📜
६. बीजनिवग्गो
१. विधूपनदायकत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स ¶ ¶ , लोकजेट्ठस्स तादिनो;
बीजनिका [वीजनिका (सी. स्या.)] मया दिन्ना, द्विपदिन्दस्स तादिनो.
‘‘सकं चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;
सम्बुद्धमभिवादेत्वा, पक्कमिं उत्तरामुखो.
‘‘बीजनिं ¶ पग्गहेत्वान, सत्था लोकग्गनायको [लोके अनुत्तरो (सी.)];
भिक्खुसङ्घे ठितो सन्तो, इमा गाथा अभासथ.
‘‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि [चेतनापणिधीहि (अञ्ञत्थ)] च;
कप्पानं सतसहस्सं, विनिपातं न गच्छति’.
‘‘आरद्धवीरियो पहितत्तो, चेतोगुणसमाहितो;
जातिया सत्तवस्सोहं, अरहत्तं अपापुणिं.
‘‘सट्ठिकप्पसहस्सम्हि, बीजमानसनामका;
सोळसासिंसु राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा विधूपनदायको थेरो इमा गाथायो अभासित्थाति.
विधूपनदायकत्थेरस्सापदानं पठमं.
२. सतरंसित्थेरअपदानं
‘‘उब्बिद्धं सेलमारुय्ह, निसीदि पुरिसुत्तमो;
पब्बतस्साविदूरम्हि, ब्राह्मणो मन्तपारगू.
‘‘उपविट्ठं ¶ महावीरं, देवदेवं नरासभं;
अञ्जलिं पग्गहेत्वान, सन्थविं लोकनायकं.
‘‘‘एस ¶ ¶ बुद्धो महावीरो, वरधम्मप्पकासको;
जलति अग्गिखन्धोव, भिक्खुसङ्घपुरक्खतो.
‘‘‘महासमुद्दोव‘क्खुब्भो [’क्खोभो (सी. स्या.)], अण्णवोव दुरुत्तरो;
मिगराजावसम्भीतो [छम्भितो (क.)], धम्मं देसेति चक्खुमा’.
‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरनायको;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘येनायं [येनाहं (क.)] अञ्जली दिन्नो, बुद्धसेट्ठो च थोमितो;
तिंसकप्पसहस्सानि, देवरज्जं करिस्सति.
‘‘‘कप्पसतसहस्सम्हि, अङ्गीरससनामको;
विवट्टच्छदो [विवत्थच्छद्दो (सी.)] सम्बुद्धो, उप्पज्जिस्सति तावदे.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सतरंसीति नामेन, अरहा सो भविस्सति’.
‘‘जातिया सत्तवस्सोहं, पब्बजिं अनगारियं;
सतरंसिम्हि नामेन, पभा निद्धावते मम.
‘‘मण्डपे रुक्खमूले वा, झायी झानरतो अहं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘सट्ठिकप्पसहस्सम्हि, चतुरो रामनामका;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा सतरंसि थेरो इमा गाथायो अभासित्थाति.
सतरंसित्थेरस्सापदानं दुतियं.
३. सयनदायकत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, सब्बलोकानुकम्पिनो;
सयनं तस्स पादासिं, विप्पसन्नेन चेतसा.
‘‘तेन ¶ ¶ सयनदानेन, सुखेत्ते बीजसम्पदा;
भोगा निब्बत्तरे तस्स, सयनस्स इदं फलं.
‘‘आकासे सेय्यं कप्पेमि, धारेमि पथविं इमं;
पाणेसु मे इस्सरियं, सयनस्स इदं फलं.
‘‘पञ्चकप्पसहस्सम्हि, अट्ठ आसुं महातेजा [महावरा (सी.), महावीरा (स्या.)];
चतुत्तिंसे कप्पसते, चतुरो च महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सयनदायको थेरो इमा गाथायो अभासित्थाति.
सयनदायकत्थेरस्सापदानं ततियं.
४. गन्धोदकियत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स ¶ , महाबोधिमहो अहु;
विचित्तं घटमादाय, गन्धोदकमदासहं.
‘‘न्हानकाले च बोधिया, महामेघो पवस्सथ;
निन्नादो च महा आसि, असनिया फलन्तिया.
‘‘तेनेवासनिवेगेन, तत्थ कालङ्कतो [कालकतो (सी. स्या.)] अहं [अहुं (सी.)];
देवलोके ठितो सन्तो, इमा गाथा अभासहं.
‘‘‘अहो ¶ बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;
कळेवरं [कलेबरं (सी.)] मे पतितं, देवलोके रमामहं.
‘‘‘उब्बिद्धं भवनं मय्हं, सतभूमं समुग्गतं;
कञ्ञासतसहस्सानि, परिवारेन्ति मं सदा.
‘‘‘आबाधा मे न विज्जन्ति, सोको मय्हं न विज्जति;
परिळाहं न पस्सामि, पुञ्ञकम्मस्सिदं फलं.
‘‘‘अट्ठवीसे कप्पसते, राजा संवसितो अहुं;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो’.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गन्धोदकियो थेरो इमा गाथायो अभासित्थाति.
गन्धोदकियत्थेरस्सापदानं चतुत्थं.
५. ओपवय्हत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स ¶ ¶ , आजानीयमदासहं;
निय्यादेत्वान सम्बुद्धे [सम्बुद्धं (सी. क.)], अगमासिं सकं घरं.
‘‘देवलो नाम नामेन, सत्थुनो अग्गसावको;
वरधम्मस्स दायादो, आगच्छि मम सन्तिकं.
‘‘सपत्तभारो भगवा, आजानेय्यो न कप्पति;
तव सङ्कप्पमञ्ञाय, अधिवासेसि चक्खुमा.
‘‘अग्घापेत्वा वातजवं, सिन्धवं सीघवाहनं;
पदुमुत्तरबुद्धस्स, खमनीयमदासहं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं [देवे च मानुसे भवे (सी. क.)];
खमनीयं वातजवं, चित्तं निब्बत्तते [आजानीया वातजवा, वित्ति निब्बत्तरे (स्या.), खमनीया वातजवा, चित्ता निब्बत्तरे (सी.)] मम.
‘‘लाभं ¶ तेसं सुलद्धंव, ये लभन्तुपसम्पदं;
पुनपि पयिरुपासेय्यं, बुद्धो लोके सचे भवे.
‘‘अट्ठवीसतिक्खत्तुंहं, राजा आसिं महब्बलो;
चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुदीपस्स (स्या.), जम्बुमण्डस्स (क.)] जम्बुइस्सरो.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;
पत्तोस्मि अचलं ठानं, हित्वा जयपराजयं.
‘‘चतुतिंससहस्सम्हि, महातेजोसि खत्तियो;
सतरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा ओपवय्हो थेरो इमा गाथायो अभासित्थाति.
ओपवय्हत्थेरस्सापदानं पञ्चमं.
६. सपरिवारासनत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, पिण्डपातं अदासहं;
गन्त्वा किलिट्ठकं ठानं [तं भोजनट्ठानं (सी.)], मल्लिकाहि परिक्खितं [परिक्खिपिं (सी.)].
‘‘तम्हासनम्हि ¶ आसीनो, बुद्धो लोकग्गनायको;
अकित्तयि पिण्डपातं, उजुभूतो समाहितो.
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;
सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं.
‘‘तथेवायं पिण्डपातो, सुखेत्ते रोपितो तया;
भवे निब्बत्तमानम्हि, फलं ते [निब्बत्तमानं हि, फलतो (सी.)] तोसयिस्सति [तप्पयिस्सति (क.)].
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
पिण्डपातं गहेत्वान, पक्कामि उत्तरामुखो.
‘‘संवुतो पातिमोक्खस्मिं, इन्द्रियेसु च पञ्चसु;
पविवेकमनुयुत्तो, विहरामि अनासवो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सपरिवारासनो थेरो इमा गाथायो अभासित्थाति.
सपरिवारासनत्थेरस्सापदानं छट्ठं.
७. पञ्चदीपकत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, सब्बभूतानुकम्पिनो;
सद्दहित्वान [सुसण्ठहित्वा (सी.)] सद्धम्मे, उजुदिट्ठि अहोसहं.
‘‘पदीपदानं ¶ पादासिं, परिवारेत्वान बोधियं;
सद्दहन्तो पदीपानि, अकरिं तावदे अहं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
आकासे उक्कं धारेन्ति, दीपदानस्सिदं फलं.
‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोमहं.
‘‘तेन कम्मावसेसेन, पत्तोम्हि आसवक्खयं;
धारेमि अन्तिमं देहं, द्विपदिन्दस्स सासने.
‘‘चतुत्तिंसे कप्पसते, सतचक्खुसनामका;
राजाहेसुं महातेजा, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पञ्चदीपको थेरो इमा गाथायो अभासित्थाति.
पञ्चदीपकत्थेरस्सापदानं सत्तमं.
८. धजदायकत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स, बोधिया पादपुत्तमे;
हट्ठो हट्ठेन चित्तेन, धजमारोपयिं अहं.
‘‘पतितपत्तानि गण्हित्वा, बहिद्धा छड्डयिं अहं;
अन्तोसुद्धं बहिसुद्धं, अधिमुत्तमनासवं.
‘‘सम्मुखा विय सम्बुद्धं, अवन्दिं बोधिमुत्तमं;
पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो.
‘‘भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ;
‘‘‘इमिना धजदानेन, उपट्ठानेन चूभयं.
‘‘‘कप्पानं सतसहस्सं, दुग्गतिं सो न गच्छति;
देवेसु देवसोभग्यं, अनुभोस्सतिनप्पकं.
‘‘‘अनेकसतक्खत्तुञ्च ¶ , राजा रट्ठे भविस्सति;
उग्गतो नाम नामेन, चक्कवत्ती भविस्सति.
‘‘‘सम्पत्तिं ¶ अनुभोत्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, सासनेभिरमिस्सति’.
‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘एकपञ्ञाससहस्से, कप्पे उग्गतसव्हयो [सव्हया (स्या.)];
पञ्ञाससतसहस्से, खत्तियो मेघसव्हयो [खत्तिया खेमसव्हया (स्या.)].
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति.
धजदायकत्थेरस्सापदानं अट्ठमं.
९. पदुमत्थेरअपदानं
‘‘चतुसच्चं ¶ पकासेन्तो, वरधम्मप्पवत्तको;
वस्सते [वस्सेति (?)] अमतं वुट्ठिं, निब्बापेन्तो महाजनं.
‘‘सधजं [सदण्डं (सी.)] पदुमं गय्ह, अड्ढकोसे ठितो अहं;
पदुमुत्तरमुनिस्स, पहट्ठो उक्खिपिमम्बरे.
‘‘आगच्छन्ते च पदुमे, अब्भुतो आसि तावदे;
मम सङ्कप्पमञ्ञाय, पग्गण्हि वदतं वरो.
‘‘करसेट्ठेन ¶ पग्गय्ह, जलजं पुप्फमुत्तमं;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘येनिदं पदुमं खित्तं, सब्बञ्ञुम्हि विनायके [सब्बञ्ञुतमनायके (स्या. क.)];
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘तिंसकप्पानि ¶ ¶ देविन्दो, देवरज्जं करिस्सति;
पथब्या रज्जं सत्तसतं, वसुधं आवसिस्सति.
‘‘‘तत्थ पत्तं गणेत्वान, चक्कवत्ती भविस्सति;
आकासतो पुप्फवुट्ठि, अभिवस्सिस्सती तदा.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम नामेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘निक्खमित्वान कुच्छिम्हा, सम्पजानो पतिस्सतो;
जातिया पञ्चवस्सोहं, अरहत्तं अपापुणिं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमो थेरो इमा गाथायो अभासित्थाति.
पदुमत्थेरस्सापदानं नवमं.
१०. असनबोधियत्थेरअपदानं
‘‘जातिया ¶ ¶ सत्तवस्सोहं, अद्दसं लोकनायकं;
पसन्नचित्तो सुमनो, उपगच्छिं नरुत्तमं.
‘‘तिस्सस्साहं भगवतो, लोकजेट्ठस्स तादिनो;
हट्ठो हट्ठेन चित्तेन, रोपयिं बोधिमुत्तमं.
‘‘असनो नामधेय्येन, धरणीरुहपादपो;
पञ्चवस्से परिचरिं, असनं बोधिमुत्तमं.
‘‘पुप्फितं पादपं दिस्वा, अब्भुतं लोमहंसनं;
सकं कम्मं पकित्तेन्तो, बुद्धसेट्ठं उपागमिं.
‘‘तिस्सो तदा सो सम्बुद्धो, सयम्भू अग्गपुग्गलो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘येनायं ¶ रोपिता बोधि, बुद्धपूजा च सक्कता;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘तिंसकप्पानि देवेसु, देवरज्जं करिस्सति;
चतुसट्ठि चक्खत्तुं सो, चक्कवत्ती भविस्सति.
‘‘‘तुसिता ¶ हि चवित्वान, सुक्कमूलेन चोदितो;
द्वे सम्पत्ती अनुभोत्वा, मनुस्सत्ते रमिस्सति.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘विवेकमनुयुत्तोहं ¶ , उपसन्तो निरूपधि;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘द्वेनवुते इतो कप्पे, बोधिं रोपेसहं तदा;
दुग्गतिं नाभिजानामि, बोधिरोपस्सिदं फलं.
‘‘चतुसत्ततितो कप्पे, दण्डसेनोति विस्सुतो;
सत्तरतनसम्पन्नो, चक्कवत्ती तदा अहुं.
‘‘तेसत्ततिम्हितो कप्पे, सत्ताहेसुं महीपती;
समन्तनेमिनामेन, राजानो चक्कवत्तिनो.
‘‘पण्णवीसतितो ¶ कप्पे, पुण्णको नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा असनबोधियो थेरो इमा गाथायो अभासित्थाति.
असनबोधियत्थेरस्सापदानं दसमं.
बीजनिवग्गो छट्ठो.
तस्सुद्दानं –
बीजनी सतरंसी च, सयनोदकिवाहियो;
परिवारो पदीपञ्च, धजो पदुमपूजको;
बोधि च दसमो वुत्तो, गाथा द्वेनवुति तथा.