📜

६. बीजनिवग्गो

१. विधूपनदायकत्थेरअपदानं

.

‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो;

बीजनिका [वीजनिका (सी. स्या.)] मया दिन्ना, द्विपदिन्दस्स तादिनो.

.

‘‘सकं चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;

सम्बुद्धमभिवादेत्वा, पक्कमिं उत्तरामुखो.

.

‘‘बीजनिं पग्गहेत्वान, सत्था लोकग्गनायको [लोके अनुत्तरो (सी.)];

भिक्खुसङ्घे ठितो सन्तो, इमा गाथा अभासथ.

.

‘‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि [चेतनापणिधीहि (अञ्ञत्थ)] च;

कप्पानं सतसहस्सं, विनिपातं न गच्छति’.

.

‘‘आरद्धवीरियो पहितत्तो, चेतोगुणसमाहितो;

जातिया सत्तवस्सोहं, अरहत्तं अपापुणिं.

.

‘‘सट्ठिकप्पसहस्सम्हि, बीजमानसनामका;

सोळसासिंसु राजानो, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा विधूपनदायको थेरो इमा गाथायो अभासित्थाति.

विधूपनदायकत्थेरस्सापदानं पठमं.

२. सतरंसित्थेरअपदानं

.

‘‘उब्बिद्धं सेलमारुय्ह, निसीदि पुरिसुत्तमो;

पब्बतस्साविदूरम्हि, ब्राह्मणो मन्तपारगू.

.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

अञ्जलिं पग्गहेत्वान, सन्थविं लोकनायकं.

१०.

‘‘‘एस बुद्धो महावीरो, वरधम्मप्पकासको;

जलति अग्गिखन्धोव, भिक्खुसङ्घपुरक्खतो.

११.

‘‘‘महासमुद्दोव‘क्खुब्भो [’क्खोभो (सी. स्या.)], अण्णवोव दुरुत्तरो;

मिगराजावसम्भीतो [छम्भितो (क.)], धम्मं देसेति चक्खुमा’.

१२.

‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरनायको;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

१३.

‘‘‘येनायं [येनाहं (क.)] अञ्जली दिन्नो, बुद्धसेट्ठो च थोमितो;

तिंसकप्पसहस्सानि, देवरज्जं करिस्सति.

१४.

‘‘‘कप्पसतसहस्सम्हि, अङ्गीरससनामको;

विवट्टच्छदो [विवत्थच्छद्दो (सी.)] सम्बुद्धो, उप्पज्जिस्सति तावदे.

१५.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सतरंसीति नामेन, अरहा सो भविस्सति’.

१६.

‘‘जातिया सत्तवस्सोहं, पब्बजिं अनगारियं;

सतरंसिम्हि नामेन, पभा निद्धावते मम.

१७.

‘‘मण्डपे रुक्खमूले वा, झायी झानरतो अहं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

१८.

‘‘सट्ठिकप्पसहस्सम्हि, चतुरो रामनामका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सतरंसि थेरो इमा गाथायो अभासित्थाति.

सतरंसित्थेरस्सापदानं दुतियं.

३. सयनदायकत्थेरअपदानं

२०.

‘‘पदुमुत्तरबुद्धस्स, सब्बलोकानुकम्पिनो;

सयनं तस्स पादासिं, विप्पसन्नेन चेतसा.

२१.

‘‘तेन सयनदानेन, सुखेत्ते बीजसम्पदा;

भोगा निब्बत्तरे तस्स, सयनस्स इदं फलं.

२२.

‘‘आकासे सेय्यं कप्पेमि, धारेमि पथविं इमं;

पाणेसु मे इस्सरियं, सयनस्स इदं फलं.

२३.

‘‘पञ्चकप्पसहस्सम्हि, अट्ठ आसुं महातेजा [महावरा (सी.), महावीरा (स्या.)];

चतुत्तिंसे कप्पसते, चतुरो च महब्बला.

२४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सयनदायको थेरो इमा गाथायो अभासित्थाति.

सयनदायकत्थेरस्सापदानं ततियं.

४. गन्धोदकियत्थेरअपदानं

२५.

‘‘पदुमुत्तरबुद्धस्स , महाबोधिमहो अहु;

विचित्तं घटमादाय, गन्धोदकमदासहं.

२६.

‘‘न्हानकाले च बोधिया, महामेघो पवस्सथ;

निन्नादो च महा आसि, असनिया फलन्तिया.

२७.

‘‘तेनेवासनिवेगेन, तत्थ कालङ्कतो [कालकतो (सी. स्या.)] अहं [अहुं (सी.)];

देवलोके ठितो सन्तो, इमा गाथा अभासहं.

२८.

‘‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;

कळेवरं [कलेबरं (सी.)] मे पतितं, देवलोके रमामहं.

२९.

‘‘‘उब्बिद्धं भवनं मय्हं, सतभूमं समुग्गतं;

कञ्ञासतसहस्सानि, परिवारेन्ति मं सदा.

३०.

‘‘‘आबाधा मे न विज्जन्ति, सोको मय्हं न विज्जति;

परिळाहं न पस्सामि, पुञ्ञकम्मस्सिदं फलं.

३१.

‘‘‘अट्ठवीसे कप्पसते, राजा संवसितो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो’.

३२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गन्धोदकियो थेरो इमा गाथायो अभासित्थाति.

गन्धोदकियत्थेरस्सापदानं चतुत्थं.

५. ओपवय्हत्थेरअपदानं

३३.

‘‘पदुमुत्तरबुद्धस्स , आजानीयमदासहं;

निय्यादेत्वान सम्बुद्धे [सम्बुद्धं (सी. क.)], अगमासिं सकं घरं.

३४.

‘‘देवलो नाम नामेन, सत्थुनो अग्गसावको;

वरधम्मस्स दायादो, आगच्छि मम सन्तिकं.

३५.

‘‘सपत्तभारो भगवा, आजानेय्यो न कप्पति;

तव सङ्कप्पमञ्ञाय, अधिवासेसि चक्खुमा.

३६.

‘‘अग्घापेत्वा वातजवं, सिन्धवं सीघवाहनं;

पदुमुत्तरबुद्धस्स, खमनीयमदासहं.

३७.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं [देवे च मानुसे भवे (सी. क.)];

खमनीयं वातजवं, चित्तं निब्बत्तते [आजानीया वातजवा, वित्ति निब्बत्तरे (स्या.), खमनीया वातजवा, चित्ता निब्बत्तरे (सी.)] मम.

३८.

‘‘लाभं तेसं सुलद्धंव, ये लभन्तुपसम्पदं;

पुनपि पयिरुपासेय्यं, बुद्धो लोके सचे भवे.

३९.

‘‘अट्ठवीसतिक्खत्तुंहं, राजा आसिं महब्बलो;

चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुदीपस्स (स्या.), जम्बुमण्डस्स (क.)] जम्बुइस्सरो.

४०.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

पत्तोस्मि अचलं ठानं, हित्वा जयपराजयं.

४१.

‘‘चतुतिंससहस्सम्हि, महातेजोसि खत्तियो;

सतरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ओपवय्हो थेरो इमा गाथायो अभासित्थाति.

ओपवय्हत्थेरस्सापदानं पञ्चमं.

६. सपरिवारासनत्थेरअपदानं

४३.

‘‘पदुमुत्तरबुद्धस्स, पिण्डपातं अदासहं;

गन्त्वा किलिट्ठकं ठानं [तं भोजनट्ठानं (सी.)], मल्लिकाहि परिक्खितं [परिक्खिपिं (सी.)].

४४.

‘‘तम्हासनम्हि आसीनो, बुद्धो लोकग्गनायको;

अकित्तयि पिण्डपातं, उजुभूतो समाहितो.

४५.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं.

४६.

‘‘तथेवायं पिण्डपातो, सुखेत्ते रोपितो तया;

भवे निब्बत्तमानम्हि, फलं ते [निब्बत्तमानं हि, फलतो (सी.)] तोसयिस्सति [तप्पयिस्सति (क.)].

४७.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

पिण्डपातं गहेत्वान, पक्कामि उत्तरामुखो.

४८.

‘‘संवुतो पातिमोक्खस्मिं, इन्द्रियेसु च पञ्चसु;

पविवेकमनुयुत्तो, विहरामि अनासवो.

४९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सपरिवारासनो थेरो इमा गाथायो अभासित्थाति.

सपरिवारासनत्थेरस्सापदानं छट्ठं.

७. पञ्चदीपकत्थेरअपदानं

५०.

‘‘पदुमुत्तरबुद्धस्स, सब्बभूतानुकम्पिनो;

सद्दहित्वान [सुसण्ठहित्वा (सी.)] सद्धम्मे, उजुदिट्ठि अहोसहं.

५१.

‘‘पदीपदानं पादासिं, परिवारेत्वान बोधियं;

सद्दहन्तो पदीपानि, अकरिं तावदे अहं.

५२.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

आकासे उक्कं धारेन्ति, दीपदानस्सिदं फलं.

५३.

‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;

समन्ता योजनसतं, दस्सनं अनुभोमहं.

५४.

‘‘तेन कम्मावसेसेन, पत्तोम्हि आसवक्खयं;

धारेमि अन्तिमं देहं, द्विपदिन्दस्स सासने.

५५.

‘‘चतुत्तिंसे कप्पसते, सतचक्खुसनामका;

राजाहेसुं महातेजा, चक्कवत्ती महब्बला.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पञ्चदीपको थेरो इमा गाथायो अभासित्थाति.

पञ्चदीपकत्थेरस्सापदानं सत्तमं.

८. धजदायकत्थेरअपदानं

५७.

‘‘पदुमुत्तरबुद्धस्स, बोधिया पादपुत्तमे;

हट्ठो हट्ठेन चित्तेन, धजमारोपयिं अहं.

५८.

‘‘पतितपत्तानि गण्हित्वा, बहिद्धा छड्डयिं अहं;

अन्तोसुद्धं बहिसुद्धं, अधिमुत्तमनासवं.

५९.

‘‘सम्मुखा विय सम्बुद्धं, अवन्दिं बोधिमुत्तमं;

पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो.

६०.

‘‘भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ;

‘‘‘इमिना धजदानेन, उपट्ठानेन चूभयं.

६१.

‘‘‘कप्पानं सतसहस्सं, दुग्गतिं सो न गच्छति;

देवेसु देवसोभग्यं, अनुभोस्सतिनप्पकं.

६२.

‘‘‘अनेकसतक्खत्तुञ्च , राजा रट्ठे भविस्सति;

उग्गतो नाम नामेन, चक्कवत्ती भविस्सति.

६३.

‘‘‘सम्पत्तिं अनुभोत्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासनेभिरमिस्सति’.

६४.

‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

६५.

‘‘एकपञ्ञाससहस्से, कप्पे उग्गतसव्हयो [सव्हया (स्या.)];

पञ्ञाससतसहस्से, खत्तियो मेघसव्हयो [खत्तिया खेमसव्हया (स्या.)].

६६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति.

धजदायकत्थेरस्सापदानं अट्ठमं.

९. पदुमत्थेरअपदानं

६७.

‘‘चतुसच्चं पकासेन्तो, वरधम्मप्पवत्तको;

वस्सते [वस्सेति (?)] अमतं वुट्ठिं, निब्बापेन्तो महाजनं.

६८.

‘‘सधजं [सदण्डं (सी.)] पदुमं गय्ह, अड्ढकोसे ठितो अहं;

पदुमुत्तरमुनिस्स, पहट्ठो उक्खिपिमम्बरे.

६९.

‘‘आगच्छन्ते च पदुमे, अब्भुतो आसि तावदे;

मम सङ्कप्पमञ्ञाय, पग्गण्हि वदतं वरो.

७०.

‘‘करसेट्ठेन पग्गय्ह, जलजं पुप्फमुत्तमं;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

७१.

‘‘‘येनिदं पदुमं खित्तं, सब्बञ्ञुम्हि विनायके [सब्बञ्ञुतमनायके (स्या. क.)];

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

७२.

‘‘‘तिंसकप्पानि देविन्दो, देवरज्जं करिस्सति;

पथब्या रज्जं सत्तसतं, वसुधं आवसिस्सति.

७३.

‘‘‘तत्थ पत्तं गणेत्वान, चक्कवत्ती भविस्सति;

आकासतो पुप्फवुट्ठि, अभिवस्सिस्सती तदा.

७४.

‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम नामेन, सत्था लोके भविस्सति.

७५.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

७६.

‘‘निक्खमित्वान कुच्छिम्हा, सम्पजानो पतिस्सतो;

जातिया पञ्चवस्सोहं, अरहत्तं अपापुणिं.

७७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमो थेरो इमा गाथायो अभासित्थाति.

पदुमत्थेरस्सापदानं नवमं.

१०. असनबोधियत्थेरअपदानं

७८.

‘‘जातिया सत्तवस्सोहं, अद्दसं लोकनायकं;

पसन्नचित्तो सुमनो, उपगच्छिं नरुत्तमं.

७९.

‘‘तिस्सस्साहं भगवतो, लोकजेट्ठस्स तादिनो;

हट्ठो हट्ठेन चित्तेन, रोपयिं बोधिमुत्तमं.

८०.

‘‘असनो नामधेय्येन, धरणीरुहपादपो;

पञ्चवस्से परिचरिं, असनं बोधिमुत्तमं.

८१.

‘‘पुप्फितं पादपं दिस्वा, अब्भुतं लोमहंसनं;

सकं कम्मं पकित्तेन्तो, बुद्धसेट्ठं उपागमिं.

८२.

‘‘तिस्सो तदा सो सम्बुद्धो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

८३.

‘‘‘येनायं रोपिता बोधि, बुद्धपूजा च सक्कता;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

८४.

‘‘‘तिंसकप्पानि देवेसु, देवरज्जं करिस्सति;

चतुसट्ठि चक्खत्तुं सो, चक्कवत्ती भविस्सति.

८५.

‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो;

द्वे सम्पत्ती अनुभोत्वा, मनुस्सत्ते रमिस्सति.

८६.

‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.

८७.

‘‘विवेकमनुयुत्तोहं , उपसन्तो निरूपधि;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

८८.

‘‘द्वेनवुते इतो कप्पे, बोधिं रोपेसहं तदा;

दुग्गतिं नाभिजानामि, बोधिरोपस्सिदं फलं.

८९.

‘‘चतुसत्ततितो कप्पे, दण्डसेनोति विस्सुतो;

सत्तरतनसम्पन्नो, चक्कवत्ती तदा अहुं.

९०.

‘‘तेसत्ततिम्हितो कप्पे, सत्ताहेसुं महीपती;

समन्तनेमिनामेन, राजानो चक्कवत्तिनो.

९१.

‘‘पण्णवीसतितो कप्पे, पुण्णको नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

९२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा असनबोधियो थेरो इमा गाथायो अभासित्थाति.

असनबोधियत्थेरस्सापदानं दसमं.

बीजनिवग्गो छट्ठो.

तस्सुद्दानं –

बीजनी सतरंसी च, सयनोदकिवाहियो;

परिवारो पदीपञ्च, धजो पदुमपूजको;

बोधि च दसमो वुत्तो, गाथा द्वेनवुति तथा.