📜
४१. मेत्तेय्यवग्गो
१. तिस्समेत्तेय्यत्थेरअपदानं
‘‘पब्भारकूटं ¶ ¶ ¶ ¶ निस्साय, सोभितो नाम तापसो;
पवत्तफलं भुञ्जित्वा, वसति पब्बतन्तरे.
‘‘अग्गिं दारुं आहरित्वा, उज्जालेसिं अहं तदा;
उत्तमत्थं गवेसन्तो, ब्रह्मलोकूपपत्तिया.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
ममुद्धरितुकामो सो, आगच्छि मम सन्तिके.
‘‘किं करोसि महापुञ्ञ, देहि मे अग्गिदारुकं;
अहमग्गिं परिचरे, ततो मे सुद्धि होहिति [हेहिति (सी.)].
‘‘सुभद्दको त्वं मनुजे, देवते त्वं पजानसि;
तुवं अग्गिं परिचर, हन्द ते अग्गिदारुकं.
‘‘ततो कट्ठं गहेत्वान, अग्गिं उज्जालयी जिनो;
न तत्थ कट्ठं पज्झायि, पाटिहेरं महेसिनो.
‘‘न ते अग्गि पज्जलति, आहुती ते न विज्जति;
निरत्थकं वतं तुय्हं, अग्गिं परिचरस्सु मे.
‘‘कीदिसो सो [ते (स्या. क.)] महावीर, अग्गि तव पवुच्चति;
मय्हम्पि कथयस्सेतं, उभो परिचरामसे.
‘‘हेतुधम्मनिरोधाय ¶ , किलेससमणाय च;
इस्सामच्छरियं हित्वा, तयो एते ममाहुती.
‘‘कीदिसो त्वं महावीर, कथं गोत्तोसि मारिस;
आचारपटिपत्ति ते, बाळ्हं खो मम रुच्चति.
‘‘खत्तियम्हि ¶ कुले जातो, अभिञ्ञापारमिं गतो;
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो.
‘‘यदि ¶ ¶ बुद्धोसि सब्बञ्ञू, पभङ्कर तमोनुद;
नमस्सिस्सामि तं देव, दुक्खस्सन्तकरो तुवं.
‘‘पत्थरित्वाजिनचम्मं, निसीदनमदासहं;
निसीद नाथ सब्बञ्ञु, उपट्ठिस्सामहं तुवं.
‘‘निसीदि भगवा तत्थ, अजिनम्हि सुवित्थते;
निमन्तयित्वा सम्बुद्धं, पब्बतं अगमासहं.
‘‘खारिभारञ्च पूरेत्वा, तिन्दुकफलमाहरिं;
मधुना योजयित्वान, फलं बुद्धस्सदासहं.
‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;
तत्थ चित्तं पसादेसिं, पेक्खन्तो लोकनायकं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
ममस्समे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मं फलेन तप्पेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘पञ्चवीसतिक्खत्तुं ¶ सो, देवरज्जं करिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘तस्स सङ्कप्पमञ्ञाय, पुब्बकम्मसमङ्गिनो;
अन्नं पानञ्च वत्थञ्च, सयनञ्च महारहं.
‘‘‘पुञ्ञकम्मेन संयुत्ता, निब्बत्तिस्सन्ति तावदे;
सदा पमुदितो चायं, भविस्सति अनामयो.
‘‘‘उपपज्जति यं योनिं, देवत्तं अथ मानुसं;
सब्बत्थ सुखितो हुत्वा, मनुस्सत्तं गमिस्सति.
‘‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
सम्बुद्धं उपगन्त्वान, अरहा सो भविस्सति’.
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
भोगे मे ऊनता नत्थि, फलदानस्सिदं फलं.
‘‘वरधम्ममनुप्पत्तो, रागदोसे समूहनिं;
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा तिस्समेत्तेय्यो थेरो इमा गाथायो अभासित्थाति.
तिस्समेत्तेय्यत्थेरस्सापदानं पठमं.
२. पुण्णकत्थेरअपदानं
‘‘पब्भारकूटं ¶ निस्साय, सयम्भू अपराजितो;
आबाधिको च सो [आबाधिको गरु (सी.)] बुद्धो, वसति पब्बतन्तरे.
‘‘मम अस्समसामन्ता, पनादो आसि तावदे;
बुद्धे निब्बायमानम्हि, आलोको उदपज्जथ [आसि तावदे (स्या. क.)].
‘‘यावता वनसण्डस्मिं, अच्छकोकतरच्छका;
वाळा च [ब्यग्घा (सी.)] केसरी सब्बे, अभिगज्जिंसु तावदे.
‘‘उप्पातं तमहं दिस्वा, पब्भारं अगमासहं;
तत्थद्दस्सासिं सम्बुद्धं, निब्बुतं अपराजितं.
‘‘सुफुल्लं सालराजंव, सतरंसिंव उग्गतं;
वीतच्चिकंव अङ्गारं, निब्बुतं अपराजितं.
‘‘तिणं कट्ठञ्च पूरेत्वा, चितकं तत्थकासहं;
चितकं सुकतं कत्वा, सरीरं झापयिं अहं.
‘‘सरीरं झापयित्वान, गन्धतोयं समोकिरिं;
अन्तलिक्खे ठितो यक्खो, नाममग्गहि तावदे.
‘‘यं ¶ ¶ पूरितं [तं पूरितं (स्या.), सप्पुरिस (क.)] तया किच्चं, सयम्भुस्स महेसिनो;
पुण्णको नाम नामेन, सदा होहि तुवं [यदा होसि तुवं (स्या.), सदा होहिति त्वं (क.)] मुने.
‘‘तम्हा काया चवित्वान, देवलोकं अगच्छहं;
तत्थ दिब्बमयो गन्धो, अन्तलिक्खा पवस्सति [अन्तलिक्खे पवायति (सी.)].
‘‘तत्रापि नामधेय्यं मे, पुण्णकोति अहू तदा;
देवभूतो मनुस्सो वा, सङ्कप्पं पूरयामहं.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
इधापि पुण्णको नाम, नामधेय्यं पकासति.
‘‘तोसयित्वान ¶ सम्बुद्धं, गोतमं सक्यपुङ्गवं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तनुकिच्चस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुण्णको थेरो इमा गाथायो अभासित्थाति.
पुण्णकत्थेरस्सापदानं दुतियं.
३. मेत्तगुत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ , असोको नाम पब्बतो;
तत्थासि अस्समो मय्हं, विस्सकम्मेन [विसुकम्मेन (सी. स्या. क.)] मापितो.
‘‘सुमेधो नाम सम्बुद्धो, अग्गो कारुणिको मुनि;
निवासयित्वा पुब्बण्हे, पिण्डाय मे [मं (सी.)] उपागमि.
‘‘उपागतं ¶ महावीरं, सुमेधं लोकनायकं;
पग्गय्ह सुगतपत्तं [सुगतं पत्तं (सी.), सुभकं पत्तं (पी.)], सप्पितेलं अपूरयिं [सप्पितेलेन पूरयिं (सी.), सप्पितेलस्स’पूरयिं (?)].
‘‘दत्वानहं बुद्धसेट्ठे, सुमेधे लोकनायके;
अञ्जलिं पग्गहेत्वान, भिय्यो [भीयो (सी.), भीय्यो (पी.)] हासं जनेसहं.
‘‘इमिना सप्पिदानेन, चेतनापणिधीहि च;
देवभूतो मनुस्सो वा, लभामि विपुलं सुखं.
‘‘विनिपातं विवज्जेत्वा, संसरामि भवाभवे;
तत्थ चित्तं पणिधित्वा, लभामि अचलं पदं.
‘‘लाभा तुय्हं सुलद्धं ते, यं मं अद्दक्खि ब्राह्मण;
मम दस्सनमागम्म, अरहत्तं भविस्सति [अरहा त्वं भविस्ससि (सी. पी.), अरहत्तं गमिस्ससि (स्या.)].
‘‘विस्सत्थो [विस्सट्ठो (स्या. पी.), विसट्ठो (क.)] होहि मा भायि, अधिगन्त्वा महायसं;
ममञ्हि सप्पिं दत्वान, परिमोक्खसि जातिया.
‘‘इमिना ¶ सप्पिदानेन, चेतनापणिधीहि च;
देवभूतो मनुस्सो वा, लभसे विपुलं सुखं.
‘‘इमिना ¶ सप्पिदानेन, मेत्तचित्तवताय च;
अट्ठारसे कप्पसते, देवलोके रमिस्ससि.
‘‘अट्ठतिंसतिक्खत्तुञ्च, देवराजा भविस्ससि;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्ससि;
चातुरन्तो विजितावी, जम्बुमण्डस्स [जम्बुसण्डस्स (सी. पी.)] इस्सरो.
‘‘महासमुद्दोवक्खोभो, दुद्धरो पथवी यथा;
एवमेव च ते भोगा, अप्पमेय्या भविस्सरे.
‘‘सट्ठिकोटी हिरञ्ञस्स, चजित्वा [चत्वान (सी. क.), दत्वान (स्या. पी.)] पब्बजिं अहं;
किं कुसलं गवेसन्तो, बावरिं उपसङ्कमिं.
‘‘तत्थ ¶ ¶ मन्ते अधीयामि, छळङ्गं नाम लक्खणं;
तमन्धकारं विधमं, उप्पज्जि त्वं महामुनि.
‘‘तव दस्सनकामोहं, आगतोम्हि महामुनि;
तव धम्मं सुणित्वान, पत्तोम्हि अचलं पदं.
‘‘तिंसकप्पसहस्सम्हि, सप्पिं बुद्धस्सदासहं;
एत्थन्तरे नाभिजाने, सप्पिं विञ्ञापितं [विञ्ञापिता (?)] मया.
‘‘मम सङ्कप्पमञ्ञाय, उप्पज्जति यदिच्छकं;
चित्तमञ्ञाय निब्बत्तं, सब्बे सन्तप्पयामहं.
‘‘अहो बुद्धा अहो धम्मा [अहो बुद्धो अहो धम्मो (सी.) थेरगा. २०१ थेरगाथाय तदट्ठकथाय च संसन्देतब्बं], अहो नो सत्थु सम्पदा;
थोकञ्हि सप्पिं दत्वान, अप्पमेय्यं लभामहं.
‘‘महासमुद्दे ¶ उदकं, यावता नेरुपस्सतो;
मम सप्पिं उपादाय, कलभागं न हेस्सति [हिस्सति (स्या. क.), एस्सति (सी.)].
‘‘यावता चक्कवाळस्स, करियन्तस्स [कारयन्तस्स (स्या.), कयिरन्तस्स (पी.), आहरन्तस्स (क.)] रासितो;
मम निब्बत्तवत्थानं [मया निवत्थवत्थानं (पी.)], ओकासो सो न सम्मति.
‘‘पब्बतराजा हिमवा, पवरोपि सिलुच्चयो;
ममानुलित्तगन्धस्स, उपनिधिं [उपनिधं (सी. स्या. क.), उपनीयं (पी.)] न हेस्सति.
‘‘वत्थं ¶ गन्धञ्च सप्पिञ्च, अञ्ञञ्च दिट्ठधम्मिकं;
असङ्खतञ्च निब्बानं, सप्पिदानस्सिदं फलं.
‘‘सतिपट्ठानसयनो, समाधिझानगोचरो;
बोज्झङ्गभोजनो [… जननो (स्या. क.)] अज्ज, सप्पिदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मेत्तगू थेरो इमा गाथायो
अभासित्थाति.
मेत्तगुत्थेरस्सापदानं ततियं.
४. धोतकत्थेरअपदानं
‘‘गङ्गा ¶ ¶ भागीरथी नाम, हिमवन्ता पभाविता [हिमवन्तप्पभाविता (सी.)];
हंसवतिया द्वारेन, अनुसन्दति तावदे.
‘‘सोभितो नाम आरामो, गङ्गाकूले सुमापितो;
तत्थ पदुमुत्तरो बुद्धो, वसते लोकनायको.
‘‘तिदसेहि ¶ यथा इन्दो, मनुजेहि पुरक्खतो;
निसीदि तत्थ भगवा, असम्भीतोव केसरी.
‘‘नगरे हंसवतिया, वसामि [अहोसिं (स्या.)] ब्राह्मणो अहं;
छळङ्गो नाम नामेन, एवंनामो महामुनि.
‘‘अट्ठारस सिस्ससता, परिवारेन्ति मं तदा;
तेहि सिस्सेहि समितो, गङ्गातीरं उपागमिं.
‘‘तत्थद्दसासिं समणे, निक्कुहे धोतपापके;
भागीरथिं तरन्तेहं [तरन्तोहं (स्या. पी.)], एवं चिन्तेसि तावदे.
‘‘सायं पातं [सायपातं (पी.)] तरन्तामे, बुद्धपुत्ता महायसा;
विहेसयन्ति अत्तानं, तेसं अत्ता विहञ्ञति.
‘‘सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चति;
नत्थि मे दक्खिणे कारं, गतिमग्गविसोधनं.
‘‘यंनून ¶ बुद्धसेट्ठस्स, सेतुं गङ्गाय कारये;
कारापेत्वा इमं कम्मं [सेतुं (स्या.)], सन्तरामि इमं भवं.
‘‘सतसहस्सं ¶ दत्वान, सेतुं कारापयिं अहं;
सद्दहन्तो कतं कारं, विपुलं मे भविस्सति.
‘‘कारापेत्वान तं सेतुं, उपेसिं लोकनायकं;
सिरसि अञ्जलिं कत्वा, इमं वचनमब्रविं.
‘‘‘सतसहस्सस्स वयं [वयं सतसहस्संव (क.)], दत्वा [कत्वा (सी. पी.)] कारापितो मया;
तवत्थाय महासेतु, पटिग्गण्ह महामुने.
‘‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे सेतुं अकारेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
(सेतुदानआनिसंसो)
‘‘‘दरितो पब्बततो वा, रुक्खतो पतितोपियं;
चुतोपि लच्छती ठानं, सेतुदानस्सिदं फलं.
‘‘‘विरूळ्हमूलसन्तानं, निग्रोधमिव मालुतो;
अमित्ता नप्पसहन्ति, सेतुदानस्सिदं फलं.
‘‘‘नास्स चोरा पसहन्ति, नातिमञ्ञन्ति खत्तिया;
सब्बे तरिस्सतामित्ते, सेतुदानस्सिदं फलं.
‘‘‘अब्भोकासगतं ¶ सन्तं, कठिनातपतापितं;
पुञ्ञकम्मेन संयुत्तं, न भविस्सति वेदना [तावदे (क.)].
‘‘‘देवलोके मनुस्से वा, हत्थियानं सुनिम्मितं;
तस्स सङ्कप्पमञ्ञाय, निब्बत्तिस्सति तावदे.
‘‘‘सहस्सस्सा ¶ वातजवा, सिन्धवा सीघवाहना;
सायं पातं उपेस्सन्ति, सेतुदानस्सिदं फलं.
‘‘‘आगन्त्वान मनुस्सत्तं, सुखितोयं भविस्सति;
वेहासं [इहापि (सी. स्या. पी.)] मनुजस्सेव, हत्थियानं भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘अहो मे सुकतं कम्मं, जलजुत्तमनामके;
तत्थ कारं करित्वान, पत्तोहं आसवक्खयं.
‘‘पधानं पहितत्तोम्हि, उपसन्तो निरूपधि;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धोतको थेरो इमा गाथायो अभासित्थाति.
धोतकत्थेरस्सापदानं चतुत्थं.
५. उपसीवत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , अनोमो नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘नदी च सन्दती तत्थ, सुपतित्था मनोरमा;
अनूपतित्थे जायन्ति, पदुमुप्पलका बहू.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
मच्छकच्छपसञ्छन्ना [मच्छकच्छपसम्पन्ना (?)], नदिका सन्दते तदा.
‘‘तिमिरा पुप्फिता तत्थ, असोका खुद्दमालका;
पुन्नागा गिरिपुन्नागा, सम्पवन्ति ममस्समं.
‘‘कुटजा ¶ पुप्फिता तत्थ, तिणसूलवनानि च;
साला च सळला तत्थ, चम्पका पुप्फिता बहू.
‘‘अज्जुना अतिमुत्ता च, महानामा च पुप्फिता;
असना मधुगन्धी च, पुप्फिता ते ममस्समे.
‘‘उद्दालका पाटलिका, यूथिका च पियङ्गुका;
बिम्बिजालकसञ्छन्ना, समन्ता अड्ढयोजनं.
‘‘मातग्गारा ¶ [मातङ्गवा (सी.), मातकरा (स्या.), मातङ्गा वा (पी.)] सत्तलियो, पाटली सिन्दुवारका;
अङ्कोलका बहू तत्थ, तालकुट्ठि [तालकूटा (सी. स्या.), तालकुट्ठा (पी.)] च पुप्फिता;
सेलेय्यका बहू तत्थ, पुप्फिता मम अस्समे.
‘‘एतेसु ¶ पुप्फजातेसु [पुप्फमानेसु (सी. पी.)], सोभन्ति पादपा बहू;
समन्ता ¶ तेन गन्धेन, वायते मम अस्समो.
‘‘हरीतका आमलका, अम्बजम्बुविभीतका [विभिटका (सी.)];
कोला भल्लातका बिल्ला, फारुसकफलानि च.
‘‘तिन्दुका च पियाला च, मधुका कासुमारयो;
लबुजा पनसा तत्थ, कदली बदरीफला [मन्दरिफला (क.), चन्दरीफला (स्या. पी.)].
‘‘अम्बाटका बहू तत्थ, वल्लिकारफलानि च;
बीजपूरसपारियो [चिरसंरसपाका च (स्या.), विटपा च सपाका च (पी), विदपरपदादयो (क.)], फलिता मम अस्समे.
‘‘आळका इसिमुग्गा च, ततो मोदफला बहू;
अवटा पक्कभरिता [सक्करारिता (क.)], पिलक्खुदुम्बरानि च.
‘‘पिप्फिली मरीचा तत्थ, निग्रोधा च कपित्थना;
उदुम्बरका बहवो, कण्डुपण्णा च हरियो [कण्डपक्का च पारियो (सी. स्या. पी.)].
‘‘एते चञ्ञे च बहवो, फलिता अस्समे मम;
पुप्फरुक्खापि बहवो, पुप्फिता मम अस्समे.
‘‘आलुवा च कळम्बा च, बिळाली तक्कलानि च;
आलका तालका चेव, विज्जन्ति अस्समे मम.
‘‘अस्समस्साविदूरे मे, महाजातस्सरो अहु;
अच्छोदको सीतजलो, सुपतित्थो मनोरमो.
‘‘पदुमुप्पला बहू तत्थ, पुण्डरीकसमायुता;
मन्दालकेहि ¶ सञ्छन्ना, नानागन्धसमेरिता.
‘‘गब्भं गण्हन्ति पदुमा, अञ्ञे पुप्फन्ति केसरी;
ओपुप्फपत्ता ¶ तिट्ठन्ति, पदुमाकण्णिका बहू.
‘‘मधु भिसम्हा सवति, खीरं सप्पि मुलाळिभि;
समन्ता तेन गन्धेन, नानागन्धसमेरिता.
‘‘कुमुदा ¶ अम्बगन्धि च, नयिता दिस्सरे बहू;
जातस्सरस्सानुकूलं, केतका पुप्फिता बहू.
‘‘सुफुल्ला ¶ बन्धुजीवा च, सेतवारी सुगन्धिका;
कुम्भिला सुसुमारा च, गहका तत्थ जायरे.
‘‘उग्गाहका अजगरा, तत्थ जातस्सरे बहू;
पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता.
‘‘मच्छकच्छपसञ्छन्ना, अथो पपटकाहि [पम्पटकेहि (सी.), सपटकेहि (स्या.), पप्पटकेहि (पी)] च;
पारेवता रविहंसा, कुकुत्था [कुक्कुत्था (स्या. क.), कुत्थका (पी.)] च नदीचरा.
‘‘दिन्दिभा [टिट्टिभा (पी.)] चक्कवाका च, पम्पका जीवजीवका;
कलन्दका उक्कुसा च, सेनका उद्धरा बहू.
‘‘कोट्ठका सुकपोता च, तुलिया चमरा बहू;
कारेनियो [कासेनिया (स्या.)] च तिलका [किलका (क.)], उपजीवन्ति तं सरं.
‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका;
वानरा किन्नरा चेव, दिस्सन्ति मम अस्समे.
‘‘तानि गन्धानि घायन्तो, भक्खयन्तो फलानहं;
गन्धोदकं पिवन्तो च, वसामि मम अस्समे.
‘‘एणीमिगा वराहा च, पसदा खुद्दरूपका;
अग्गिका ¶ जोतिका चेव, वसन्ति मम अस्समे.
‘‘हंसा कोञ्चा मयूरा च, सालिकापि च कोकिला;
मज्जारिका [मञ्जरिका (सी. स्या. पी.)] बहू तत्थ, कोसिका पोट्ठसीसका.
‘‘पिसाचा दानवा चेव, कुम्भण्डा रक्खसा बहू;
गरुळा पन्नगा चेव, वसन्ति मम अस्समे.
‘‘महानुभावा इसयो, सन्तचित्ता समाहिता;
कमण्डलुधरा ¶ सब्बे, अजिनुत्तरवासना;
जटाभारभरिताव [ते जटाभारभरिता (सी. पी.), जटाभारभरिता च (स्या.)], वसन्ति मम अस्समे.
‘‘युगमत्तञ्च ¶ पेक्खन्ता, निपका सन्तवुत्तिनो;
लाभालाभेन सन्तुट्ठा, वसन्ति मम अस्समे.
‘‘वाकचीरं धुनन्ता ते, फोटेन्ताजिनचम्मकं;
सबलेहि उपत्थद्धा, गच्छन्ति अम्बरे तदा.
‘‘न ते दकं आहरन्ति, कट्ठं वा अग्गिदारुकं;
सयञ्च उपसम्पन्ना, पाटिहीरस्सिदं फलं.
‘‘लोहदोणिं ¶ गहेत्वान, वनमज्झे वसन्ति ते;
कुञ्जराव महानागा, असम्भीताव केसरी.
‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं [पुब्बविदेहनं (स्या. पी. क.)];
अञ्ञे च उत्तरकुरुं, सकं बलमवस्सिता [बलमपस्सिता (स्या. पी. क.)].
‘‘ततो पिण्डं आहरित्वा, परिभुञ्जन्ति एकतो;
सब्बेसं पक्कमन्तानं, उग्गतेजान तादिनं.
‘‘अजिनचम्मसद्देन ¶ , वनं सद्दायते तदा;
एदिसा ते महावीर, सिस्सा उग्गतपा मम.
‘‘परिवुतो अहं तेहि, वसामि मम अस्समे;
तोसिता सककम्मेन, विनीतापि समागता.
‘‘आराधयिंसु मं एते, सककम्माभिलासिनो;
सीलवन्तो च निपका, अप्पमञ्ञासु कोविदा.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
समयं संविदित्वान, उपगच्छि विनायको.
‘‘उपगन्त्वान सम्बुद्धो, आतापी निपको मुनि;
पत्तं पग्गय्ह सम्बुद्धो, भिक्खाय ममुपागमि.
‘‘उपागतं महावीरं, जलजुत्तमनायकं;
तिणसन्थरं [तिणत्थरं (स्या.), तिणत्थतं (क.)] पञ्ञापेत्वा, सालपुप्फेहि ओकिरिं.
‘‘निसादेत्वान ¶ [निसीदेत्वान (सी.), निसीदित्वान (स्या. पी.)] सम्बुद्धं, हट्ठो संविग्गमानसो;
खिप्पं पब्बतमारुय्ह, अगळुं [अगरुं (सी.)] अग्गहिं अहं.
‘‘कुम्भमत्तं गहेत्वान, पनसं देवगन्धिकं;
खन्धे आरोपयित्वान, उपगच्छिं विनायकं.
‘‘फलं ¶ बुद्धस्स दत्वान, अगळुं अनुलिम्पहं;
पसन्नचित्तो सुमनो, बुद्धसेट्ठं अवन्दिहं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
इसिमज्झे ¶ निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे फलञ्च अगळुं, आसनञ्च अदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘गामे ¶ वा यदि वारञ्ञे, पब्भारेसु गुहासु वा;
इमस्स चित्तमञ्ञाय, निब्बत्तिस्सति भोजनं.
‘‘‘देवलोके मनुस्से वा, उपपन्नो अयं नरो;
भोजनेहि च वत्थेहि, परिसं तप्पयिस्सति.
‘‘‘उपपज्जति यं योनिं, देवत्तं अथ मानुसं;
अक्खोभभोगो हुत्वान, संसरिस्सतियं नरो.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘एकसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो [(उपसीवो नाम नामेन, हेस्सति सत्थु सावको) (स्या.)];
सब्बासवे परिञ्ञाय, विहरिस्सतिनासवो’.
‘‘सुलद्धलाभो लद्धो मे, योहं अद्दक्खिं नायकं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘गामे ¶ ¶ वा यदि वारञ्ञे, पब्भारेसु गुहासु वा;
मम सङ्कप्पमञ्ञाय, भोजनं होति मे सदा.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपसीवो [उपसिवो (क.)] थेरो इमा गाथायो अभासित्थाति.
उपसीवत्थेरस्सापदानं पञ्चमं.
६. नन्दकत्थेरअपदानं
‘‘मिगलुद्दो ¶ पुरे आसिं, अरञ्ञे कानने अहं;
पसदं मिगमेसन्तो, सयम्भुं अद्दसं अहं [जिनं (सी.)].
‘‘अनुरुद्धो ¶ नाम सम्बुद्धो, सयम्भू अपराजितो;
विवेककामो सो धीरो, वनमज्झोगही तदा.
‘‘चतुदण्डे गहेत्वान, चतुट्ठाने ठपेसहं;
मण्डपं सुकतं कत्वा, पद्मपुप्फेहि छादयिं.
‘‘मण्डपं ¶ छादयित्वान, सयम्भुं अभिवादयिं;
धनुं तत्थेव निक्खिप्प, पब्बजिं अनगारियं.
‘‘नचिरं पब्बजितस्स [पब्बजितस्स अचिरं (सी.)], ब्याधि मे उदपज्जथ;
पुब्बकम्मं सरित्वान, तत्थ कालङ्कतो अहं.
‘‘पुब्बकम्मेन संयुत्तो, तुसितं अगमासहं;
तत्थ सोण्णमयं ब्यम्हं, निब्बत्तति यदिच्छकं.
‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
आरुहित्वान तं यानं, गच्छामहं यदिच्छकं.
‘‘ततो ¶ मे निय्यमानस्स, देवभूतस्स मे सतो;
समन्ता योजनसतं, मण्डपो मे धरीयति.
‘‘सयनेहं तुवट्टामि, अच्छन्ने [अच्चन्तं (सी.), अच्चन्त (पी.)] पुप्फसन्थते;
अन्तलिक्खा च पदुमा, वस्सन्ते निच्चकालिकं.
‘‘मरीचिके फन्दमाने, तप्पमाने च आतपे;
न मं तापेति आतापो, मण्डपस्स इदं फलं.
‘‘दुग्गतिं समतिक्कन्तो, अपाया पिहिता मम;
मण्डपे रुक्खमूले वा, सन्तापो मे न विज्जति.
‘‘महीसञ्ञं अधिट्ठाय, लोणतोयं तरामहं;
तस्स मे सुकतं कम्मं, बुद्धपूजायिदं फलं.
‘‘अपथम्पि [अब्भम्हि (स्या. क.)] पथं कत्वा, गच्छामि अनिलञ्जसे;
अहो मे सुकतं कम्मं, बुद्धपूजायिदं फलं.
‘‘पुब्बेनिवासं ¶ ¶ जानामि, दिब्बचक्खु विसोधितं;
आसवा मे परिक्खीणा, बुद्धपूजायिदं फलं.
‘‘जहिता पुरिमा जाति, बुद्धस्स ओरसो अहं;
दायादोम्हि च सद्धम्मे, बुद्धपूजायिदं फलं.
‘‘आराधितोम्हि ¶ सुगतं, गोतमं सक्यपुङ्गवं;
धम्मधजो धम्मदायादो [धम्मादासो (क.)], बुद्धपूजायिदं फलं.
‘‘उपट्ठित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं;
पारङ्गमनियं मग्गं, अपुच्छिं लोकनायकं.
‘‘अज्झिट्ठो कथयी बुद्धो, गम्भीरं निपुणं पदं;
तस्साहं धम्मं सुत्वान, पत्तोम्हि आसवक्खयं.
‘‘अहो मे सुकतं कम्मं, परिमुत्तोम्हि जातिया;
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नन्दको थेरो इमा गाथायो अभासित्थाति.
नन्दकत्थेरस्सापदानं छट्ठं.
७. हेमकत्थेरअपदानं
‘‘पब्भारकूटं ¶ निस्साय, अनोमो नाम तापसो;
अस्समं सुकतं कत्वा, पण्णसाले वसी तदा.
‘‘सिद्धं तस्स तपो कम्मं, सिद्धिपत्तो सके बले;
सकसामञ्ञविक्कन्तो, आतापी निपको मुनि.
‘‘विसारदो ससमये, परवादे च कोविदो;
पट्ठो भूमन्तलिक्खम्हि, उप्पातम्हि च कोविदो.
‘‘वीतसोको निरारम्भो, अप्पाहारो अलोलुपो;
लाभालाभेन सन्तुट्ठो, झायी झानरतो मुनि.
‘‘पियदस्सी नाम सम्बुद्धो, अग्गो कारुणिको मुनि;
सत्ते तारेतुकामो सो, करुणाय फरी तदा.
‘‘बोधनेय्यं ¶ जनं दिस्वा, पियदस्सी महामुनि;
चक्कवाळसहस्सम्पि, गन्त्वा ओवदते मुनि.
‘‘ममुद्धरितुकामो ¶ सो, ममस्सममुपागमि;
न दिट्ठो मे जिनो पुब्बे, न सुतोपि च कस्सचि.
‘‘उप्पाता सुपिना मय्हं, लक्खणा सुप्पकासिता;
पट्ठो भूमन्तलिक्खम्हि, नक्खत्तपदकोविदो.
‘‘सोहं बुद्धस्स सुत्वान, तत्थ चित्तं पसादयिं;
तिट्ठन्तो [भुञ्जन्तो (सी. पी. क.)] वा निसिन्नो वा, सरामि निच्चकालिकं.
‘‘मयि ¶ एवं सरन्तम्हि, भगवापि अनुस्सरि;
बुद्धं अनुस्सरन्तस्स, पीति मे होति तावदे.
‘‘कालञ्च ¶ पुनरागम्म, उपेसि मं महामुनि;
सम्पत्तेपि न जानामि, अयं बुद्धो महामुनि.
‘‘अनुकम्पको कारुणिको, पियदस्सी महामुनि;
सञ्जानापेसि अत्तानं, ‘अहं बुद्धो सदेवके’.
‘‘सञ्जानित्वान सम्बुद्धं, पियदस्सिं महामुनिं;
सकं चित्तं पसादेत्वा, इदं वचनमब्रविं.
‘‘‘अञ्ञे [सब्बे (स्या.)] पीठे च पल्लङ्के, आसन्दीसु निसीदरे;
तुवम्पि सब्बदस्सावी, निसीद रतनासने’.
‘‘सब्बरतनमयं पीठं, निम्मिनित्वान तावदे;
पियदस्सिस्स मुनिनो, अदासिं इद्धिनिम्मितं.
‘‘रतने च निसिन्नस्स, पीठके इद्धिनिम्मिते;
कुम्भमत्तं जम्बुफलं, अदासिं तावदे अहं.
‘‘मम हासं जनेत्वान, परिभुञ्जि महामुनि;
तदा चित्तं पसादेत्वा, सत्थारं अभिवादयिं.
‘‘पियदस्सी तु भगवा, लोकजेट्ठो नरासभो;
रतनासनमासीनो, इमा गाथा अभासथ.
‘‘‘यो मे रतनमयं पीठं, अमतञ्च फलं अदा;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सत्तसत्तति ¶ कप्पानि, देवलोके रमिस्सति;
पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘द्वत्तिंसक्खत्तुं ¶ देविन्दो, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘सोण्णमयं ¶ रूपिमयं, पल्लङ्कं सुकतं बहुं;
लोहितङ्गमयञ्चेव, लच्छति रतनामयं.
‘‘‘चङ्कमन्तम्पि मनुजं, पुञ्ञकम्मसमङ्गिनं;
पल्लङ्कानि अनेकानि, परिवारेस्सरे तदा.
‘‘‘कूटागारा ¶ च पासादा, सयनञ्च महारहं;
इमस्स चित्तमञ्ञाय, निब्बत्तिस्सन्ति तावदे.
‘‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा [हेमकप्पनिवासना (सी. स्या.), हेमकप्पनिवाससा (क.)].
‘‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;
इमं परिचरिस्सन्ति, रत्नपीठस्सिदं फलं.
‘‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता;
आजानीयाव जातिया, सिन्धवा सीघवाहिनो.
‘‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;
तेपिमं परिचरिस्सन्ति, रत्नपीठस्सिदं फलं.
‘‘‘सट्ठि रथसहस्सानि, सब्बालङ्कारभूसिता;
दीपा अथोपि वेयग्घा, सन्नद्धा उस्सितद्धजा.
‘‘‘आरूळ्हा ¶ गामणीयेहि, चापहत्थेहि वम्मिभि;
परिवारेस्सन्तिमं निच्चं, रत्नपीठस्सिदं फलं.
‘‘‘सट्ठि धेनुसहस्सानि, दोहञ्ञा पुङ्गवूसभे;
वच्छके जनयिस्सन्ति, रत्नपीठस्सिदं फलं.
‘‘‘सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला.
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्तिमं निच्चं, रत्नपीठस्सिदं फलं.
‘‘‘अट्ठारसे कप्पसते, गोतमो नाम चक्खुमा;
तमन्धकारं विधमित्वा, बुद्धो लोके भविस्सति.
‘‘‘तस्स ¶ दस्सनमागम्म, पब्बजिस्सतिकिञ्चनो;
तोसयित्वान सत्थारं, सासनेभिरमिस्सति.
‘‘‘तस्स ¶ धम्मं सुणित्वान, किलेसे घातयिस्सति;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘वीरियं ¶ मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
उत्तमत्थं पत्थयन्तो, सासने विहरामहं.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा हेमको थेरो इमा गाथायो अभासित्थाति;
हेमकत्थेरस्सापदानं सत्तमं.
सत्तरसमं भाणवारं.
८. तोदेय्यत्थेरअपदानं
‘‘राजा अजितञ्जयो [राजासि विजयो (सी. अट्ठ.), राजा विजितजयो (स्या.)] नाम, केतुमतीपुरुत्तमे;
सूरो विक्कमसम्पन्नो, पुरमज्झावसी तदा.
‘‘तस्स रञ्ञो पमत्तस्स, अटवियो समुट्ठहुं;
ओतारा [उत्तरा (स्या.), ओचरा (पी.)] तुण्डिका चेव, रट्ठं विद्धंसयुं तदा.
‘‘पच्चन्ते कुपिते खिप्पं, सन्निपातेसिरिन्दमो;
भटे चेव बलत्थे च, अरिं निग्गाहयि तदा.
‘‘हत्थारोहा अनीकट्ठा, सूरा च चम्मयोधिनो;
धनुग्गहा च उग्गा च, सब्बे सन्निपतुं तदा.
‘‘आळारिका च कप्पका, न्हापका मालकारका;
सूरा विजितसङ्गामा, सब्बे सन्निपतुं तदा.
‘‘खग्गहत्था ¶ च पुरिसा, चापहत्था च वम्मिनो;
लुद्दा विजितसङ्गामा, सब्बे सन्निपतुं तदा.
‘‘तिधापभिन्ना ¶ ¶ मातङ्गा, कुञ्जरा सट्ठिहायना;
सुवण्णकच्छालङ्कारा, सब्बे सन्निपतुं तदा.
‘‘खमा सीतस्स उण्हस्स, उक्कारुहरणस्स च;
योधाजीवा कतकम्मा, सब्बे सन्निपतुं तदा.
‘‘सङ्खसद्दं ¶ भेरिसद्दं, अथो उतुज [उद्धव (सी.), उद्दट (स्या.)] सद्दकं;
एतेहि ते हासयन्ता, सब्बे सन्निपतुं तदा.
‘‘तिसूलकोन्तिमन्तेहि [तिसूलकोन्तमन्तेहि (सी.), कवचेहि तोमरेहि (सी.), धनूहि तोमरेहि (स्या.)] च;
कोट्टेन्तानं निपातेन्ता [कोट्टयन्ता निवत्तेन्ता (स्या.)], सब्बे सन्निपतुं तदा.
‘‘किमेवातिनिसामेत्वा [कवचानिवासेत्वा (स्या.)], सराजा अजितञ्जयो [अजिनं जिनो (सी.), अजितञ्जिनो (स्या.)];
सट्ठि पाणसहस्सानि, सूले उत्तासयिं तदा.
‘‘सद्दं मानुसकाकंसु, अहो राजा अधम्मिको;
निरये पच्चमानस्स, कदा अन्तो भविस्सति.
‘‘सयनेहं तुवट्टेन्तो, पस्सामि निरये तदा;
न सुपामि दिवारत्तिं, सूलेन तज्जयन्ति मं.
‘‘किं पमादेन रज्जेन, वाहनेन बलेन च;
न ते पहोन्ति धारेतुं, तापयन्ति [तासयन्ति (सी. स्या.)] ममं सदा.
‘‘किं मे पुत्तेहि दारेहि, रज्जेन सकलेन च;
यंनून पब्बजेय्याहं, गतिमग्गं विसोधये.
‘‘सट्ठि ¶ नागसहस्सानि, सब्बालङ्कारभूसिते;
सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.
‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;
सङ्गामावचरे ठाने, अनपेक्खो विहायहं;
सककम्मेन सन्तत्तो, निक्खमिं अनगारियं.
‘‘सट्ठि ¶ अस्ससहस्सानि, सब्बालङ्कारभूसिते;
आजानीयेव जातिया, सिन्धवे सीघवाहने.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहारेत्वान [पहायित्वान (सी. पी.), छड्डयित्वान (स्या.)] ते सब्बे, निक्खमिं अनगारियं.
‘‘सट्ठि ¶ रथसहस्सानि, सब्बालङ्कारभूसिते;
दीपे अथोपि वेयग्घे, सन्नद्धे उस्सितद्धजे;
ते सब्बे परिहारेत्वा [परिवज्जेत्वा (स्या.), परिहायित्वा (पी.)], पब्बजिं अनगारियं.
‘‘सट्ठि ¶ धेनुसहस्सानि, सब्बा कंसूपधारणा;
तायोपि [गावियो (स्या.), धेनुयो (क.)] छड्डयित्वान, पब्बजिं अनगारियं.
‘‘सट्ठि इत्थिसहस्सानि, सब्बालङ्कारभूसिता;
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला.
‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
ता हित्वा कन्दमानायो, पब्बजिं अनगारियं.
‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;
छड्डयित्वान तं रज्जं, पब्बजिं अनगारियं.
‘‘नगरा ¶ निक्खमित्वान, हिमवन्तमुपागमिं;
भागीरथीनदीतीरे, अस्समं मापयिं अहं.
‘‘पण्णसालं करित्वान, अग्यागारं अकासहं;
आरद्धवीरियो पहितत्तो, वसामि अस्समे अहं.
‘‘मण्डपे रुक्खमूले वा, सुञ्ञागारे च झायतो;
न तु विज्जति तासो मे, न पस्से भयभेरवं.
‘‘सुमेधो नाम सम्बुद्धो, अग्गो कारुणिको मुनि;
ञाणालोकेन जोतन्तो, लोके उप्पज्जि तावदे.
‘‘मम अस्समसामन्ता, यक्खो आसि महिद्धिको;
बुद्धसेट्ठम्हि उप्पन्ने, आरोचेसि ममं तदा.
‘‘बुद्धो ¶ लोके समुप्पन्नो, सुमेधो नाम चक्खुमा;
तारेति जनतं सब्बं, तम्पि सो तारयिस्सति.
‘‘यक्खस्स वचनं सुत्वा, संविग्गो आसि तावदे;
बुद्धो बुद्धोति चिन्तेन्तो, अस्समं पटिसामयिं.
‘‘अग्गिदारुञ्च छड्डेत्वा, संसामेत्वान सन्थतं;
अस्समं अभिवन्दित्वा, निक्खमिं विपिना अहं.
‘‘ततो चन्दनमादाय, गामा गामं पुरा पुरं;
देवदेवं गवेसन्तो, उपगच्छिं विनायकं.
‘‘भगवा ¶ तम्हि समये, सुमेधो लोकनायको;
चतुसच्चं पकासेन्तो, बोधेति जनतं बहुं.
‘‘अञ्जलिं ¶ पग्गहेत्वान, सीसे कत्वान चन्दनं;
सम्बुद्धं अभिवादेत्वा, इमा गाथा अभासहं.
‘‘‘वस्सिके पुप्फमानम्हि, सन्तिके उपवायति;
त्वं वीर गुणगन्धेन, दिसा सब्बा पवायसि.
‘‘‘चम्पके नागवनिके, अतिमुत्तककेतके;
सालेसु पुप्फमानेसु, अनुवातं पवायति.
‘‘‘तव ¶ गन्धं सुणित्वान, हिमवन्ता इधागमिं;
पूजेमि तं महावीर, लोकजेट्ठ महायस’.
‘‘वरचन्दनेनानुलिम्पिं, सुमेधं लोकनायकं;
सकं चित्तं पसादेत्वा, तुण्ही अट्ठासि तावदे.
‘‘सुमेधो नाम भगवा, लोकजेट्ठो नरासभो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे गुणे पकित्तेसि, चन्दनञ्च अपूजयि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘आदेय्यवाक्यवचनो, ब्रह्मा उजु पतापवा;
पञ्चवीसतिकप्पानि, सप्पभासो भविस्सति.
‘‘‘छब्बीसतिकप्पसते, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘तेत्तिंसक्खत्तुं ¶ देविन्दो, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘ततो ¶ चुतोयं मनुजो, मनुस्सत्तं गमिस्सति;
पुञ्ञकम्मेन संयुत्तो, ब्रह्मबन्धु भविस्सति.
‘‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
तिलक्खणेन सम्पन्नो, बावरी नाम ब्राह्मणो.
‘‘‘तस्स सिस्सो भवित्वान, हेस्सति मन्तपारगू;
उपगन्त्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं.
‘‘‘पुच्छित्वा ¶ निपुणे पञ्हे, भावयित्वान अञ्जसं [हासयित्वान मानसं (स्या.), भावयित्वान सञ्चयं (क.)];
सब्बासवे परिञ्ञाय, विहरिस्सतिनासवो’.
‘‘तिविधग्गि निब्बुता मय्हं, भवा सब्बे समूहता;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तोदेय्यो थेरो इमा गाथायो अभासित्थाति.
तोदेय्यत्थेरस्सापदानं अट्ठमं.
९. जतुकण्णित्थेरअपदानं
‘‘नगरे ¶ हंसवतिया, सेट्ठिपुत्तो अहोसहं;
समप्पितो कामगुणे, परिचारेमहं तदा.
‘‘ततो ¶ [तयो (सी.)] पासादमारुय्ह, महाभोगे वलञ्जको [उब्बिद्धा गेहलुञ्जका (क.), उब्बिद्धागेहलञ्छका (सी.)];
तत्थ नच्चेहि गीतेहि, परिचारेमहं तदा.
‘‘तूरिया ¶ आहता मय्हं, सम्मताळसमाहिता;
नच्चन्ता [रञ्जन्ती (स्या.), रज्जन्ता (क.)] इत्थियो सब्बा, हरन्तियेव मे मनो.
‘‘चेलापिका [चेलावका (स्या.), वेलामिका (पी.)] लामणिका [वामनिका (स्या. पी.)], कुञ्जवासी तिमज्झिका [कुञ्जवा सीहिमज्झिता (स्या.), कुज्जा वा सीहिमज्झिका (पी.)];
लङ्घिका सोकज्झायी च, परिवारेन्ति मं सदा.
‘‘वेताळिनो कुम्भथूनी, नटा च नच्चका बहू;
नटका नाटका चेव, परिवारेन्ति मं सदा.
‘‘कप्पका न्हापका सूदा, मालाकारा सुपासका [सुमापका (सी. स्या.)];
जल्ला मल्ला च ते सब्बे, परिवारेन्ति मं सदा.
‘‘एतेसु कीळमानेसु, सिक्खिते कतुपासने;
रत्तिन्दिवं न जानामि, इन्दोव तिदसङ्गणे.
‘‘अद्धिका पथिका सब्बे, याचका वरका बहू;
उपगच्छन्ति ते निच्चं, भिक्खयन्ता ममं घरं.
‘‘समणा ¶ ब्राह्मणा चेव, पुञ्ञक्खेत्ता अनुत्तरा;
वड्ढयन्ता ममं पुञ्ञं, आगच्छन्ति ममं घरं.
‘‘पटगा [पटका (सी. स्या.), पदका (पी.)] लटुका [लटका (सी.)] सब्बे, निगण्ठा पुप्फसाटका;
तेदण्डिका ¶ एकसिखा, आगच्छन्ति ममं घरं.
‘‘आजीवका विलुत्तावी, गोधम्मा देवधम्मिका;
रजोजल्लधरा एते, आगच्छन्ति ममं घरं.
‘‘परित्तका सन्तिपत्ता [परिवत्तका सिद्धिपत्ता (सी. स्या. पी.)], कोधपुग्गनिका [कोण्डपुग्गणिका (सी.), कोण्डपुग्गलिका (पी.)] बहू;
तपस्सी वनचारी च, आगच्छन्ति ममं घरं.
‘‘ओड्डका दमिळा चेव, साकुळा मलवाळका [मलयालका (सी. स्या. पी.)];
सवरा योनका चेव, आगच्छन्ति ममं घरं.
‘‘अन्धका ¶ ¶ मुण्डका सब्बे, कोटला हनुविन्दका [कोलका सानुविन्दका (सी. पी.)];
आरावचीनरट्ठा च, आगच्छन्ति ममं घरं.
‘‘अलसन्दका [अलसन्ता (क.)] पल्लवका, धम्मरा निग्गमानुसा [बब्बरा भग्गकारुसा (सी.)];
गेहिका [रोहिता (सी.), बाहिका (पी.)] चेतपुत्ता च, आगच्छन्ति ममं घरं.
‘‘माधुरका कोसलका, कलिङ्गा [कासिका (सी.)] हत्थिपोरिका;
इसिण्डा मक्कला चेव, आगच्छन्ति ममं घरं.
‘‘चेलावका आरब्भा [अरम्मा (सी. पी.)] च, ओघुळ्हा [ओक्कला (सी.)] मेघला बहू;
खुद्दका सुद्दका चेव, आगच्छन्ति ममं घरं.
‘‘रोहणा सिन्धवा चेव, चितका एककण्णिका;
सुरट्ठा अपरन्ता च, आगच्छन्ति ममं घरं.
‘‘सुप्पारका कुमारा [किकुमारा (सी. पी.)] च, मल्लसोवण्णभूमिका [मलया सोण्णभूमिका (सी. स्या. पी.)];
वज्जीतङ्गा [वज्जी तारा (सी.), वज्जीहारा (स्या. पी.)] च ते सब्बे, आगच्छन्ति ममं घरं.
‘‘नळकारा ¶ पेसकारा, चम्मकारा च तच्छका;
कम्मारा कुम्भकारा च, आगच्छन्ति ममं घरं.
‘‘मणिकारा लोहकारा, सोण्णकारा च दुस्सिका;
तिपुकारा च ते सब्बे, आगच्छन्ति ममं घरं.
‘‘उसुकारा भमकारा, पेसकारा च गन्धिका;
रजका तुन्नवाया च, आगच्छन्ति ममं घरं.
‘‘तेलिका ¶ कट्ठहारा च, उदहारा च पेस्सिका;
सूपिका सूपरक्खा च, आगच्छन्ति ममं घरं.
‘‘दोवारिका ¶ अनीकट्ठा, बन्धिका [वन्दिका (सी.), गन्थिका (स्या.), सन्दिका (पी.)] पुप्फछड्डका;
हत्थारुहा हत्थिपाला, आगच्छन्ति ममं घरं.
‘‘आनन्दस्स ¶ महारञ्ञो [आनन्दस्स नाम रञ्ञो (स्या.), अरिन्दमनाम रञ्ञो (पी.)], ममत्थस्स [पमत्तस्स (सी. पी.), समग्गस्स (स्या.)] अदासहं;
सत्तवण्णेन रतनेन, ऊनत्थं [ऊनत्तं (सी. स्या. पी.)] पूरयामहं.
‘‘ये मया कित्तिता सब्बे, नानावण्णा बहू जना;
तेसाहं चित्तमञ्ञाय, तप्पयिं रतनेनहं.
‘‘वग्गूसु भासमानासु, वज्जमानासु भेरिसु;
सङ्खेसु धमयन्तेसु, सकगेहे रमामहं.
‘‘भगवा तम्हि समये, पदुमुत्तरनायको;
वसीसतसहस्सेहि, परिक्खीणासवेहि सो.
‘‘भिक्खूहि सहितो वीथिं, पटिपज्जित्थ चक्खुमा;
ओभासेन्तो दिसा सब्बा, दीपरुक्खोव जोतति.
‘‘वज्जन्ति ¶ भेरियो सब्बा, गच्छन्ते लोकनायके;
पभा निद्धावते तस्स, सतरंसीव उग्गतो.
‘‘कवाटन्तरिकायापि, पविट्ठेन च रस्मिना;
अन्तोघरेसु विपुलो, आलोको आसि तावदे.
‘‘पभं दिस्वान बुद्धस्स, पारिसज्जे अवोचहं;
निस्संसयं बुद्धसेट्ठो, इमं वीथिमुपागतो.
‘‘खिप्पं ओरुय्ह पासादा, अगमिं अन्तरापणं;
सम्बुद्धं अभिवादेत्वा, इदं वचनमब्रविं.
‘‘‘अनुकम्पतु मे बुद्धो, जलजुत्तमनायको;
वसीसतसहस्सेहि, अधिवासेसि सो मुनि’.
‘‘निमन्तेत्वान सम्बुद्धं, अभिनेसिं सकं घरं;
तत्थ अन्नेन पानेन, सन्तप्पेसिं महामुनिं.
‘‘भुत्ताविं कालमञ्ञाय, बुद्धसेट्ठस्स तादिनो;
सतङ्गिकेन तूरियेन, बुद्धसेट्ठं उपट्ठहिं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
अन्तोघरे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो ¶ ¶ ¶ मं तूरियेहुपट्ठासि, अन्नपानञ्चदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘पहूतभक्खो हुत्वान, सहिरञ्ञो सभोजनो;
चतुदीपे एकरज्जं, कारयिस्सतियं नरो.
‘‘‘पञ्चसीले ¶ समादाय, दसकम्मपथे ततो;
समादाय पवत्तेन्तो, परिसं सिक्खापयिस्सति.
‘‘‘तूरियसतसहस्सानि, भेरियो समलङ्कता;
वज्जयिस्सन्तिमं निच्चं, उपट्ठानस्सिदं फलं.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘‘चतुसट्ठिक्खत्तुं राजा, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘उपपज्जति यं योनिं, देवत्तं अथ मानुसं;
अनूनभोगो हुत्वान, मनुस्सत्तं गमिस्सति.
‘‘‘अज्झायको भवित्वान, तिण्णं वेदान पारगू;
उत्तमत्थं गवेसन्तो, चरिस्सति महिं इमं.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासनेभिरमिस्सति.
‘‘‘आराधयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं;
किलेसे झापयित्वान, अरहायं भविस्सति’.
‘‘विपिने ब्यग्घराजाव, मिगराजाव केसरी;
अभीतो विहरामज्ज, सक्यपुत्तस्स सासने.
‘‘देवलोके ¶ मनुस्से वा, दलिद्दे दुग्गतिम्हि वा;
निब्बत्तिं मे न पस्सामि, उपट्ठानस्सिदं फलं.
‘‘विवेकमनुयुत्तोम्हि ¶ , उपसन्तो निरूपधि;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा जतुकण्णित्थेरो इमा गाथायो अभासित्थाति.
जतुकण्णित्थेरस्सापदानं नवमं.
१०. उदेनत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ , पदुमो नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘नदियो सन्दरे तत्थ, सुपतित्था मनोरमा;
अच्छोदका सीतजला, सन्दरे नदियो सदा.
‘‘पाठीना ¶ पावुसा मच्छा, बलजा मुञ्जरोहिता;
सोभेन्ता नदियो एते, वसन्ति नदिया सदा.
‘‘अम्बजम्बूहि सञ्छन्ना, करेरितिलका तथा;
उद्दालका पाटलियो, सोभेन्ति मम अस्समं.
‘‘अङ्कोलका बिम्बिजाला, मायाकारी च पुप्फिता;
गन्धेन उपवायन्ता, सोभेन्ति मम अस्समं.
‘‘अतिमुत्ता सत्तलिका, नागा साला च पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘कोसम्बा सळला नीपा, अट्ठङ्गापि च पुप्फिता [अट्ठङ्गा च सुपुप्फिता (सी.), कट्ठङ्गा च सुपुप्फिता (पी.)];
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘हरीतका आमलका, अम्बजम्बुविभीतका;
कोला भल्लातका बिल्ला, फलानि बहु अस्समे.
‘‘कलम्बा ¶ कन्दली तत्थ, पुप्फन्ति मम अस्समे;
दिब्बगन्धं [दिब्बगन्धा (सी. स्या. पी.) एवं परत्थपि] सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘असोकपिण्डिवारी ¶ च [असोकपिण्डी च वरी (सी. स्या.), असोकपिण्डी च वारी (पी.)], निम्बरुक्खा च पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘पुन्नागा गिरिपुन्नागा, तिमिरा तत्थ पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘निग्गुण्डी सिरिनिग्गुण्डी, चम्परुक्खेत्थ पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘अविदूरे ¶ पोक्खरणी, चक्कवाकूपकूजिता;
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च.
‘‘अच्छोदका ¶ सीतजला, सुपतित्था मनोरमा;
अच्छा फलिकसमाना, सोभेन्ति मम अस्समं.
‘‘पदुमा पुप्फरे तत्थ, पुण्डरीका च उप्पला;
मन्दालकेहि सञ्छन्ना, सोभेन्ति मम अस्समं.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
विचरन्ताव ते तत्थ, सोभेन्ति मम अस्समं.
‘‘कुम्भीला सुसुमारा च, कच्छपा च गहा बहू;
ओगहा अजगरा च, सोभेन्ति मम अस्समं.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
दिन्दिभा साळिका चेत्थ, सोभेन्ति मम अस्समं.
‘‘नयिता अम्बगन्धी च, केतका तत्थ पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभेन्ति मम अस्समं.
‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका;
अनुसञ्चरन्ता पवने, सोभेन्ति मम अस्समं.
‘‘जटाभारेन भरिता, अजिनुत्तरवासना;
अनुसञ्चरन्ता पवने, सोभेन्ति मम अस्समं.
‘‘अजिनानिधरा ¶ एते, निपका सन्तवुत्तिनो;
अप्पाहाराव ते सब्बे, सोभेन्ति मम अस्समं.
‘‘खारिभारं ¶ गहेत्वान, अज्झोगय्ह वनं तदा;
मूलफलानि भुञ्जन्ता, वसन्ति अस्समे तदा.
‘‘न ¶ ते दारुं आहरन्ति, उदकं पादधोवनं;
सब्बेसं आनुभावेन, सयमेवाहरीयति.
‘‘चुल्लासीतिसहस्सानि, इसयेत्थ समागता;
सब्बेव झायिनो एते, उत्तमत्थगवेसका.
‘‘तपस्सिनो ब्रह्मचारी, चोदेन्ता अप्पनाव ते;
अम्बरावचरा सब्बे, वसन्ति अस्समे तदा.
‘‘पञ्चाहं सन्निपतन्ति, एकग्गा सन्तवुत्तिनो;
अञ्ञोञ्ञं अभिवादेत्वा, पक्कमन्ति दिसामुखा.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
तमन्धकारं विधमं, उप्पज्जि तावदे जिनो.
‘‘मम ¶ अस्समसामन्ता, यक्खो आसि महिद्धिको;
सो मे संसित्थ सम्बुद्धं, जलजुत्तमनायकं.
‘‘एस बुद्धो समुप्पन्नो, पदुमुत्तरो महामुनि;
खिप्पं गन्त्वान सम्बुद्धं, पयिरूपास मारिस.
‘‘यक्खस्स वचनं सुत्वा, विप्पसन्नेन चेतसा;
अस्समं संसामेत्वान, निक्खमिं विपिना तदा.
‘‘चेळेव डय्हमानम्हि, निक्खमित्वान अस्समा;
एकरत्तिं निवासेत्वा [निवसित्वा (सी.), निवासेन (?)], उपगच्छिं विनायकं.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
चतुसच्चं पकासेन्तो, देसेसि अमतं पदं.
‘‘सुफुल्लं पदुमं गय्ह, उपगन्त्वा महेसिनो;
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.
‘‘पूजयित्वान ¶ सम्बुद्धं, जलजुत्तमनायकं;
एकंसं अजिनं कत्वा, सन्थविं लोकनायकं.
‘‘येन ञाणेन सम्बुद्धो, वसतीह अनासवो;
तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘संसारसोतं छिन्दित्वा, तारेसि सब्बपाणिनं;
तव धम्मं सुणित्वान, तण्हासोतं तरन्ति ते.
‘‘‘तुवं ¶ सत्था च केतु च, धजो यूपो च पाणिनं;
परायणो पतिट्ठा च, दीपो च द्विपदुत्तम [दिपदुत्तम (सी. स्या. पी.)].
‘‘‘यावता गणिनो लोके, सत्थवाहा पवुच्चरे;
तुवं अग्गोसि सब्बञ्ञु, तव अन्तोगधाव ते.
‘‘‘तव ञाणेन सब्बञ्ञु, तारेसि जनतं बहुं;
तव दस्सनमागम्म, दुक्खस्सन्तं करिस्सरे.
‘‘‘ये केचिमे गन्धजाता, लोके वायन्ति चक्खुम;
तव गन्धसमो नत्थि, पुञ्ञक्खेत्ते महामुने’.
‘‘‘तिरच्छानयोनिं निरयं, परिमोचेसि [परिमोचेहि (स्या. क.)] चक्खुम;
असङ्खतं पदं सन्तं, देसेसि [देसेहि (स्या. क.)] त्वं महामुने’.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो ¶ मे ञाणं अपूजेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति’.
‘‘सुलद्धलाभं लद्धोम्हि, तोसयित्वान सुब्बतं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उदेनो थेरो इमा गाथायो अभासित्थाति.
उदेनत्थेरस्सापदानं दसमं.
मेत्तेय्यवग्गो एकचत्तालीसमो.
तस्सुद्दानं –
मेत्तेय्यो पुण्णको थेरो, मेत्तगू धोतकोपि च;
उपसिवो ¶ च नन्दो च, हेमको सत्तमो तहिं.
तोदेय्यो जतुकण्णी च, उदेनो च महायसो;
तीणि गाथासतानेत्थ, असीति तीणि चुत्तरिं.