तितो.
‘‘रागो ¶ दोसो च मोहो च, विसा सब्बे समूहता;
अगदूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘क्लेसब्याधिबहुदुक्ख ¶ सब्बतमविनोदनो [विनोदको (सी. स्या.)];
वेज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘बुद्धोति ¶ भो यं वदेसि, घोसोपेसो सुदुल्लभो;
बुद्धो बुद्धोति सुत्वान, पीति मे उदपज्जथ.
‘‘अब्भन्तरं अगण्हन्तं, पीति मे बहि निच्छरे;
सोहं पीतिमनो सन्तो, इदं वचनमब्रविं.
‘‘‘कहं नु खो सो भगवा, लोकजेट्ठो नरासभो;
तत्थ गन्त्वा नमस्सिस्सं, सामञ्ञफलदायकं’.
‘‘‘पग्गय्ह दक्खिणं बाहुं, वेदजातो कतञ्जली;
आचिक्खि मे धम्मराजं, सोकसल्लविनोदनं.
‘‘‘उदेन्तंव ¶ महामेघं, नीलं अञ्जनसन्निभं;
सागरं विय दिस्सन्तं, पस्ससेतं महावनं.
‘‘‘एत्थ सो वसते बुद्धो, अदन्तदमको मुनि;
विनयन्तो च वेनेय्ये, बोधेन्तो बोधिपक्खिये.
‘‘‘पिपासितोव उदकं, भोजनंव जिघच्छितो;
गावी यथा वच्छगिद्धा, एवाहं विचिनिं जिनं.
‘‘‘आचारउपचारञ्ञू, धम्मानुच्छविसंवरं;
सिक्खापेमि सके सिस्से, गच्छन्ते जिनसन्तिकं.
‘‘‘दुरासदा भगवन्तो, सीहाव एकचारिनो;
पदे पदं निक्खिपन्ता, आगच्छेय्याथ माणवा.
‘‘‘आसीविसो यथा घोरो, मिगराजाव केसरी;
मत्तोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा.
‘‘‘उक्कासितञ्च ¶ खिपितं, अज्झुपेक्खिय माणवा;
पदे पदं निक्खिपन्ता, उपेथ बुद्धसन्तिकं.
‘‘‘पटिसल्लानगरुका, अप्पसद्दा दुरासदा;
दुरूपसङ्कमा बुद्धा, गरू होन्ति सदेवके.
‘‘‘यदाहं ¶ पञ्हं पुच्छामि, पटिसम्मोदयामि वा;
अप्पसद्दा तदा होथ, मुनिभूताव तिट्ठथ.
‘‘‘यं ¶ सो देसेति सम्बुद्धो [सद्धम्मं (सी. स्या.)], खेमं निब्बानपत्तिया;
तमेवत्थं निसामेथ, सद्धम्मसवनं सुखं’.
‘‘उपसङ्कम्म सम्बुद्धं, सम्मोदिं मुनिना अहं;
तं कथं वीतिसारेत्वा, लक्खणे उपधारयिं.
‘‘लक्खणे द्वे च कङ्खामि, पस्सामि तिंसलक्खणे;
कोसोहितवत्थगुय्हं, इद्धिया दस्सयी मुनि.
‘‘जिव्हं निन्नामयित्वान, कण्णसोते च नासिके;
पटिमसि नलाटन्तं, केवलं छादयी जिनो.
‘‘तस्साहं ¶ लक्खणे दिस्वा, परिपुण्णे सब्यञ्जने;
बुद्धोति निट्ठं गन्त्वान, सह सिस्सेहि पब्बजिं.
‘‘सतेहि तीहि सहितो, पब्बजिं अनगारियं;
अद्धमासे असम्पत्ते, सब्बे पत्ताम्ह निब्बुतिं.
‘‘एकतो कम्मं कत्वान, पुञ्ञक्खेत्ते अनुत्तरे;
एकतो संसरित्वान, एकतो विनिवत्तयुं.
‘‘गोपानसियो ¶ दत्वान, पूगधम्मे वसिं अहं;
तेन कम्मेन सुकतेन, अट्ठ हेतू लभामहं.
‘‘दिसासु पूजितो होमि, भोगा च अमिता मम;
पतिट्ठा होमि सब्बेसं, तासो मम न विज्जति.
‘‘ब्याधयो मे न विज्जन्ति, दीघायुं पालयामि च;
सुखुमच्छविको होमि, आवासे पत्थिते वसे [आवासे पत्ते वस्से (स्या.), आवासेव ठिते वसे (क.)].
‘‘अट्ठ गोपानसी दत्वा, पूगधम्मे वसिं अहं;
पटिसम्भिदारहत्तञ्च, एतं मे अपरट्ठमं.
‘‘सब्बवोसितवोसानो, कतकिच्चो अनासवो;
अट्ठगोपानसी नाम, तव पुत्तो महामुनि.
‘‘पञ्च थम्भानि दत्वान, पूगधम्मे वसिं अहं;
तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.
‘‘अचलो ¶ होमि मेत्ताय, अनूनङ्गो भवामहं;
आदेय्यवचनो होमि, न धंसेमि यथा अहं.
‘‘अभन्तं होति मे चित्तं, अखिलो होमि कस्सचि;
तेन कम्मेन सुकतेन, विमलो होमि सासने.
‘‘सगारवो ¶ सप्पतिस्सो, कतकिच्चो अनासवो;
सावको ते महावीर, भिक्खु तं वन्दते मुनि.
‘‘कत्वा सुकतपल्लङ्कं, सालायं पञ्ञपेसहं;
तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.
‘‘उच्चे ¶ ¶ कुले पजायित्वा, महाभोगो भवामहं;
सब्बसम्पत्तिको होमि, मच्छेरं मे न विज्जति.
‘‘गमने पत्थिते मय्हं, पल्लङ्को उपतिट्ठति;
सह पल्लङ्कसेट्ठेन, गच्छामि मम पत्थितं.
‘‘तेन पल्लङ्कदानेन, तमं सब्बं विनोदयिं;
सब्बाभिञ्ञाबलप्पत्तो, थेरो [सेलो (?)] वन्दति तं मुनि.
‘‘परकिच्चत्तकिच्चानि, सब्बकिच्चानि साधयिं;
तेन कम्मेन सुकतेन, पाविसिं अभयं पुरं.
‘‘परिनिट्ठितसालम्हि, परिभोगमदासहं;
तेन कम्मेन सुकतेन, सेट्ठत्तं अज्झुपागतो.
‘‘ये केचि दमका लोके, हत्थिअस्से दमेन्ति ये;
करित्वा कारणा नाना, दारुणेन दमेन्ति ते.
‘‘न हेवं त्वं महावीर, दमेसि नरनारियो;
अदण्डेन असत्थेन, दमेसि उत्तमे दमे.
‘‘दानस्स वण्णे कित्तेन्तो, देसनाकुसलो मुनि;
एकपञ्हं कथेन्तोव, बोधेसि तिसते मुनि.
‘‘दन्ता मयं सारथिना, सुविमुत्ता अनासवा;
सब्बाभिञ्ञाबलपत्ता, निब्बुता उपधिक्खये.
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;
अतिक्कन्ता भया सब्बे, सालादानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सेलो सपरिसो भगवतो सन्तिके इमा गाथायो अभासित्थाति.
सेलत्थेरस्सापदानं दुतियं.
३. सब्बकित्तिकत्थेरअपदानं
‘‘कणिकारंव ¶ ¶ जलितं [जोतन्तं (सी.)], दीपरुक्खंव उज्जलं [जोतितं (स्या.)];
ओसधिंव विरोचन्तं, विज्जुतं गगने यथा.
‘‘असम्भीतं अनुत्तासिं, मिगराजंव केसरिं;
ञाणालोकं पकासेन्तं, मद्दन्तं तित्थिये गणे.
‘‘उद्धरन्तं इमं लोकं, छिद्दन्तं सब्बसंसयं;
गज्जन्तं [असम्भीतं (स्या.), गच्छन्तं (क.)] मिगराजंव, अद्दसं लोकनायकं.
‘‘जटाजिनधरो आसिं, ब्रहा उजु पतापवा;
वाकचीरं गहेत्वान, पादमूले अपत्थरिं.
‘‘काळानुसारियं गय्ह, अनुलिम्पिं तथागतं;
सम्बुद्धमनुलिम्पेत्वा, सन्थविं लोकनायकं.
‘‘समुद्धरसिमं ¶ लोकं, ओघतिण्ण [ओघतिण्णो (स्या. क.)] महामुनि;
ञाणालोकेन जोतेसि, नावटं [पवरं (स्या.), वजिर (पी.)] ञाणमुत्तमं.
‘‘धम्मचक्कं [तुवं चक्कं (क.)] पवत्तेसि, मद्दसे परतित्थिये;
उसभो जितसङ्गामो, सम्पकम्पेसि मेदनिं.
‘‘महासमुद्दे ऊमियो, वेलन्तम्हि पभिज्जरे;
तथेव तव ञाणम्हि, सब्बदिट्ठी पभिज्जरे.
‘‘सुखुमच्छिकजालेन, सरम्हि सम्पतानिते;
अन्तोजालिकता [जालगता (सी.)] पाणा, पीळिता होन्ति तावदे.
‘‘तथेव तित्थिया लोके, पुथुपासण्डनिस्सिता [मूळ्हा सच्चविनिस्सटा (स्या.), मुट्ठसच्चविनिस्सटा (क.)];
अन्तोञाणवरे तुय्हं, परिवत्तन्ति मारिस.
‘‘पतिट्ठा ¶ वुय्हतं ओघे, त्वञ्हि नाथो अबन्धुनं;
भयट्टितानं सरणं, मुत्तित्थीनं परायणं.
‘‘एकवीरो ¶ असदिसो, मेत्ताकरुणसञ्चयो [सञ्ञुतो (स्या.)];
असमो सुसमो सन्तो [सुसीलो असमो सन्तो (सी.), पञ्ञवा युत्तचागो च (स्या.)], वसी तादी जितञ्जयो.
‘‘धीरो ¶ विगतसम्मोहो, अनेजो अकथंकथी;
तुसितो [वुसितो (सी.)] वन्तदोसोसि, निम्मलो संयतो सुचि.
‘‘सङ्गातिगो हतमदो [गतमदो (स्या.), तमनुदो (क.)], तेविज्जो तिभवन्तगो;
सीमातिगो धम्मगरु, गतत्थो हितवब्भुतो [हितवप्पथो (सी. स्या.)].
‘‘तारको ¶ त्वं यथा नावा, निधीवस्सासकारको;
असम्भीतो यथा सीहो, गजराजाव दप्पितो.
‘‘थोमेत्वा दसगाथाहि, पदुमुत्तरं महायसं;
वन्दित्वा सत्थुनो पादे, तुण्ही अट्ठासहं तदा.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘यो मे सीलञ्च ञाणञ्च, सद्धम्मञ्चापि वण्णयि [धम्मञ्चापि पकित्तयि (सी. स्या.)];
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति;
अञ्ञे देवेभिभवित्वा, इस्सरं कारयिस्सति.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासने पब्बजिस्सति.
‘‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जिय;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘यथापि मेघो थनयं, तप्पेति मेदिनिं इमं;
तथेव त्वं महावीर, धम्मेन तप्पयी ममं.
‘‘सीलं पञ्ञञ्च धम्मञ्च, थवित्वा लोकनायकं;
पत्तोम्हि परमं सन्तिं, निब्बानं पदमच्चुतं.
‘‘अहो ¶ नून स भगवा, चिरं तिट्ठेय्य चक्खुमा;
अञ्ञातञ्च विजानेय्युं, फुसेय्युं [अञ्ञातञ्चापि जानेय्य, पस्सेय्य (क.)] अमतं पदं.
‘‘अयं ¶ ¶ मे पच्छिमा जाति, भवा सब्बे समूहता;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘सतसहस्सितो कप्पे, यं बुद्धमभिथोमयिं
दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सब्बकित्तिको थेरो इमा गाथायो अभासित्थाति.
सब्बकित्तिकत्थेरस्सापदानं ततियं.
४. मधुदायकत्थेरअपदानं
‘‘सिन्धुया नदिया तीरे, सुकतो अस्समो मम;
तत्थ वाचेमहं सिस्से, इतिहासं सलक्खणं.
‘‘धम्मकामा विनीता ते, सोतुकामा सुसासनं;
छळङ्गे पारमिप्पत्ता, सिन्धुकूले वसन्ति ते.
‘‘उप्पातगमने ¶ चेव, लक्खणेसु च कोविदा;
उत्तमत्थं गवेसन्ता, वसन्ति विपिने तदा.
‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;
अम्हाकं अनुकम्पन्तो, उपागच्छि विनायको.
‘‘उपागतं महावीरं, सुमेधं लोकनायकं;
तिणसन्थारकं कत्वा, लोकजेट्ठस्सदासहं.
‘‘विपिनातो ¶ मधुं गय्ह, बुद्धसेट्ठस्सदासहं;
सम्बुद्धो परिभुञ्जित्वा, इदं वचनमब्रवि.
‘‘‘यो तं अदासि मधुं मे, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इमिना मधुदानेन, तिणसन्थारकेन च;
तिंस कप्पसहस्सानि, देवलोके रमिस्सति.
‘‘‘तिंस ¶ कप्पसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘देवलोका इधागन्त्वा, मातुकुच्छिं उपागते;
मधुवस्सं पवस्सित्थ, छादयं मधुना महिं’.
‘‘मयि निक्खन्तमत्तम्हि, कुच्छिया च सुदुत्तरा;
तत्रापि मधुवस्सं मे, वस्सते निच्चकालिकं.
‘‘अगारा ¶ ¶ अभिनिक्खम्म, पब्बजिं अनगारियं;
लाभी अन्नस्स पानस्स, मधुदानस्सिदं फलं.
‘‘सब्बकामसमिद्धोहं, भवित्वा देवमानुसे;
तेनेव मधुदानेन, पत्तोम्हि आसवक्खयं.
‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, सम्पुप्फिते [सुपुप्फिते (स्या.)] धरणीरुहे सञ्छन्ने [वप्पदेसे (स्या.)];
सुञ्ञे घरे मण्डपरुक्खमूलके, वसामि निच्चं सुखितो अनासवो.
‘‘मज्झे महन्ते हीने च [मज्झे मय्हं भवा अस्सु (स्या. पी. क.)], भवे सब्बे अतिक्कमिं [ये भवे समतिक्कमिं (स्या. क.), यो भवेसु पकित्तयि (क.)];
अज्ज मे आसवा खीणा, नत्थि दानि पुनब्भवो.
‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मधुदायको थेरो इमा गाथायो अभासित्थाति.
मधुदायकत्थेरस्सापदानं चतुत्थं.
५. पदुमकूटागारियत्थेरअपदानं
‘‘पियदस्सी ¶ नाम भगवा, सयम्भू लोकनायको;
विवेककामो सम्बुद्धो, समाधिकुसलो मुनि.
‘‘वनसण्डं ¶ समोगय्ह, पियदस्सी महामुनि;
पंसुकूलं पत्थरित्वा, निसीदि पुरिसुत्तमो.
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे [विपिने (सी.), इरिने (स्या. क.)] कानने अहं;
पसदं मिगमेसन्तो, आहिण्डामि अहं तदा.
‘‘तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं;
पुप्फितं सालराजंव, सतरंसिंव उग्गतं.
‘‘दिस्वानहं देवदेवं, पियदस्सिं महायसं;
जातस्सरं समोगय्ह, पदुमं आहरिं तदा.
‘‘आहरित्वान पदुमं, सतपत्तं मनोरमं;
कूटागारं करित्वान, छादयिं पदुमेनहं.
‘‘अनुकम्पको ¶ कारुणिको, पियदस्सी महामुनि;
सत्तरत्तिन्दिवं बुद्धो, कूटागारे वसी जिनो.
‘‘पुराणं छड्डयित्वान, नवेन छादयिं अहं;
अञ्जलिं पग्गहेत्वान, अट्ठासिं तावदे अहं.
‘‘वुट्ठहित्वा ¶ समाधिम्हा, पियदस्सी महामुनि;
दिसं अनुविलोकेन्तो, निसीदि लोकनायको.
‘‘तदा ¶ सुदस्सनो नाम, उपट्ठाको महिद्धिको;
चित्तमञ्ञाय बुद्धस्स, पियदस्सिस्स सत्थुनो.
‘‘असीतिया सहस्सेहि, भिक्खूहि परिवारितो;
वनन्ते सुखमासीनं, उपेसि लोकनायकं.
‘‘यावता वनसण्डम्हि, अधिवत्था च देवता;
बुद्धस्स चित्तमञ्ञाय, सब्बे सन्निपतुं तदा.
‘‘समागतेसु यक्खेसु, कुम्भण्डे सहरक्खसे;
भिक्खुसङ्घे च सम्पत्ते, गाथा पब्याहरी [सब्याहरी (स्या.), माब्याहरी (सी.)] जिनो.
‘‘‘यो मं सत्ताहं पूजेसि, आवासञ्च अकासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं;
ञाणेन कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘चतुद्दसानि ¶ कप्पानि, देवरज्जं करिस्सति;
कूटागारं महन्तस्स [ब्रहं तस्स (सी. स्या.)], पद्मपुप्फेहि छादितं.
‘‘‘आकासे धारयिस्सति, पुप्फकम्मस्सिदं [पुब्बकम्मस्सिदं (स्या.)] फलं;
चतुब्बीसे [चतुद्दसे (स्या.)] कप्पसते, वोकिण्णं संसरिस्सति.
‘‘‘तत्थ पुप्फमयं ब्यम्हं, आकासे धारयिस्सति;
यथा पदुमपत्तम्हि, तोयं न उपलिम्पति.
‘‘‘तथेवीमस्स ञाणम्हि, किलेसा नोपलिम्परे;
मनसा विनिवट्टेत्वा, पञ्च नीवरणे अयं.
‘‘‘चित्तं ¶ जनेत्वा नेक्खम्मे, अगारा पब्बजिस्सति;
ततो पुप्फमये ब्यम्हे, धारेन्ते [पुप्फमयं ब्यम्हं, धारेन्तं (स्या. क.)] निक्खमिस्सति.
‘‘‘रुक्खमूले वसन्तस्स, निपकस्स सतीमतो;
तत्थ पुप्फमयं ब्यम्हं, मत्थके धारयिस्सति.
‘‘‘चीवरं ¶ ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
दत्वान भिक्खुसङ्घस्स, निब्बायिस्सतिनासवो’.
‘‘कूटागारेन चरता [चरणा (सी. पी. क.), चरिते (स्या.)], पब्बज्जं अभिनिक्खमिं;
रुक्खमूले वसन्तम्पि [वसन्तम्हि (सी.), वसतोपि (?)], कूटागारं धरीयति.
‘‘चीवरे पिण्डपाते च, चेतना मे न विज्जति;
पुञ्ञकम्मेन संयुत्तो, लभामि परिनिट्ठितं.
‘‘गणनातो असङ्खेय्या, कप्पकोटी बहू मम;
रित्तका ते अतिक्कन्ता, पमुत्ता लोकनायका.
‘‘अट्ठारसे कप्पसते, पियदस्सी विनायको;
तमहं पयिरुपासित्वा, इमं योनिं उपागतो.
‘‘इध पस्सामि [इधद्दसासिं (सी.)] सम्बुद्धं, अनोमं नाम चक्खुमं;
तमहं उपगन्त्वान, पब्बजिं अनगारियं.
‘‘दुक्खस्सन्तकरो बुद्धो, मग्गं मे देसयी जिनो;
तस्स धम्मं सुणित्वान, पत्तोम्हि अचलं पदं.
‘‘तोसयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘अट्ठारसे ¶ ¶ कप्पसते, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमकूटागारियो थेरो इमा गाथायो अभासित्थाति.
पदुमकूटागारियत्थेरस्सापदानं पञ्चमं.
६. बाकुलत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , सोभितो नाम पब्बतो;
अस्समो सुकतो मय्हं, सकसिस्सेहि मापितो.
‘‘मण्डपा च बहू तत्थ, पुप्फिता सिन्दुवारका;
कपित्था च बहू तत्थ, पुप्फिता जीवजीवका [चम्पका नागकेतका (स्या.)].
‘‘निग्गुण्डियो बहू तत्थ, बदरामलकानि च;
फारुसका अलाबू च, पुण्डरीका च पुप्फिता.
‘‘आळका ¶ [अळक्का (स्या.)] बेलुवा तत्थ, कदली मातुलुङ्गका;
महानामा बहू तत्थ, अज्जुना च पियङ्गुका.
‘‘कोसम्बा ¶ सळला निम्बा [नीपा (सी.)], निग्रोधा च कपित्थना;
एदिसो अस्समो मय्हं, ससिस्सोहं तहिं वसिं.
‘‘अनोमदस्सी भगवा, सयम्भू लोकनायको;
गवेसं पटिसल्लानं, ममस्सममुपागमि.
‘‘उपेतम्हि महावीरे, अनोमदस्सिमहायसे;
खणेन लोकनाथस्स, वाताबाधो समुट्ठहि.
‘‘विचरन्तो अरञ्ञम्हि, अद्दसं लोकनायकं;
उपगन्त्वान सम्बुद्धं, चक्खुमन्तं महायसं.
‘‘इरियञ्चापि दिस्वान, उपलक्खेसहं तदा;
असंसयञ्हि बुद्धस्स, ब्याधि नो उदपज्जथ.
‘‘खिप्पं ¶ अस्सममागञ्छिं, मम सिस्सान सन्तिके;
भेसज्जं कत्तुकामोहं, सिस्से आमन्तयिं तदा.
‘‘पटिस्सुणित्वान मे वाक्यं, सिस्सा सब्बे सगारवा;
एकज्झं सन्निपतिंसु, सत्थुगारवता मम.
‘‘खिप्पं पब्बतमारुय्ह, सब्बोसधमहासहं [मकासहं (स्या. क.)];
पानीययोगं [पानीययोग्गं (सी.)] कत्वान, बुद्धसेट्ठस्सदासहं.
‘‘परिभुत्ते ¶ महावीरे, सब्बञ्ञुलोकनायके;
खिप्पं वातो वूपसमि, सुगतस्स महेसिनो.
‘‘पस्सद्धं ¶ दरथं दिस्वा, अनोमदस्सी महायसो;
सकासने निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे पादासि भेसज्जं, ब्याधिञ्च समयी मम;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;
वादिते तूरिये तत्थ, मोदिस्सति सदा अयं.
‘‘‘मनुस्सलोकमागन्त्वा, सुक्कमूलेन चोदितो;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘पञ्चपञ्ञासकप्पम्हि, अनोमो नाम खत्तियो;
चातुरन्तो विजितावी, जम्बुमण्डस्स [जम्बुदीपस्स (स्या.)] इस्सरो.
‘‘‘सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो;
तावतिंसेपि खोभेत्वा, इस्सरं कारयिस्सति.
‘‘‘देवभूतो ¶ मनुस्सो वा, अप्पाबाधो भविस्सति;
परिग्गहं विवज्जेत्वा, ब्याधिं लोके तरिस्सति.
‘‘‘अप्परिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘किलेसे झापयित्वान, तण्हासोतं तरिस्सति;
बाकुलो [बक्कुलो (सी. स्या.)] नाम नामेन, हेस्सति सत्थु सावको.
‘‘‘इदं ¶ ¶ सब्बं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति’.
‘‘अनोमदस्सी भगवा, सयम्भू लोकनायको;
विवेकानुविलोकेन्तो, ममस्सममुपागमि.
‘‘उपागतं ¶ महावीरं, सब्बञ्ञुं लोकनायकं;
सब्बोसधेन तप्पेसिं, पसन्नो सेहि पाणिभि.
‘‘तस्स मे सुकतं कम्मं, सुखेत्ते बीजसम्पदा;
खेपेतुं नेव सक्कोमि, तदा हि सुकतं मम.
‘‘लाभा मम सुलद्धं मे, योहं अद्दक्खि नायकं;
तेन कम्मावसेसेन, पत्तोम्हि अचलं पदं.
‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा बाकुलो [बक्कुलो (सी. स्या.)] थेरो इमा गाथायो अभासित्थाति;
बाकुलत्थेरस्सापदानं छट्ठं.
७. गिरिमानन्दत्थेरअपदानं
‘‘भरिया मे कालङ्कता, पुत्तो सीवथिकं गतो;
माता पिता मता भाता, एकचितम्हि [माता पिता च भाता च, एकचितकम्हि (सी. स्या.)] डय्हरे.
‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं;
चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो.
‘‘सोकसल्लपरेतोहं ¶ , वनन्तमुपसङ्कमिं;
पवत्तफलं भुञ्जित्वा, रुक्खमूले वसामहं.
‘‘सुमेधो ¶ ¶ नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो;
ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं.
‘‘पदसद्दं सुणित्वान, सुमेधस्स महेसिनो;
पग्गहेत्वानहं सीसं, उल्लोकेसिं महामुनिं.
‘‘उपागते महावीरे, पीति मे उदपज्जथ;
तदासिमेकग्गमनो, दिस्वा तं लोकनायकं.
‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं;
निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा.
‘‘निसज्ज ¶ तत्थ भगवा, सुमेधो लोकनायको;
धम्मं मे कथयी बुद्धो, सोकसल्लविनोदनं.
‘‘‘अनव्हिता ततो आगुं, अननुञ्ञाता इतो गता;
यथागता तथा गता, तत्थ का परिदेवना.
‘‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया;
सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते.
‘‘‘वस्से च ते ओरमिते, सम्पयन्ति यदिच्छकं;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं [संतनुं (स्या. क.)];
एवं माता पिता तुय्हं, सं तनुं इध हीयरे’.
‘‘बुद्धस्स गिरमञ्ञाय, सोकसल्लं विवज्जयिं;
पामोज्जं जनयित्वान, बुद्धसेट्ठं अवन्दहं.
‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्जरिं [गिरिमञ्जरिमपूजयिं (सी. स्या.)];
दिब्बगन्धं सम्पवन्तं [दिब्बगन्धेन सम्पन्नं (सी. स्या.)], सुमेधं लोकनायकं.
‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्जलिं;
अनुस्सरं गुणग्गानि, सन्थविं लोकनायकं.
‘‘नित्तिण्णोसि ¶ ¶ [नित्तण्होसि (सी.), वितिण्णोसि (स्या.)] महावीर, सब्बञ्ञु लोकनायक;
सब्बे सत्ते उद्धरसि, ञाणेन त्वं महामुने.
‘‘विमतिं ¶ ¶ द्वेळ्हकं वापि, सञ्छिन्दसि महामुने;
पटिपादेसि मे मग्गं, तव ञाणेन चक्खुम.
‘‘अरहा वसिपत्ता [सिद्धिपत्ता (सी. स्या.)] च, छळभिञ्ञा महिद्धिका;
अन्तलिक्खचरा धीरा, परिवारेन्ति तावदे.
‘‘पटिपन्ना च सेखा च, फलट्ठा सन्ति सावका;
सूरोदयेव पदुमा, पुप्फन्ति तव सावका.
‘‘महासमुद्दोवक्खोभो, अतुलोपि [यथा समुद्दो अक्खोभो, अतुलो च (सी.)] दुरुत्तरो;
एवं ञाणेन सम्पन्नो, अप्पमेय्योसि चक्खुम.
‘‘वन्दित्वाहं लोकजिनं, चक्खुमन्तं महायसं;
पुथु दिसा नमस्सन्तो, पटिकुटिको अगञ्छहं.
‘‘देवलोका चवित्वान, सम्पजानो पतिस्सतो;
ओक्कमिं मातुया कुच्छिं, सन्धावन्तो भवाभवे.
‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;
आतापी निपको झायी, पटिसल्लानगोचरो.
‘‘पधानं पदहित्वान, तोसयित्वा महामुनिं;
चन्दोवब्भघना मुत्तो, विचरामि अहं सदा.
‘‘विवेकमनुयुत्तोम्हि, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गिरिमानन्दो थेरो इमा गाथायो अभासित्थाति.
गिरिमानन्दत्थेरस्सापदानं सत्तमं.
८. सळलमण्डपियत्थेरअपदानं
‘‘निब्बुते ¶ ¶ ककुसन्धम्हि, ब्राह्मणम्हि वुसीमति;
गहेत्वा सळलं मालं, मण्डपं कारयिं अहं.
‘‘तावतिंसगतो सन्तो, लभामि ब्यम्हमुत्तमं;
अञ्ञे देवेतिरोचामि, पुञ्ञकम्मस्सिदं फलं.
‘‘दिवा वा यदि वा रत्तिं, चङ्कमन्तो ठितो चहं;
छन्नो सळलपुप्फेहि, पुञ्ञकम्मस्सिदं फलं.
‘‘इमस्मिंयेव कप्पम्हि, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सळलमण्डपियो थेरो इमा गाथायो अभासित्थाति.
सळलमण्डपियत्थेरस्सापदानं अट्ठमं.
९. सब्बदायकत्थेरअपदानं
‘‘महासमुद्दं ओगय्ह, भवनं मे सुनिम्मितं;
सुनिम्मिता पोक्खरणी, चक्कवाकपकूजिता.
‘‘मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
नदी च सन्दते तत्थ, सुपतित्था मनोरमा.
‘‘मच्छकच्छपसञ्छन्ना ¶ , नानादिजसमोत्थता;
मयूरकोञ्चाभिरुदा, कोकिलादीहि वग्गुहि.
‘‘पारेवता रविहंसा च, चक्कवाका नदीचरा;
दिन्दिभा साळिका चेत्थ, पम्मका [पम्पका (सी.), चप्पका (स्या.)] जीवजीवका.
‘‘हंसा ¶ कोञ्चापि नदिता [कोञ्चाभिनदिता (सी. स्या.)], कोसिया पिङ्गला बहू;
सत्तरतनसम्पन्ना, मणिमुत्तिकवालुका.
‘‘सब्बसोण्णमया ¶ रुक्खा, नानागन्धसमेरिता;
उज्जोतेन्ति दिवारत्तिं, भवनं सब्बकालिकं.
‘‘सट्ठि ¶ तूरियसहस्सानि, सायं पातो पवज्जरे;
सोळसित्थिसहस्सानि, परिवारेन्ति मं सदा.
‘‘अभिनिक्खम्म भवना, सुमेधं लोकनायकं;
पसन्नचित्तो सुमनो, वन्दयिं तं महायसं.
‘‘सम्बुद्धं अभिवादेत्वा, ससङ्घं तं निमन्तयिं;
अधिवासेसि सो धीरो, सुमेधो लोकनायको.
‘‘मम धम्मकथं कत्वा, उय्योजेसि महामुनि;
सम्बुद्धं अभिवादेत्वा, भवनं मे उपागमिं.
‘‘आमन्तयिं परिजनं, सब्बे सन्निपताथ [सन्निपतत्थ (क.)] वो;
पुब्बण्हसमयं बुद्धो, भवनं आगमिस्सति.
‘‘लाभा अम्हं सुलद्धं नो, ये वसाम तवन्तिके;
मयम्पि बुद्धसेट्ठस्स, पूजं कस्साम सत्थुनो.
‘‘अन्नपनं पट्ठपेत्वा, कालं आरोचयिं अहं;
वसीसतसहस्सेहि, उपेसि लोकनायको.
‘‘पञ्चङ्गिकेहि तूरियेहि, पच्चुग्गमनमकासहं;
सब्बसोण्णमये पीठे, निसीदि पुरिसुत्तमो.
‘‘उपरिच्छदनं ¶ आसि, सब्बसोण्णमयं तदा;
बीजनियो पवायन्ति, भिक्खुसङ्घस्स अन्तरे.
‘‘पहूतेनन्नपानेन ¶ , भिक्खुसङ्घमतप्पयिं;
पच्चेकदुस्सयुगळे, भिक्खुसङ्घस्सदासहं.
‘‘यं वदन्ति सुमेधोति, लोकाहुतिपटिग्गहं;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘यो मे अन्नेन पानेन, सब्बे इमे च तप्पयिं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘अट्ठारसे कप्पसते, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘उप्पज्जति ¶ [उपगच्छति (सी.)] यं योनिं, देवत्तं अथ मानुसं;
सब्बदा सब्बसोवण्णं, छदनं धारयिस्सति.
‘‘तिंसकप्पसहस्सम्हि, ओक्काककुसलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘भिक्खुसङ्घे निसीदित्वा, सीहनादं नदिस्सति;
चितके छत्तं धारेन्ति, हेट्ठा छत्तम्हि डय्हथ’.
‘‘सामञ्ञं मे अनुप्पत्तं, किलेसा झापिता मया;
मण्डपे रुक्खमूले वा, सन्तापो मे न विज्जति.
‘‘तिंसकप्पसहस्सम्हि ¶ , यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, सब्बदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सब्बदायको थेरो इमा गाथायो अभासित्थाति.
सब्बदायकत्थेरस्सापदानं नवमं.
१०. अजितत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
अज्झोगाहेत्वा हिमवन्तं, निसीदि लोकनायको.
‘‘नाहं अद्दक्खिं [पस्सामि (?)] सम्बुद्धं, नपि सद्दं सुणोमहं;
मम भक्खं गवेसन्तो, आहिण्डामि वने अहं [तदा (सी.)].
‘‘तत्थद्दस्सासिं सम्बुद्धं, द्वत्तिंसवरलक्खणं;
दिस्वान वित्तिमापज्जिं [चित्तमापज्जि (सी.), चित्तमापज्जिं (स्या.)], सत्तो को नामयं भवे.
‘‘लक्खणानि ¶ विलोकेत्वा, मम विज्जं अनुस्सरिं;
सुतञ्हि मेतं वुड्ढानं, पण्डितानं सुभासितं.
‘‘तेसं ¶ यथा तं वचनं, अयं बुद्धो भविस्सति;
यंनूनाहं सक्करेय्यं, गतिं मे सोधयिस्सति.
‘‘खिप्पं अस्सममागन्त्वा, मधुतेलं गहिं अहं;
कोलम्बकं गहेत्वान, उपगच्छिं विनायकं [नरासभं (सी.)].
‘‘तिदण्डके गहेत्वान, अब्भोकासे ठपेसहं;
पदीपं पज्जलित्वान, अट्ठक्खत्तुं अवन्दहं.
‘‘सत्तरत्तिन्दिवं ¶ बुद्धो, निसीदि पुरिसुत्तमो;
ततो रत्या विवसाने, वुट्ठासि लोकनायको.
‘‘पसन्नचित्तो सुमनो, सब्बरत्तिन्दिवं अहं;
दीपं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘सब्बे वना गन्धमया, पब्बते गन्धमादने;
बुद्धस्स आनुभावेन, आगच्छुं बुद्धसन्तिकं [उपगच्छुं तदा जिनं (सी.)].
‘‘ये केचि पुप्फगन्धासे, पुप्फिता धरणीरुहा;
बुद्धस्स आनुभावेन, सब्बे सन्निपतुं तदा.
‘‘यावता हिमवन्तम्हि, नागा च गरुळा उभो;
धम्मञ्च सोतुकामा ते, आगच्छुं बुद्धसन्तिकं.
‘‘देवलो ¶ नाम समणो, बुद्धस्स अग्गसावको;
वसीसतसहस्सेहि, बुद्धसन्तिकुपागमि.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे दीपं पदीपेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
सोळसमं भाणवारं.
‘‘‘छत्तिसक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
पथवियं सत्तसतं, विपुलं रज्जं करिस्सति.
‘‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
इमिना दीपदानेन, दिब्बचक्खु भविस्सति.
‘‘‘समन्ततो अट्ठकोसं [अड्ढकोसं (सी. स्या.)], पस्सिस्सति अयं सदा;
देवलोका चवन्तस्स, निब्बत्तन्तस्स जन्तुनो.
‘‘‘दिवा वा यदि वा रत्तिं, पदीपं धारयिस्सति;
जायमानस्स सत्तस्स, पुञ्ञकम्मसमङ्गिनो.
‘‘‘यावता नगरं आसि, तावता जोतयिस्सति;
उपपज्जति यं योनिं, देवत्तं अथ मानुसं.
‘‘‘अस्सेव दीपदानस्स, [अट्ठदीपफलेन हि; उपट्ठिस्सन्तिमं जन्तुं (स्या.), अट्ठ दीपा फलेन हि; न जहिस्सन्ति’मं जन्तुं (?)] अट्ठदीपफलेन हि;
न जयिस्सन्तिमं जन्तू [अट्ठदीपफलेन हि; उपट्ठिस्सन्तिमं जन्तुं (स्या.), अट्ठ दीपा फलेन हि; न जहिस्सन्ति’मं जन्तुं (?)], दीपदानस्सिदं फलं.
‘‘‘कप्पसतसहस्सम्हि ¶ ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘तोसयित्वान ¶ सम्बुद्धं, गोतमं सक्यपुङ्गवं;
अजितो नाम नामेन, हेस्सति सत्थु सावको’.
‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिं अहं;
तत्रापि मे दीपसतं, जोतते निच्चकालिकं [सब्बकालिकं (सी.)].
‘‘देवलोके मनुस्से वा, निद्धावन्ति पभा मम;
बुद्धसेट्ठं सरित्वान, भिय्यो हासं जनेसहं.
‘‘तुसिताहं चवित्वान, ओक्कमिं मातुकुच्छियं;
जायमानस्स सन्तस्स, आलोको विपुलो अहु.
‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;
बावरिं उपसङ्कम्म, सिस्सत्तं अज्झुपागमिं.
‘‘हिमवन्ते वसन्तोहं, अस्सोसिं लोकनायकं;
उत्तमत्थं गवेसन्तो, उपगच्छिं विनायकं.
‘‘दन्तो बुद्धो दमेतावी, ओघतिण्णो निरूपधि;
निब्बानं कथयी बुद्धो, सब्बदुक्खप्पमोचनं.
‘‘तं ¶ मे आगमनं सिद्धं, तोसितोहं महामुनिं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सतसहस्सितो ¶ कप्पे, यं दीपमददिं तदा;
दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अजितो थेरो इमा गाथायो अभासित्थाति.
अजितत्थेरस्सापदानं दसमं.
पिलिन्दवच्छवग्गो चत्तालीसमो.
तस्सुद्दानं ¶ –
पिलिन्दवच्छो सेलो च, सब्बकित्ती मधुंददो;
कूटागारी बाकुलो च, गिरि सळलसव्हयो.
सब्बदो ¶ अजितो चेव, गाथायो गणिता इह;
सतानि पञ्च गाथानं, वीसति च तदुत्तरीति.
अथ वग्गुद्दानं –
पदुमारक्खदो ¶ चेव, उमा गन्धोदकेन च;
एकपद्म सद्दसञ्ञी, मन्दारं बोधिवन्दको.
अवटञ्च पिलिन्दि [एवमेव दिस्सति] च, गाथायो गणिता इह;
चतुसत्तति गाथायो, एकादस सतानि च.
पदुमवग्गदसकं.
चतुत्थसतकं समत्तं.