📜
८. नागसमालवग्गो
१. नागसमालत्थेरअपदानं
‘‘अपाटलिं ¶ ¶ ¶ अहं पुप्फं, उज्झितं सुमहापथे;
थूपम्हि अभिरोपेसिं, सिखिनो लोकबन्धुनो.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.
‘‘इतो पन्नरसे कप्पे, भूमियो [पुप्फियो (स्या.)] नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नागसमालो थेरो इमा गाथायो अभासित्थाति.
नागसमालत्थेरस्सापदानं पठमं.
२. पदसञ्ञकत्थेरअपदानं
‘‘अक्कन्तञ्च ¶ पदं दिस्वा, तिस्सस्सादिच्चबन्धुनो;
हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.
‘‘द्वेनवुते इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, पदसञ्ञायिदं फलं.
‘‘इतो सत्तमके कप्पे, सुमेधो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदसञ्ञको थेरो इमा गाथायो अभासित्थाति.
पदसञ्ञकत्थेरस्सापदानं दुतियं.
३. बुद्धसञ्ञकत्थेरअपदानं
‘‘दुमग्गे ¶ ¶ ¶ पंसुकूलिकं, लग्गं दिस्वान सत्थुनो;
ततो तमञ्जलिं कत्वा, पंसुकूलं अवन्दहं.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘इतो ¶ चतुत्थके कप्पे, दुमसारोसि खत्तियो;
चातुरन्तो विजितावी, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.
बुद्धसञ्ञकत्थेरस्सापदानं ततियं.
४. भिसालुवदायकत्थेरअपदानं
‘‘काननं वनमोगय्ह, वसामि विपिने अहं;
विपस्सिं अद्दसं बुद्धं, आहुतीनं पटिग्गहं.
‘‘भिसालुवञ्च पादासिं, उदकं हत्थधोवनं;
वन्दित्वा सिरसा पादे, पक्कामि उत्तरामुखो.
‘‘एकनवुतितो कप्पे, भिसालुवमदं तदा;
दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.
‘‘इतो ततियके कप्पे, भिससम्मतखत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा भिसालुवदायको थेरो इमा गाथायो अभासित्थाति.
भिसालुवदायकत्थेरस्सापदानं चतुत्थं.
छट्ठभाणवारं.
५. एकसञ्ञकत्थेरअपदानं
‘‘खण्डो ¶ ¶ ¶ नामासि नामेन, विपस्सिस्सग्गसावको;
एका भिक्खा मया दिन्ना, लोकाहुतिपटिग्गहे.
‘‘तेन चित्तप्पसादेन, द्विपदिन्द नरासभ;
दुग्गतिं नाभिजानामि, एकभिक्खायिदं फलं.
‘‘चत्तालीसम्हितो कप्पे, वरुणो नाम खत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकसञ्ञको थेरो इमा गाथायो अभासित्थाति.
एकसञ्ञकत्थेरस्सापदानं पञ्चमं.
६. तिणसन्थरदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, महाजातस्सरो अहु;
सतपत्तेहि सञ्छन्नो, नानासकुणमालयो.
‘‘तम्हि ¶ न्हत्वा च पित्वा [पीत्वा (सी. स्या.)] च, अविदूरे वसामहं;
अद्दसं समणानग्गं, गच्छन्तं अनिलञ्जसे.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
अब्भतो ओरुहित्वान, भूमियंठासि तावदे.
‘‘विसाणेन [लायनेन (स्या.)] तिणं गय्ह, निसीदनमदासहं;
निसीदि भगवा तत्थ, तिस्सो लोकग्गनायको.
‘‘सकं चित्तं पसादेत्वा, अवन्दि लोकनायकं;
पटिकुटिको [उक्कुटिको (स्या. क.)] अपसक्किं, निज्झायन्तो महामुनिं.
‘‘तेन चित्तप्पसादेन, निम्मानं उपपज्जहं;
दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.
‘‘इतो ¶ ¶ दुतियके कप्पे, मिग [मित्त (स्या.)] सम्मतखत्तियो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणसन्थरदायको थेरो इमा गाथायो अभासित्थाति.
तिणसन्थरदायकत्थेरस्सापदानं छट्ठं.
७. सूचिदायकत्थेरअपदानं
‘‘तिंसकप्पसहस्सम्हि, सम्बुद्धो लोकनायको;
सुमेधो नाम नामेन, बात्तिंसवरलक्खणो.
‘‘तस्स ¶ कञ्चनवण्णस्स, द्विपदिन्दस्स तादिनो;
पञ्च सूची मया दिन्ना, सिब्बनत्थाय चीवरं.
‘‘तेनेव सूचिदानेन, निपुणत्थविपस्सकं;
तिक्खं लहुञ्च फासुञ्च, ञाणं मे उदपज्जथ.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘द्विपदाधिपती नाम, राजानो चतुरो अहुं;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सूचिदायको थेरो इमा गाथायो अभासित्थाति.
सूचिदायकत्थेरस्सापदानं सत्तमं.
८. पाटलिपुप्फियत्थेरअपदानं
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;
कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.
‘‘सेट्ठिपुत्तो ¶ तदा आसिं, सुखुमालो सुखेधितो;
उच्छङ्गे पाटलिपुप्फं, कत्वान [कत्वा तं (सी. स्या.)] अभिसंहरिं.
‘‘हट्ठो ¶ ¶ हट्ठेन चित्तेन, पुप्फेहि अभिपूजयिं;
तिस्सं लोकविदुं नाथं, नरदेवं नमस्सहं.
‘‘द्वेनवुते ¶ इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘इतो तेसट्ठिकप्पम्हि, अभिसम्मतनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पाटलिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
पाटलिपुप्फियत्थेरस्सापदानं अट्ठमं.
९. ठितञ्जलियत्थेरअपदानं
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;
तत्थ अद्दसं [तत्थद्दसासिं (सी. स्या.)] सम्बुद्धं, बात्तिंसवरलक्खणं.
‘‘तत्थाहं अञ्जलिं कत्वा, पक्कामिं पाचिनामुखो;
अविदूरे निसिन्नस्स, नियके पण्णसन्थरे.
‘‘ततो मे असनीपातो, मत्थके निपती तदा;
सोहं मरणकालम्हि, अकासिं पुनरञ्जलिं.
‘‘द्वेनवुते ¶ इतो कप्पे, अञ्जलिं अकरिं तदा;
दुग्गतिं नाभिजानामि, अञ्जलिस्स इदं फलं.
‘‘चतुपण्णासकप्पम्हि, मिगकेतुसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा ठितञ्जलियो थेरो इमा गाथायो अभासित्थाति.
ठितञ्जलियत्थेरस्सापदानं नवमं.
१०. तिपदुमियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, सब्बधम्मान पारगू;
दन्तो दन्तपरिवुतो, नगरा निक्खमी तदा.
‘‘नगरे ¶ हंसवतियं, अहोसिं मालिको तदा;
यं तत्थ उत्तमं तोणि, पद्मपुप्फानि [उत्तमं पुप्फं, तीणि पुप्फानि (सी.)] अग्गहिं.
‘‘अद्दसं विरजं बुद्धं, पटिमग्गन्तरापणे;
सह [सोहं (सी.)] दिस्वान सम्बुद्धं, एवं चिन्तेसहं तदा.
‘‘किं मे इमेहि पुप्फेहि, रञ्ञो उपनितेहि मे;
गामं वा गामखेत्तं वा, सहस्सं वा लभेय्यहं.
‘‘अदन्तदमनं ¶ वीरं, सब्बसत्तसुखावहं;
लोकनाथं पूजयित्वा, लच्छामि अमतं धनं.
‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;
तीणि लोहितके गय्ह, आकासे उक्खिपिं तदा.
‘‘मया उक्खित्तमत्तम्हि, आकासे पत्थरिंसु ते;
धारिंसु मत्थके तत्थ, उद्धंवण्टा अधोमुखा.
‘‘ये केचि मनुजा दिस्वा, उक्कुट्ठिं सम्पवत्तयुं;
देवता अन्तलिक्खम्हि, साधुकारं पवत्तयुं.
‘‘अच्छेरं लोके उप्पन्नं, बुद्धसेट्ठस्स वाहसा;
सब्बे धम्मं सुणिस्साम, पुप्फानं वाहसा मयं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
वीथियञ्हि ठितो सन्तो, इमा गाथा अभासथ.
‘‘‘यो सो बुद्धं अपूजेसि, रत्तपद्मेहि [रत्तपदुमेहि (सी. स्या.)] माणवो;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
तिंसकप्पानि [तिंसक्खत्तुञ्च (स्या.)] देविन्दो, देवरज्जं करिस्सति.
‘‘‘महावित्थारिकं ¶ नाम, ब्यम्हं हेस्सति तावदे;
तियोजनसतुब्बिद्धं, दियड्ढसतवित्थतं.
‘‘‘चत्तारिसतसहस्सानि ¶ , निय्यूहा च सुमापिता;
कूटागारवरूपेता, महासयनमण्डिता.
‘‘‘कोटिसतसहस्सियो ¶ ¶ , परिवारेस्सन्ति अच्छरा;
कुसला नच्चगीतस्स, वादितेपि पदक्खिणा.
‘‘‘एतादिसे ब्यम्हवरे, नारीगणसमाकुले;
वस्सिस्सति पुप्फवस्सो, दिब्बो [पद (क.)] लोहितको सदा.
‘‘‘भित्तिखीले नागदन्ते, द्वारबाहाय तोरणे;
चक्कमत्ता लोहितका, ओलम्बिस्सन्ति तावदे.
‘‘‘पत्तेन पत्तसञ्छन्ने, अन्तोब्यम्हवरे इमं;
अत्थरित्वा पारुपित्वा, तुवट्टिस्सन्ति तावदे.
‘‘‘भवनं परिवारेत्वा, समन्ता सतयोजने;
तेपि पद्मा [ते विसुद्धा (सी. स्या.)] लोहितका, दिब्बगन्धं पवायरे.
‘‘‘पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘सम्पत्तियो दुवे भुत्वा, अनीति अनुपद्दवो;
सम्पत्ते परियोसाने, निब्बानं पापुणिस्सति’ [फस्सयिस्सति (सी.), पस्सयिस्सति (क.)].
‘‘सुदिट्ठो वत मे बुद्धो, वाणिज्जं सुपयोजितं;
पद्मानि तीणि पूजेत्वा, अनुभोसिं तिसम्पदा [अनुभूयन्ति सम्पदा (क.)].
‘‘अज्ज मे धम्मप्पत्तस्स, विप्पमुत्तस्स सब्बसो;
सुपुप्फितं लोहितकं, धारयिस्सति मत्थके.
‘‘मम कम्मं कथेन्तस्स, पदुमुत्तरसत्थुनो;
सतपाणसहस्सानं, धम्माभिसमयो अहु.
‘‘सतसहस्सितो ¶ कप्पे, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, तिपदुमानिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिपदुमियो थेरो इमा गाथायो अभासित्थाति.
तिपदुमियत्थेरस्सापदानं दसमं.
नागसमालवग्गो अट्ठमो.
तस्सुद्दानं –
नागसमालो पदसञ्ञी, सञ्ञकालुवदायको;
एकसञ्ञी तिणसन्थारो, सूचिपाटलिपुप्फियो;
ठितञ्जली तिपदुमी, गाथायो पञ्चसत्तति.