📜

७. सकचिन्तनियवग्गो

१. सकचिन्तनियत्थेरअपदानं

.

‘‘पवनं काननं दिस्वा, अप्पसद्दमन्नाविलं;

इसीनं अनुचिण्णंव, आहुतीनं पटिग्गहं.

.

‘‘थूपं कत्वान पुलिनं [वेळुना (अट्ठ.), वेळिनं (स्या.)], नानापुप्फं समोकिरिं;

सम्मुखा विय सम्बुद्धं, निम्मितं अभिवन्दहं.

.

‘‘सत्तरतनसम्पन्नो , राजा रट्ठम्हि इस्सरो;

सककम्माभिरद्धोहं, पुप्फपूजायिदं [थूपपूजायिदं (सी.)] फलं.

.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [थूपपूजायिदं (सी.)] फलं.

.

‘‘असीतिकप्पेनन्तयसो, चक्कवत्ती अहोसहं;

सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सकचिन्तनियो थेरो इमा गाथायो अभासित्थाति.

सकचिन्तनियत्थेरस्सापदानं पठमं.

२. अवोपुप्फियत्थेरअपदानं

.

‘‘विहारा अभिनिक्खम्म, अब्भुट्ठहिय [अब्भुट्ठासि च (स्या. क.)] चङ्कमे;

चतुसच्चं पकासन्तो, देसेति [देसेन्तो (स्या. क.)] अमतं पदं.

.

‘‘सिखिस्स गिरमञ्ञाय, बुद्धसेट्ठस्स तादिनो;

नानापुप्फं गहेत्वान, आकासम्हि समोकिरिं.

.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

१०.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

११.

‘‘इतो वीसतिकप्पम्हि, सुमेधो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अवोपुप्फियो थेरो इमा गाथायो अभासित्थाति.

अवोपुप्फियत्थेरस्सापदानं दुतियं.

३. पच्चागमनियत्थेरअपदानं

१३.

‘‘सिन्धुया नदिया तीरे, चक्कवाको अहं तदा;

सुद्धसेवालभक्खोहं, पापेसु च सुसञ्ञतो.

१४.

‘‘अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे;

तुण्डेन सालं पग्गय्ह, विपस्सिस्साभिरोपयिं.

१५.

‘‘यस्स सद्धा तथागते, अचला सुपतिट्ठिता;

तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.

१६.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

विहङ्गमेन सन्तेन, सुबीजं रोपितं मया.

१७.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं [पुप्फपूजायिदं (सी.)] फलं.

१८.

‘‘सुचारुदस्सना नाम, अट्ठेते एकनामका;

कप्पे सत्तरसे आसुं, चक्कवत्ती महब्बला.

१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पच्चागमनियो थेरो इमा गाथायो अभासित्थाति.

पच्चागमनियत्थेरस्सापदानं ततियं.

४. परप्पसादकत्थेरअपदानं

२०.

‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;

सुवण्णवण्णं सम्बुद्धं, को दिस्वा नप्पसीदति.

२१.

‘‘हिमवावापरिमेय्यो, सागरोव दुरुत्तरो;

तथेव झानं बुद्धस्स, को दिस्वा नप्पसीदति.

२२.

‘‘वसुधा यथाप्पमेय्या, चित्ता वनवटंसका;

तथेव सीलं बुद्धस्स, को दिस्वा नप्पसीदति.

२३.

‘‘अनिलञ्जसासङ्खुब्भो [अनिलजोव असङ्खोभो (सी.)], यथाकासो असङ्खियो;

तथेव ञाणं बुद्धस्स, को दिस्वा नप्पसीदति.

२४.

‘‘इमाहि चतुगाथाहि, ब्राह्मणो सेनसव्हयो;

बुद्धसेट्ठं थवित्वान, सिद्धत्थं अपराजितं.

२५.

‘‘चतुन्नवुतिकप्पानि, दुग्गतिं नुपपज्जथ;

सुगतिं सुखसम्पत्तिं [सुगतीसु सुसुम्पत्तिं (सी. स्या.)], अनुभोसिमनप्पकं.

२६.

‘‘चतुन्नवुतितो कप्पे, थवित्वा लोकनायकं;

दुग्गतिं नाभिजानामि, थोमनाय [थोमनस्स (स्या.)] इदं फलं.

२७.

‘‘चातुद्दसम्हि कप्पम्हि, चतुरो आसुमुग्गता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा परप्पसादको थेरो इमा गाथायो अभासित्थाति.

परप्पसादकत्थेरस्सापदानं चतुत्थं.

५. भिसदायकत्थेरअपदानं

२९.

‘‘वेस्सभू नाम नामेन, इसीनं ततियो अहु;

काननं वनमोगय्ह, विहासि पुरिसुत्तमो.

३०.

‘‘भिसमुळालं गण्हित्वा, अगमं बुद्धसन्तिकं;

तञ्च बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.

३१.

‘‘करेन च परामट्ठो, वेस्सभूवरबुद्धिना;

सुखाहं नाभिजानामि, समं तेन कुतोत्तरिं.

३२.

‘‘चरिमो वत्तते मय्हं, भवा सब्बे समूहता;

हत्थिनागेन सन्तेन, कुसलं रोपितं मया [नागोव बन्धनं छेत्वा, विहरामि अनासवो (स्या.)].

३३.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.

३४.

‘‘समोधाना च राजानो, सोळस मनुजाधिपा;

कप्पम्हि चुद्दसे [तेरसे (सी. स्या.)] आसुं, चक्कवत्ती महब्बला.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भिसदायको थेरो इमा गाथायो अभासित्थाति.

भिसदायकत्थेरस्सापदानं पञ्चमं.

६. सुचिन्तितत्थेरअपदानं

३६.

‘‘गिरिदुग्गचरो आसिं, अभिजातोव केसरी;

मिगसङ्घं वधित्वान, जीवामि पब्बतन्तरे.

३७.

‘‘अत्थदस्सी तु भगवा, सब्बञ्ञू वदतं वरो;

ममुद्धरितुकामो सो, आगच्छि पब्बतुत्तमं.

३८.

‘‘पसदञ्च मिगं हन्त्वा, भक्खितुं समुपागमिं;

भगवा तम्हि समये, भिक्खमानो [सिक्खाचारो (स्या.)] उपागमि.

३९.

‘‘वरमंसानि पग्गय्ह, अदासिं तस्स सत्थुनो;

अनुमोदि महावीरो, निब्बापेन्तो ममं तदा.

४०.

‘‘तेन चित्तप्पसादेन, गिरिदुग्गं पविसिं अहं;

पीतिं उप्पादयित्वान, तत्थ कालङ्कतो अहं.

४१.

‘‘एतेन मंसदानेन, चित्तस्स पणिधीहि च;

पन्नरसे कप्पसते, देवलोके रमिं अहं.

४२.

‘‘अवसेसेसु कप्पेसु, कुसलं चिन्तितं [निचितं (सी.), करितं (स्या.)] मया;

तेनेव मंसदानेन, बुद्धानुस्सरणेन च.

४३.

‘‘अट्ठत्तिंसम्हि कप्पम्हि, अट्ठ दीघायुनामका;

सट्ठिम्हितो कप्पसते, दुवे वरुणनामका [सरणनामका (स्या.)].

४४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुचिन्तितो थेरो इमा गाथायो अभासित्थाति.

सुचिन्तितत्थेरस्सापदानं छट्ठं.

७. वत्थदायकत्थेरअपदानं

४५.

‘‘पक्खिजातो तदा आसिं, सुपण्णो गरुळाधिपो;

अद्दसं विरजं बुद्धं, गच्छन्तं गन्धमादनं.

४६.

‘‘जहित्वा गरुळवण्णं, माणवकं अधारयिं;

एकं वत्थं मया दिन्नं, द्विपदिन्दस्स तादिनो.

४७.

‘‘तञ्च दुस्सं पटिग्गय्ह, बुद्धो लोकग्गनायको;

अन्तलिक्खे ठितो सत्था, इमा गाथा अभासथ.

४८.

‘‘‘इमिना वत्थदानेन, चित्तस्स पणिधीहि च;

पहाय गरुळं योनिं, देवलोके रमिस्सति’.

४९.

‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;

वत्थदानं पसंसित्वा, पक्कामि उत्तरामुखो.

५०.

‘‘भवे निब्बत्तमानम्हि, होन्ति मे वत्थसम्पदा;

आकासे छदनं होति, वत्थदानस्सिदं फलं.

५१.

‘‘अरुणवा [अरुणका (सी.), अरुणसा (स्या.)] सत्त जना, चक्कवत्ती महब्बला;

छत्तिंसतिम्हि आसिंसु, कप्पम्हि मनुजाधिपा.

५२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वत्थदायको थेरो इमा गाथायो अभासित्थाति.

वत्थदायकत्थेरस्सापदानं सत्तमं.

८. अम्बदायकत्थेरअपदानं

५३.

‘‘अनोमदस्सी भगवा, निसिन्नो पब्बतन्तरे;

मेत्ताय अफरि लोके, अप्पमाणे निरूपधि.

५४.

‘‘कपि अहं तदा आसिं, हिमवन्ते नगुत्तमे;

दिस्वा अनोमदस्सिं तं [अनोमं अमितं (सी.), अनोममधितं (स्या.)], बुद्धे चित्तं पसादयिं.

५५.

‘‘अविदूरे हिमवन्तस्स, अम्बासुं फलिनो तदा;

ततो पक्कं गहेत्वान, अम्बं समधुकं अदं.

५६.

‘‘तं मे बुद्धो वियाकासि, अनोमदस्सी महामुनि;

इमिना मधुदानेन, अम्बदानेन चूभयं.

५७.

‘‘सत्तपञ्ञासकप्पम्हि, देवलोके रमिस्सति;

अवसेसेसु कप्पेसु, वोकिण्णं संसरिस्सति.

५८.

‘‘खेपेत्वा पापकं कम्मं, परिपक्काय बुद्धिया;

विनिपातमगन्त्वान, किलेसे झापयिस्सति.

५९.

‘‘दमेन उत्तमेनाहं, दमितोम्हि महेसिना;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

६०.

‘‘सत्तसत्ततिकप्पसते, अम्बट्ठजसनामका;

चतुद्दस ते राजानो, चक्कवत्ती महब्बला.

६१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बदायको थेरो इमा गाथायो अभासित्थाति.

अम्बदायकत्थेरस्सापदानं अट्ठमं.

९. सुमनत्थेरअपदानं

६२.

‘‘सुमनो नाम नामेन, मालाकारो अहं तदा;

अद्दसं विरजं बुद्धं, लोकाहुतिपटिग्गहं.

६३.

‘‘उभो हत्थेहि पग्गय्ह, सुमनं पुप्फमुत्तमं;

बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.

६४.

‘‘इमाय पुप्फपूजाय, चेतनापणिधीहि च;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

६५.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं [पुप्फपूजायिदं (सी.)] फलं.

६६.

‘‘छब्बीसतिम्हि कप्पम्हि, चत्तारोसुं महायसा;

सत्तरतनसम्पन्ना, राजानो चक्कवत्तिनो.

६७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनो थेरो इमा गाथायो अभासित्थाति.

सुमनत्थेरस्सापदानं नवमं.

१०. पुप्फचङ्कोटियत्थेरअपदानं

६८.

‘‘अभीतरूपं सीहंव, गरुळग्गंव पक्खिनं;

ब्यग्घूसभंव पवरं, अभिजातंव केसरिं.

६९.

‘‘सिखिं तिलोकसरणं, अनेजं अपराजितं;

निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

७०.

‘‘चङ्कोटके [चङ्गोटके (सी.)] ठपेत्वान, अनोजं पुप्फमुत्तमं;

सह चङ्कोटकेनेव, बुद्धसेट्ठं समोकिरिं.

७१.

‘‘तेन चित्तप्पसादेन, द्विपदिन्द नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

७२.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

७३.

‘‘सम्पुण्णे तिंसकप्पम्हि, देवभूतिसनामका;

सत्तरतनसम्पन्ना, पञ्चासुं चक्कवत्तिनो.

७४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फचङ्कोटियो थेरो इमा गाथायो अभासित्थाति.

पुप्फचङ्कोटियत्थेरस्सापदानं दसमं.

सकचिन्तनियवग्गो सत्तमो.

तस्सुद्दानं –

सकचिन्ती अवोपुप्फी, सपच्चागमनेन च;

परप्पसादी भिसदो, सुचिन्ति वत्थदायको.

अम्बदायी च सुमनो, पुप्फचङ्कोटकीपि च;

गाथेकसत्तति वुत्ता, गणिता अत्थदस्सिभि.