📜
५३. तिणदायकवग्गो
१. तिणमुट्ठिदायकत्थेरअपदानं
‘‘हिमवन्तस्साविदूरे ¶ ¶ , लम्बको नाम पब्बतो;
तत्थेव तिस्सो [तत्थोपतिस्सो (सी. पी. क.)] सम्बुद्धो, अब्भोकासम्हि चङ्कमि.
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;
दिस्वान तं देवदेवं, तिणमुट्ठिमदासहं.
‘‘निसीदनत्थं बुद्धस्स, दत्वा चित्तं पसादयिं;
सम्बुद्धं अभिवादेत्वा, पक्कामिं [पक्कमिं (क.)] उत्तरामुखो.
‘‘अचिरं गतमत्तस्स [गतमत्तं मं (सी. स्या.)], मिगराजा अपोथयि [अहेठयि (सी. स्या. पी.)];
सीहेन पोथितो [पातितो (सी. पी.), घाटितो (स्या.)] सन्तो, तत्थ कालङ्कतो अहं.
‘‘आसन्ने मे कतं कम्मं, बुद्धसेट्ठे अनासवे;
सुमुत्तो सरवेगोव, देवलोकमगच्छहं.
‘‘यूपो तत्थ सुभो आसि, पुञ्ञकम्माभिनिम्मितो;
सहस्सकण्डो सतभेण्डु, धजालु हरितामयो.
‘‘पभा ¶ निद्धावते तस्स, सतरंसीव उग्गतो;
आकिण्णो देवकञ्ञाहि, आमोदिं कामकामिहं.
‘‘देवलोका ¶ चवित्वान, सुक्कमूलेन चोदितो;
आगन्त्वान मनुस्सत्तं, पत्तोम्हि आसवक्खयं.
‘‘चतुन्नवुतितो कप्पे, निसीदनमदासहं;
दुग्गतिं नाभिजानामि, तिणमुट्ठे इदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणमुट्ठिदायको थेरो इमा गाथायो
अभासित्थाति.
तिणमुट्ठिदायकत्थेरस्सापदानं पठमं.
२. मञ्चदायकत्थेरअपदानं
‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;
एकमञ्चं [एकं वेच्चं (स्या.), एकपच्छं (पी.)] मया दिन्नं, पसन्नेन सपाणिना.
‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;
तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं.
‘‘एकनवुतितो ¶ कप्पे, यं मञ्चमददिं तदा;
दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मञ्चदायको [वेच्चकदायको (स्या.), सद्दसञ्ञिकवग्गेपि इदं§अपदानं दिस्सति] थेरो इमा गाथायो अभासित्थाति.
मञ्चदायकत्थेरस्सापदानं दुतियं.
३. सरणगमनियत्थेरअपदानं
‘‘आरुहिम्ह तदा नावं, भिक्खु चाजीविको चहं;
नावाय भिज्जमानाय, भिक्खु मे सरणं अदा.
‘‘एकतिंसे ¶ इतो कप्पे, यं सो मे सरणं अदा;
दुग्गतिं नाभिजानामि, सरणगमने फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सरणगमनियो थेरो इमा गाथायो
अभासित्थाति.
सरणगमनियत्थेरस्सापदानं ततियं.
४. अब्भञ्जनदायकत्थेरअपदानं
‘‘नगरे ¶ बन्धुमतिया, राजुय्याने वसामहं;
चम्मवासी तदा आसिं, कमण्डलुधरो अहं.
‘‘अद्दसं विमलं बुद्धं, सयम्भुं अपराजितं;
पधानं पहितत्तं तं, झायिं झानरतं वसिं [इसिं (स्या.)].
‘‘सब्बकामसमिद्धिञ्च, ओघतिण्णमनासवं;
दिस्वा पसन्नो सुमनो, अब्भञ्जनमदासहं.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अब्भञ्जनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा अब्भञ्जनदायको थेरो इमा गाथायो
अभासित्थाति.
अब्भञ्जनदायकत्थेरस्सापदानं चतुत्थं.
५. सुपटदायकत्थेरअपदानं
‘‘दिवाविहारा ¶ ¶ निक्खन्तो, विपस्सी लोकनायको;
लहुं सुपटकं [सुपटिकं (स्या.), पूपपवं (पी.)] दत्वा, कप्पं सग्गम्हि मोदहं.
‘‘एकनवुतितो कप्पे, सुपटकमदासहं;
दुग्गतिं नाभिजानामि, सुपटस्स इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुपटदायको थेरो इमा गाथायो
अभासित्थाति.
सुपटदायकत्थेरस्सापदानं पञ्चमं.
६. दण्डदायकत्थेरअपदानं
‘‘काननं वनमोगय्ह, वेळुं छेत्वानहं तदा;
आलम्बणं करित्वान, सङ्घस्स अददिं बहुं [अहं (सी. स्या. पी.)].
‘‘तेन ¶ चित्तप्पसादेन, सुब्बते अभिवादिय;
आलम्बदण्डं दत्वान, पक्कामिं उत्तरामुखो.
‘‘चतुन्नवुतितो ¶ कप्पे, यं दण्डमददिं तदा;
दुग्गतिं नाभिजानामि, दण्डदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा दण्डदायको थेरो इमा गाथायो
अभासित्थाति.
दण्डदायकत्थेरस्सापदानं छट्ठं.
तेवीसतिमं भाणवारं.
७. गिरिनेलपूजकत्थेरअपदानं
‘‘मिगलुद्दो ¶ पुरे आसिं, विपिने विचरं अहं;
अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.
‘‘तस्मिं महाकारुणिके, सब्बसत्तहिते रते;
पसन्नचित्तो सुमनो, नेलपुप्फमपूजयिं.
‘‘एकतिंसे ¶ इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गिरिनेलपूजको थेरो इमा गाथायो
अभासित्थाति.
गिरिनेलपूजकत्थेरस्सापदानं सत्तमं.
८. बोधिसम्मज्जकत्थेरअपदानं
‘‘अहं पुरे बोधिपत्तं, उज्झितं चेतियङ्गणे;
तं गहेत्वान छड्डेसिं, अलभिं वीसतीगुणे.
‘‘तस्स कम्मस्स तेजेन, संसरन्तो भवाभवे;
दुवे भवे संसरामि, देवत्ते चापि मानुसे.
‘‘देवलोका चवित्वान, आगन्त्वा मानुसं भवं;
दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे.
‘‘अङ्गपच्चङ्गसम्पन्नो, आरोहपरिणाहवा;
अभिरूपो सुचि होमि, सम्पुण्णङ्गो अनूनको.
‘‘देवलोके ¶ ¶ मनुस्से वा, जातो वा यत्थ कत्थचि;
भवे सुवण्णवण्णो च, उत्तत्तकनकूपमो.
‘‘मुदुका ¶ ¶ मद्दवा स्निद्धा [मुदु मद्दवा सिनिद्धा (स्या.)], सुखुमा सुकुमारिका;
छवि मे सब्बदा होति, बोधिपत्ते सुछड्डिते [सुछड्डिने (सी.)].
‘‘यतो कुतोचि गतीसु, सरीरे समुदागते;
न लिम्पति रजोजल्लं, विपाको पत्तछड्डिते.
‘‘उण्हे वातातपे तस्स, अग्गितापेन वा पन;
गत्ते सेदा न मुच्चन्ति, विपाको पत्तछड्डिते.
‘‘कुट्ठं गण्डो किलासो च, तिलका पिळका तथा;
न होन्ति काये दद्दु च, विपाको पत्तछड्डिते.
‘‘अपरम्पि गुणं तस्स, निब्बत्तति भवाभवे;
रोगा न होन्ति कायस्मिं, विपाको पत्तछड्डिते.
‘‘अपरम्पि गुणं तस्स, निब्बत्तति भवाभवे;
न होति चित्तजा पीळा, विपाको पत्तछड्डिते.
‘‘अपरम्पि गुणं तस्स, निब्बत्तति भवाभवे;
अमित्ता न भवन्तस्स, विपाको पत्तछड्डिते.
‘‘अपरम्पि गुणं तस्स, निब्बत्तति भवाभवे;
अनूनभोगो भवति, विपाको पत्तछड्डिते.
‘‘अपरम्पि गुणं तस्स, निब्बत्तति भवाभवे;
अग्गिराजूहि चोरेहि, न होति उदके भयं.
‘‘अपरम्पि ¶ गुणं तस्स, निब्बत्तति भवाभवे;
दासिदासा अनुचरा, होन्ति चित्तानुवत्तका.
‘‘यम्हि आयुप्पमाणम्हि, जायते मानुसे भवे;
ततो न हायते आयु, तिट्ठते यावतायुकं.
‘‘अब्भन्तरा च बाहिरा [बहिचरा (सी. पी. क.)], नेगमा च सरट्ठका;
नुयुत्ता होन्ति सब्बेपि, वुद्धिकामा सुखिच्छका.
‘‘भोगवा यसवा होमि, सिरिमा ञातिपक्खवा;
अपेतभयसन्तासो, भवेहं सब्बतो भवे.
‘‘देवा ¶ ¶ मनुस्सा असुरा, गन्धब्बा यक्खरक्खसा;
सब्बे ते परिरक्खन्ति, भवे संसरतो सदा.
‘‘देवलोके मनुस्से च, अनुभोत्वा उभो यसे;
अवसाने च निब्बानं, सिवं पत्तो अनुत्तरं.
‘‘सम्बुद्धमुद्दिसित्वान, बोधिं वा तस्स सत्थुनो;
यो पुञ्ञं पसवे पोसो, तस्स किं नाम दुल्लभं.
‘‘मग्गे ¶ फले आगमे च, झानाभिञ्ञागुणेसु च;
अञ्ञेसं अधिको हुत्वा, निब्बायामि अनासवो.
‘‘पुरेहं बोधिया पत्तं, छड्डेत्वा हट्ठमानसो;
इमेहि वीसतङ्गेहि, समङ्गी होमि सब्बदा.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बोधिसम्मज्जको थेरो इमा गाथायो
अभासित्थाति.
बोधिसम्मज्जकत्थेरस्सापदानं अट्ठमं.
९. आमण्डफलदायकत्थेरअपदानं
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
वुट्ठहित्वा समाधिम्हा, चङ्कमी लोकनायको.
‘‘खारिभारं गहेत्वान, आहरन्तो फलं तदा;
अद्दसं विरजं बुद्धं, चङ्कमन्तं महामुनिं.
‘‘पसन्नचित्तो सुमनो, सिरे कत्वान अञ्जलिं;
सम्बुद्धं अभिवादेत्वा, आमण्डमददिं फलं.
‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, आमण्डस्स इदं फलं.
‘‘किलेसा ¶ ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आमण्डफलदायको थेरो इमा
गाथायो अभासित्थाति.
आमण्डफलदायकत्थेरस्सापदानं नवमं.
१०. सुगन्धत्थेरअपदानं
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन [नामेन (सब्बत्थ)], उप्पज्जि वदतं वरो.
‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;
ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो [रंसिजालसमोसटो (सी. पी.)].
‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;
निब्बापेता यथा मेघो, सागरोव गुणाकरो.
‘‘धरणीरिव ¶ सीलेन, हिमवाव समाधिना;
आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.
‘‘स कदाचि महावीरो, परिसासु विसारदो;
सच्चानि सम्पकासेति, उद्धरन्तो महाजनं.
‘‘तदा हि बाराणसियं, सेट्ठिपुत्तो महायसो;
आसहं धनधञ्ञस्स [अनन्तधनधञ्ञस्स (क.)], पहूतस्स बहू तदा.
‘‘जङ्घाविहारं विचरं, मिगदायमुपेच्चहं [मुपेसहं (क.)];
अद्दसं विरजं बुद्धं, देसेन्तं अमतं पदं.
‘‘विसट्ठकन्तवचनं ¶ , करवीकसमस्सरं;
हंसरुतेहि [हंसदुन्दुभि (स्या. पी.)] निग्घोसं, विञ्ञापेन्तं महाजनं.
‘‘दिस्वा ¶ देवातिदेवं तं, सुत्वाव मधुरं गिरं;
पहायनप्पके भोगे, पब्बजिं अनगारियं.
‘‘एवं ¶ पब्बजितो चाहं, न चिरेन बहुस्सुतो;
अहोसिं धम्मकथिको, विचित्तपटिभाणवा.
‘‘महापरिसमज्झेहं, हट्ठचित्तो पुनप्पुनं;
वण्णयिं हेमवण्णस्स, वण्णं वण्णविसारदो.
‘‘एस खीणासवो बुद्धो, अनीघो छिन्नसंसयो;
सब्बकम्मक्खयं पत्तो, विमुत्तोपधिसङ्खये.
‘‘एस सो भगवा बुद्धो, एस सीहो अनुत्तरो;
सदेवकस्स लोकस्स, ब्रह्मचक्कप्पवत्तको.
‘‘दन्तो दमेता सन्तो च, समेता निब्बुतो इसि;
निब्बापेता च अस्सत्थो, अस्सासेता महाजनं.
‘‘वीरो सूरो च विक्कन्तो [धीरो च (सी. पी.)], पञ्ञो कारुणिको वसी;
विजितावी च स जिनो, अप्पगब्बो अनालयो.
‘‘अनेञ्जो अचलो धीमा, अमोहो असमो मुनि;
धोरय्हो उसभो नागो, सीहो सक्को गरूसुपि.
‘‘विरागो विमलो ब्रह्मा, वादी सूरो रणञ्जहो;
अखिलो च विसल्लो च, असमो संयतो [वुसभो (स्या.), पयतो (पी.)] सुचि.
‘‘ब्राह्मणो ¶ ¶ समणो नाथो, भिसक्को सल्लकत्तको;
योधो बुद्धो सुतासुतो [सुतो सुतो (सी. पी.)], अचलो मुदितो सितो [दितो (सी.)].
‘‘धाता धता च सन्ति च, कत्ता नेता पकासिता;
सम्पहंसिता भेत्ता च, छेत्ता सोता पसंसिता.
‘‘अखिलो च विसल्लो च, अनीघो अकथंकथी;
अनेजो विरजो कत्ता, गन्धा वत्ता पसंसिता.
‘‘तारेता अत्थकारेता, कारेता सम्पदारिता;
पापेता सहिता कन्ता, हन्ता आतापी तापसो [हन्ता, तापिता च विसोसिता (स्या.)].
‘‘समचित्तो ¶ [सच्चट्ठितो (स्या.)] समसमो, असहायो दयालयो [दयासयो (सी.)];
अच्छेरसत्तो [अच्छेरमन्तो (स्या.)] अकुहो, कतावी इसिसत्तमो.
‘‘नित्तिण्णकङ्खो निम्मानो, अप्पमेय्यो अनूपमो;
सब्बवाक्यपथातीतो, सच्च नेय्यन्तगू [सब्बनेय्यन्तिको (स्या.)] जिनो.
‘‘सत्तसारवरे ¶ [सतरंसीवरे (स्या.)] तस्मिं, पसादो अमतावहो;
तस्मा बुद्धे च धम्मे च, सङ्घे सद्धा महत्थिका [महिद्धिका (सी. क.)].
‘‘गुणेहि एवमादीहि, तिलोकसरणुत्तमं;
वण्णेन्तो परिसामज्झे, अकं [कथिं (स्या.)] धम्मकथं अहं.
‘‘ततो चुताहं तुसिते, अनुभोत्वा महासुखं;
ततो चुतो मनुस्सेसु, जातो होमि सुगन्धिको.
‘‘निस्सासो मुखगन्धो च, देहगन्धो तथेव मे;
सेदगन्धो च सततं, सब्बगन्धोव होति मे [सब्बगन्धोतिसेति मे (सी. पी.)].
‘‘मुखगन्धो ¶ सदा मय्हं, पदुमुप्पलचम्पको;
परिसन्तो [आदिसन्तो (सी.), अतिकन्तो (स्या.), अतिसन्तो (पी.)] सदा वाति, सरीरो च तथेव मे.
‘‘गुणत्थवस्स सब्बन्तं, फलं तु [फलन्तं (स्या.)] परमब्भुतं;
एकग्गमनसा सब्बे, वण्णयिस्सं [भासितस्स (स्या.)] सुणाथ मे.
‘‘गुणं ¶ बुद्धस्स वत्वान, हिताय च न सदिसं [हिताय जनसन्धिसु (सी. पी.), हिताय नं सुखावहं (स्या.)];
सुखितो [सुचित्तो (स्या.)] होमि सब्बत्थ, सङ्घो वीरसमायुतो [सरद्धनिसमायुतो (सी.)].
‘‘यसस्सी सुखितो कन्तो, जुतिमा पियदस्सनो;
वत्ता अपरिभूतो च, निद्दोसो पञ्ञवा तथा.
‘‘खीणे आयुसि [पासुसि (स्या.)] निब्बानं, सुलभं बुद्धभत्तिनो;
तेसं हेतुं पवक्खामि, तं सुणाथ यथातथं.
‘‘सन्तं ¶ यसं भगवतो, विधिना अभिवादयं;
तत्थ तत्थूपपन्नोपि [यत्थ तत्थूपपन्नोपि (सी. पी.)], यसस्सी तेन होमहं.
‘‘दुक्खस्सन्तकरं बुद्धं, धम्मं सन्तमसङ्खतं;
वण्णयं सुखदो आसिं, सत्तानं सुखितो ततो.
‘‘गुणं वदन्तो बुद्धस्स, बुद्धपीतिसमायुतो;
सकन्तिं परकन्तिञ्च, जनयिं तेन कन्तिमा.
‘‘जिनो ते तित्थिकाकिण्णे [जनोघे तित्थकाकिण्णे (सी. पी.), जिनो यो तित्थिकातिण्णो (स्या.)], अभिभुय्य कुतित्थिये;
गुणं वदन्तो जोतेसिं [थोमेसिं (स्या.)], नायकं जुतिमा ततो.
‘‘पियकारी जनस्सापि, सम्बुद्धस्स गुणं वदं;
सरदोव ससङ्कोहं, तेनासिं पियदस्सनो.
‘‘यथासत्तिवसेनाहं ¶ ¶ , सब्बवाचाहि सन्थविं;
सुगतं तेन वागिसो, विचित्तपटिभानवा.
‘‘ये बाला विमतिं पत्ता, परिभोन्ति महामुनिं;
निग्गहिं ते सद्धम्मेन, परिभूतो न तेनहं [परिभूतेन तेनहं (स्या.)].
‘‘बुद्धवण्णेन सत्तानं, किलेसे अपनेसहं;
निक्किलेसमनो होमि, तस्स कम्मस्स वाहसा.
‘‘सोतूनं ¶ वुद्धिमजनिं [बुद्धिमजनिं (सी. पी.)], बुद्धानुस्सतिदेसको;
तेनाहमासिं [तेनापि चासिं (स्या.)] सप्पञ्ञो, निपुणत्थविपस्सको.
‘‘सब्बासवपरिक्खीणो, तिण्णसंसारसागरो;
सिखीव अनुपादानो, पापुणिस्सामि निब्बुतिं.
‘‘इमस्मिंयेव कप्पस्मिं, यमहं सन्थविं जिनं;
दुग्गतिं नाभिजानामि, बुद्धवण्णस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सुगन्धो थेरो इमा गाथायो
अभासित्थाति.
सुगन्धत्थेरस्सापदानं दसमं.
तिणदायकवग्गो तेपञ्ञासमो.
तस्सुद्दानं –
तिणदो ¶ मञ्चदो चेव, सरणब्भञ्जनप्पदो;
सुपटो दण्डदायी च, नेलपूजी तथेव च.
बोधिसम्मज्जको मण्डो, सुगन्धो दसमोति च;
गाथासतं सतेवीसं, गणितञ्चेत्थ सब्बसो.