📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरापदानपाळि
(दुतियो भागो)
४३. सकिंसम्मज्जकवग्गो
१. सकिंसम्मज्जकत्थेरअपदानं
‘‘विपस्सिनो ¶ ¶ ¶ भगवतो, पाटलिं बोधिमुत्तमं;
दिस्वाव तं पादपग्गं, तत्थ चित्तं पसादयिं.
‘‘सम्मज्जनिं गहेत्वान, बोधिं सम्मज्जि तावदे;
सम्मज्जित्वान तं बोधिं, अवन्दिं पाटलिं अहं.
‘‘तत्थ चित्तं पसादेत्वा, सिरे कत्वान अञ्जलिं;
नमस्समानो तं बोधिं, गञ्छिं पटिकुटिं अहं.
‘‘तादिमग्गेन ¶ गच्छामि, सरन्तो बोधिमुत्तमं;
अजगरो मं पीळेसि, घोररूपो महब्बलो.
‘‘आसन्ने ¶ मे कतं कम्मं, फलेन तोसयी ममं;
कळेवरं मे गिलति, देवलोके रमामहं.
‘‘अनाविलं मम चित्तं, विसुद्धं पण्डरं सदा;
सोकसल्लं न जानामि, चित्तसन्तापनं मम.
‘‘कुट्ठं गण्डो किलासो च, अपमारो वितच्छिका;
दद्दु कण्डु च मे नत्थि, फलं सम्मज्जनायिदं [सम्मज्जने इदं (सी.)].
‘‘सोको ¶ च परिदेवो च, हदये मे न विज्जति;
अभन्तं उजुकं चित्तं, फलं सम्मज्जनायिदं.
‘‘समाधीसु ¶ न मज्जामि [समाधीसु न सज्जामि (सी.), समाधिं पुन पज्जामि (स्या)], विसदं होति मानसं;
यं यं समाधिमिच्छामि, सो सो सम्पज्जते ममं.
‘‘रजनीये न रज्जामि, अथो दुस्सनियेसु [दोसनियेसु (सी. स्या. क.)] च;
मोहनीये न मुय्हामि, फलं सम्मज्जनायिदं.
‘‘एकनवुतितो [एकनवुते इतो (सी. स्या.)] कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, फलं सम्मज्जनायिदं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सकिंसम्मज्जको थेरो इमा गाथायो
अभासित्थाति.
सकिंसम्मज्जकत्थेरस्सापदानं पठमं.
२. एकदुस्सदायकत्थेरअपदानं
‘‘नगरे ¶ हंसवतिया, अहोसिं तिणहारको;
तिणहारेन जीवामि, तेन पोसेमि दारके.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
तमन्धकारं नासेत्वा, उप्पज्जि लोकनायको.
‘‘सके ¶ घरे निसीदित्वा, एवं चिन्तेसि तावदे;
‘बुद्धो लोके समुप्पन्नो, देय्यधम्मो न विज्जति.
‘‘‘इदं ¶ मे साटकं एकं, नत्थि मे कोचि दायको;
दुक्खो निरयसम्फस्सो, रोपयिस्सामि दक्खिणं’.
‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;
एकं दुस्सं गहेत्वान, बुद्धसेट्ठस्सदासहं.
‘‘एकं ¶ दुस्सं ददित्वान, उक्कुट्ठिं सम्पवत्तयिं;
‘यदि बुद्धो तुवं वीर, तारेहि मं महामुनि’.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
मम दानं पकित्तेन्तो, अका मे अनुमोदनं.
‘‘‘इमिना एकदुस्सेन, चेतनापणिधीहि च;
कप्पसतसहस्सानि, विनिपातं न गच्छसि.
‘‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;
तेत्तिंसक्खत्तुं राजा च, चक्कवत्ती [चक्कवत्ति (स्या.)] भविस्ससि.
‘‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं [असङ्कयं (स्या. क.) एवमुपरिपि];
देवलोके मनुस्से वा, संसरन्तो तुवं भवे.
‘‘‘रूपवा गुणसम्पन्नो, अनवक्कन्तदेहवा [अनुवत्तन्त… (स्या)];
अक्खोभं अमितं दुस्सं, लभिस्ससि यदिच्छकं’.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
नभं अब्भुग्गमी वीरो [धीरो (सी. स्या.)], हंसराजाव अम्बरे.
‘‘यं ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
भोगे मे ऊनता नत्थि, एकदुस्सस्सिदं फलं.
‘‘पदुद्धारे ¶ पदुद्धारे, दुस्सं निब्बत्तते ममं;
हेट्ठा दुस्सम्हि तिट्ठामि, उपरिच्छदनं मम.
‘‘चक्कवाळं उपादाय, सकाननं सपब्बतं;
इच्छमानो चहं अज्ज, दुस्सेहच्छादयेय्य तं.
‘‘तेनेव एकदुस्सेन, संसरन्तो भवाभवे;
सुवण्णवण्णो हुत्वान, संसरामि भवाभवे.
‘‘विपाकं ¶ विएकदुस्सस्स, नाज्झगं कत्थचिक्खयं;
अयं मे अन्तिमा जाति, विपच्चति इधापि मे.
‘‘सतसहस्सितो कप्पे, यं दुस्समददिं तदा;
दुग्गतिं नाभिजानामि, एकदुस्सस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकदुस्सदायको थेरो इमा गाथायो अभासित्थाति;
एकदुस्सदायकत्थेरस्सापदानं दुतियं.
३. एकासनदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ , गोसितो नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘नारदो नाम नामेन, कस्सपो इति मं विदू;
सुद्धिमग्गं गवेसन्तो, वसामि गोसिते तदा.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
विवेककामो सम्बुद्धो, अगञ्छि अनिलञ्जसा.
‘‘वनग्गे गच्छमानस्स, दिस्वा रंसिं महेसिनो;
कट्ठमञ्चं पञ्ञापेत्वा, अजिनञ्च अपत्थरिं.
‘‘आसनं ¶ पञ्ञापेत्वान, सिरे कत्वान अञ्जलिं;
सोमनस्सं पवेदित्वा, इदं वचनमब्रविं.
‘‘‘सल्लकत्तो महावीर, आतुरानं तिकिच्छको;
ममं रोगपरेतस्स [राग… (स्या.)], तिकिच्छं देहि नायक.
‘‘‘कल्लत्थिका ये पस्सन्ति, बुद्धसेट्ठ तुवं मुने;
धुवत्थसिद्धिं पप्पोन्ति, एतेसं अजरो [जज्जरो (सी. पी. क.)] भवे.
‘‘‘न ¶ मे देय्यधम्मो अत्थि, पवत्तफलभोजिहं;
इदं मे आसनं अत्थि [न मे देय्यं तव अत्थि (सी. स्या.)], निसीद कट्ठमञ्चके’.
‘‘निसीदि तत्थ भगवा, असम्भीतोव [अच्छम्भितोव (स्या. क.)] केसरी;
मुहुत्तं वीतिनामेत्वा, इदं वचनमब्रवि.
‘‘‘विसट्ठो ¶ [विस्सत्थो (सी. पी), विस्सट्ठो (स्या. क.)] होहि मा भायि, लद्धो जोतिरसो तया;
यं तुय्हं पत्थितं सब्बं, परिपूरिस्सतिनागते [परिपूरिस्सतासनं (स्या. क.)].
‘‘‘न मोघं तं कतं तुय्हं, पुञ्ञक्खेत्ते अनुत्तरे;
सक्का उद्धरितुं अत्ता, यस्स चित्तं पणीहितं [सुनीहितं (स्या.)].
‘‘‘इमिनासनदानेन, चेतनापणिधीहि च;
कप्पसतसहस्सानि, विनिपातं न गच्छसि.
‘‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;
असीतिक्खत्तुं राजा च, चक्कवत्ती भविस्ससि.
‘‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो हुत्वा, संसारे संसरिस्ससि’.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
‘‘हत्थियानं अस्सयानं, सरथं सन्दमानिकं;
लभामि सब्बमेवेतं, एकासनस्सिदं फलं.
‘‘काननं पविसित्वापि, यदा इच्छामि आसनं;
मम सङ्कप्पमञ्ञाय, पल्लङ्को उपतिट्ठति.
‘‘वारिमज्झगतो सन्तो, यदा इच्छामि आसनं;
मम सङ्कप्पमञ्ञाय, पल्लङ्को उपतिट्ठति.
‘‘यं ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
पल्लङ्कसतसहस्सानि, परिवारेन्ति मं सदा.
‘‘दुवे ¶ ¶ भवे संसरामि, देवत्ते अथ मानुसे;
दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे.
‘‘एकासनं ददित्वान, पुञ्ञक्खेत्ते अनुत्तरे;
धम्मपल्लङ्कमादाय [धम्मपल्लङ्कमञ्ञाय (स्या. क.)], विहरामि अनासवो.
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, एकासनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकासनदायको थेरो इमा गाथायो
अभासित्थाति.
एकासनदायकत्थेरस्सापदानं ततियं.
४. सत्तकदम्बपुप्फियत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे, कुक्कुटो [कदम्बो (सी. स्या. पी.)] नाम पब्बतो;
तम्हि पब्बतपादम्हि, सत्त बुद्धा वसिंसु ते.
‘‘कदम्बं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;
सत्त माला गहेत्वान, पुञ्ञचित्तेन [पुण्णचित्तेन (क.)] ओकिरिं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सत्तकदम्बपुप्फियो थेरो इमा
गाथायो अभासित्थाति.
सत्तकदम्बपुप्फियत्थेरस्सापदानं चतुत्थं.
५. कोरण्डपुप्फियत्थेरअपदानं
‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहं [पितुपितामहेनहं (सी. स्या. पी.)];
पसुमारेन जीवामि, कुसलं मे न विज्जति.
‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको;
पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा.
‘‘अक्कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो;
हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.
‘‘कोरण्डं ¶ पुप्फितं दिस्वा, पादपं धरणीरुहं;
सकोसकं गहेत्वान, पदसेट्ठमपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
कोरण्डवण्णकोयेव, सुप्पभासो भवामहं.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कोरण्डपुप्फियो थेरो इमा गाथायो अभासित्थाति;
कोरण्डपुप्फियत्थेरस्सापदानं पञ्चमं.
६. घतमण्डदायकत्थेरअपदानं
‘‘सुचिन्तितं ¶ ¶ भगवन्तं, लोकजेट्ठं नरासभं;
उपविट्ठं महारञ्ञं, वाताबाधेन पीळितं.
‘‘दिस्वा ¶ चित्तं पसादेत्वा, घतमण्डमुपानयिं;
कतत्ता ¶ आचितत्ता च, गङ्गा भागीरथी अयं.
‘‘महासमुद्दा चत्तारो, घतं सम्पज्जरे मम;
अयञ्च पथवी घोरा, अप्पमाणा असङ्खिया.
‘‘मम सङ्कप्पमञ्ञाय, भवते मधुसक्करा;
चातुद्दीपा [चतुद्दिसा (स्या.)] इमे रुक्खा, पादपा धरणीरुहा.
‘‘मम सङ्कप्पमञ्ञाय, कप्परुक्खा भवन्ति ते;
पञ्ञासक्खत्तुं देविन्दो, देवरज्जमकारयिं.
‘‘एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, घतमण्डस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा घतमण्डदायको थेरो इमा गाथायो
अभासित्थाति.
घतमण्डदायकत्थेरस्सापदानं छट्ठं.
७. एकधम्मस्सवनियत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
चतुसच्चं पकासेन्तो, सन्तारेसि बहुं जनं.
‘‘अहं ¶ ¶ तेन समयेन, जटिलो उग्गतापनो;
धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
‘‘बुद्धसेट्ठस्स उपरि, गन्तुं न विसहामहं;
पक्खीव सेलमासज्ज, गमनं न लभामहं.
‘‘उदके वोक्कमित्वान, एवं गच्छामि अम्बरे;
न मे इदं भूतपुब्बं, इरियापथविकोपनं.
‘‘हन्द मेतं गवेसिस्सं, अप्पेवत्थं लभेय्यहं;
ओरोहन्तो अन्तलिक्खा, सद्दमस्सोसि सत्थुनो.
‘‘सरेन रजनीयेन, सवनीयेन वग्गुना;
अनिच्चतं कथेन्तस्स, तञ्ञेव उग्गहिं तदा;
अनिच्चसञ्ञमुग्गय्ह ¶ , अगमासिं ममस्समं.
‘‘यावतायुं वसित्वान, तत्थ कालङ्कतो अहं;
चरिमे वत्तमानम्हि, सद्धम्मस्सवनं सरिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;
एकपञ्ञासक्खत्तुञ्च ¶ , देवरज्जमकारयिं.
‘‘एकवीसतिक्खत्तुञ्च [एकतिंसति… (स्या.)], चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘अनुभोमि सकं पुञ्ञं, सुखितोहं भवाभवे;
अनुस्सरामि तं सञ्ञं, संसरन्तो भवाभवे;
न कोटिं पटिविज्झामि, निब्बानं अच्चुतं पदं.
‘‘पितुगेहे निसीदित्वा, समणो भावितिन्द्रियो;
कथंस [कथयं (सी. पी. क.)] परिदीपेन्तो, अनिच्चतमुदाहरि.
‘‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’.
‘‘सह ¶ गाथं सुणित्वान, पुब्बसञ्ञमनुस्सरिं;
एकासने निसीदित्वा, अरहत्तमपापुणिं.
‘‘जातिया ¶ सत्तवस्सेन, अरहत्तमपापुणिं;
उपसम्पादयी बुद्धो, धम्मस्सवनस्सिदं फलं.
‘‘सतसहस्सितो कप्पे, यं धम्ममसुणिं तदा;
दुग्गतिं नाभिजानामि, धम्मस्सवनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकधम्मस्सवनियो थेरो इमा
गाथायो अभासित्थाति.
एकधम्मस्सवनियत्थेरस्सापदानं सत्तमं.
८. सुचिन्तितत्थेरअपदानं
‘‘नगरे हंसवतिया, अहोसिं कस्सको तदा;
कसिकम्मेन जीवामि, तेन पोसेमि दारके.
‘‘सुसम्पन्नं ¶ तदा खेत्तं, धञ्ञं मे फलिनं [फलितं (सी. पी.)] अहु;
पाककाले च सम्पत्ते, एवं चिन्तेसहं तदा.
‘‘नच्छन्नं नप्पतिरूपं, जानन्तस्स गुणागुणं;
योहं सङ्घे अदत्वान, अग्गं भुञ्जेय्य चे तदा [मत्तना (स्या.)].
‘‘अयं बुद्धो असमसमो, द्वत्तिंसवरलक्खणो;
ततो पभावितो सङ्घो, पुञ्ञक्खेत्तो अनुत्तरो.
‘‘तत्थ दस्सामहं दानं, नवसस्सं पुरे पुरे;
एवाहं चिन्तयित्वान, हट्ठो पीणितमानसो [पीतिक… (स्या.)].
‘‘खेत्ततो ¶ धञ्ञमाहत्वा, सम्बुद्धं उपसङ्कमिं;
उपसङ्कम्म सम्बुद्धं, लोकजेट्ठं नरासभं;
वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं.
‘‘‘नवसस्सञ्च सम्पन्नं, आयागोसि [इध होसि (स्या.)] च त्वं मुने;
अनुकम्पमुपादाय ¶ , अधिवासेहि चक्खुम’.
‘‘पदुमुत्तरो ¶ लोकविदू, आहुतीनं पटिग्गहो;
मम सङ्कप्पमञ्ञाय, इदं वचनमब्रवि.
‘‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो;
यजन्तानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं.
‘‘‘करोतोपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं;
तस्मिं सङ्घेव [संघे च (स्या. पी.)] दातब्बं, तव सस्सं तथेतरं.
‘‘‘सङ्घतो उद्दिसित्वान, भिक्खू नेत्वान संघरं;
पटियत्तं घरे सन्तं, भिक्खुसङ्घस्स देहि त्वं’.
‘‘सङ्घतो उद्दिसित्वान, भिक्खू नेत्वान संघरं;
यं घरे पटियत्तं मे, भिक्खुसङ्घस्सदासहं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, सोवण्णं सप्पभस्सरं;
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.
एकूनवीसतिमं भाणवारं.
‘‘आकिण्णं भवनं मय्हं, नारीगणसमाकुलं;
तत्थ भुत्वा पिवित्वा च, वसामि तिदसे अहं.
‘‘सतानं ¶ तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘भवाभवे ¶ ¶ संसरन्तो, लभामि अमितं धनं;
भोगे मे ऊनता नत्थि, नवसस्सस्सिदं फलं.
‘‘हत्थियानं अस्सयानं, सिविकं सन्दमानिकं;
लभामि सब्बमेवेतं [सब्बमेतम्पि (क.)], नवसस्सस्सिदं फलं.
‘‘नववत्थं नवफलं, नवग्गरसभोजनं;
लभामि सब्बमेवेतं, नवसस्सस्सिदं फलं.
‘‘कोसेय्यकम्बलियानि ¶ , खोमकप्पासिकानि च;
लभामि सब्बमेवेतं, नवसस्सस्सिदं फलं.
‘‘दासीगणं दासगणं, नारियो च अलङ्कता;
लभामि सब्बमेवेतं, नवसस्सस्सिदं फलं.
‘‘न मं सीतं वा उण्हं वा, परिळाहो न विज्जति;
अथो चेतसिकं दुक्खं, हदये मे न विज्जति.
‘‘इदं खाद इदं भुञ्ज, इमम्हि सयने सय;
लभामि सब्बमेवेतं, नवसस्सस्सिदं फलं.
‘‘अयं पच्छिमको दानि, चरिमो वत्तते भवो;
अज्जापि देय्यधम्मो मे, फलं तोसेसि सब्बदा.
‘‘नवसस्सं ¶ ददित्वान, सङ्घे गणवरुत्तमे;
अट्ठानिसंसे अनुभोमि, कम्मानुच्छविके मम.
‘‘वण्णवा यसवा होमि, महाभोगो अनीतिको;
महापक्खो [महाभक्खो (स्या. क.)] सदा होमि, अभेज्जपरिसो सदा.
‘‘सब्बे मं अपचायन्ति, ये केचि पथविस्सिता;
देय्यधम्मा च ये केचि, पुरे पुरे लभामहं.
‘‘भिक्खुसङ्घस्स वा मज्झे, बुद्धसेट्ठस्स सम्मुखा;
सब्बेपि समतिक्कम्म, देन्ति ममेव दायका.
‘‘पठमं नवसस्सञ्हि, दत्वा सङ्घे गणुत्तमे;
इमानिसंसे अनुभोमि, नवसस्सस्सिदं फलं.
‘‘सतसहस्सितो ¶ कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, नवसस्सस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो;
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुचिन्तितो थेरो इमा गाथायो
अभासित्थाति.
सुचिन्तितत्थेरस्सापदानं अट्ठमं.
९. सोवण्णकिङ्कणियत्थेरअपदानं
‘‘सद्धाय ¶ ¶ ¶ अभिनिक्खम्म, पब्बजिं अनगारियं;
वाकचीरधरो आसिं, तपोकम्ममपस्सितो.
‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;
उप्पज्जि तम्हि समये, तारयन्तो महाजनं.
‘‘बलञ्च वत मे खीणं, ब्याधिना परमेन तं;
बुद्धसेट्ठं सरित्वान, पुलिने थूपमुत्तमं.
‘‘करित्वा हट्ठचित्तोहं, सहत्थेन [पसादेन (क.)] समोकिरिं;
सोण्णकिङ्कणिपुप्फानि, उदग्गमनसो अहं.
‘‘सम्मुखा विय सम्बुद्धं, थूपं परिचरिं अहं;
तेन चेतोपसादेन, अत्थदस्सिस्स तादिनो.
‘‘देवलोकं गतो सन्तो, लभामि विपुलं सुखं;
सुवण्णवण्णो तत्थासिं, बुद्धपूजायिदं फलं.
‘‘असीतिकोटियो मय्हं, नारियो समलङ्कता;
सदा मय्हं उपट्ठन्ति, बुद्धपूजायिदं फलं.
‘‘सट्ठितुरियसहस्सानि [सट्ठितूरिय… (क.)], भेरियो पणवानि च;
सङ्खा च डिण्डिमा तत्थ, वग्गू वज्जन्ति [नदन्ति (सी.), वदन्ति (पी.)] दुन्दुभी.
‘‘चुल्लासीतिसहस्सानि ¶ , हत्थिनो समलङ्कता;
तिधापभिन्नमातङ्गा, कुञ्जरा सट्ठिहायना.
‘‘हेमजालाभिसञ्छन्ना ¶ , उपट्ठानं करोन्ति मे;
बलकाये गजे चेव, ऊनता मे न विज्जति.
‘‘सोण्णकिङ्कणिपुप्फानं, विपाकं अनुभोमहं;
अट्ठपञ्ञासक्खत्तुञ्च, देवरज्जमकारयिं.
‘‘एकसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पथब्या रज्जं एकसतं, महिया कारयिं अहं.
‘‘सो दानि अमतं पत्तो, असङ्खतं सुदुद्दसं [गम्भीरं दुद्दसं पदं (स्या.)];
संयोजनपरिक्खीणो, नत्थि दानि पुनब्भवो.
‘‘अट्ठारसे ¶ कप्पसते, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोवण्णकिङ्कणियो थेरो इमा
गाथायो अभासित्थाति.
सोवण्णकिङ्कणियत्थेरस्सापदानं नवमं.
१०. सोण्णकोन्तरिकत्थेरअपदानं
‘‘मनोभावनियं ¶ बुद्धं, अत्तदन्तं समाहितं;
इरियमानं ब्रह्मपथे, चित्तवूपसमे रतं.
‘‘नित्तिण्णओघं सम्बुद्धं, झायिं झानरतं मुनिं;
उपतित्थं समापन्नं, इन्दिवरदलप्पभं.
‘‘अलाबुनोदकं गय्ह, बुद्धसेट्ठं उपागमिं;
बुद्धस्स पादे धोवित्वा, अलाबुकमदासहं.
‘‘आणापेसि ¶ च सम्बुद्धो, पदुमुत्तरनामको;
‘इमिना दकमाहत्वा, पादमूले ठपेहि मे’.
‘‘साधूतिहं पटिस्सुत्वा, सत्थुगारवताय च;
दकं अलाबुनाहत्वा, बुद्धसेट्ठं उपागमिं.
‘‘अनुमोदि महावीरो, चित्तं निब्बापयं मम;
‘इमिनालाबुदानेन, सङ्कप्पो ते समिज्झतु’.
‘‘पन्नरसेसु कप्पेसु, देवलोके रमिं अहं;
तिंसतिक्खत्तुं राजा च, चक्कवत्ती अहोसहं.
‘‘दिवा वा यदि वा रत्तिं, चङ्कमन्तस्स तिट्ठतो;
सोवण्णं कोन्तरं गय्ह, तिट्ठते पुरतो मम.
‘‘बुद्धस्स ¶ दत्वानलाबुं, लभामि सोण्णकोन्तरं;
अप्पकम्पि कतं कारं, विपुलं होति तादिसु.
‘‘सतसहस्सितो ¶ कप्पे, यंलाबुमददिं तदा;
दुग्गतिं नाभिजानामि, अलाबुस्स इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सोण्णकोन्तरिको थेरो इमा
गाथायो अभासित्थाति.
सोण्णकोन्तरिकत्थेरस्सापदानं दसमं.
सकिंसम्मज्जकवग्गो तेचत्तालीसमो.
तस्सुद्दानं –
सकिंसम्मज्जको ¶ थेरो, एकदुस्सी एकासनी;
कदम्बकोरण्डकदो, घतस्सवनिकोपि च.
सुचिन्तिको किङ्कणिको, सोण्णकोन्तरिकोपि च;
एकगाथासतञ्चेत्थ, एकसत्ततिमेव च.