📜
१०. सुधावग्गो
१. सुधापिण्डियत्थेरअपदानं
‘‘पूजारहे ¶ ¶ ¶ पूजयतो, बुद्धे यदि व सावके;
पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे.
‘‘ते तादिसे पूजयतो, निब्बुते अकुतोभये;
न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि [इदम्मत्तन्ति (सी.), इमेत्थमपि (क.)] केनचि.
‘‘चतुन्नमपि दीपानं, इस्सरं योध कारये;
एकिस्सा पूजनायेतं, कलं नाग्घति सोळसिं.
‘‘सिद्धत्थस्स ¶ नरग्गस्स, चेतिये फलितन्तरे;
सुधापिण्डो मया दिन्नो, विप्पसन्नेन चेतसा.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पटिसङ्खारस्सिदं फलं.
‘‘इतो तिंसतिकप्पम्हि, पटिसङ्खारसव्हया;
सत्तरतनसम्पन्ना, तेरस चक्कवत्तिनो.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुधापिण्डियो थेरो इमा गाथायो अभासित्थाति.
सुधापिण्डियत्थेरस्सापदानं पठमं.
२. सुचिन्तिकत्थेरअपदानं
‘‘तिस्सस्स लोकनाथस्स, सुद्धपीठमदासहं;
हट्ठो हट्ठेन चित्तेन, बुद्धस्सादिच्चबन्धुनो.
‘‘अट्ठारसे ¶ [अट्ठतिंसे (सी. स्या.)] इतो कप्पे, राजा आसिं महारुचि;
भोगो च विपुलो आसि, सयनञ्च अनप्पकं.
‘‘पीठं ¶ बुद्धस्स दत्वान, विप्पसन्नेन चेतसा;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘द्वेनवुते ¶ इतो कप्पे, यं पीठमददिं तदा;
दुग्गतिं नाभिजानामि, पीठदानस्सिदं फलं.
‘‘अट्ठतिंसे इतो कप्पे, तयो ते चक्कवत्तिनो;
रुचि उपरुचि चेव, महारुचि ततियको.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुचिन्तिको थेरो इमा गाथायो अभासित्थाति.
सुचिन्तिकत्थेरस्सापदानं दुतियं.
३. अड्ढचेळकत्थेरअपदानं
‘‘तिस्सस्साहं भगवतो, उपड्ढदुस्समदासहं;
परमकापञ्ञपत्तोम्हि [परमकारुञ्ञपत्तोम्हि (स्या. क.)], दुग्गतेन [दुग्गन्धेन (सी.)] समप्पितो.
‘‘उपड्ढदुस्सं दत्वान, कप्पं सग्गम्हि मोदहं;
अवसेसेसु कप्पेसु, कुसलं कारितं मया.
‘‘द्वेनवुते ¶ इतो कप्पे, यं दुस्समददिं तदा;
दुग्गतिं नाभिजानामि, दुस्सदानस्सिदं फलं.
‘‘एकूनपञ्ञासकप्पम्हि [एकपञ्ञासकप्पम्हि (स्या.)], राजानो चक्कवत्तिनो;
समन्तच्छदना नाम, बात्तिंसासुं [खत्तियासुं (स्या. क.)] जनाधिपा.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अड्ढचेळको थेरो इमा गाथायो अभासित्थाति.
अड्ढचेळकत्थेरस्सापदानं ततियं.
४. सूचिदायकत्थेरअपदानं
‘‘कम्मारोहं ¶ ¶ पुरे आसिं, बन्धुमायं पुरुत्तमे;
सूचिदानं मया दिन्नं, विपस्सिस्स महेसिनो.
‘‘वजिरग्गसमं ञाणं, होति कम्मेन तादिसं;
विरागोम्हि विमुत्तोम्हि [विभवोम्हि विभत्तोम्हि (क.)], पत्तोम्हि आसवक्खयं.
‘‘अतीते ¶ च भवे सब्बे, वत्तमाने चनागते [अतीता च भवा सब्बे, वत्तमाना च’नागता (स्या. क.)];
ञाणेन विचिनिं सब्बं, सूचिदानस्सिदं फलं.
‘‘एकनवुतितो कप्पे, सत्तासुं वजिरव्हया;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सूचिदायको थेरो इमा गाथायो अभासित्थाति.
सूचिदायकत्थेरस्सापदानं चतुत्थं.
५. गन्धमालियत्थेरअपदानं
‘‘सिद्धत्थस्स ¶ भगवतो, गन्धथूपं अकासहं;
सुमनेहि पटिच्छन्नं, बुद्धानुच्छविकं कतं.
‘‘कञ्चनग्घियसङ्कासं, बुद्धं लोकग्गनायकं;
इन्दीवरंव जलितं, आदित्तंव हुतासनं.
‘‘ब्यग्घूसभंव पवरं, अभिजातंव केसरिं;
निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.
‘‘वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो;
चतुन्नवुतितो कप्पे, गन्धमालं यतो अदं.
‘‘बुद्धे कतस्स कारस्स, फलेनाहं विसेसतो;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘चत्तारीसम्हि एकूने, कप्पे आसिंसु सोळस;
देवगन्धसनामा ते, राजानो चक्कवत्तिनो.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गन्धमालियो थेरो इमा गाथायो अभासित्थाति.
गन्धमालियत्थेरस्सापदानं पञ्चमं.
६. तिपुप्फियत्थेरअपदानं
‘‘मिगलुद्दो ¶ ¶ पुरे आसिं, अरञ्ञे कानने अहं [ब्रहा (स्या.)];
पाटलिं हरितं दिस्वा, तीणि पुप्फानि ओकिरिं.
‘‘पतितपत्तानि [सत्तपत्तानि (सी.), सतपत्तानि (क.), सुक्खपण्णानि (स्या.)] गण्हित्वा, बहि छड्डेसहं तदा;
अन्तोसुद्धं बहिसुद्धं, सुविमुत्तं अनासवं.
‘‘सम्मुखा विय सम्बुद्धं, विपस्सिं लोकनायकं;
पाटलिं अभिवादेत्वा, तत्थ कालङ्कतो अहं.
‘‘एकनवुतितो कप्पे, यं बोधिमभिपूजयिं;
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.
‘‘समन्तपासादिका नाम, तेरसासिंसु राजिनो;
इतो तेत्तिंसकप्पम्हि [तिंसतिकप्पम्हि (स्या.)], चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिपुप्फियो थेरो इमा गाथायो अभासित्थाति.
तिपुप्फियत्थेरस्सापदानं छट्ठं.
७. मधुपिण्डिकत्थेरअपदानं
‘‘विपिने ¶ [विवने (स्या. अट्ठ.)] कानने दिस्वा, अप्पसद्दे निराकुले;
सिद्धत्थं इसिनं सेट्ठं, आहुतीनं पटिग्गहं.
‘‘निब्बुतत्तं ¶ [निब्बुतग्गं (क.), निब्बूतिकं (स्या.)] महानागं, निसभाजानियं यथा;
ओसधिंव विरोचन्तं, देवसङ्घनमस्सितं.
‘‘वित्ति ममाहु तावदे [वित्ति मे पाहुना ताव (सी. स्या.)], ञाणं उप्पज्जि तावदे;
वुट्ठितस्स समाधिम्हा, मधुं दत्वान सत्थुनो.
‘‘वन्दित्वा ¶ सत्थुनो पादे, पक्कामिं पाचिनामुखो;
चतुत्तिंसम्हि कप्पम्हि, राजा आसिं सुदस्सनो.
‘‘मधु भिसेहि सवति, भोजनम्हि च तावदे;
मधुवस्सं पवस्सित्थ, पुब्बकम्मस्सिदं फलं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं मधुं अददिं तदा;
दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.
‘‘चतुत्तिंसे इतो कप्पे, चत्तारो ते सुदस्सना;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मधुपिण्डिको थेरो इमा गाथायो अभासित्थाति.
मधुपिण्डिकत्थेरस्सापदानं सत्तमं.
८. सेनासनदायकत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, अदासिं पण्णसन्थरं;
समन्ता उपहारञ्च, कुसुमं ओकिरिं अहं.
‘‘पासादेवं गुणं रम्मं [पासादे च गुहं रम्मं (स्या.)], अनुभोमि महारहं;
महग्घानि च पुप्फानि, सयनेभिसवन्ति मे.
‘‘सयनेहं तुवट्टामि, विचित्ते पुप्फसन्थते;
पुप्फवुट्ठि च सयने, अभिवस्सति तावदे.
‘‘चतुन्नवुतितो ¶ कप्पे, अदासिं पण्णसन्थरं;
दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.
‘‘तिणसन्थरका नाम, सत्तेते चक्कवत्तिनो;
इतो ते पञ्चमे कप्पे, उप्पज्जिंसु जनाधिपा.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सेनासनदायको थेरो इमा गाथायो अभासित्थाति.
सेनासनदायकत्थेरस्सापदानं अट्ठमं.
९. वेय्यावच्चकत्थेरअपदानं
‘‘विपस्सिस्स ¶ ¶ भगवतो, महापूगगणो अहु;
वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो [ब्यावटो (सी. स्या.)].
‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो;
अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.
‘‘एकनवुतितो कप्पे, वेय्यावच्चं अकासहं;
दुग्गतिं नाभिजानामि, वेय्यावच्चस्सिदं फलं.
‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वेय्यावच्चको थेरो इमा गाथायो अभासित्थाति.
वेय्यावच्चकत्थेरस्सापदानं नवमं.
१०. बुद्धुपट्ठाकत्थेरअपदानं
‘‘विपस्सिस्स भगवतो, अहोसिं सङ्खधम्मको;
निच्चुपट्ठानयुत्तोम्हि, सुगतस्स महेसिनो.
‘‘उपट्ठानफलं ¶ ¶ पस्स, लोकनाथस्स तादिनो;
सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा.
‘‘एकनवुतितो ¶ कप्पे, उपट्ठहिं महाइसिं;
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.
‘‘चतुवीसे [चतुनवुते (स्या.)] इतो कप्पे, महानिग्घोसनामका;
सोळसासिंसु राजानो, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बुद्धुपट्ठाको थेरो इमा गाथायो अभासित्थाति.
बुद्धुपट्ठाकत्थेरस्सापदानं दसमं.
सुधावग्गो दसमो.
तस्सुद्दानं –
सुधा ¶ सुचिन्ति चेळञ्च, सूची च गन्धमालियो;
तिपुप्फियो मधुसेना, वेय्यावच्चो चुपट्ठको;
समसट्ठि च गाथायो, अस्मिं वग्गे पकित्तिता.
अथ वग्गुद्दानं –
बुद्धवग्गो हि पठमो, सीहासनि सुभूति च;
कुण्डधानो उपालि च, बीजनिसकचिन्ति च.
नागसमालो ¶ तिमिरो, सुधावग्गेन ते दस;
चतुद्दससता गाथा, पञ्चपञ्ञासमेव च.
बुद्धवग्गदसकं.
पठमसतकं समत्तं.