📜
५. उपालिवग्गो
१. भागिनेय्युपालित्थेरअपदानं
‘‘खीणासवसहस्सेहि ¶ ¶ , परिवुतो [परेतो (क. अट्ठ)] लोकनायको;
विवेकमनुयुत्तो सो, गच्छते पटिसल्लितुं.
‘‘अजिनेन निवत्थोहं, तिदण्डपरिधारको;
भिक्खुसङ्घपरिब्यूळ्हं, अद्दसं लोकनायकं.
‘‘एकंसं ¶ अजिनं कत्वा, सिरे कत्वान अञ्जलिं;
सम्बुद्धं अभिवादेत्वा, सन्थविं लोकनायकं.
‘‘यथाण्डजा च संसेदा, ओपपाती जलाबुजा;
काकादिपक्खिनो सब्बे, अन्तलिक्खचरा सदा.
‘‘ये केचि पाणभूतत्थि, सञ्ञिनो वा असञ्ञिनो;
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.
‘‘गन्धा च पब्बतेय्या ये, हिमवन्तनगुत्तमे;
सब्बे ते तव सीलम्हि, कलायपि न युज्जरे.
‘‘मोहन्धकारपक्खन्दो, अयं लोको सदेवको;
तव ञाणम्हि जोतन्ते, अन्धकारा विधंसिता.
‘‘यथा अत्थङ्गते सूरिये, होन्ति सत्ता तमोगता;
एवं बुद्धे अनुप्पन्ने, होति लोको तमोगतो.
‘‘यथोदयन्तो आदिच्चो, विनोदेति तमं सदा;
तथेव त्वं बुद्धसेट्ठ, विद्धंसेसि तमं सदा.
‘‘पधानपहितत्तोसि ¶ , बुद्धो लोके सदेवके;
तव कम्माभिरद्धेन, तोसेसि जनतं बहुं.
‘‘तं सब्बं अनुमोदित्वा, पदुमुत्तरो महामुनि;
नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.
‘‘अब्भुग्गन्त्वान ¶ सम्बुद्धो, महेसि पदुमुत्तरो;
अन्तलिक्खे ठितो सत्था, इमा गाथा अभासथ.
‘‘येनिदं ¶ थवितं ञाणं, ओपम्मेहि समायुतं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘अट्ठारसञ्च खत्तुं सो, देवराजा भविस्सति;
पथब्या रज्जं तिसतं, वसुधं आवसिस्सति.
‘‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;
हीनोव जातिया सन्तो, उपालि नाम हेस्सति.
‘‘‘सो ¶ पच्छा पब्बजित्वान, विराजेत्वान पापकं;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘तुट्ठो च गोतमो बुद्धो, सक्यपुत्तो महायसो;
विनयाधिगतं तस्स, एतदग्गे ठपेस्सति’.
‘‘सद्धायाहं ¶ पब्बजितो, कतकिच्चो अनासवो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘भगवा चानुकम्पी मं, विनयेहं विसारदो;
सककम्माभिरद्धो च, विहरामि अनासवो.
‘‘संवुतो पातिमोक्खम्हि, इन्द्रियेसु च पञ्चसु;
धारेमि विनयं सब्बं, केवलं रतनाकरं [रतनग्घरं (क.)].
‘‘ममञ्च गुणमञ्ञाय, सत्था लोके अनुत्तरो;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपालिथेरो इमा गाथायो अभासित्थाति.
भागिनेय्युपालित्थेरस्सापदानं पठमं.
२. सोणकोळिविसत्थेरअपदानं
‘‘अनोमदस्सिस्स ¶ ¶ मुनिनो, लोकजेट्ठस्स तादिनो;
सुधाय लेपनं कत्वा, चङ्कमं कारयिं अहं.
‘‘नानावणेहि पुप्फेहि, चङ्कमं सन्थरिं अहं;
आकासे वितानं कत्वा, भोजयिं बुद्धमुत्तमं.
‘‘अञ्जलिं ¶ पग्गहेत्वान, अभिवादेत्वान सुब्बतं [पुप्फकं (क.)];
दीघसालं भगवतो, निय्यादेसिमहं तदा.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
पटिग्गहेसि भगवा, अनुकम्पाय चक्खुमा.
‘‘पटिग्गहेत्वान सम्बुद्धो, दक्खिणेय्यो सदेवके;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो सो हट्ठेन चित्तेन, दीघसालं अदासि [अकासि (सी.)] मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इमस्स ¶ मच्चुकालम्हि, पुञ्ञकम्मसमङ्गिनो;
सहस्सयुत्तस्सरथो, उपट्ठिस्सति तावदे.
‘‘‘तेन यानेनयं पोसो, देवलोकं गमिस्सति;
अनुमोदिस्सरे देवा, सम्पत्ते कुसलब्भवे [कुसले भवे (सी. स्या.)].
‘‘‘महारहं ब्यम्हं सेट्ठं, रतनमत्तिकलेपनं;
कूटागारवरूपेतं, ब्यम्हं अज्झावसिस्सति.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
पञ्चवीसति कप्पानि, देवराजा भविस्सति.
‘‘‘सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
यसोधरसनामा [यसेधरा समाना (सी.)] ते, सब्बेपि एकनामका.
‘‘‘द्वे सम्पत्ती अनुभोत्वा, वड्ढेत्वा [चिनित्वा (स्या.)] पुञ्ञसञ्चयं;
अट्ठवीसतिकप्पम्हि, चक्कवत्ती भविस्सति.
‘‘‘तत्रापि ¶ ¶ ब्यम्हं पवरं, विस्सकम्मेन मापितं;
दससद्दाविवित्तं तं, पुरमज्झावसिस्सति.
‘‘‘अपरिमेय्ये ¶ इतो कप्पे, भूमिपालो महिद्धिको;
ओक्काको नाम नामेन, राजा रट्ठे भविस्सति.
‘‘‘सोळसित्थिसहस्सानं, सब्बासं पवरा च सा [पवराव या (स्या.), पवरा पिया (?)];
अभिजाता खत्तियानी, नव पुत्ते जनेस्सति.
‘‘‘नव पुत्ते जनेत्वान, खत्तियानी मरिस्सति;
तरुणी च पिया कञ्ञा, महेसित्तं करिस्सति.
‘‘‘ओक्काकं तोसयित्वान, वरं कञ्ञा लभिस्सति;
वरं लद्धान सा कञ्ञा, पुत्ते पब्बाजयिस्सति.
‘‘‘पब्बाजिता च ते सब्बे, गमिस्सन्ति नगुत्तमं;
जातिभेदभया सब्बे, भगिनीहि वसिस्सरे [संवसिस्सरे (सी.)].
‘‘‘एका च कञ्ञा ब्याधीहि, भविस्सति परिक्खता [पुरक्खता (स्या. क.)];
मा नो जाति पभिज्जीति, निखणिस्सन्ति खत्तिया.
‘‘‘खत्तियो नीहरित्वान, ताय सद्धिं वसिस्सति;
भविस्सति तदा भेदो, ओक्काककुलसम्भवो.
‘‘‘तेसं ¶ पजा भविस्सन्ति, कोळिया नाम जातिया;
तत्थ मानुसकं भोगं, अनुभोस्सतिनप्पकं.
‘‘‘तम्हा काया चवित्वान, देवलोकं गमिस्सति;
तत्रापि पवरं ब्यम्हं, लभिस्सति मनोरमं.
‘‘‘देवलोका ¶ चवित्वान, सुक्कमूलेन चोदितो;
आगन्त्वान मनुस्सत्तं, सोणो नाम भविस्सति.
‘‘‘आरद्धवीरियो पहितत्तो, पदहं सत्थु सासने;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘अनन्तदस्सी भगवा, गोतमो सक्यपुङ्गवो;
विसेसञ्ञू महावीरो, अग्गट्ठाने ठपेस्सति’.
‘‘वुट्ठम्हि ¶ देवे चतुरङ्गुलम्हि, तिणे अनिलेरितअङ्गणम्हि;
ठत्वान योगस्स पयुत्ततादिनो, ततोत्तरिं पारमता न विज्जति.
‘‘उत्तमे दमथे दन्तो, चित्तं मे सुपणीहितं;
भारो मे ओहितो सब्बो, निब्बुतोम्हि अनासवो.
‘‘अङ्गीरसो ¶ महानागो, अभिजातोव केसरी;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोणो कोळिविसो [कोळियवेस्सो (सी. स्या.), कोटिकण्णो (क.)] थेरो इमा गाथायो अभासित्थाति.
सोणकोळिविसत्थेरस्सापदानं दुतियं.
३. काळिगोधापुत्तभद्दियत्थेरअपदानं
‘‘पदुमुत्तरसम्बुद्धं ¶ , मेत्तचित्तं महामुनिं;
उपेति जनता सब्बा, सब्बलोकग्गनायकं.
‘‘सत्तुकञ्च बद्धकञ्च [वत्थं सेनासनञ्चेव (सी.), सत्तुकञ्च पदकञ्च (सी. अट्ठ.), सत्तुकञ्च पवाकञ्च (स्या.)], आमिसं पानभोजनं;
ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अहम्पि ¶ दानं दस्सामि, देवदेवस्स तादिनो;
बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.
‘‘उय्योजिता मया चेते, निमन्तेसुं तथागतं;
केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;
तूलिकापटलिकाय, खोमकप्पासिकेहि च;
महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.
‘‘पदुमुत्तरो ¶ लोकविदू, देवदेवो नरासभो;
भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.
‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;
पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं [सकं घरं (सी.)].
‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;
पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे ¶ निसीदित्वा, इमा गाथा अभासथ.
‘‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘चतुसत्ततिक्खत्तुं ¶ सो, देवरज्जं करिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;
एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘सब्बासु भवयोनीसु, उच्चाकुली [उच्चाकुले (क.)] भविस्सति;
सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;
भद्दियो नाम नामेन, हेस्सति सत्थु सावको.
‘‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;
फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.
‘‘‘मम सब्बं [कम्मं (?)] अभिञ्ञाय, सब्बञ्ञू लोकनायको;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं’.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा भद्दियो काळिगोधाय पुत्तो थेरो इमा गाथायो अभासित्थाति.
भद्दियस्स काळिगोधाय पुत्तत्थेरस्सापदानं ततियं.
४. सन्निट्ठापकत्थेरअपदानं
‘‘अरञ्ञे ¶ ¶ कुटिकं कत्वा, वसामि पब्बतन्तरे;
लाभालाभेन सन्तुट्ठो, यसेन अयसेन च.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
वसीसतसहस्सेहि [भिक्खुसतसहस्सेहि (स्या.)], आगच्छि मम सन्तिकं.
‘‘उपागतं महानागं [महावीरं (सी.)], जलजुत्तमनामकं;
तिणसन्थरं [तिणत्थरं (क.)] पञ्ञापेत्वा, अदासिं सत्थुनो अहं.
‘‘पसन्नचित्तो सुमनो, आमण्डं पानीयञ्चहं;
अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा.
‘‘सतसहस्सितो कप्पे [सतसहस्से इतो कप्पे (सी.)], यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, आमण्डस्स इदं फलं.
‘‘एकतालीसकप्पम्हि, एको आसिं अरिन्दमो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सन्निट्ठापको [सन्निधापको (सी.)] थेरो इमा गाथायो अभासित्थाति.
सन्निट्ठापकत्थेरस्सापदानं चतुत्थं.
५. पञ्चहत्थियत्थेरअपदानं
‘‘सुमेधो ¶ नाम सम्बुद्धो, गच्छते अन्तरापणे;
ओक्खित्तचक्खु [खित्तचक्खु (क. सी. क.)] मितभाणी, सतिमा संवुतिन्द्रियो.
‘‘पञ्च उप्पलहत्थानि, आवेळत्थं अहंसु मे;
तेन बुद्धं अपूजेसिं, पसन्नो सेहि पाणिभि.
‘‘आरोपिता ¶ च ते पुप्फा, छदनं अस्सु सत्थुनो;
समाधिंसु [संसाविंसु (सी.)] महानागं, सिस्सा आचरियं यथा.
‘‘तिंसकप्पसहस्सम्हि ¶ , यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो वीसकप्पसते, अहेसुं पञ्च खत्तिया;
हत्थिया नाम नामेन, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पञ्चहत्थियो थेरो इमा गाथायो अभासित्थाति.
पञ्चहत्थियत्थेरस्सापदानं पञ्चमं.
६. पदुमच्छदनियत्थेरअपदानं
‘‘निब्बुते लोकनाथम्हि, विपस्सिम्हग्गपुग्गले;
सुफुल्लपदुमं गय्ह, चितमारोपयिं अहं.
‘‘आरोपिते ¶ च चितके, वेहासं नभमुग्गमि;
आकासे छदनं [आकासच्छदनं (सी.)] कत्वा, चितकम्हि अधारयि.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सत्ततालीसितो ¶ कप्पे, पदुमिस्सरनामको;
चातुरन्तो विजितावी, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमच्छदनियो थेरो इमा गाथायो अभासित्थाति;
पदुमच्छदनियत्थेरस्सापदानं छट्ठं.
७. सयनदायकत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, मेत्तचित्तस्स तादिनो;
सयनग्गं मया दिन्नं, दुस्सभण्डेहि [दुस्सभण्डेन (स्या.)] अत्थतं.
‘‘पटिग्गहेसि ¶ भगवा, कप्पियं सयनासनं;
उट्ठाय सयना [आसना (सी.)] तम्हा, वेहासं उग्गमी जिनो.
‘‘चतुन्नवुतितो ¶ कप्पे, यं सयनमदासहं;
दुग्गतिं नाभिजानामि, सयनस्स इदं फलं.
‘‘एकपञ्ञासितो ¶ कप्पे, वरको [वरुणो (सी. स्या.)] देवसव्हयो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सयनदायको थेरो इमा गाथायो अभासित्थाति.
सयनदायकत्थेरस्सापदानं सत्तमं.
८. चङ्कमनदायकत्थेरअपदानं
‘‘अत्थदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;
इट्ठकाहि चिनित्वान, चङ्कमं कारयिं अहं.
‘‘उच्चतो पञ्चरतनं, चङ्कमं साधुमापितं;
आयामतो हत्थसतं, भावनीय्यं मनोरमं.
‘‘पटिग्गहेसि भगवा, अत्थदस्सी नरुत्तमो;
हत्थेन पुलिनं गय्ह, इमा गाथा अभासथ.
‘‘‘इमिना ¶ पुलिनदानेन, चङ्कमं सुकतेन च;
सत्तरतनसम्पन्नं, पुलिनं अनुभोस्सति.
‘‘‘तीणि कप्पानि देवेसु, देवरज्जं करिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘‘मनुस्सलोकमागन्त्वा ¶ , राजा रट्ठे भविस्सति;
तिक्खत्तुं चक्कवत्ती च, महिया सो भविस्सति’.
‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, चङ्कमस्स इदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चङ्कमनदायको थेरो इमा गाथायो अभासित्थाति.
चङ्कमनदायकत्थेरस्सापदानं अट्ठमं.
९. सुभद्दत्थेरअपदानं
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
जनतं उद्धरित्वान, निब्बायति महायसो.
‘‘निब्बायन्ते च सम्बुद्धे, दससहस्सि कम्पथ;
जनकायो महा आसि, देवा सन्निपतुं तदा.
‘‘चन्दनं पूरयित्वान, तगरामल्लिकाहि च;
हट्ठो हट्ठेन चित्तेन, आरोपयिं [आलेपेसिं (सी.), आरोपेसिं (स्या.)] नरुत्तमं.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
निपन्नकोव सम्बुद्धो, इमा गाथा अभासथ.
‘‘‘यो ¶ मे पच्छिमके काले, गन्धमालेन [गन्धमल्लेन (स्या. क.) नपुंसकेकत्तं मनसिकातब्बं] छादयि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इतो चुतो अयं पोसो, तुसितकायं गमिस्सति;
तत्थ रज्जं करित्वान, निम्मानं सो गमिस्सति.
‘‘‘एतेनेव उपायेन, दत्वा मालं [मल्यं (सी.), मल्लं (स्या. क.)] वरुत्तमं;
सककम्माभिरद्धो सो, सम्पत्तिं अनुभोस्सति.
‘‘‘पुनापि ¶ तुसिते काये, निब्बत्तिस्सतियं नरो;
तम्हा काया चवित्वान, मनुस्सत्तं गमिस्सति.
‘‘‘सक्यपुत्तो महानागो, अग्गो लोके सदेवके;
बोधयित्वा बहू सत्ते, निब्बायिस्सति चक्खुमा.
‘‘‘तदा ¶ सोपगतो सन्तो, सुक्कमूलेन चोदितो;
उपसङ्कम्म सम्बुद्धं, पञ्हं पुच्छिस्सति तदा.
‘‘‘हासयित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको;
पुञ्ञकम्मं परिञ्ञाय, सच्चानि विवरिस्सति.
‘‘‘आरद्धो च अयं पञ्हो, तुट्ठो एकग्गमानसो;
सत्थारं अभिवादेत्वा, पब्बज्जं याचयिस्सति.
‘‘‘पसन्नमानसं दिस्वा, सककम्मेन तोसितं;
पब्बाजेस्सति सो बुद्धो, अग्गमग्गस्स कोविदो.
‘‘‘वायमित्वानयं पोसो, सम्मासम्बुद्धसासने;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
पञ्चमभाणवारं.
‘‘पुब्बकम्मेन ¶ ¶ संयुत्तो, एकग्गो सुसमाहितो;
बुद्धस्स ओरसो पुत्तो, धम्मजोम्हि सुनिम्मितो.
‘‘धम्मराजं उपगम्म, अपुच्छिं पञ्हमुत्तमं;
कथयन्तो च मे पञ्हं, धम्मसोतं उपानयि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘सतसहस्सितो कप्पे, जलजुत्तमनायको;
निब्बायि अनुपादानो, दीपोव तेलसङ्खया.
‘‘सत्तयोजनिकं आसि, थूपञ्च रतनामयं;
धजं तत्थ अपूजेसिं, सब्बभद्दं मनोरमं.
‘‘कस्सपस्स च बुद्धस्स, तिस्सो नामग्गसावको;
पुत्तो मे ओरसो आसि, दायादो जिनसासने.
‘‘तस्स हीनेन मनसा, वाचं भासिं अभद्दकं;
तेन कम्मविपाकेन, पच्छा मे आसि भद्दकं [पच्छिमे अद्दसं जिनं (सी.)].
‘‘उपवत्तने ¶ सालवने, पच्छिमे सयने मुनि;
पब्बाजेसि महावीरो, हितो कारुणिको जिनो.
‘‘अज्जेव ¶ दानि पब्बज्जा, अज्जेव उपसम्पदा;
अज्जेव परिनिब्बानं, सम्मुखा द्विपदुत्तमे.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा सुभद्दो थेरो इमा गाथायो अभासित्थाति.
सुभद्दत्थेरस्सापदानं नवमं.
१०. चुन्दत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;
अग्घियं कारयित्वान, जातिपुप्फेहि छादयिं.
‘‘निट्ठापेत्वान तं पुप्फं, बुद्धस्स उपनामयिं;
पुप्फावसेसं पग्गय्ह, बुद्धस्स अभिरोपयिं.
‘‘कञ्चनग्घियसङ्कासं ¶ , बुद्धं लोकग्गनायकं;
पसन्नचित्तो सुमनो, पुप्फग्घियमुपानयिं.
‘‘वितिण्णकङ्खो सम्बुद्धो, तिण्णोघेहि पुरक्खतो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘दिब्बगन्धं पवायन्तं, यो मे पुप्फग्घियं अदा;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इतो चुतो अयं पोसो, देवसङ्घपुरक्खतो;
जातिपुप्फेहि परिकिण्णो, देवलोकं गमिस्सति.
‘‘‘उब्बिद्धं भवनं तस्स, सोवण्णञ्च मणीमयं;
ब्यम्हं पातुभविस्सति, पुञ्ञकम्मप्पभावितं.
‘‘‘चतुसत्ततिक्खत्तुं ¶ सो, देवरज्जं करिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘‘पथब्या रज्जं तिसतं, वसुधं आवसिस्सति;
पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘दुज्जयो ¶ नाम नामेन, हेस्सति मनुजाधिपो;
अनुभोत्वान तं पुञ्ञं, सककम्मं अपस्सितो [सककम्मूपसंहितो (स्या.)].
‘‘‘विनिपातं ¶ अगन्त्वान, मनुस्सत्तं गमिस्सति;
हिरञ्ञं तस्स [हिरञ्ञस्स च (सी. क.)] निचितं, कोटिसतमनप्पकं.
‘‘‘निब्बत्तिस्सति योनिम्हि, ब्राह्मणे सो भविस्सति;
वङ्गन्तस्स सुतो धीमा, सारिया ओरसो पियो.
‘‘‘सो च पच्छा पब्बजित्वा, अङ्गीरसस्स सासने;
चूळचुन्दोति [चूलचुन्दोति (सी.)] नामेन, हेस्सति सत्थु सावको.
‘‘‘सामणेरोव सो सन्तो, खीणासवो भविस्सति;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘उपट्ठहिं महावीरं, अञ्ञे च पेसले बहू;
भातरं मे चुपट्ठासिं, उत्तमत्थस्स पत्तिया.
‘‘भातरं मे उपट्ठित्वा, धातुं पत्तम्हि ओहिय [ओपिय (सी.), ओचिय (स्या.)];
सम्बुद्धं उपनामेसिं, लोकजेट्ठं नरासभं.
‘‘उभो ¶ हत्थेहि पग्गय्ह, बुद्धो लोके सदेवके;
सन्दस्सयन्तो तं धातुं, कित्तयि अग्गसावकं.
‘‘चित्तञ्च ¶ सुविमुत्तं मे, सद्धा मय्हं पतिट्ठिता;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदानुप्पत्ता, विमोक्खापि च फस्सिता [पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे (स्या.)];
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा चुन्दो थेरो इमा गाथायो अभासित्थाति.
चुन्दत्थेरस्सापदानं दसमं.
उपालिवग्गो पञ्चमो.
तस्सुद्दानं –
उपालि सोणो भद्दियो, सन्निट्ठापकहत्थियो;
छदनं सेय्यचङ्कमं, सुभद्दो चुन्दसव्हयो;
गाथासतं सतालीसं [च तालीसं (सी. स्या.)], चतस्सो च तदुत्तरि.