📜

५. उपालिवग्गो

१. भागिनेय्युपालित्थेरअपदानं

.

‘‘खीणासवसहस्सेहि , परिवुतो [परेतो (क. अट्ठ)] लोकनायको;

विवेकमनुयुत्तो सो, गच्छते पटिसल्लितुं.

.

‘‘अजिनेन निवत्थोहं, तिदण्डपरिधारको;

भिक्खुसङ्घपरिब्यूळ्हं, अद्दसं लोकनायकं.

.

‘‘एकंसं अजिनं कत्वा, सिरे कत्वान अञ्जलिं;

सम्बुद्धं अभिवादेत्वा, सन्थविं लोकनायकं.

.

‘‘यथाण्डजा च संसेदा, ओपपाती जलाबुजा;

काकादिपक्खिनो सब्बे, अन्तलिक्खचरा सदा.

.

‘‘ये केचि पाणभूतत्थि, सञ्ञिनो वा असञ्ञिनो;

सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.

.

‘‘गन्धा च पब्बतेय्या ये, हिमवन्तनगुत्तमे;

सब्बे ते तव सीलम्हि, कलायपि न युज्जरे.

.

‘‘मोहन्धकारपक्खन्दो, अयं लोको सदेवको;

तव ञाणम्हि जोतन्ते, अन्धकारा विधंसिता.

.

‘‘यथा अत्थङ्गते सूरिये, होन्ति सत्ता तमोगता;

एवं बुद्धे अनुप्पन्ने, होति लोको तमोगतो.

.

‘‘यथोदयन्तो आदिच्चो, विनोदेति तमं सदा;

तथेव त्वं बुद्धसेट्ठ, विद्धंसेसि तमं सदा.

१०.

‘‘पधानपहितत्तोसि , बुद्धो लोके सदेवके;

तव कम्माभिरद्धेन, तोसेसि जनतं बहुं.

११.

‘‘तं सब्बं अनुमोदित्वा, पदुमुत्तरो महामुनि;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

१२.

‘‘अब्भुग्गन्त्वान सम्बुद्धो, महेसि पदुमुत्तरो;

अन्तलिक्खे ठितो सत्था, इमा गाथा अभासथ.

१३.

‘‘येनिदं थवितं ञाणं, ओपम्मेहि समायुतं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

१४.

‘‘‘अट्ठारसञ्च खत्तुं सो, देवराजा भविस्सति;

पथब्या रज्जं तिसतं, वसुधं आवसिस्सति.

१५.

‘‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

१६.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१७.

‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;

हीनोव जातिया सन्तो, उपालि नाम हेस्सति.

१८.

‘‘‘सो पच्छा पब्बजित्वान, विराजेत्वान पापकं;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

१९.

‘‘‘तुट्ठो च गोतमो बुद्धो, सक्यपुत्तो महायसो;

विनयाधिगतं तस्स, एतदग्गे ठपेस्सति’.

२०.

‘‘सद्धायाहं पब्बजितो, कतकिच्चो अनासवो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

२१.

‘‘भगवा चानुकम्पी मं, विनयेहं विसारदो;

सककम्माभिरद्धो च, विहरामि अनासवो.

२२.

‘‘संवुतो पातिमोक्खम्हि, इन्द्रियेसु च पञ्चसु;

धारेमि विनयं सब्बं, केवलं रतनाकरं [रतनग्घरं (क.)].

२३.

‘‘ममञ्च गुणमञ्ञाय, सत्था लोके अनुत्तरो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

२४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपालिथेरो इमा गाथायो अभासित्थाति.

भागिनेय्युपालित्थेरस्सापदानं पठमं.

२. सोणकोळिविसत्थेरअपदानं

२५.

‘‘अनोमदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;

सुधाय लेपनं कत्वा, चङ्कमं कारयिं अहं.

२६.

‘‘नानावणेहि पुप्फेहि, चङ्कमं सन्थरिं अहं;

आकासे वितानं कत्वा, भोजयिं बुद्धमुत्तमं.

२७.

‘‘अञ्जलिं पग्गहेत्वान, अभिवादेत्वान सुब्बतं [पुप्फकं (क.)];

दीघसालं भगवतो, निय्यादेसिमहं तदा.

२८.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

पटिग्गहेसि भगवा, अनुकम्पाय चक्खुमा.

२९.

‘‘पटिग्गहेत्वान सम्बुद्धो, दक्खिणेय्यो सदेवके;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

३०.

‘‘‘यो सो हट्ठेन चित्तेन, दीघसालं अदासि [अकासि (सी.)] मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

३१.

‘‘‘इमस्स मच्चुकालम्हि, पुञ्ञकम्मसमङ्गिनो;

सहस्सयुत्तस्सरथो, उपट्ठिस्सति तावदे.

३२.

‘‘‘तेन यानेनयं पोसो, देवलोकं गमिस्सति;

अनुमोदिस्सरे देवा, सम्पत्ते कुसलब्भवे [कुसले भवे (सी. स्या.)].

३३.

‘‘‘महारहं ब्यम्हं सेट्ठं, रतनमत्तिकलेपनं;

कूटागारवरूपेतं, ब्यम्हं अज्झावसिस्सति.

३४.

‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

पञ्चवीसति कप्पानि, देवराजा भविस्सति.

३५.

‘‘‘सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

यसोधरसनामा [यसेधरा समाना (सी.)] ते, सब्बेपि एकनामका.

३६.

‘‘‘द्वे सम्पत्ती अनुभोत्वा, वड्ढेत्वा [चिनित्वा (स्या.)] पुञ्ञसञ्चयं;

अट्ठवीसतिकप्पम्हि, चक्कवत्ती भविस्सति.

३७.

‘‘‘तत्रापि ब्यम्हं पवरं, विस्सकम्मेन मापितं;

दससद्दाविवित्तं तं, पुरमज्झावसिस्सति.

३८.

‘‘‘अपरिमेय्ये इतो कप्पे, भूमिपालो महिद्धिको;

ओक्काको नाम नामेन, राजा रट्ठे भविस्सति.

३९.

‘‘‘सोळसित्थिसहस्सानं, सब्बासं पवरा च सा [पवराव या (स्या.), पवरा पिया (?)];

अभिजाता खत्तियानी, नव पुत्ते जनेस्सति.

४०.

‘‘‘नव पुत्ते जनेत्वान, खत्तियानी मरिस्सति;

तरुणी च पिया कञ्ञा, महेसित्तं करिस्सति.

४१.

‘‘‘ओक्काकं तोसयित्वान, वरं कञ्ञा लभिस्सति;

वरं लद्धान सा कञ्ञा, पुत्ते पब्बाजयिस्सति.

४२.

‘‘‘पब्बाजिता च ते सब्बे, गमिस्सन्ति नगुत्तमं;

जातिभेदभया सब्बे, भगिनीहि वसिस्सरे [संवसिस्सरे (सी.)].

४३.

‘‘‘एका च कञ्ञा ब्याधीहि, भविस्सति परिक्खता [पुरक्खता (स्या. क.)];

मा नो जाति पभिज्जीति, निखणिस्सन्ति खत्तिया.

४४.

‘‘‘खत्तियो नीहरित्वान, ताय सद्धिं वसिस्सति;

भविस्सति तदा भेदो, ओक्काककुलसम्भवो.

४५.

‘‘‘तेसं पजा भविस्सन्ति, कोळिया नाम जातिया;

तत्थ मानुसकं भोगं, अनुभोस्सतिनप्पकं.

४६.

‘‘‘तम्हा काया चवित्वान, देवलोकं गमिस्सति;

तत्रापि पवरं ब्यम्हं, लभिस्सति मनोरमं.

४७.

‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

आगन्त्वान मनुस्सत्तं, सोणो नाम भविस्सति.

४८.

‘‘‘आरद्धवीरियो पहितत्तो, पदहं सत्थु सासने;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

४९.

‘‘‘अनन्तदस्सी भगवा, गोतमो सक्यपुङ्गवो;

विसेसञ्ञू महावीरो, अग्गट्ठाने ठपेस्सति’.

५०.

‘‘वुट्ठम्हि देवे चतुरङ्गुलम्हि, तिणे अनिलेरितअङ्गणम्हि;

ठत्वान योगस्स पयुत्ततादिनो, ततोत्तरिं पारमता न विज्जति.

५१.

‘‘उत्तमे दमथे दन्तो, चित्तं मे सुपणीहितं;

भारो मे ओहितो सब्बो, निब्बुतोम्हि अनासवो.

५२.

‘‘अङ्गीरसो महानागो, अभिजातोव केसरी;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

५३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सोणो कोळिविसो [कोळियवेस्सो (सी. स्या.), कोटिकण्णो (क.)] थेरो इमा गाथायो अभासित्थाति.

सोणकोळिविसत्थेरस्सापदानं दुतियं.

३. काळिगोधापुत्तभद्दियत्थेरअपदानं

५४.

‘‘पदुमुत्तरसम्बुद्धं , मेत्तचित्तं महामुनिं;

उपेति जनता सब्बा, सब्बलोकग्गनायकं.

५५.

‘‘सत्तुकञ्च बद्धकञ्च [वत्थं सेनासनञ्चेव (सी.), सत्तुकञ्च पदकञ्च (सी. अट्ठ.), सत्तुकञ्च पवाकञ्च (स्या.)], आमिसं पानभोजनं;

ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.

५६.

‘‘अहम्पि दानं दस्सामि, देवदेवस्स तादिनो;

बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.

५७.

‘‘उय्योजिता मया चेते, निमन्तेसुं तथागतं;

केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.

५८.

‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;

तूलिकापटलिकाय, खोमकप्पासिकेहि च;

महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.

५९.

‘‘पदुमुत्तरो लोकविदू, देवदेवो नरासभो;

भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.

६०.

‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;

पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं [सकं घरं (सी.)].

६१.

‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;

पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.

६२.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

६३.

‘‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

६४.

‘‘‘चतुसत्ततिक्खत्तुं सो, देवरज्जं करिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

६५.

‘‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;

एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.

६६.

‘‘‘सब्बासु भवयोनीसु, उच्चाकुली [उच्चाकुले (क.)] भविस्सति;

सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको.

६७.

‘‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;

फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.

६८.

‘‘‘मम सब्बं [कम्मं (?)] अभिञ्ञाय, सब्बञ्ञू लोकनायको;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं’.

६९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भद्दियो काळिगोधाय पुत्तो थेरो इमा गाथायो अभासित्थाति.

भद्दियस्स काळिगोधाय पुत्तत्थेरस्सापदानं ततियं.

४. सन्निट्ठापकत्थेरअपदानं

७०.

‘‘अरञ्ञे कुटिकं कत्वा, वसामि पब्बतन्तरे;

लाभालाभेन सन्तुट्ठो, यसेन अयसेन च.

७१.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

वसीसतसहस्सेहि [भिक्खुसतसहस्सेहि (स्या.)], आगच्छि मम सन्तिकं.

७२.

‘‘उपागतं महानागं [महावीरं (सी.)], जलजुत्तमनामकं;

तिणसन्थरं [तिणत्थरं (क.)] पञ्ञापेत्वा, अदासिं सत्थुनो अहं.

७३.

‘‘पसन्नचित्तो सुमनो, आमण्डं पानीयञ्चहं;

अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा.

७४.

‘‘सतसहस्सितो कप्पे [सतसहस्से इतो कप्पे (सी.)], यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, आमण्डस्स इदं फलं.

७५.

‘‘एकतालीसकप्पम्हि, एको आसिं अरिन्दमो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

७६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सन्निट्ठापको [सन्निधापको (सी.)] थेरो इमा गाथायो अभासित्थाति.

सन्निट्ठापकत्थेरस्सापदानं चतुत्थं.

५. पञ्चहत्थियत्थेरअपदानं

७७.

‘‘सुमेधो नाम सम्बुद्धो, गच्छते अन्तरापणे;

ओक्खित्तचक्खु [खित्तचक्खु (क. सी. क.)] मितभाणी, सतिमा संवुतिन्द्रियो.

७८.

‘‘पञ्च उप्पलहत्थानि, आवेळत्थं अहंसु मे;

तेन बुद्धं अपूजेसिं, पसन्नो सेहि पाणिभि.

७९.

‘‘आरोपिता च ते पुप्फा, छदनं अस्सु सत्थुनो;

समाधिंसु [संसाविंसु (सी.)] महानागं, सिस्सा आचरियं यथा.

८०.

‘‘तिंसकप्पसहस्सम्हि , यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

८१.

‘‘इतो वीसकप्पसते, अहेसुं पञ्च खत्तिया;

हत्थिया नाम नामेन, चक्कवत्ती महब्बला.

८२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पञ्चहत्थियो थेरो इमा गाथायो अभासित्थाति.

पञ्चहत्थियत्थेरस्सापदानं पञ्चमं.

६. पदुमच्छदनियत्थेरअपदानं

८३.

‘‘निब्बुते लोकनाथम्हि, विपस्सिम्हग्गपुग्गले;

सुफुल्लपदुमं गय्ह, चितमारोपयिं अहं.

८४.

‘‘आरोपिते च चितके, वेहासं नभमुग्गमि;

आकासे छदनं [आकासच्छदनं (सी.)] कत्वा, चितकम्हि अधारयि.

८५.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

८६.

‘‘सत्ततालीसितो कप्पे, पदुमिस्सरनामको;

चातुरन्तो विजितावी, चक्कवत्ती महब्बलो.

८७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमच्छदनियो थेरो इमा गाथायो अभासित्थाति;

पदुमच्छदनियत्थेरस्सापदानं छट्ठं.

७. सयनदायकत्थेरअपदानं

८८.

‘‘सिद्धत्थस्स भगवतो, मेत्तचित्तस्स तादिनो;

सयनग्गं मया दिन्नं, दुस्सभण्डेहि [दुस्सभण्डेन (स्या.)] अत्थतं.

८९.

‘‘पटिग्गहेसि भगवा, कप्पियं सयनासनं;

उट्ठाय सयना [आसना (सी.)] तम्हा, वेहासं उग्गमी जिनो.

९०.

‘‘चतुन्नवुतितो कप्पे, यं सयनमदासहं;

दुग्गतिं नाभिजानामि, सयनस्स इदं फलं.

९१.

‘‘एकपञ्ञासितो कप्पे, वरको [वरुणो (सी. स्या.)] देवसव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

९२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सयनदायको थेरो इमा गाथायो अभासित्थाति.

सयनदायकत्थेरस्सापदानं सत्तमं.

८. चङ्कमनदायकत्थेरअपदानं

९३.

‘‘अत्थदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;

इट्ठकाहि चिनित्वान, चङ्कमं कारयिं अहं.

९४.

‘‘उच्चतो पञ्चरतनं, चङ्कमं साधुमापितं;

आयामतो हत्थसतं, भावनीय्यं मनोरमं.

९५.

‘‘पटिग्गहेसि भगवा, अत्थदस्सी नरुत्तमो;

हत्थेन पुलिनं गय्ह, इमा गाथा अभासथ.

९६.

‘‘‘इमिना पुलिनदानेन, चङ्कमं सुकतेन च;

सत्तरतनसम्पन्नं, पुलिनं अनुभोस्सति.

९७.

‘‘‘तीणि कप्पानि देवेसु, देवरज्जं करिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

९८.

‘‘‘मनुस्सलोकमागन्त्वा , राजा रट्ठे भविस्सति;

तिक्खत्तुं चक्कवत्ती च, महिया सो भविस्सति’.

९९.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, चङ्कमस्स इदं फलं.

१००.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चङ्कमनदायको थेरो इमा गाथायो अभासित्थाति.

चङ्कमनदायकत्थेरस्सापदानं अट्ठमं.

९. सुभद्दत्थेरअपदानं

१०१.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

जनतं उद्धरित्वान, निब्बायति महायसो.

१०२.

‘‘निब्बायन्ते च सम्बुद्धे, दससहस्सि कम्पथ;

जनकायो महा आसि, देवा सन्निपतुं तदा.

१०३.

‘‘चन्दनं पूरयित्वान, तगरामल्लिकाहि च;

हट्ठो हट्ठेन चित्तेन, आरोपयिं [आलेपेसिं (सी.), आरोपेसिं (स्या.)] नरुत्तमं.

१०४.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

निपन्नकोव सम्बुद्धो, इमा गाथा अभासथ.

१०५.

‘‘‘यो मे पच्छिमके काले, गन्धमालेन [गन्धमल्लेन (स्या. क.) नपुंसकेकत्तं मनसिकातब्बं] छादयि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

१०६.

‘‘‘इतो चुतो अयं पोसो, तुसितकायं गमिस्सति;

तत्थ रज्जं करित्वान, निम्मानं सो गमिस्सति.

१०७.

‘‘‘एतेनेव उपायेन, दत्वा मालं [मल्यं (सी.), मल्लं (स्या. क.)] वरुत्तमं;

सककम्माभिरद्धो सो, सम्पत्तिं अनुभोस्सति.

१०८.

‘‘‘पुनापि तुसिते काये, निब्बत्तिस्सतियं नरो;

तम्हा काया चवित्वान, मनुस्सत्तं गमिस्सति.

१०९.

‘‘‘सक्यपुत्तो महानागो, अग्गो लोके सदेवके;

बोधयित्वा बहू सत्ते, निब्बायिस्सति चक्खुमा.

११०.

‘‘‘तदा सोपगतो सन्तो, सुक्कमूलेन चोदितो;

उपसङ्कम्म सम्बुद्धं, पञ्हं पुच्छिस्सति तदा.

१११.

‘‘‘हासयित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको;

पुञ्ञकम्मं परिञ्ञाय, सच्चानि विवरिस्सति.

११२.

‘‘‘आरद्धो च अयं पञ्हो, तुट्ठो एकग्गमानसो;

सत्थारं अभिवादेत्वा, पब्बज्जं याचयिस्सति.

११३.

‘‘‘पसन्नमानसं दिस्वा, सककम्मेन तोसितं;

पब्बाजेस्सति सो बुद्धो, अग्गमग्गस्स कोविदो.

११४.

‘‘‘वायमित्वानयं पोसो, सम्मासम्बुद्धसासने;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

पञ्चमभाणवारं.

११५.

‘‘पुब्बकम्मेन संयुत्तो, एकग्गो सुसमाहितो;

बुद्धस्स ओरसो पुत्तो, धम्मजोम्हि सुनिम्मितो.

११६.

‘‘धम्मराजं उपगम्म, अपुच्छिं पञ्हमुत्तमं;

कथयन्तो च मे पञ्हं, धम्मसोतं उपानयि.

११७.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

११८.

‘‘सतसहस्सितो कप्पे, जलजुत्तमनायको;

निब्बायि अनुपादानो, दीपोव तेलसङ्खया.

११९.

‘‘सत्तयोजनिकं आसि, थूपञ्च रतनामयं;

धजं तत्थ अपूजेसिं, सब्बभद्दं मनोरमं.

१२०.

‘‘कस्सपस्स च बुद्धस्स, तिस्सो नामग्गसावको;

पुत्तो मे ओरसो आसि, दायादो जिनसासने.

१२१.

‘‘तस्स हीनेन मनसा, वाचं भासिं अभद्दकं;

तेन कम्मविपाकेन, पच्छा मे आसि भद्दकं [पच्छिमे अद्दसं जिनं (सी.)].

१२२.

‘‘उपवत्तने सालवने, पच्छिमे सयने मुनि;

पब्बाजेसि महावीरो, हितो कारुणिको जिनो.

१२३.

‘‘अज्जेव दानि पब्बज्जा, अज्जेव उपसम्पदा;

अज्जेव परिनिब्बानं, सम्मुखा द्विपदुत्तमे.

१२४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुभद्दो थेरो इमा गाथायो अभासित्थाति.

सुभद्दत्थेरस्सापदानं नवमं.

१०. चुन्दत्थेरअपदानं

१२५.

‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;

अग्घियं कारयित्वान, जातिपुप्फेहि छादयिं.

१२६.

‘‘निट्ठापेत्वान तं पुप्फं, बुद्धस्स उपनामयिं;

पुप्फावसेसं पग्गय्ह, बुद्धस्स अभिरोपयिं.

१२७.

‘‘कञ्चनग्घियसङ्कासं , बुद्धं लोकग्गनायकं;

पसन्नचित्तो सुमनो, पुप्फग्घियमुपानयिं.

१२८.

‘‘वितिण्णकङ्खो सम्बुद्धो, तिण्णोघेहि पुरक्खतो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

१२९.

‘‘‘दिब्बगन्धं पवायन्तं, यो मे पुप्फग्घियं अदा;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

१३०.

‘‘‘इतो चुतो अयं पोसो, देवसङ्घपुरक्खतो;

जातिपुप्फेहि परिकिण्णो, देवलोकं गमिस्सति.

१३१.

‘‘‘उब्बिद्धं भवनं तस्स, सोवण्णञ्च मणीमयं;

ब्यम्हं पातुभविस्सति, पुञ्ञकम्मप्पभावितं.

१३२.

‘‘‘चतुसत्ततिक्खत्तुं सो, देवरज्जं करिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

१३३.

‘‘‘पथब्या रज्जं तिसतं, वसुधं आवसिस्सति;

पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

१३४.

‘‘‘दुज्जयो नाम नामेन, हेस्सति मनुजाधिपो;

अनुभोत्वान तं पुञ्ञं, सककम्मं अपस्सितो [सककम्मूपसंहितो (स्या.)].

१३५.

‘‘‘विनिपातं अगन्त्वान, मनुस्सत्तं गमिस्सति;

हिरञ्ञं तस्स [हिरञ्ञस्स च (सी. क.)] निचितं, कोटिसतमनप्पकं.

१३६.

‘‘‘निब्बत्तिस्सति योनिम्हि, ब्राह्मणे सो भविस्सति;

वङ्गन्तस्स सुतो धीमा, सारिया ओरसो पियो.

१३७.

‘‘‘सो च पच्छा पब्बजित्वा, अङ्गीरसस्स सासने;

चूळचुन्दोति [चूलचुन्दोति (सी.)] नामेन, हेस्सति सत्थु सावको.

१३८.

‘‘‘सामणेरोव सो सन्तो, खीणासवो भविस्सति;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

१३९.

‘‘उपट्ठहिं महावीरं, अञ्ञे च पेसले बहू;

भातरं मे चुपट्ठासिं, उत्तमत्थस्स पत्तिया.

१४०.

‘‘भातरं मे उपट्ठित्वा, धातुं पत्तम्हि ओहिय [ओपिय (सी.), ओचिय (स्या.)];

सम्बुद्धं उपनामेसिं, लोकजेट्ठं नरासभं.

१४१.

‘‘उभो हत्थेहि पग्गय्ह, बुद्धो लोके सदेवके;

सन्दस्सयन्तो तं धातुं, कित्तयि अग्गसावकं.

१४२.

‘‘चित्तञ्च सुविमुत्तं मे, सद्धा मय्हं पतिट्ठिता;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

१४३.

‘‘पटिसम्भिदानुप्पत्ता, विमोक्खापि च फस्सिता [पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे (स्या.)];

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चुन्दो थेरो इमा गाथायो अभासित्थाति.

चुन्दत्थेरस्सापदानं दसमं.

उपालिवग्गो पञ्चमो.

तस्सुद्दानं –

उपालि सोणो भद्दियो, सन्निट्ठापकहत्थियो;

छदनं सेय्यचङ्कमं, सुभद्दो चुन्दसव्हयो;

गाथासतं सतालीसं [च तालीसं (सी. स्या.)], चतस्सो च तदुत्तरि.