📜
४२. भद्दालिवग्गो
१. भद्दालित्थेरअपदानं
‘‘सुमेधो ¶ ¶ ¶ नाम सम्बुद्धो, अग्गो कारुणिको मुनि;
विवेककामो लोकग्गो, हिमवन्तमुपागमि.
‘‘अज्झोगाहेत्वा हिमवं, सुमेधो लोकनायको;
पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.
‘‘समाधिं सो समापन्नो, सुमेधो लोकनायको;
सत्तरत्तिन्दिवं बुद्धो, निसीदि पुरिसुत्तमो.
‘‘खारिभारं [खारिकाजं (सी.)] गहेत्वान, वनमज्झोगहिं अहं;
तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.
‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वान अस्समं;
चतुदण्डे ठपेत्वान, अकासिं मण्डपं तदा.
‘‘सालपुप्फं ¶ आहरित्वा, मण्डपं छादयिं अहं;
पसन्नचित्तो सुमनो, अभिवन्दिं तथागतं.
‘‘यं ¶ वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागमुं;
असंसयं बुद्धसेट्ठो, धम्मं देसेति चक्खुमा.
‘‘‘सुमेधो नाम सम्बुद्धो, आहुतीनं पटिग्गहो;
देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे सत्ताहं मण्डपं, धारयी सालछादितं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘देवभूतो मनुस्सो वा, हेमवण्णो भविस्सति;
पहूतभोगो हुत्वान, कामभोगी भविस्सति.
‘‘‘सट्ठि ¶ ¶ नागसहस्सानि, सब्बालङ्कारभूसिता;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.
‘‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;
सायं पातो [सायपातो (पी.)] उपट्ठानं, आगमिस्सन्तिमं नरं;
तेहि नागेहि परिवुतो, रमिस्सति अयं नरो.
‘‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता;
आजानीयाव जातिया, सिन्धवा सीघवाहिनो.
‘‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘सट्ठि रथसहस्सानि, सब्बालङ्कारभूसिता;
दीपा ¶ अथोपि वेयग्घा, सन्नद्धा उस्सितद्धजा.
‘‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;
पहूतधनधञ्ञानि, सुसमिद्धानि सब्बसो;
सदा पातुभविस्सन्ति, बुद्धपूजायिदं फलं.
‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.
‘‘‘अट्ठारसे कप्पसते, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘सतानं ¶ तीणिक्खत्तुञ्च, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, विहरिस्सतिनासवो’.
‘‘तिंसकप्पसहस्सम्हि ¶ , अद्दसं लोकनायकं;
एत्थन्तरमुपादाय, गवेसिं अमतं पदं.
‘‘लाभा ¶ मय्हं सुलद्धं मे, यमहञ्ञासि सासनं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
तव ञाणं पकित्तेत्वा, पत्तोम्हि अचलं पदं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बत्थ सुखितो होमि, फलं मे ञाणकित्तने.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भद्दालित्थेरो इमा गाथायो अभासित्थाति.
भद्दालित्थेरस्सापदानं पठमं.
२. एकछत्तियत्थेरअपदानं
‘‘चन्दभागानदीतीरे, अस्समो सुकतो मम;
सुसुद्धपुलिनाकिण्णो, पन्नसाला सुमापिता.
‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;
मच्छकच्छपसम्पन्ना [… सञ्छन्ना (क.)], सुसुमारनिसेविता.
‘‘अच्छा ¶ ¶ दीपी च मयूरा, करवीका च साळिका;
कूजन्ति सब्बदा एते, सोभयन्ता ममस्समं.
‘‘कोकिला मञ्जुभाणी च, हंसा च मधुरस्सरा;
अभिकूजन्ति ते तत्थ, सोभयन्ता ममस्समं.
‘‘सीहा ब्यग्घा वराहा च, अच्छ [वक (सी. पी.), बका (स्या.), वका (क.)] कोकतरच्छका;
गिरिदुग्गम्हि नादेन्ति, सोभयन्ता ममस्समं.
‘‘एणीमिगा ¶ ¶ च सरभा, भेरण्डा सूकरा बहू;
गिरिदुग्गम्हि नादेन्ति, सोभयन्ता ममस्समं.
‘‘उद्दालका चम्पका च, पाटली सिन्दुवारका;
अतिमुत्ता असोका च, सोभयन्ति ममस्समं [पुप्फन्ति मम अस्समे (सी. पी.)].
‘‘अङ्कोला यूथिका चेव, सत्तली बिम्बिजालिका;
कणिकारा च पुप्फन्ति, सोभयन्ता ममस्समं [कणिकाकणिकारा च, पुप्फन्ति मम अस्समे (सी. स्या. पी.)].
‘‘नागा साला च सळला, पुण्डरीकेत्थ पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘अज्जुना असना चेत्थ, महानामा च पुप्फिता;
साला च कङ्गुपुप्फा च, सोभयन्ति ममस्समं.
‘‘अम्बा जम्बू च तिलका, निम्बा च सालकल्याणी;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘असोका च कपिट्ठा च, गिरिमालेत्थ [भगिनिमालेत्थ (सी. पी.), भगिनिमाला च (स्या.)] पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘कदम्बा ¶ कदली चेव, इसिमुग्गा च रोपिता;
धुवं फलानि धारेन्ति, सोभयन्ता ममस्समं.
‘‘हरीतका आमलका, अम्बजम्बुविभीतका;
कोला भल्लातका बिल्ला, फलिनो मम अस्समे.
‘‘अविदूरे ¶ पोक्खरणी, सुपतित्था मनोरमा;
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च.
‘‘गब्भं गण्हन्ति पदुमा, अञ्ञे पुप्फन्ति केसरी;
ओपत्तकण्णिका चेव, पुप्फन्ति मम अस्समे.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
अच्छोदकम्हि विचरं, सोभयन्ति ममस्समं.
‘‘नयिता अम्बगन्धी च, अनुकूले च केतका;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘मधु भिसम्हा सवति, खीरसप्पि मुळालिभि;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.
‘‘पुलिना ¶ सोभना तत्थ, आकिण्णा जलसेविता;
ओपुप्फा पुप्फिता सेन्ति, सोभयन्ता ममस्समं.
‘‘जटाभारेन ¶ भरिता, अजिनुत्तरवासना;
वाकचीरधरा सब्बे, सोभयन्ति ममस्समं.
‘‘युगमत्तमपेक्खन्ता, निपका सन्तवुत्तिनो;
कामभोगे अनपेक्खा, वसन्ति मम अस्समे.
‘‘परूळ्हकच्छनखलोमा ¶ , पङ्कदन्ता रजस्सिरा;
रजोजल्लधरा सब्बे, वसन्ति मम अस्समे.
‘‘अभिञ्ञापारमिप्पत्ता, अन्तलिक्खचरा च ते;
उग्गच्छन्ता नभं एते, सोभयन्ति ममस्समं.
‘‘तेहि सिस्सेहि परिवुतो, वसामि विपिने तदा;
रत्तिन्दिवं न जानामि, सदा झानसमप्पितो.
‘‘भगवा तम्हि समये, अत्थदस्सी महामुनि;
तमन्धकारं नासेन्तो, उप्पज्जि लोकनायको.
‘‘अथ अञ्ञतरो सिस्सो, आगच्छि मम सन्तिकं;
मन्ते अज्झेतुकामो सो, छळङ्गं नाम लक्खणं.
‘‘बुद्धो ¶ लोके समुप्पन्नो, अत्थदस्सी महामुनि;
चतुसच्चं पकासेन्तो, देसेति अमतं पदं.
‘‘तुट्ठहट्ठो पमुदितो, धम्मन्तरगतासयो;
अस्समा अभिनिक्खम्म, इदं वचनमब्रविं.
‘‘‘बुद्धो लोके समुप्पन्नो, द्वत्तिंसवरलक्खणो;
एथ सब्बे गमिस्साम, सम्मासम्बुद्धसन्तिकं’.
‘‘ओवादपटिकरा ते, सधम्मे पारमिं गता;
साधूति सम्पटिच्छिंसु, उत्तमत्थगवेसका.
‘‘जटाभारभरिता ते [जटाभारेन भरिता (क.)], अजिनुत्तरवासना;
उत्तमत्थं गवेसन्ता, निक्खमिंसु वना तदा.
‘‘भगवा ¶ तम्हि समये, अत्थदस्सी महायसो;
चतुसच्चं पकासेन्तो, देसेति अमतं पदं.
‘‘सेतच्छत्तं ¶ गहेत्वान, बुद्धसेट्ठस्स धारयिं;
एकाहं धारयित्वान, बुद्धसेट्ठं अवन्दहं.
‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मे छत्तं अधारेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘इमस्स जायमानस्स, देवत्ते अथ मानुसे;
धारेस्सति सदा छत्तं, छत्तदानस्सिदं फलं.
‘‘‘सत्तसत्ततिकप्पानि ¶ , देवलोके रमिस्सति;
सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.
‘‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘अट्ठारसे कप्पसते, गोतमो सक्यपुङ्गवो;
तमन्धकारं नासेन्तो, उप्पज्जिस्सति चक्खुमा.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, विहरिस्सतिनासवो’.
‘‘यतो अहं कम्ममकं, छत्तं बुद्धस्स धारयं;
एत्थन्तरे न जानामि, सेतच्छत्तं अधारितं.
‘‘इदं ¶ पच्छिमकं मय्हं, चरिमो वत्तते भवो;
छत्तधारणमज्जापि, वत्तते निच्चकालिकं.
‘‘अहो मे सुकतं कम्मं, अत्थदस्सिस्स तादिनो;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकछत्तियो थेरो इमा गाथायो अभासित्थाति;
एकछत्तियत्थेरस्सापदानं दुतियं.
३. तिणसूलकछादनियत्थेरअपदानं
‘‘जातिं ¶ जरञ्च मरणं, पच्चवेक्खिं अहं तदा;
एकको अभिनिक्खम्म, पब्बजिं अनगारियं.
‘‘चरमानोनुपुब्बेन, गङ्गातीरं उपागमिं;
तत्थद्दसासिं पथविं, गङ्गातीरे समुन्नतं.
‘‘अस्समं तत्थ मापेत्वा, वसामि अस्समे अहं;
सुकतो चङ्कमो मय्हं, नानादिजगणायुतो.
‘‘ममुपेन्ति च विस्सत्था, कूजन्ति च मनोहरं;
रममानो सह तेहि, वसामि अस्समे अहं.
‘‘मम ¶ अस्समसामन्ता, मिगराजा चतुक्कमो;
आसया अभिनिक्खम्म, गज्जि सो असनी विय.
‘‘नदिते ¶ ¶ मिगराजे च, हासो मे उदपज्जथ;
मिगराजं गवेसन्तो, अद्दसं लोकनायकं.
‘‘दिस्वानाहं देवदेवं, तिस्सं लोकग्गनायकं;
हट्ठो हट्ठेन चित्तेन, पूजयिं नागकेसरं.
‘‘उग्गच्छन्तंव सूरियं, सालराजंव पुप्फितं;
ओसधिंव विरोचन्तं, सन्थविं लोकनायकं.
‘‘‘तव ञाणेन सब्बञ्ञु, मोचेसिमं सदेवकं;
तवं आराधयित्वान, जातिया परिमुच्चरे.
‘‘‘अदस्सनेन सब्बञ्ञु, बुद्धानं सब्बदस्सिनं;
पतन्तिवीचिनिरयं, रागदोसेहि ओफुटा [ओत्थटा (स्या.)].
‘‘‘तव दस्सनमागम्म, सब्बञ्ञु लोकनायक;
पमुच्चन्ति भवा सब्बा, फुसन्ति अमतं पदं.
‘‘‘यदा बुद्धा चक्खुमन्तो, उप्पज्जन्ति पभङ्करा;
किलेसे झापयित्वान, आलोकं दस्सयन्ति ते’.
‘‘कित्तयित्वान सम्बुद्धं, तिस्सं लोकग्गनायकं;
हट्ठो हट्ठेन चित्तेन, तिणसूलं अपूजयिं.
‘‘मम ¶ ¶ सङ्कप्पमञ्ञाय, तिस्सो लोकग्गनायको;
सकासने निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मं पुप्फेहि छादेसि, पसन्नो सेहि पाणिभि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘पञ्चवीसतिक्खत्तुं सो, देवरज्जं करिस्सति;
पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
तस्स कम्मनिस्सन्देन [कम्मस्स निस्सन्दो (सी. स्या. पी.)], पुप्फानं पूजनाय च [सो (स्या. पी.)].
‘‘‘सीसंन्हातो चयं पोसो, पुप्फमाकङ्खते यदि [सायं पातो चयं पोसो, पुप्फेहि मं अछादयि (स्या.)];
पुञ्ञकम्मेन संयुत्तं [संयुत्तो (सी. स्या. पी.)], पुरतो पातुभविस्सति.
‘‘‘यं ¶ यं इच्छति कामेहि, तं तं पातुभविस्सति;
सङ्कप्पं परिपूरेत्वा, निब्बायिस्सतिनासवो’.
अट्ठारसमं भाणवारं.
‘‘किलेसे झापयित्वान, सम्पजानो पतिस्सतो;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘चङ्कमन्तो ¶ निपज्जन्तो, निसिन्नो उद वा ठितो;
बुद्धसेट्ठं सरित्वान, विहरामि अहं सदा.
‘‘चीवरे पिण्डपाते च, पच्चये सयनासने;
तत्थ मे ऊनता नत्थि, बुद्धपूजायिदं फलं.
‘‘सो दानि पत्तो अमतं, सन्तं पदमनुत्तरं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘द्वेनवुते ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणसूलकछादनियो [तिणसूलिकछादनियो (क.)] थेरो इमा गाथायो अभासित्थाति.
तिणसूलकछादनियत्थेरस्सापदानं ततियं.
४. मधुमंसदायकत्थेरअपदानं
‘‘नगरे ¶ बन्धुमतिया, सूकरिको अहोसहं;
उक्कोटं रन्धयित्वान [उक्कोटकं रन्धयित्वा (सी. स्या.)], मधुमंसम्हि [मधुसप्पिम्हि (पी.), मधुं मंसम्हि (क.)] ओकिरिं.
‘‘सन्निपातं ¶ अहं गन्त्वा, एकं पत्तं गहेसहं;
पूरयित्वान तं पत्तं, भिक्खुसङ्घस्सदासहं.
‘‘योत्थ थेरतरो भिक्खु, निय्यादेसि ममं तदा;
इमिना पत्तपूरेन, लभस्सु विपुलं सुखं.
‘‘दुवे सम्पत्तियो भुत्वा, सुक्कमूलेन चोदितो;
पच्छिमे वत्तमानम्हि, किलेसे झापयिस्सति.
‘‘तत्थ ¶ चित्तं पसादेत्वा, तावतिंसमगच्छहं;
तत्थ भुत्वा पिवित्वा च, लभामि विपुलं सुखं.
‘‘मण्डपे रुक्खमूले वा, पुब्बकम्मं अनुस्सरिं;
अन्नपानाभिवस्सो मे, अभिवस्सति तावदे.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
इधापि अन्नपानं मे, वस्सते सब्बकालिकं.
‘‘तेनेव मधुदानेन [मंसदानेन (सी. पी.)], सन्धावित्वा भवे अहं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘एकनवुतितो ¶ कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मधुमंसदायको थेरो इमा गाथायो अभासित्थाति.
मधुमंसदायकत्थेरस्सापदानं चतुत्थं.
५. नागपल्लवत्थेरअपदानं
‘‘नगरे ¶ ¶ बन्धुमतिया, राजुय्याने वसामहं;
मम अस्समसामन्ता, निसीदि लोकनायको.
‘‘नागपल्लवमादाय ¶ , बुद्धस्स अभिरोपयिं;
पसन्नचित्तो सुमनो, सुगतं अभिवादयिं.
‘‘एकनवुतितो कप्पे, यं पल्लवमपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नागपल्लवो थेरो इमा गाथायो अभासित्थाति.
नागपल्लवत्थेरस्सापदानं पञ्चमं.
६. एकदीपियत्थेरअपदानं
‘‘परिनिब्बुते सुगते, सिद्धत्थे लोकनायके;
सदेवमानुसा सब्बे, पूजेन्ति द्विपदुत्तमं.
‘‘आरोपिते ¶ च चितके, सिद्धत्थे लोकनायके;
यथासकेन थामेन, चितं पूजेन्ति सत्थुनो.
‘‘अविदूरे चितकस्स, दीपं उज्जालयिं अहं;
याव उदेति सूरियो, दीपं मे ताव उज्जलि.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, एकदीपीति ञायति;
दीपसतसहस्सानि, ब्यम्हे पज्जलरे मम.
‘‘उदयन्तोव ¶ सूरियो, देहो मे जोतते सदा;
सप्पभाहि सरीरस्स, आलोको होति मे सदा.
‘‘तिरोकुट्टं ¶ [तिरोकुड्डं (सी. स्या. क.)] तिरोसेलं, समतिग्गय्ह [सब्बत्थपि एवमेव दिस्सति] पब्बतं;
समन्ता योजनसतं, पस्सामि चक्खुना अहं.
‘‘सत्तसत्ततिक्खत्तुञ्च ¶ , देवलोके रमिं अहं;
एकतिंसतिक्खत्तुञ्च, देवरज्जमकारयिं.
‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘देवलोका चवित्वान, निब्बत्तिं मातुकुच्छियं;
मातुकुच्छिगतस्सापि, अक्खि मे न निमीलति.
‘‘जातिया चतुवस्सोहं, पब्बजिं अनगारियं;
अड्ढमासे असम्पत्ते, अरहत्तमपापुणिं.
‘‘दिब्बचक्खुं ¶ विसोधेसिं, भवा सब्बे समूहता;
सब्बे किलेसा सञ्छिन्ना, एकदीपस्सिदं फलं.
‘‘तिरोकुट्टं तिरोसेलं, पब्बतञ्चापि केवलं;
समतिक्कम्म [सब्बत्थपी एवमेव दिस्सति] पस्सामि, एकदीपस्सिदं फलं.
‘‘विसमा मे समा होन्ति, अन्धकारो न विज्जति;
नाहं पस्सामि तिमिरं, एकदीपस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं दीपमददिं तदा;
दुग्गतिं नाभिजानामि, एकदीपस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकदीपियो थेरो इमा गाथायो अभासित्थाति.
एकदीपियत्थेरस्सापदानं छट्ठं.
७. उच्छङ्गपुप्फियत्थेरअपदानं
‘‘नगरे बन्धुमतिया, अहोसिं मालिको तदा;
उच्छङ्गं पूरयित्वान, अगमं अन्तरापणं.
‘‘भगवा ¶ ¶ ¶ तम्हि समये, भिक्खुसङ्घपुरक्खतो;
महता आनुभावेन, निय्याति लोकनायको.
‘‘दिस्वान ¶ लोकपज्जोतं, विपस्सिं लोकतारणं;
पुप्फं पग्गय्ह उच्छङ्गा, बुद्धसेट्ठं अपूजयिं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उच्छङ्गपुप्फियो थेरो इमा गाथायो अभासित्थाति.
उच्छङ्गपुप्फियत्थेरस्सापदानं सत्तमं.
८. यागुदायकत्थेरअपदानं
‘‘अतिथिं [अतीतं (क.)] मे गहेत्वान, अगच्छिं गामकं तदा;
सम्पुण्णनदिकं दिस्वा, सङ्घारामं उपागमिं.
‘‘आरञ्ञका धुतधरा, झायिनो लूखचीवरा;
विवेकाभिरता धीरा, सङ्घारामे वसन्ति ते.
‘‘गति ¶ तेसं उपच्छिन्ना, सुविमुत्तान तादिनं;
पिण्डाय ते न गच्छन्ति, ओरुद्धनदिताय हि [ओरुद्धनदिकायतिं (स्या.)].
‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;
तण्डुलं मे गहेत्वान, यागुदानं अदासहं.
‘‘पञ्चन्नं यागुं दत्वान, पसन्नो सेहि पाणिभि;
सककम्माभिरद्धोहं, तावतिंसमगच्छहं.
‘‘मणिमयञ्च ¶ मे ब्यम्हं, निब्बत्ति तिदसे गणे;
नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे.
‘‘तेत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं;
तिंसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं.
‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
देवलोके मनुस्से वा, अनुभोत्वा सयं [यसं (स्या.)] अहं.
‘‘पच्छिमे भवे सम्पत्ते, पब्बजिं अनगारियं;
सह ओरोपिते केसे, सब्बं सम्पटिविज्झहं.
‘‘खयतो वयतो चापि, सम्मसन्तो कळेवरं;
पुरे सिक्खापदादाना, अरहत्तमपापुणिं.
‘‘सुदिन्नं ¶ मे दानवरं, वाणिज्जं सम्पयोजितं;
तेनेव यागुदानेन, पत्तोम्हि अचलं पदं.
‘‘सोकं परिद्दवं ब्याधिं, दरथं चित्ततापनं;
नाभिजानामि उप्पन्नं, यागुदानस्सिदं फलं.
‘‘यागुं ¶ सङ्घस्स दत्वान, पुञ्ञक्खेत्ते अनुत्तरे;
पञ्चानिसंसे अनुभोमि, अहो यागुसुयिट्ठता.
‘‘अब्याधिता रूपवता, खिप्पं धम्मनिसन्तिता [निबुज्झिता (स्या.)];
लाभिता अन्नपानस्स, आयु पञ्चमकं मम.
‘‘यो कोचि वेदं जनयं, सङ्घे यागुं ददेय्य सो;
इमानि पञ्च ठानानि, पटिगण्हेय्य पण्डितो.
‘‘करणीयं कतं सब्बं, भवा उग्घाटिता मया;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं.
‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, यागुदानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यागुदायको थेरो इमा गाथायो अभासित्थाति.
यागुदायकत्थेरस्सापदानं अट्ठमं.
९. पत्थोदनदायकत्थेरअपदानं
‘‘वनचारी ¶ ¶ पुरे आसिं, सततं वनकम्मिको;
पत्थोदनं गहेत्वान, कम्मन्तं अगमासहं.
‘‘तत्थद्दसासिं सम्बुद्धं, सयम्भुं अपराजितं;
वना पिण्डाय निक्खन्तं, दिस्वा चित्तं पसादयिं.
‘‘परकम्मायने [वयकम्मायने (क.)] युत्तो, पुञ्ञञ्च मे न विज्जति;
अयं पत्थोदनो अत्थि, भोजयिस्सामहं [भोजयिस्सामि मं (स्या.)] मुनिं.
‘‘पत्थोदनं गहेत्वान, सयम्भुस्स अदासहं;
मम निज्झायमानस्स, परिभुञ्जि तदा मुनि.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘छत्तिंसक्खत्तुं ¶ देविन्दो, देवरज्जमकारयिं;
तेत्तिंसक्खत्तुं राजा च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सुखितो यसवा होमि, पत्थोदनस्सिदं फलं.
‘‘भवाभवे संसरन्तो, लभामि अमितं धनं;
भोगे मे ऊनता नत्थि, पत्थोदनस्सिदं फलं.
‘‘नदीसोतपटिभागा ¶ , भोगा निब्बत्तरे मम;
परिमेतुं न सक्कोमि, पत्थोदनस्सिदं फलं.
‘‘इमं ¶ खाद इमं भुञ्ज, इमम्हि सयने सय;
तेनाहं सुखितो होमि, पत्थोदनस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पत्थोदनस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पत्थोदनदायको थेरो इमा गाथायो अभासित्थाति.
पत्थोदनदायकत्थेरस्सापदानं नवमं.
१०. मञ्चदायकत्थेरअपदानं
‘‘परिनिब्बुते कारुणिके, सिद्धत्थे लोकनायके;
वित्थारिके पावचने, देवमानुससक्कते.
‘‘चण्डालो आसहं तत्थ, आसन्दिपीठकारको;
तेन कम्मेन जीवामि, तेन पोसेमि दारके.
‘‘आसन्दिं सुकतं कत्वा, पसन्नो सेहि पाणिभि;
सयमेवुपगन्त्वान, भिक्खुसङ्घस्सदासहं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘देवलोकगतो सन्तो, मोदामि तिदसे गणे;
सयनानि महग्घानि, निब्बत्तन्ति यदिच्छकं.
‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जमकारयिं;
असीतिक्खत्तुं राजा च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं ¶ ¶ विपुलं, गणनातो असङ्खियं;
सुखितो यसवा होमि, मञ्चदानस्सिदं फलं.
‘‘देवलोका चवित्वान, एमि चे मानुसं भवं;
महारहा सुसयना, सयमेव भवन्ति मे.
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;
अज्जापि सयने काले [सयनकाले (स्या.)], सयनं उपतिट्ठति.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मञ्चदायको थेरो इमा गाथायो
अभासित्थाति.
मञ्चदायकत्थेरस्सापदानं दसमं.
भद्दालिवग्गो बाचत्तालीसमो.
तस्सुद्दानं –
भद्दाली एकछत्तो च, तिणसूलो च मंसदो;
नागपल्लविको दीपी, उच्छङ्गि यागुदायको.
पत्थोदनी मञ्चददो, गाथायो गणिता चिह;
द्वेसतानि च गाथानं, गाथा चेका तदुत्तरि.