📜

१०. सुधावग्गो

१. सुधापिण्डियत्थेरअपदानं

.

‘‘पूजारहे पूजयतो, बुद्धे यदि व सावके;

पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे.

.

‘‘ते तादिसे पूजयतो, निब्बुते अकुतोभये;

न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि [इदम्मत्तन्ति (सी.), इमेत्थमपि (क.)] केनचि.

.

‘‘चतुन्नमपि दीपानं, इस्सरं योध कारये;

एकिस्सा पूजनायेतं, कलं नाग्घति सोळसिं.

.

‘‘सिद्धत्थस्स नरग्गस्स, चेतिये फलितन्तरे;

सुधापिण्डो मया दिन्नो, विप्पसन्नेन चेतसा.

.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पटिसङ्खारस्सिदं फलं.

.

‘‘इतो तिंसतिकप्पम्हि, पटिसङ्खारसव्हया;

सत्तरतनसम्पन्ना, तेरस चक्कवत्तिनो.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुधापिण्डियो थेरो इमा गाथायो अभासित्थाति.

सुधापिण्डियत्थेरस्सापदानं पठमं.

२. सुचिन्तिकत्थेरअपदानं

.

‘‘तिस्सस्स लोकनाथस्स, सुद्धपीठमदासहं;

हट्ठो हट्ठेन चित्तेन, बुद्धस्सादिच्चबन्धुनो.

.

‘‘अट्ठारसे [अट्ठतिंसे (सी. स्या.)] इतो कप्पे, राजा आसिं महारुचि;

भोगो च विपुलो आसि, सयनञ्च अनप्पकं.

१०.

‘‘पीठं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा;

अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.

११.

‘‘द्वेनवुते इतो कप्पे, यं पीठमददिं तदा;

दुग्गतिं नाभिजानामि, पीठदानस्सिदं फलं.

१२.

‘‘अट्ठतिंसे इतो कप्पे, तयो ते चक्कवत्तिनो;

रुचि उपरुचि चेव, महारुचि ततियको.

१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुचिन्तिको थेरो इमा गाथायो अभासित्थाति.

सुचिन्तिकत्थेरस्सापदानं दुतियं.

३. अड्ढचेळकत्थेरअपदानं

१४.

‘‘तिस्सस्साहं भगवतो, उपड्ढदुस्समदासहं;

परमकापञ्ञपत्तोम्हि [परमकारुञ्ञपत्तोम्हि (स्या. क.)], दुग्गतेन [दुग्गन्धेन (सी.)] समप्पितो.

१५.

‘‘उपड्ढदुस्सं दत्वान, कप्पं सग्गम्हि मोदहं;

अवसेसेसु कप्पेसु, कुसलं कारितं मया.

१६.

‘‘द्वेनवुते इतो कप्पे, यं दुस्समददिं तदा;

दुग्गतिं नाभिजानामि, दुस्सदानस्सिदं फलं.

१७.

‘‘एकूनपञ्ञासकप्पम्हि [एकपञ्ञासकप्पम्हि (स्या.)], राजानो चक्कवत्तिनो;

समन्तच्छदना नाम, बात्तिंसासुं [खत्तियासुं (स्या. क.)] जनाधिपा.

१८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अड्ढचेळको थेरो इमा गाथायो अभासित्थाति.

अड्ढचेळकत्थेरस्सापदानं ततियं.

४. सूचिदायकत्थेरअपदानं

१९.

‘‘कम्मारोहं पुरे आसिं, बन्धुमायं पुरुत्तमे;

सूचिदानं मया दिन्नं, विपस्सिस्स महेसिनो.

२०.

‘‘वजिरग्गसमं ञाणं, होति कम्मेन तादिसं;

विरागोम्हि विमुत्तोम्हि [विभवोम्हि विभत्तोम्हि (क.)], पत्तोम्हि आसवक्खयं.

२१.

‘‘अतीते च भवे सब्बे, वत्तमाने चनागते [अतीता च भवा सब्बे, वत्तमाना च’नागता (स्या. क.)];

ञाणेन विचिनिं सब्बं, सूचिदानस्सिदं फलं.

२२.

‘‘एकनवुतितो कप्पे, सत्तासुं वजिरव्हया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

२३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सूचिदायको थेरो इमा गाथायो अभासित्थाति.

सूचिदायकत्थेरस्सापदानं चतुत्थं.

५. गन्धमालियत्थेरअपदानं

२४.

‘‘सिद्धत्थस्स भगवतो, गन्धथूपं अकासहं;

सुमनेहि पटिच्छन्नं, बुद्धानुच्छविकं कतं.

२५.

‘‘कञ्चनग्घियसङ्कासं, बुद्धं लोकग्गनायकं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

२६.

‘‘ब्यग्घूसभंव पवरं, अभिजातंव केसरिं;

निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

२७.

‘‘वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो;

चतुन्नवुतितो कप्पे, गन्धमालं यतो अदं.

२८.

‘‘बुद्धे कतस्स कारस्स, फलेनाहं विसेसतो;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२९.

‘‘चत्तारीसम्हि एकूने, कप्पे आसिंसु सोळस;

देवगन्धसनामा ते, राजानो चक्कवत्तिनो.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गन्धमालियो थेरो इमा गाथायो अभासित्थाति.

गन्धमालियत्थेरस्सापदानं पञ्चमं.

६. तिपुप्फियत्थेरअपदानं

३१.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं [ब्रहा (स्या.)];

पाटलिं हरितं दिस्वा, तीणि पुप्फानि ओकिरिं.

३२.

‘‘पतितपत्तानि [सत्तपत्तानि (सी.), सतपत्तानि (क.), सुक्खपण्णानि (स्या.)] गण्हित्वा, बहि छड्डेसहं तदा;

अन्तोसुद्धं बहिसुद्धं, सुविमुत्तं अनासवं.

३३.

‘‘सम्मुखा विय सम्बुद्धं, विपस्सिं लोकनायकं;

पाटलिं अभिवादेत्वा, तत्थ कालङ्कतो अहं.

३४.

‘‘एकनवुतितो कप्पे, यं बोधिमभिपूजयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

३५.

‘‘समन्तपासादिका नाम, तेरसासिंसु राजिनो;

इतो तेत्तिंसकप्पम्हि [तिंसतिकप्पम्हि (स्या.)], चक्कवत्ती महब्बला.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिपुप्फियो थेरो इमा गाथायो अभासित्थाति.

तिपुप्फियत्थेरस्सापदानं छट्ठं.

७. मधुपिण्डिकत्थेरअपदानं

३७.

‘‘विपिने [विवने (स्या. अट्ठ.)] कानने दिस्वा, अप्पसद्दे निराकुले;

सिद्धत्थं इसिनं सेट्ठं, आहुतीनं पटिग्गहं.

३८.

‘‘निब्बुतत्तं [निब्बुतग्गं (क.), निब्बूतिकं (स्या.)] महानागं, निसभाजानियं यथा;

ओसधिंव विरोचन्तं, देवसङ्घनमस्सितं.

३९.

‘‘वित्ति ममाहु तावदे [वित्ति मे पाहुना ताव (सी. स्या.)], ञाणं उप्पज्जि तावदे;

वुट्ठितस्स समाधिम्हा, मधुं दत्वान सत्थुनो.

४०.

‘‘वन्दित्वा सत्थुनो पादे, पक्कामिं पाचिनामुखो;

चतुत्तिंसम्हि कप्पम्हि, राजा आसिं सुदस्सनो.

४१.

‘‘मधु भिसेहि सवति, भोजनम्हि च तावदे;

मधुवस्सं पवस्सित्थ, पुब्बकम्मस्सिदं फलं.

४२.

‘‘चतुन्नवुतितो कप्पे, यं मधुं अददिं तदा;

दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.

४३.

‘‘चतुत्तिंसे इतो कप्पे, चत्तारो ते सुदस्सना;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

४४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मधुपिण्डिको थेरो इमा गाथायो अभासित्थाति.

मधुपिण्डिकत्थेरस्सापदानं सत्तमं.

८. सेनासनदायकत्थेरअपदानं

४५.

‘‘सिद्धत्थस्स भगवतो, अदासिं पण्णसन्थरं;

समन्ता उपहारञ्च, कुसुमं ओकिरिं अहं.

४६.

‘‘पासादेवं गुणं रम्मं [पासादे च गुहं रम्मं (स्या.)], अनुभोमि महारहं;

महग्घानि च पुप्फानि, सयनेभिसवन्ति मे.

४७.

‘‘सयनेहं तुवट्टामि, विचित्ते पुप्फसन्थते;

पुप्फवुट्ठि च सयने, अभिवस्सति तावदे.

४८.

‘‘चतुन्नवुतितो कप्पे, अदासिं पण्णसन्थरं;

दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.

४९.

‘‘तिणसन्थरका नाम, सत्तेते चक्कवत्तिनो;

इतो ते पञ्चमे कप्पे, उप्पज्जिंसु जनाधिपा.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सेनासनदायको थेरो इमा गाथायो अभासित्थाति.

सेनासनदायकत्थेरस्सापदानं अट्ठमं.

९. वेय्यावच्चकत्थेरअपदानं

५१.

‘‘विपस्सिस्स भगवतो, महापूगगणो अहु;

वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो [ब्यावटो (सी. स्या.)].

५२.

‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.

५३.

‘‘एकनवुतितो कप्पे, वेय्यावच्चं अकासहं;

दुग्गतिं नाभिजानामि, वेय्यावच्चस्सिदं फलं.

५४.

‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

५५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वेय्यावच्चको थेरो इमा गाथायो अभासित्थाति.

वेय्यावच्चकत्थेरस्सापदानं नवमं.

१०. बुद्धुपट्ठाकत्थेरअपदानं

५६.

‘‘विपस्सिस्स भगवतो, अहोसिं सङ्खधम्मको;

निच्चुपट्ठानयुत्तोम्हि, सुगतस्स महेसिनो.

५७.

‘‘उपट्ठानफलं पस्स, लोकनाथस्स तादिनो;

सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा.

५८.

‘‘एकनवुतितो कप्पे, उपट्ठहिं महाइसिं;

दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.

५९.

‘‘चतुवीसे [चतुनवुते (स्या.)] इतो कप्पे, महानिग्घोसनामका;

सोळसासिंसु राजानो, चक्कवत्ती महब्बला.

६०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धुपट्ठाको थेरो इमा गाथायो अभासित्थाति.

बुद्धुपट्ठाकत्थेरस्सापदानं दसमं.

सुधावग्गो दसमो.

तस्सुद्दानं –

सुधा सुचिन्ति चेळञ्च, सूची च गन्धमालियो;

तिपुप्फियो मधुसेना, वेय्यावच्चो चुपट्ठको;

समसट्ठि च गाथायो, अस्मिं वग्गे पकित्तिता.

अथ वग्गुद्दानं –

बुद्धवग्गो हि पठमो, सीहासनि सुभूति च;

कुण्डधानो उपालि च, बीजनिसकचिन्ति च.

नागसमालो तिमिरो, सुधावग्गेन ते दस;

चतुद्दससता गाथा, पञ्चपञ्ञासमेव च.

बुद्धवग्गदसकं.

पठमसतकं समत्तं.