📜

९. तिमिरवग्गो

१. तिमिरपुप्फियत्थेरअपदानं

.

‘‘चन्दभागानदीतीरे , अनुसोतं वजामहं;

निसिन्नं समणं दिस्वा, विप्पसन्नमनाविलं.

.

‘‘तत्थ चित्तं पसादेत्वा [पसादेसिं (स्या.)], एवं चिन्तेसहं तदा;

तारयिस्सति तिण्णोयं, दन्तोयं दमयिस्सति.

.

‘‘अस्सासिस्सति अस्सत्थो, सन्तो च समयिस्सति;

मोचयिस्सति मुत्तो च, निब्बापेस्सति निब्बुतो.

.

‘‘एवाहं चिन्तयित्वान, सिद्धत्थस्स महेसिनो;

गहेत्वा तिमिरपुप्फं, मत्थके ओकिरिं अहं [तदा (स्या.)].

.

‘‘अञ्जलिं पग्गहेत्वान, कत्वा च नं पदक्खिणं;

वन्दित्वा सत्थुनो पादे, पक्कामिं अपरं दिसं.

.

‘‘अचिरं गतमत्तं मं, मिगराजा विहेठयि;

पपातमनुगच्छन्तो, तत्थेव पपतिं अहं.

.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [बुद्धपूजायिदं (सी. स्या.)] फलं.

.

‘‘छप्पञ्ञासम्हि कप्पम्हि, सत्तेवासुं महायसा [महारहा (स्या. क.)];

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तिमिरपुप्फियत्थेरस्सापदानं पठमं.

२. गतसञ्ञकत्थेरअपदानं

१०.

‘‘जातिया सत्तवस्सोहं, पब्बजिं अनगारियं;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.

११.

‘‘सत्तनङ्गलकीपुप्फे, आकासे उक्खिपिं अहं;

तिस्सं बुद्धं समुद्दिस्स, अनन्तगुणसागरं.

१२.

‘‘सुगतानुगतं मग्गं, पूजेत्वा हट्ठमानसो;

अञ्जलिञ्च [अञ्जलिस्स (क.)] तदाकासिं, पसन्नो सेहि पाणिभि.

१३.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१४.

‘‘इतो अट्ठमके कप्पे, तयो अग्गिसिखा अहु;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

१५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गतसञ्ञको थेरो इमा गाथायो अभासित्थाति.

गतसञ्ञकत्थेरस्सापदानं दुतियं.

३. निपन्नञ्जलिकत्थेरअपदानं

१६.

‘‘रुक्खमूले निसिन्नोहं, ब्याधितो परमेन च;

परमकारुञ्ञपत्तोम्हि, अरञ्ञे कानने अहं.

१७.

‘‘अनुकम्पं उपादाय, तिस्सो सत्था उपेसि मं;

सोहं निपन्नको सन्तो, सिरे कत्वान अञ्जलिं.

१८.

‘‘पसन्नचित्तो सुमनो, सब्बसत्तानमुत्तमं;

सम्बुद्धं अभिवादेत्वा, तत्थ कालङ्कतो अहं.

१९.

‘‘द्वेनवुते इतो कप्पे, यं वन्दिं पुरिसुत्तमं;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

२०.

‘‘इतो पञ्चमके कप्पे, पञ्चेवासुं महासिखा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा निपन्नञ्जलिको थेरो इमा गाथायो अभासित्थाति.

निपन्नञ्जलिकत्थेरस्सापदानं ततियं.

४. अधोपुप्फियत्थेरअपदानं

२२.

‘‘अभिभू नाम सो भिक्खु, सिखिनो अग्गसावको;

महानुभावो तेविज्जो, हिमवन्तं उपागमि.

२३.

‘‘अहम्पि हिमवन्तम्हि, रमणीयस्समे इसि;

वसामि अप्पमञ्ञासु, इद्धीसु च तदा वसी.

२४.

‘‘पक्खिजातो वियाकासे, पब्बतं अधिवत्तयिं [अभिपत्थयिं (स्या.), अभिमत्थयिं (क.), अधिवत्थयिन्ति पब्बतस्स उपरि गच्छिन्तिअत्थो];

अधोपुप्फं गहेत्वान, आगच्छिं [अगच्छिं (क.)] पब्बतं अहं.

२५.

‘‘सत्त पुप्फानि गण्हित्वा, मत्थके ओकिरिं अहं;

आलोकिते [आलोकितो (स्या.)] च वीरेन, पक्कामिं पाचिनामुखो.

२६.

‘‘आवासं अभिसम्भोसिं, पत्वान अस्समं अहं;

खारिभारं गहेत्वान, पायासिं [पाविसिं (सी.)] पब्बतन्तरं.

२७.

‘‘अजगरो मं पीळेसि, घोररूपो महब्बलो;

पुब्बकम्मं सरित्वान, तत्थ कालङ्कतो अहं.

२८.

‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अधोपुप्फियो थेरो इमा गाथायो अभासित्थाति.

अधोपुप्फियत्थेरस्सापदानं चतुत्थं.

५. रंसिसञ्ञकत्थेरअपदानं

३०.

‘‘पब्बते हिमवन्तम्हि, वासं कप्पेसहं पुरे;

अजिनुत्तरवासोहं, वसामि पब्बतन्तरे.

३१.

‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव भाणुमं;

वनन्तरगतं दिस्वा, सालराजंव पुप्फितं.

३२.

‘‘रंस्या [रंसे (स्या. क.)] चित्तं पसादेत्वा, विपस्सिस्स महेसिनो;

पग्गय्ह अञ्जलिं वन्दिं, सिरसा उक्कुटी [सिरसा उक्कुटिको (स्या.), सिरसुक्कुटिको (क.)] अहं.

३३.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.

रंसिसञ्ञकत्थेरस्सापदानं पञ्चमं.

६. दुतियरंसिसञ्ञकत्थेरअपदानं

३५.

‘‘पब्बते हिमवन्तम्हि, वाकचीरधरो अहं;

चङ्कमञ्च समारूळ्हो, निसीदिं पाचिनामुखो.

३६.

‘‘पब्बते सुगतं दिस्वा, फुस्सं झानरतं तदा;

अञ्जलिं पग्गहेत्वान, रंस्या चित्तं पसादयिं.

३७.

‘‘द्वेनवुते इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं.

३८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.

दुतियरंसिसञ्ञकत्थेरस्सापदानं छट्ठं.

७. फलदायकत्थेरअपदानं

३९.

‘‘पब्बते हिमवन्तम्हि, खराजिनधरो अहं;

फुस्सं जिनवरं दिस्वा, फलहत्थो फलं अदं.

४०.

‘‘यमहं फलमदासिं, विप्पसन्नेन चेतसा;

भवे निब्बत्तमानम्हि, फलं निब्बत्तते मम.

४१.

‘‘द्वेनवुते इतो कप्पे, यं फलं अददिं अहं;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.

फलदायकत्थेरस्सापदानं सत्तमं.

८. सद्दसञ्ञकत्थेरअपदानं

४३.

‘‘पब्बते हिमवन्तम्हि, वसामि पण्णसन्थरे;

फुस्सस्स धम्मं भणतो, सद्दे चित्तं पसादयिं.

४४.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.

४५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.

सद्दसञ्ञकत्थेरस्सापदानं अट्ठमं.

९. बोधिसिञ्चकत्थेरअपदानं

४६.

‘‘विपस्सिस्स भगवतो, महाबोधिमहो अहु;

पब्बज्जुपगतो सन्तो, उपगच्छिं अहं तदा.

४७.

‘‘कुसुमोदकमादाय , बोधिया ओकिरिं अहं;

मोचयिस्सति नो मुत्तो, निब्बापेस्सति निब्बुतो.

४८.

‘‘एकनवुतितो कप्पे, यं बोधिमभिसिञ्चयिं;

दुग्गतिं नाभिजानामि, बोधिसिञ्चायिदं फलं.

४९.

‘‘तेत्तिंसे वत्तमानम्हि, कप्पे आसुं जनाधिपा;

उदकसेचना नाम, अट्ठेते चक्कवत्तिनो.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बोधिसिञ्चको थेरो इमा गाथायो अभासित्थाति.

बोधिसिञ्चकत्थेरस्सापदानं नवमं.

१०. पदुमपुप्फियत्थेरअपदानं

५१.

‘‘पोक्खरवनं पविट्ठो, भञ्जन्तो पदुमानिहं;

तत्थद्दसं फुस्सं बुद्धं [अद्दसं फुस्ससम्बुद्धं (सी. स्या.)], बात्तिंसवरलक्खणं.

५२.

‘‘पदुमपुप्फं गहेत्वान, आकासे उक्खिपिं अहं;

पापकम्मं सरित्वान, पब्बजिं अनगारियं.

५३.

‘‘पब्बजित्वान कायेन, मनसा संवुतेन च;

वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं.

५४.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

५५.

‘‘पदुमाभासनामा च, अट्ठारस महीपती;

अट्ठारसेसु कप्पेसु, अट्ठतालीसमासिसुं.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमपुप्फियो थेरो इमा गाथायो अभासित्थाति;

पदुमपुप्फियत्थेरस्सापदानं दसमं.

तिमिरवग्गो नवमो.

तस्सुद्दानं –

तिमिरनङ्गलीपुप्फ, निप्पन्नञ्जलिको अधो;

द्वे रंसिसञ्ञी फलदो, सद्दसञ्ञी च सेचको;

पद्मपुप्फी च गाथायो, छप्पञ्ञास पकित्तिता.