📜

४४. एकविहारिवग्गो

१. एकविहारिकत्थेरअपदानं

.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

.

‘‘निप्पपञ्चो निरालम्बो, आकाससममानसो;

सुञ्ञताबहुलो तादी, अनिमित्तरतो वसी.

.

‘‘असङ्गचित्तो निक्लेसो [निल्लेपो (स्या. क.)], असंसट्ठो कुले गणे;

महाकारुणिको वीरो, विनयोपायकोविदो.

.

‘‘उय्युत्तो परकिच्चेसु, विनयन्तो सदेवके;

निब्बानगमनं मग्गं, गतिं पङ्कविसोसनं.

.

‘‘अमतं परमस्सादं, जरामच्चुनिवारणं;

महापरिसमज्झे सो, निसिन्नो लोकतारको.

.

‘‘करवीकरुतो [करवीकरुदो (स्या. पी. क.)] नाथो, ब्रह्मघोसो तथागतो;

उद्धरन्तो महादुग्गा, विप्पनट्ठे अनायके.

.

‘‘देसेन्तो विरजं धम्मं, दिट्ठो मे लोकनायको;

तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं.

.

‘‘पब्बजित्वा तदापाहं, चिन्तेन्तो जिनसासनं;

एककोव वने रम्मे, वसिं संसग्गपीळितो.

.

‘‘सक्कायवूपकासो मे, हेतुभूतो ममाभवी [ममागमी (स्या. पी.)];

मनसो वूपकासस्स, संसग्गभयदस्सिनो.

१०.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

११.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

१२.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकविहारिको थेरो इमा गाथायो

अभासित्थाति.

एकविहारिकत्थेरस्सापदानं पठमं.

२. एकसङ्खियत्थेरअपदानं

१३.

‘‘विपस्सिनो भगवतो, महाबोधिमहो अहु;

महाजना समागम्म, पूजेन्ति बोधिमुत्तमं.

१४.

‘‘न हि तं ओरकं मञ्ञे, बुद्धसेट्ठो भविस्सति;

यस्सायं ईदिसा बोधि, पूजनीया [ईदिसो बोधि, पूजनीयो (स्या.)] च सत्थुनो.

१५.

‘‘ततो सङ्खं गहेत्वान, बोधिरुक्खमुपट्ठहिं;

धमन्तो सब्बदिवसं, अवन्दिं बोधिमुत्तमं.

१६.

‘‘आसन्नके कतं कम्मं, देवलोकं अपापयी;

कळेवरं मे पतितं, देवलोके रमामहं.

१७.

‘‘सट्ठितुरियसहस्सानि , तुट्ठहट्ठा पमोदिता;

सदा मय्हं उपट्ठन्ति, बुद्धपूजायिदं फलं.

१८.

‘‘एकसत्ततिमे कप्पे, राजा आसिं सुदस्सनो;

चातुरन्तो विजितावी, जम्बुमण्डस्स इस्सरो.

१९.

‘‘ततो अङ्गसता तुरिया [तूरा (सी. क.)], परिवारेन्ति मं सदा;

अनुभोमि सकं कम्मं, उपट्ठानस्सिदं फलं.

२०.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

मातुकुच्छिगतस्सापि, वज्जरे भेरियो सदा.

२१.

‘‘उपट्ठित्वान सम्बुद्धं, अनुभुत्वान सम्पदा;

सिवं सुखेमं अमतं, पत्तोम्हि अचलं पदं.

२२.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकसङ्खियो थेरो इमा गाथायो

अभासित्थाति.

एकसङ्खियत्थेरस्सापदानं दुतियं.

३. पाटिहीरसञ्ञकत्थेरअपदानं

२६.

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

वसीसतसहस्सेहि, नगरं पाविसी तदा.

२७.

‘‘नगरं पविसन्तस्स, उपसन्तस्स तादिनो;

रतनानि पज्जोतिंसु [पनादिंसु (पी.)], निग्घोसो आसि तावदे.

२८.

‘‘बुद्धस्स आनुभावेन, भेरी वज्जुमघट्टिता;

सयं वीणा पवज्जन्ति, बुद्धस्स पविसतो पुरं.

२९.

‘‘बुद्धसेट्ठं नमस्सामि [न पस्सामि (सी.)], पदुमुत्तरमहामुनिं;

पाटिहीरञ्च पस्सित्वा, तत्थ चित्तं पसादयिं.

३०.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;

अचेतनापि तुरिया, सयमेव पवज्जरे.

३१.

‘‘सतसहस्सितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

३२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पाटिहीरसञ्ञको थेरो इमा गाथायो

अभासित्थाति.

पाटिहीरसञ्ञकत्थेरस्सापदानं ततियं.

४. ञाणत्थविकत्थेरअपदानं

३५.

‘‘कणिकारंव जलितं, दीपरुक्खंव जोतितं;

कञ्चनंव विरोचन्तं, अद्दसं द्विपदुत्तमं.

३६.

‘‘कमण्डलुं ठपेत्वान, वाकचीरञ्च कुण्डिकं;

एकंसं अजिनं कत्वा, बुद्धसेट्ठं थविं अहं.

३७.

‘‘‘तमन्धकारं विधमं, मोहजालसमाकुलं;

ञाणालोकं दस्सेत्वान, नित्तिण्णोसि महामुनि.

३८.

‘‘‘समुद्धरसिमं लोकं, सब्बावन्तमनुत्तरं;

ञाणे ते उपमा नत्थि, यावताजगतोगति [यावता च गतोगति (पी. क.)].

३९.

‘‘‘तेन ञाणेन सब्बञ्ञू, इति बुद्धो पवुच्चति;

वन्दामि तं महावीरं, सब्बञ्ञुतमनावरं’.

४०.

‘‘सतसहस्सितो कप्पे, बुद्धसेट्ठं थविं अहं;

दुग्गतिं नाभिजानामि, ञाणत्थवायिदं फलं;

४१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो;

४२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ञाणत्थविको थेरो इमा गाथायो

अभासित्थाति.

ञाणत्थविकत्थेरस्सापदानं चतुत्थं.

५. उच्छुखण्डिकत्थेरअपदानं

४४.

‘‘नगरे बन्धुमतिया, द्वारपालो अहोसहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

४५.

‘‘उच्छुखण्डिकमादाय, बुद्धसेट्ठस्सदासहं;

पसन्नचित्तो सुमनो, विपस्सिस्स महेसिनो.

४६.

‘‘एकनवुतितो कप्पे, यं उच्छुमददिं तदा;

दुग्गतिं नाभिजानामि, उच्छुखण्डस्सिदं फलं.

४७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उच्छुखण्डिको थेरो इमा गाथायो

अभासित्थाति.

उच्छुखण्डिकत्थेरस्सापदानं पञ्चमं.

६. कळम्बदायकत्थेरअपदानं

५०.

‘‘रोमसो नाम सम्बुद्धो, वसते पब्बतन्तरे;

कळम्बं तस्स पादासिं, पसन्नो सेहि पाणिभि.

५१.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, कळम्बस्स इदं फलं.

५२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कळम्बदायको थेरो इमा गाथायो

अभासित्थाति.

कळम्बदायकत्थेरस्सापदानं छट्ठं.

७. अम्बाटकदायकत्थेरअपदानं

५५.

‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं;

अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं.

५६.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

५७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बाटकदायको थेरो इमा गाथायो

अभासित्थाति.

अम्बाटकदायकत्थेरस्सापदानं सत्तमं.

८. हरीतकदायकत्थेरअपदानं

६०.

‘‘हरीतकं आमलकं, अम्बजम्बुविभीतकं;

कोलं भल्लातकं बिल्लं, सयमेव हरामहं.

६१.

‘‘दिस्वान पब्भारगतं, झायिं झानरतं मुनिं;

आबाधेन आपीळेन्तं, अदुतीयं महामुनिं.

६२.

‘‘हरीतकं गहेत्वान, सयम्भुस्स अदासहं;

खादमत्तम्हि भेसज्जे, ब्याधि पस्सम्भि [पस्सद्धि (क.)] तावदे.

६३.

‘‘पहीनदरथो बुद्धो, अनुमोदमकासि मे;

‘भेसज्जदानेनिमिना, ब्याधिवूपसमेन च.

६४.

‘‘‘देवभूतो मनुस्सो वा, जातो वा अञ्ञजातिया;

सब्बत्थ सुखितो होतु, मा च ते ब्याधिमागमा’.

६५.

‘‘इदं वत्वान सम्बुद्धो, सयम्भू अपराजितो;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

६६.

‘‘यतो हरीतकं दिन्नं, सयम्भुस्स महेसिनो;

इमं जातिं उपादाय, ब्याधि मे नुपपज्जथ.

६७.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासनं.

६८.

‘‘चतुन्नवुतितो कप्पे, भेसज्जमददिं तदा;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

६९.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा हरीतकदायको थेरो इमा गाथायो

अभासित्थाति.

हरीतकदायकत्थेरस्सापदानं अट्ठमं.

९. अम्बपिण्डियत्थेरअपदानं

७२.

‘‘हत्थिराजा तदा आसिं, ईसादन्तो उरुळ्हवा;

विचरन्तो ब्रहारञ्ञे, अद्दसं लोकनायकं.

७३.

‘‘अम्बपिण्डं गहेत्वान, अदासिं सत्थुनो अहं;

पटिग्गण्हि महावीरो, सिद्धत्थो लोकनायको.

७४.

‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;

तत्थ चित्तं पसादेत्वा, तुसितं उपपज्जहं.

७५.

‘‘ततो अहं चवित्वान, चक्कवत्ती अहोसहं;

एतेनेव उपायेन, अनुभुत्वान सम्पदा.

७६.

‘‘पधानपहितत्तोहं, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

७७.

‘‘चतुन्नवुतितो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बपिण्डियो थेरो इमा गाथायो

अभासित्थाति.

अम्बपिण्डियत्थेरस्सापदानं नवमं.

१०. अम्बफलियत्थेरअपदानं

८१.

‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो;

पिण्डाय विचरन्तस्स, धारतो उत्तमं यसं.

८२.

‘‘अग्गफलं गहेत्वान, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, अदासिं सत्थुनो अहं.

८३.

‘‘तेन कम्मेन द्विपदिन्द [दिपदिन्द (सी. स्या. पी.)], लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

८४.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अग्गदानस्सिदं फलं.

८५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

८६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बफलियो थेरो इमा गाथायो अभासित्थाति;

अम्बफलियत्थेरस्सापदानं दसमं.

एकविहारिवग्गो चतुचत्तालीसमो.

तस्सुद्दानं –

थेरो एकविहारी च, सङ्खियो पाटिहीरको;

थविको उच्छुखण्डी च, कळम्बअम्बाटकदो.

हरीतकम्बपिण्डी च, अम्बदो दसमो यति;

छळसीति च गाथायो, गणितायो विभाविभि.