📜
७. सकचिन्तनियवग्गो
१. सकचिन्तनियत्थेरअपदानं
‘‘पवनं ¶ ¶ ¶ काननं दिस्वा, अप्पसद्दमन्नाविलं;
इसीनं अनुचिण्णंव, आहुतीनं पटिग्गहं.
‘‘थूपं कत्वान पुलिनं [वेळुना (अट्ठ.), वेळिनं (स्या.)], नानापुप्फं समोकिरिं;
सम्मुखा विय सम्बुद्धं, निम्मितं अभिवन्दहं.
‘‘सत्तरतनसम्पन्नो ¶ , राजा रट्ठम्हि इस्सरो;
सककम्माभिरद्धोहं, पुप्फपूजायिदं [थूपपूजायिदं (सी.)] फलं.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [थूपपूजायिदं (सी.)] फलं.
‘‘असीतिकप्पेनन्तयसो, चक्कवत्ती अहोसहं;
सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सकचिन्तनियो थेरो इमा गाथायो अभासित्थाति.
सकचिन्तनियत्थेरस्सापदानं पठमं.
२. अवोपुप्फियत्थेरअपदानं
‘‘विहारा अभिनिक्खम्म, अब्भुट्ठहिय [अब्भुट्ठासि च (स्या. क.)] चङ्कमे;
चतुसच्चं पकासन्तो, देसेति [देसेन्तो (स्या. क.)] अमतं पदं.
‘‘सिखिस्स ¶ गिरमञ्ञाय, बुद्धसेट्ठस्स तादिनो;
नानापुप्फं गहेत्वान, आकासम्हि समोकिरिं.
‘‘तेन ¶ कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘एकत्तिंसे ¶ इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘इतो वीसतिकप्पम्हि, सुमेधो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अवोपुप्फियो थेरो इमा गाथायो अभासित्थाति.
अवोपुप्फियत्थेरस्सापदानं दुतियं.
३. पच्चागमनियत्थेरअपदानं
‘‘सिन्धुया ¶ नदिया तीरे, चक्कवाको अहं तदा;
सुद्धसेवालभक्खोहं, पापेसु च सुसञ्ञतो.
‘‘अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे;
तुण्डेन सालं पग्गय्ह, विपस्सिस्साभिरोपयिं.
‘‘यस्स ¶ सद्धा तथागते, अचला सुपतिट्ठिता;
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
विहङ्गमेन सन्तेन, सुबीजं रोपितं मया.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं [पुप्फपूजायिदं (सी.)] फलं.
‘‘सुचारुदस्सना नाम, अट्ठेते एकनामका;
कप्पे सत्तरसे आसुं, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पच्चागमनियो थेरो इमा गाथायो अभासित्थाति.
पच्चागमनियत्थेरस्सापदानं ततियं.
४. परप्पसादकत्थेरअपदानं
‘‘उसभं ¶ ¶ पवरं वीरं, महेसिं विजिताविनं;
सुवण्णवण्णं सम्बुद्धं, को दिस्वा नप्पसीदति.
‘‘हिमवावापरिमेय्यो, सागरोव दुरुत्तरो;
तथेव झानं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘वसुधा यथाप्पमेय्या, चित्ता वनवटंसका;
तथेव ¶ सीलं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘अनिलञ्जसासङ्खुब्भो [अनिलजोव असङ्खोभो (सी.)], यथाकासो असङ्खियो;
तथेव ञाणं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘इमाहि ¶ चतुगाथाहि, ब्राह्मणो सेनसव्हयो;
बुद्धसेट्ठं थवित्वान, सिद्धत्थं अपराजितं.
‘‘चतुन्नवुतिकप्पानि, दुग्गतिं नुपपज्जथ;
सुगतिं सुखसम्पत्तिं [सुगतीसु सुसुम्पत्तिं (सी. स्या.)], अनुभोसिमनप्पकं.
‘‘चतुन्नवुतितो कप्पे, थवित्वा लोकनायकं;
दुग्गतिं नाभिजानामि, थोमनाय [थोमनस्स (स्या.)] इदं फलं.
‘‘चातुद्दसम्हि कप्पम्हि, चतुरो आसुमुग्गता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा परप्पसादको थेरो इमा गाथायो अभासित्थाति.
परप्पसादकत्थेरस्सापदानं चतुत्थं.
५. भिसदायकत्थेरअपदानं
‘‘वेस्सभू नाम नामेन, इसीनं ततियो अहु;
काननं वनमोगय्ह, विहासि पुरिसुत्तमो.
‘‘भिसमुळालं ¶ ¶ ¶ गण्हित्वा, अगमं बुद्धसन्तिकं;
तञ्च बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.
‘‘करेन च परामट्ठो, वेस्सभूवरबुद्धिना;
सुखाहं नाभिजानामि, समं तेन कुतोत्तरिं.
‘‘चरिमो वत्तते मय्हं, भवा सब्बे समूहता;
हत्थिनागेन सन्तेन, कुसलं रोपितं मया [नागोव बन्धनं छेत्वा, विहरामि अनासवो (स्या.)].
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.
‘‘समोधाना च राजानो, सोळस मनुजाधिपा;
कप्पम्हि चुद्दसे [तेरसे (सी. स्या.)] आसुं, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भिसदायको थेरो इमा गाथायो अभासित्थाति.
भिसदायकत्थेरस्सापदानं पञ्चमं.
६. सुचिन्तितत्थेरअपदानं
‘‘गिरिदुग्गचरो ¶ आसिं, अभिजातोव केसरी;
मिगसङ्घं वधित्वान, जीवामि पब्बतन्तरे.
‘‘अत्थदस्सी ¶ तु भगवा, सब्बञ्ञू वदतं वरो;
ममुद्धरितुकामो सो, आगच्छि पब्बतुत्तमं.
‘‘पसदञ्च मिगं हन्त्वा, भक्खितुं समुपागमिं;
भगवा तम्हि समये, भिक्खमानो [सिक्खाचारो (स्या.)] उपागमि.
‘‘वरमंसानि पग्गय्ह, अदासिं तस्स सत्थुनो;
अनुमोदि महावीरो, निब्बापेन्तो ममं तदा.
‘‘तेन ¶ चित्तप्पसादेन, गिरिदुग्गं पविसिं अहं;
पीतिं उप्पादयित्वान, तत्थ कालङ्कतो अहं.
‘‘एतेन ¶ मंसदानेन, चित्तस्स पणिधीहि च;
पन्नरसे कप्पसते, देवलोके रमिं अहं.
‘‘अवसेसेसु कप्पेसु, कुसलं चिन्तितं [निचितं (सी.), करितं (स्या.)] मया;
तेनेव मंसदानेन, बुद्धानुस्सरणेन च.
‘‘अट्ठत्तिंसम्हि कप्पम्हि, अट्ठ दीघायुनामका;
सट्ठिम्हितो कप्पसते, दुवे वरुणनामका [सरणनामका (स्या.)].
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुचिन्तितो थेरो इमा गाथायो अभासित्थाति.
सुचिन्तितत्थेरस्सापदानं छट्ठं.
७. वत्थदायकत्थेरअपदानं
‘‘पक्खिजातो ¶ ¶ तदा आसिं, सुपण्णो गरुळाधिपो;
अद्दसं विरजं बुद्धं, गच्छन्तं गन्धमादनं.
‘‘जहित्वा गरुळवण्णं, माणवकं अधारयिं;
एकं वत्थं मया दिन्नं, द्विपदिन्दस्स तादिनो.
‘‘तञ्च दुस्सं पटिग्गय्ह, बुद्धो लोकग्गनायको;
अन्तलिक्खे ठितो सत्था, इमा गाथा अभासथ.
‘‘‘इमिना वत्थदानेन, चित्तस्स पणिधीहि च;
पहाय गरुळं योनिं, देवलोके रमिस्सति’.
‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;
वत्थदानं पसंसित्वा, पक्कामि उत्तरामुखो.
‘‘भवे निब्बत्तमानम्हि, होन्ति मे वत्थसम्पदा;
आकासे छदनं होति, वत्थदानस्सिदं फलं.
‘‘अरुणवा ¶ [अरुणका (सी.), अरुणसा (स्या.)] सत्त जना, चक्कवत्ती महब्बला;
छत्तिंसतिम्हि आसिंसु, कप्पम्हि मनुजाधिपा.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वत्थदायको थेरो इमा गाथायो अभासित्थाति.
वत्थदायकत्थेरस्सापदानं सत्तमं.
८. अम्बदायकत्थेरअपदानं
‘‘अनोमदस्सी ¶ भगवा, निसिन्नो पब्बतन्तरे;
मेत्ताय अफरि लोके, अप्पमाणे निरूपधि.
‘‘कपि अहं तदा आसिं, हिमवन्ते नगुत्तमे;
दिस्वा अनोमदस्सिं तं [अनोमं अमितं (सी.), अनोममधितं (स्या.)], बुद्धे चित्तं पसादयिं.
‘‘अविदूरे हिमवन्तस्स, अम्बासुं फलिनो तदा;
ततो पक्कं गहेत्वान, अम्बं समधुकं अदं.
‘‘तं ¶ मे बुद्धो वियाकासि, अनोमदस्सी महामुनि;
इमिना मधुदानेन, अम्बदानेन चूभयं.
‘‘सत्तपञ्ञासकप्पम्हि, देवलोके रमिस्सति;
अवसेसेसु कप्पेसु, वोकिण्णं संसरिस्सति.
‘‘खेपेत्वा पापकं कम्मं, परिपक्काय बुद्धिया;
विनिपातमगन्त्वान, किलेसे झापयिस्सति.
‘‘दमेन उत्तमेनाहं, दमितोम्हि महेसिना;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘सत्तसत्ततिकप्पसते, अम्बट्ठजसनामका;
चतुद्दस ते राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा अम्बदायको थेरो इमा गाथायो अभासित्थाति.
अम्बदायकत्थेरस्सापदानं अट्ठमं.
९. सुमनत्थेरअपदानं
‘‘सुमनो ¶ ¶ नाम नामेन, मालाकारो अहं तदा;
अद्दसं विरजं बुद्धं, लोकाहुतिपटिग्गहं.
‘‘उभो हत्थेहि पग्गय्ह, सुमनं पुप्फमुत्तमं;
बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.
‘‘इमाय पुप्फपूजाय, चेतनापणिधीहि च;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं [पुप्फपूजायिदं (सी.)] फलं.
‘‘छब्बीसतिम्हि कप्पम्हि, चत्तारोसुं महायसा;
सत्तरतनसम्पन्ना, राजानो चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुमनो थेरो इमा गाथायो अभासित्थाति.
सुमनत्थेरस्सापदानं नवमं.
१०. पुप्फचङ्कोटियत्थेरअपदानं
‘‘अभीतरूपं ¶ ¶ सीहंव, गरुळग्गंव पक्खिनं;
ब्यग्घूसभंव पवरं, अभिजातंव केसरिं.
‘‘सिखिं तिलोकसरणं, अनेजं अपराजितं;
निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.
‘‘चङ्कोटके [चङ्गोटके (सी.)] ठपेत्वान, अनोजं पुप्फमुत्तमं;
सह चङ्कोटकेनेव, बुद्धसेट्ठं समोकिरिं.
‘‘तेन चित्तप्पसादेन, द्विपदिन्द नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘सम्पुण्णे ¶ ¶ तिंसकप्पम्हि, देवभूतिसनामका;
सत्तरतनसम्पन्ना, पञ्चासुं चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पुप्फचङ्कोटियो थेरो इमा गाथायो अभासित्थाति.
पुप्फचङ्कोटियत्थेरस्सापदानं दसमं.
सकचिन्तनियवग्गो सत्तमो.
तस्सुद्दानं –
सकचिन्ती ¶ अवोपुप्फी, सपच्चागमनेन च;
परप्पसादी भिसदो, सुचिन्ति वत्थदायको.
अम्बदायी च सुमनो, पुप्फचङ्कोटकीपि च;
गाथेकसत्तति वुत्ता, गणिता अत्थदस्सिभि.