📜
९. तिमिरवग्गो
१. तिमिरपुप्फियत्थेरअपदानं
‘‘चन्दभागानदीतीरे ¶ ¶ ¶ , अनुसोतं वजामहं;
निसिन्नं समणं दिस्वा, विप्पसन्नमनाविलं.
‘‘तत्थ चित्तं पसादेत्वा [पसादेसिं (स्या.)], एवं चिन्तेसहं तदा;
तारयिस्सति तिण्णोयं, दन्तोयं दमयिस्सति.
‘‘अस्सासिस्सति अस्सत्थो, सन्तो च समयिस्सति;
मोचयिस्सति मुत्तो च, निब्बापेस्सति निब्बुतो.
‘‘एवाहं चिन्तयित्वान, सिद्धत्थस्स महेसिनो;
गहेत्वा तिमिरपुप्फं, मत्थके ओकिरिं अहं [तदा (स्या.)].
‘‘अञ्जलिं पग्गहेत्वान, कत्वा च नं पदक्खिणं;
वन्दित्वा सत्थुनो पादे, पक्कामिं अपरं दिसं.
‘‘अचिरं गतमत्तं मं, मिगराजा विहेठयि;
पपातमनुगच्छन्तो, तत्थेव पपतिं अहं.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [बुद्धपूजायिदं (सी. स्या.)] फलं.
‘‘छप्पञ्ञासम्हि ¶ कप्पम्हि, सत्तेवासुं महायसा [महारहा (स्या. क.)];
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा ¶ सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तिमिरपुप्फियत्थेरस्सापदानं पठमं.
२. गतसञ्ञकत्थेरअपदानं
‘‘जातिया ¶ ¶ सत्तवस्सोहं, पब्बजिं अनगारियं;
अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.
‘‘सत्तनङ्गलकीपुप्फे, आकासे उक्खिपिं अहं;
तिस्सं बुद्धं समुद्दिस्स, अनन्तगुणसागरं.
‘‘सुगतानुगतं मग्गं, पूजेत्वा हट्ठमानसो;
अञ्जलिञ्च [अञ्जलिस्स (क.)] तदाकासिं, पसन्नो सेहि पाणिभि.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘इतो अट्ठमके कप्पे, तयो अग्गिसिखा अहु;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गतसञ्ञको थेरो इमा गाथायो अभासित्थाति.
गतसञ्ञकत्थेरस्सापदानं दुतियं.
३. निपन्नञ्जलिकत्थेरअपदानं
‘‘रुक्खमूले ¶ ¶ निसिन्नोहं, ब्याधितो परमेन च;
परमकारुञ्ञपत्तोम्हि, अरञ्ञे कानने अहं.
‘‘अनुकम्पं उपादाय, तिस्सो सत्था उपेसि मं;
सोहं निपन्नको सन्तो, सिरे कत्वान अञ्जलिं.
‘‘पसन्नचित्तो सुमनो, सब्बसत्तानमुत्तमं;
सम्बुद्धं अभिवादेत्वा, तत्थ कालङ्कतो अहं.
‘‘द्वेनवुते इतो कप्पे, यं वन्दिं पुरिसुत्तमं;
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.
‘‘इतो ¶ पञ्चमके कप्पे, पञ्चेवासुं महासिखा;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा निपन्नञ्जलिको थेरो इमा गाथायो अभासित्थाति.
निपन्नञ्जलिकत्थेरस्सापदानं ततियं.
४. अधोपुप्फियत्थेरअपदानं
‘‘अभिभू नाम सो भिक्खु, सिखिनो अग्गसावको;
महानुभावो तेविज्जो, हिमवन्तं उपागमि.
‘‘अहम्पि ¶ हिमवन्तम्हि, रमणीयस्समे इसि;
वसामि अप्पमञ्ञासु, इद्धीसु च तदा वसी.
‘‘पक्खिजातो वियाकासे, पब्बतं अधिवत्तयिं [अभिपत्थयिं (स्या.), अभिमत्थयिं (क.), अधिवत्थयिन्ति पब्बतस्स उपरि गच्छिन्तिअत्थो];
अधोपुप्फं गहेत्वान, आगच्छिं [अगच्छिं (क.)] पब्बतं अहं.
‘‘सत्त पुप्फानि गण्हित्वा, मत्थके ओकिरिं अहं;
आलोकिते [आलोकितो (स्या.)] च वीरेन, पक्कामिं पाचिनामुखो.
‘‘आवासं ¶ अभिसम्भोसिं, पत्वान अस्समं अहं;
खारिभारं गहेत्वान, पायासिं [पाविसिं (सी.)] पब्बतन्तरं.
‘‘अजगरो मं पीळेसि, घोररूपो महब्बलो;
पुब्बकम्मं सरित्वान, तत्थ कालङ्कतो अहं.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अधोपुप्फियो थेरो इमा गाथायो अभासित्थाति.
अधोपुप्फियत्थेरस्सापदानं चतुत्थं.
५. रंसिसञ्ञकत्थेरअपदानं
‘‘पब्बते ¶ ¶ हिमवन्तम्हि, वासं कप्पेसहं पुरे;
अजिनुत्तरवासोहं, वसामि पब्बतन्तरे.
‘‘सुवण्णवण्णं ¶ ¶ सम्बुद्धं, सतरंसिंव भाणुमं;
वनन्तरगतं दिस्वा, सालराजंव पुप्फितं.
‘‘रंस्या [रंसे (स्या. क.)] चित्तं पसादेत्वा, विपस्सिस्स महेसिनो;
पग्गय्ह अञ्जलिं वन्दिं, सिरसा उक्कुटी [सिरसा उक्कुटिको (स्या.), सिरसुक्कुटिको (क.)] अहं.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.
रंसिसञ्ञकत्थेरस्सापदानं पञ्चमं.
६. दुतियरंसिसञ्ञकत्थेरअपदानं
‘‘पब्बते हिमवन्तम्हि, वाकचीरधरो अहं;
चङ्कमञ्च समारूळ्हो, निसीदिं पाचिनामुखो.
‘‘पब्बते सुगतं दिस्वा, फुस्सं झानरतं तदा;
अञ्जलिं पग्गहेत्वान, रंस्या चित्तं पसादयिं.
‘‘द्वेनवुते इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति.
दुतियरंसिसञ्ञकत्थेरस्सापदानं छट्ठं.
७. फलदायकत्थेरअपदानं
‘‘पब्बते ¶ हिमवन्तम्हि, खराजिनधरो अहं;
फुस्सं जिनवरं दिस्वा, फलहत्थो फलं अदं.
‘‘यमहं फलमदासिं, विप्पसन्नेन चेतसा;
भवे निब्बत्तमानम्हि, फलं निब्बत्तते मम.
‘‘द्वेनवुते इतो कप्पे, यं फलं अददिं अहं;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति.
फलदायकत्थेरस्सापदानं सत्तमं.
८. सद्दसञ्ञकत्थेरअपदानं
‘‘पब्बते ¶ ¶ हिमवन्तम्हि, वसामि पण्णसन्थरे;
फुस्सस्स धम्मं भणतो, सद्दे चित्तं पसादयिं.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति.
सद्दसञ्ञकत्थेरस्सापदानं अट्ठमं.
९. बोधिसिञ्चकत्थेरअपदानं
‘‘विपस्सिस्स भगवतो, महाबोधिमहो अहु;
पब्बज्जुपगतो सन्तो, उपगच्छिं अहं तदा.
‘‘कुसुमोदकमादाय ¶ , बोधिया ओकिरिं अहं;
मोचयिस्सति नो मुत्तो, निब्बापेस्सति निब्बुतो.
‘‘एकनवुतितो कप्पे, यं बोधिमभिसिञ्चयिं;
दुग्गतिं नाभिजानामि, बोधिसिञ्चायिदं फलं.
‘‘तेत्तिंसे ¶ वत्तमानम्हि, कप्पे आसुं जनाधिपा;
उदकसेचना नाम, अट्ठेते चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बोधिसिञ्चको थेरो इमा गाथायो अभासित्थाति.
बोधिसिञ्चकत्थेरस्सापदानं नवमं.
१०. पदुमपुप्फियत्थेरअपदानं
‘‘पोक्खरवनं ¶ ¶ पविट्ठो, भञ्जन्तो पदुमानिहं;
तत्थद्दसं फुस्सं बुद्धं [अद्दसं फुस्ससम्बुद्धं (सी. स्या.)], बात्तिंसवरलक्खणं.
‘‘पदुमपुप्फं गहेत्वान, आकासे उक्खिपिं अहं;
पापकम्मं सरित्वान, पब्बजिं अनगारियं.
‘‘पब्बजित्वान कायेन, मनसा संवुतेन च;
वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘पदुमाभासनामा च, अट्ठारस महीपती;
अट्ठारसेसु कप्पेसु, अट्ठतालीसमासिसुं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पदुमपुप्फियो थेरो इमा गाथायो अभासित्थाति;
पदुमपुप्फियत्थेरस्सापदानं दसमं.
तिमिरवग्गो नवमो.
तस्सुद्दानं –
तिमिरनङ्गलीपुप्फ, निप्पन्नञ्जलिको अधो;
द्वे रंसिसञ्ञी फलदो, सद्दसञ्ञी च सेचको;
पद्मपुप्फी च गाथायो, छप्पञ्ञास पकित्तिता.