📜

८. नागसमालवग्गो

१. नागसमालत्थेरअपदानं

.

‘‘अपाटलिं अहं पुप्फं, उज्झितं सुमहापथे;

थूपम्हि अभिरोपेसिं, सिखिनो लोकबन्धुनो.

.

‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.

.

‘‘इतो पन्नरसे कप्पे, भूमियो [पुप्फियो (स्या.)] नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नागसमालो थेरो इमा गाथायो अभासित्थाति.

नागसमालत्थेरस्सापदानं पठमं.

२. पदसञ्ञकत्थेरअपदानं

.

‘‘अक्कन्तञ्च पदं दिस्वा, तिस्सस्सादिच्चबन्धुनो;

हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.

.

‘‘द्वेनवुते इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, पदसञ्ञायिदं फलं.

.

‘‘इतो सत्तमके कप्पे, सुमेधो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवती महब्बलो.

.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदसञ्ञको थेरो इमा गाथायो अभासित्थाति.

पदसञ्ञकत्थेरस्सापदानं दुतियं.

३. बुद्धसञ्ञकत्थेरअपदानं

.

‘‘दुमग्गे पंसुकूलिकं, लग्गं दिस्वान सत्थुनो;

ततो तमञ्जलिं कत्वा, पंसुकूलं अवन्दहं.

१०.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

११.

‘‘इतो चतुत्थके कप्पे, दुमसारोसि खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती महब्बलो.

१२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.

बुद्धसञ्ञकत्थेरस्सापदानं ततियं.

४. भिसालुवदायकत्थेरअपदानं

१३.

‘‘काननं वनमोगय्ह, वसामि विपिने अहं;

विपस्सिं अद्दसं बुद्धं, आहुतीनं पटिग्गहं.

१४.

‘‘भिसालुवञ्च पादासिं, उदकं हत्थधोवनं;

वन्दित्वा सिरसा पादे, पक्कामि उत्तरामुखो.

१५.

‘‘एकनवुतितो कप्पे, भिसालुवमदं तदा;

दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.

१६.

‘‘इतो ततियके कप्पे, भिससम्मतखत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

१७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भिसालुवदायको थेरो इमा गाथायो अभासित्थाति.

भिसालुवदायकत्थेरस्सापदानं चतुत्थं.

छट्ठभाणवारं.

५. एकसञ्ञकत्थेरअपदानं

१८.

‘‘खण्डो नामासि नामेन, विपस्सिस्सग्गसावको;

एका भिक्खा मया दिन्ना, लोकाहुतिपटिग्गहे.

१९.

‘‘तेन चित्तप्पसादेन, द्विपदिन्द नरासभ;

दुग्गतिं नाभिजानामि, एकभिक्खायिदं फलं.

२०.

‘‘चत्तालीसम्हितो कप्पे, वरुणो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकसञ्ञको थेरो इमा गाथायो अभासित्थाति.

एकसञ्ञकत्थेरस्सापदानं पञ्चमं.

६. तिणसन्थरदायकत्थेरअपदानं

२२.

‘‘हिमवन्तस्साविदूरे, महाजातस्सरो अहु;

सतपत्तेहि सञ्छन्नो, नानासकुणमालयो.

२३.

‘‘तम्हि न्हत्वा च पित्वा [पीत्वा (सी. स्या.)] च, अविदूरे वसामहं;

अद्दसं समणानग्गं, गच्छन्तं अनिलञ्जसे.

२४.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

अब्भतो ओरुहित्वान, भूमियंठासि तावदे.

२५.

‘‘विसाणेन [लायनेन (स्या.)] तिणं गय्ह, निसीदनमदासहं;

निसीदि भगवा तत्थ, तिस्सो लोकग्गनायको.

२६.

‘‘सकं चित्तं पसादेत्वा, अवन्दि लोकनायकं;

पटिकुटिको [उक्कुटिको (स्या. क.)] अपसक्किं, निज्झायन्तो महामुनिं.

२७.

‘‘तेन चित्तप्पसादेन, निम्मानं उपपज्जहं;

दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.

२८.

‘‘इतो दुतियके कप्पे, मिग [मित्त (स्या.)] सम्मतखत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिणसन्थरदायको थेरो इमा गाथायो अभासित्थाति.

तिणसन्थरदायकत्थेरस्सापदानं छट्ठं.

७. सूचिदायकत्थेरअपदानं

३०.

‘‘तिंसकप्पसहस्सम्हि, सम्बुद्धो लोकनायको;

सुमेधो नाम नामेन, बात्तिंसवरलक्खणो.

३१.

‘‘तस्स कञ्चनवण्णस्स, द्विपदिन्दस्स तादिनो;

पञ्च सूची मया दिन्ना, सिब्बनत्थाय चीवरं.

३२.

‘‘तेनेव सूचिदानेन, निपुणत्थविपस्सकं;

तिक्खं लहुञ्च फासुञ्च, ञाणं मे उदपज्जथ.

३३.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

३४.

‘‘द्विपदाधिपती नाम, राजानो चतुरो अहुं;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सूचिदायको थेरो इमा गाथायो अभासित्थाति.

सूचिदायकत्थेरस्सापदानं सत्तमं.

८. पाटलिपुप्फियत्थेरअपदानं

३६.

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे;

कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं.

३७.

‘‘सेट्ठिपुत्तो तदा आसिं, सुखुमालो सुखेधितो;

उच्छङ्गे पाटलिपुप्फं, कत्वान [कत्वा तं (सी. स्या.)] अभिसंहरिं.

३८.

‘‘हट्ठो हट्ठेन चित्तेन, पुप्फेहि अभिपूजयिं;

तिस्सं लोकविदुं नाथं, नरदेवं नमस्सहं.

३९.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

४०.

‘‘इतो तेसट्ठिकप्पम्हि, अभिसम्मतनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पाटलिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

पाटलिपुप्फियत्थेरस्सापदानं अट्ठमं.

९. ठितञ्जलियत्थेरअपदानं

४२.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

तत्थ अद्दसं [तत्थद्दसासिं (सी. स्या.)] सम्बुद्धं, बात्तिंसवरलक्खणं.

४३.

‘‘तत्थाहं अञ्जलिं कत्वा, पक्कामिं पाचिनामुखो;

अविदूरे निसिन्नस्स, नियके पण्णसन्थरे.

४४.

‘‘ततो मे असनीपातो, मत्थके निपती तदा;

सोहं मरणकालम्हि, अकासिं पुनरञ्जलिं.

४५.

‘‘द्वेनवुते इतो कप्पे, अञ्जलिं अकरिं तदा;

दुग्गतिं नाभिजानामि, अञ्जलिस्स इदं फलं.

४६.

‘‘चतुपण्णासकप्पम्हि, मिगकेतुसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ठितञ्जलियो थेरो इमा गाथायो अभासित्थाति.

ठितञ्जलियत्थेरस्सापदानं नवमं.

१०. तिपदुमियत्थेरअपदानं

४८.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

दन्तो दन्तपरिवुतो, नगरा निक्खमी तदा.

४९.

‘‘नगरे हंसवतियं, अहोसिं मालिको तदा;

यं तत्थ उत्तमं तोणि, पद्मपुप्फानि [उत्तमं पुप्फं, तीणि पुप्फानि (सी.)] अग्गहिं.

५०.

‘‘अद्दसं विरजं बुद्धं, पटिमग्गन्तरापणे;

सह [सोहं (सी.)] दिस्वान सम्बुद्धं, एवं चिन्तेसहं तदा.

५१.

‘‘किं मे इमेहि पुप्फेहि, रञ्ञो उपनितेहि मे;

गामं वा गामखेत्तं वा, सहस्सं वा लभेय्यहं.

५२.

‘‘अदन्तदमनं वीरं, सब्बसत्तसुखावहं;

लोकनाथं पूजयित्वा, लच्छामि अमतं धनं.

५३.

‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;

तीणि लोहितके गय्ह, आकासे उक्खिपिं तदा.

५४.

‘‘मया उक्खित्तमत्तम्हि, आकासे पत्थरिंसु ते;

धारिंसु मत्थके तत्थ, उद्धंवण्टा अधोमुखा.

५५.

‘‘ये केचि मनुजा दिस्वा, उक्कुट्ठिं सम्पवत्तयुं;

देवता अन्तलिक्खम्हि, साधुकारं पवत्तयुं.

५६.

‘‘अच्छेरं लोके उप्पन्नं, बुद्धसेट्ठस्स वाहसा;

सब्बे धम्मं सुणिस्साम, पुप्फानं वाहसा मयं.

५७.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

वीथियञ्हि ठितो सन्तो, इमा गाथा अभासथ.

५८.

‘‘‘यो सो बुद्धं अपूजेसि, रत्तपद्मेहि [रत्तपदुमेहि (सी. स्या.)] माणवो;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

५९.

‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

तिंसकप्पानि [तिंसक्खत्तुञ्च (स्या.)] देविन्दो, देवरज्जं करिस्सति.

६०.

‘‘‘महावित्थारिकं नाम, ब्यम्हं हेस्सति तावदे;

तियोजनसतुब्बिद्धं, दियड्ढसतवित्थतं.

६१.

‘‘‘चत्तारिसतसहस्सानि , निय्यूहा च सुमापिता;

कूटागारवरूपेता, महासयनमण्डिता.

६२.

‘‘‘कोटिसतसहस्सियो , परिवारेस्सन्ति अच्छरा;

कुसला नच्चगीतस्स, वादितेपि पदक्खिणा.

६३.

‘‘‘एतादिसे ब्यम्हवरे, नारीगणसमाकुले;

वस्सिस्सति पुप्फवस्सो, दिब्बो [पद (क.)] लोहितको सदा.

६४.

‘‘‘भित्तिखीले नागदन्ते, द्वारबाहाय तोरणे;

चक्कमत्ता लोहितका, ओलम्बिस्सन्ति तावदे.

६५.

‘‘‘पत्तेन पत्तसञ्छन्ने, अन्तोब्यम्हवरे इमं;

अत्थरित्वा पारुपित्वा, तुवट्टिस्सन्ति तावदे.

६६.

‘‘‘भवनं परिवारेत्वा, समन्ता सतयोजने;

तेपि पद्मा [ते विसुद्धा (सी. स्या.)] लोहितका, दिब्बगन्धं पवायरे.

६७.

‘‘‘पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

६८.

‘‘‘सम्पत्तियो दुवे भुत्वा, अनीति अनुपद्दवो;

सम्पत्ते परियोसाने, निब्बानं पापुणिस्सति’ [फस्सयिस्सति (सी.), पस्सयिस्सति (क.)].

६९.

‘‘सुदिट्ठो वत मे बुद्धो, वाणिज्जं सुपयोजितं;

पद्मानि तीणि पूजेत्वा, अनुभोसिं तिसम्पदा [अनुभूयन्ति सम्पदा (क.)].

७०.

‘‘अज्ज मे धम्मप्पत्तस्स, विप्पमुत्तस्स सब्बसो;

सुपुप्फितं लोहितकं, धारयिस्सति मत्थके.

७१.

‘‘मम कम्मं कथेन्तस्स, पदुमुत्तरसत्थुनो;

सतपाणसहस्सानं, धम्माभिसमयो अहु.

७२.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, तिपदुमानिदं फलं.

७३.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

७४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिपदुमियो थेरो इमा गाथायो अभासित्थाति.

तिपदुमियत्थेरस्सापदानं दसमं.

नागसमालवग्गो अट्ठमो.

तस्सुद्दानं –

नागसमालो पदसञ्ञी, सञ्ञकालुवदायको;

एकसञ्ञी तिणसन्थारो, सूचिपाटलिपुप्फियो;

ठितञ्जली तिपदुमी, गाथायो पञ्चसत्तति.