📜
५४. कच्चायनवग्गो
१. महाकच्चायनत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ ¶ नाम जिनो, अनेजो अजितं जयो;
सतसहस्से कप्पानं, इतो उप्पज्जि नायको.
‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो;
कनकाचलसङ्कासो [कञ्चनतचसङ्कासो (स्या.)], रविदित्तिसमप्पभो.
‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो;
सब्बवाक्यपथातीतो, मनुजामरसक्कतो.
‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो;
करुणानिबन्धसन्तानो, परिसासु विसारदो.
‘‘देसेति ¶ मधुरं धम्मं, चतुसच्चूपसंहितं;
निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने.
‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो;
नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं.
‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनं;
वण्णयन्तस्स वीरस्स, सावकस्स महागुणं.
‘‘सङ्खित्तेन मया वुत्तं, वित्थारेन पकासयं;
परिसं मञ्च तोसेति, यथा कच्चायनो अयं.
‘‘‘नाहं ¶ एवमिधेकच्चं [एवंविधं कञ्चि (सी. पी.)], अञ्ञं पस्सामि सावकं;
तस्मातदग्गे [तस्मेतदग्गे (सी.)] एसग्गो, एवं धारेथ भिक्खवो’.
‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमं;
हिमवन्तं गमित्वान, आहित्वा [आहत्वा (सी. पी.)] पुप्फसञ्चयं.
‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिं;
तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो.
‘‘‘पस्सथेतं ¶ इसिवरं, निद्धन्तकनकत्तचं;
उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं.
‘‘‘हासं ¶ सुपुण्णनयनं, बुद्धवण्णगतासयं;
धम्मजं उग्गहदयं [धम्मंव विग्गहवरं (सी.), धम्मपटिग्गहवरं (पी.)], अमतासित्तसन्निभं’.
‘‘कच्चानस्स गुणं सुत्वा, तं ठानं पत्थयं ठितो;
अनागतम्हि अद्धाने, गोतमस्स महामुने.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कच्चानो नाम नामेन, हेस्सति सत्थु सावको.
‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने;
पापुणिस्सति तं ठानं, यथायं ब्याकतो मया.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं.
‘‘दुवे ¶ कुले पजायामि, खत्तिये अथ ब्राह्मणे;
नीचे कुले न जायामि, बुद्धपूजायिदं फलं.
‘‘पच्छिमे ¶ च भवे दानि, जातो उज्जेनियं पुरे [जातो, उज्जेनियं पुरे रमे (स्या.)];
पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो [पुरोहितदिजातिनो (सी. पी.)].
‘‘पुत्तो तिरिटिवच्छस्स [तिरिटवच्छस्स (सी.), तिपितिवच्छस्स (स्या.)], निपुणो वेदपारगू;
माता च चन्दिमा नाम, कच्चानोहं वरत्तचो.
‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो;
दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं.
‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनं;
पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि.
‘‘अधिप्पायविदू जातो, सुगतस्स महामते;
ठपितो एतदग्गे च, सुसमिद्धमनोरथो.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं ¶ ¶ वत मे आसि, मम बुद्धस्स सन्तिके;
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके; तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महाकच्चायनो थेरो इमा गाथायो
अभासित्थाति.
महाकच्चायनत्थेरस्सापदानं पठमं.
२. वक्कलित्थेरअपदानं
‘‘इतो ¶ सतसहस्सम्हि, कप्पे उप्पज्जि नायको;
अनोमनामो अमितो, नामेन पदुमुत्तरो.
‘‘पदुमाकारवदनो, पदुमामलसुच्छवी;
लोकेनानुपलित्तोव तोयेन पदुमं यथा.
‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा;
पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो.
‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो;
सन्तवेसो गुणनिधि, करुणामतिसागरो.
‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो;
सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो [जनुत्तमो (स्या. पी.), अनुत्तमो (क.) वङ्गीसत्थेरापदानेपि].
‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च;
रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं.
‘‘सद्धाधिमुत्तो ¶ सुमति, मम दस्सनलालसो [दस्सनसालयो (स्या.)];
नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि.
‘‘तदाहं हंसवतियं, नगरे ब्राह्मणत्रजो;
हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं.
‘‘ससावकं ¶ तं विमलं, निमन्तेत्वा तथागतं;
सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा.
‘‘निपच्च ¶ ¶ सिरसा तस्स, अनन्तगुणसागरे;
निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं.
‘‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि [इध सद्धाधिमुत्तो इसि (स्या.), इतो सत्तमकेहनि (सी. पी.)];
भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने’.
‘‘एवं वुत्ते महावीरो, अनावरणदस्सनो;
इमं वाक्यं उदीरेसि, परिसाय महामुनि.
‘‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनं;
हेमयञ्ञोपचितङ्गं [हेमयञ्ञोपवीतङ्गं (सी.)], जननेत्तमनोहरं.
‘‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो;
अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति.
‘‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो;
सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
वक्कलि नाम नामेन, हेस्सति सत्थु सावको’.
‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे;
सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं.
‘‘नोनीतसुखुमालं ¶ मं, जातपल्लवकोमलं;
मन्दं उत्तानसयनं, पिसाचभयतज्जिता.
‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा;
इमं ददाम ते नाथ, सरणं होहि नायक.
‘‘तदा ¶ ¶ पटिग्गहि सो मं, भीतानं सरणो मुनि;
जालिना चक्कङ्कितेन [सङ्कलङ्केन (सी.)], मुदुकोमलपाणिना.
‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो;
सब्बवेरविनिमुत्तो [सब्बब्याधिविनिमुत्तो (स्या.), सब्बूपधिविनिमुत्तो (पी.)], सुखेन परिवुद्धितो.
‘‘सुगतेन ¶ विना भूतो, उक्कण्ठामि मुहुत्तकं;
जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.
‘‘सब्बपारमिसम्भूतं, नीलक्खिनयनं [लङ्किनीलयनं (सी.)] वरं;
रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं [विहयामहं (सी. पी.)].
‘‘बुद्धरूपरतिं [बुद्धो रूपरतिं (सी.)] ञत्वा, तदा ओवदि मं जिनो;
‘अलं वक्कलि किं रूपे, रमसे बालनन्दिते.
‘‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो;
अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति.
‘‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;
आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो.
‘‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयं;
पस्स उपक्किलेसानं, सुखेनन्तं गमिस्सति’.
‘‘एवं ¶ तेनानुसिट्ठोहं, नायकेन हितेसिना;
गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे.
‘‘ठितो पब्बतपादम्हि, अस्सासयि [ममाहसो (सी.)] महामुनि;
वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं.
‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे;
तदा बुद्धानुभावेन, सुखेनेव महिं गतो.
‘‘पुनोपि [पुनापि (स्या.), मुनि मं (क.)] धम्मं देसेति, खन्धानं उदयब्बयं;
तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं.
‘‘सुमहापरिसमज्झे ¶ , तदा मं चरणन्तगो;
अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वक्कलित्थेरो इमा गाथायो
अभासित्थाति.
वक्कलित्थेरस्सापदानं दुतियं.
३. महाकप्पिनत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
उदितो अजटाकासे [जगदाकासे (सी.), जलदाकासे (पी.)], रवीव सरदम्बरे.
‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो;
किलेसपङ्कं सोसेति, मतिरंसीहि नायको.
‘‘तित्थियानं यसे [यसो (सी. पी.)] हन्ति, खज्जोताभा यथा रवि;
सच्चत्थाभं पकासेति, रतनंव दिवाकरो.
‘‘गुणानं आयतिभूतो, रतनानंव सागरो;
पज्जुन्नोरिव भूतानि, धम्ममेघेन वस्सति.
‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये;
उपेच्च धम्ममस्सोसिं, जलजुत्तमनामिनो.
‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो;
गुणं पकासयन्तस्स, तप्पयन्तस्स [तोसयन्तस्स (सी.), हासयन्तस्स (स्या.), वासयन्तस्स (पी.)] मे मनं.
‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतं;
ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं.
‘‘तदा ¶ हंससमभागो, हंसदुन्दुभिनिस्सनो [हंसदुन्दुभिसुस्सरो (सी.)];
पस्सथेतं महामत्तं, विनिच्छयविसारदं.
‘‘पतितं पादमूले मे, समुग्गततनूरुहं;
जीमूतवण्णं पीणंसं, पसन्ननयनाननं.
‘‘परिवारेन ¶ महता, राजयुत्तं महायसं;
एसो कताविनो ठानं, पत्थेति मुदितासयो.
‘‘‘इमिना ¶ ¶ पणिपातेन, चागेन पणिधीहि च [पिण्डपातेन, चेतना पणिधीहि च (सी.)];
कप्पसतसहस्सानि, नुपपज्जति दुग्गतिं.
‘‘‘देवेसु देवसोभग्गं, मनुस्सेसु महन्ततं;
अनुभोत्वान सेसेन [अभुत्वाव सेसेन (सी.), अनुभोत्वाव सेसेन (स्या.)], निब्बानं पापुणिस्सति.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कप्पिनो नाम नामेन, हेस्सति सत्थु सावको’.
‘‘ततोहं सुकतं कारं, कत्वान जिनसासने;
जहित्वा मानुसं देहं, तुसितं अगमासहं.
‘‘देवमानुसरज्जानि, सतसो अनुसासिय;
बाराणसियमासन्ने, जातो केनियजातियं.
‘‘सहस्सपरिवारेन [सतसहस्सपरिवारो (स्या.)], सपजापतिको अहं;
पञ्च पच्चेकबुद्धानं, सतानि समुपट्ठहिं.
‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरं;
ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा.
‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता;
कुक्कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो.
‘‘कप्पिनो ¶ ¶ नामहं आसिं, राजपुत्तो महायसो;
सेसामच्चकुले जाता, ममेव परिवारयुं.
‘‘महारज्जसुखं पत्तो, सब्बकामसमिद्धिमा;
वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं.
‘‘‘बुद्धो लोके समुप्पन्नो, असमो एकपुग्गलो;
सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं.
‘‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा’;
‘‘सुत्वा नेसं सुवचनं, सक्करित्वान वाणिजे.
‘‘पहाय रज्जं सामच्चो, निक्खमिं बुद्धमामको;
नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं.
‘‘अप्पतिट्ठं ¶ अनालम्बं, दुत्तरं सीघवाहिनिं;
गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्कमिं.
‘‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू [विभू (क.)];
एतेन सच्चवज्जेन, गमनं मे समिज्झतु.
‘‘‘यदि ¶ सन्तिगमो मग्गो, मोक्खो चच्चन्तिकं [मोक्खदं सन्तिकं (स्या.)] सुखं;
एतेन सच्चवज्जेन, गमनं मे समिज्झतु.
‘‘‘सङ्घो चे तिण्णकन्तारो, पुञ्ञक्खेत्तो अनुत्तरो;
एतेन सच्चवज्जेन, गमनं मे समिज्झतु’.
‘‘सह कते सच्चवरे, मग्गा अपगतं जलं;
ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे.
‘‘निसिन्नं ¶ अद्दसं बुद्धं, उदेन्तंव पभङ्करं;
जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं.
‘‘ससिंव तारासहितं, सावकेहि पुरक्खतं;
वासवं विय वस्सन्तं, देसनाजलदन्तरं [देवेन जलनन्दनं (स्या. पी.)].
‘‘वन्दित्वान सहामच्चो, एकमन्तमुपाविसिं;
ततो नो आसयं [ततो अज्झासयं (स्या.)] ञत्वा, बुद्धो धम्ममदेसयि.
‘‘सुत्वान ¶ धम्मं विमलं, अवोचुम्ह मयं जिनं;
‘पब्बाजेहि महावीर, निब्बिन्दाम्ह [निब्बिन्नाम्ह (सी. पी.), ओतिण्णम्ह (स्या.)] मयं भवे’.
‘‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो;
चरथ ब्रह्मचरियं’, इच्चाह मुनिसत्तमो.
‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयं;
अहुम्ह उपसम्पन्ना, सोतापन्ना च सासने.
‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको;
अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं.
‘‘ततो भिक्खुसहस्सानि [भिक्खुसहस्सं तं (सी. पी.)], अनुसासिमहं तदा;
ममानुसासनकरा, तेपि आसुं अनासवा.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
भिक्खुओवादकानग्गो, कप्पिनोति महाजने.
‘‘सतसहस्से ¶ कतं कम्मं, फलं दस्सेसि मे इध;
पमुत्तो सरवेगोव, किलेसे झापयिं [झापयी (सी.)] मम.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महाकप्पिनो थेरो इमा गाथायो
अभासित्थाति.
महाकप्पिनत्थेरस्सापदानं ततियं.
४. दब्बमल्लपुत्तत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको ¶ कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि [पतिट्ठहि (स्या. क.)].
‘‘एवं निराकुलं आसि, सुञ्ञतं [सुञ्ञकं (सी.) एवमुपरिपि] तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतियं, सेट्ठिपुत्तो महायसो;
उपेत्वा लोकपज्जोतं, अस्सोसिं धम्मदेसनं.
‘‘सेनासनानि भिक्खूनं, पञ्ञापेन्तं ससावकं;
कित्तयन्तस्स वचनं, सुणित्वा मुदितो अहं.
‘‘अधिकारं ¶ ससङ्घस्स, कत्वा तस्स महेसिनो;
निपच्च सिरसा पादे, तं ठानमभिपत्थयिं.
‘‘तदाह स महावीरो, मम कम्मं पकित्तयं;
‘यो ससङ्घमभोजेसि, सत्ताहं लोकनायकं.
‘‘‘सोयं कमलपत्तक्खो, सीहंसो कनकत्तचो;
मम पादमूले निपति [पतितो (पी.)], पत्थयं ठानमुत्तमं.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘सावको तस्स बुद्धस्स, दब्बो नामेन विस्सुतो;
सेनासनपञ्ञापको, अग्गो हेस्सतियं तदा’.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं ¶ ¶ ¶ विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.
‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो [चारुनयनो (सी. स्या. पी.)], सब्बधम्मविपस्सको.
‘‘दुट्ठचित्तो उपवदिं, सावकं तस्स तादिनो;
सब्बासवपरिक्खीणं, सुद्धोति च विजानिय.
‘‘तस्सेव नरवीरस्स, सावकानं महेसिनं;
सलाकञ्च गहेत्वान [सलाकं पग्गहेत्वान (सी. पी.)], खीरोदनमदासहं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘सासनं जोतयित्वान, अभिभुय्य कुतित्थिये;
विनेय्ये विनयित्वाव, निब्बुतो सो ससावको.
‘‘ससिस्से निब्बुते नाथे, अत्थमेन्तम्हि सासने;
देवा कन्दिंसु संविग्गा, मुत्तकेसा रुदम्मुखा.
‘‘निब्बायिस्सति ¶ धम्मक्खो, न पस्सिस्साम सुब्बते;
न सुणिस्साम सद्धम्मं, अहो नो अप्पपुञ्ञता.
‘‘तदायं पथवी सब्बा, अचला सा चलाचला [चलाचली (सी.), पुलापुली (स्या.)];
सागरो च ससोकोव, विनदी करुणं गिरं.
‘‘चतुद्दिसा दुन्दुभियो, नादयिंसु अमानुसा;
समन्ततो असनियो, फलिंसु च भयावहा.
‘‘उक्का ¶ पतिंसु नभसा, धूमकेतु च दिस्सति;
सधूमा जालवट्टा च [सब्बथलजसत्ता च (सी.)], रविंसु करुणं मिगा.
‘‘उप्पादे दारुणे दिस्वा, सासनत्थङ्गसूचके;
संविग्गा भिक्खवो सत्त, चिन्तयिम्ह मयं तदा.
‘‘सासनेन विनाम्हाकं, जीवितेन अलं मयं;
पविसित्वा महारञ्ञं, युञ्जाम जिनसासनं.
‘‘अद्दसम्ह ¶ तदारञ्ञे, उब्बिद्धं सेलमुत्तमं;
निस्सेणिया तमारुय्ह, निस्सेणिं पातयिम्हसे.
‘‘तदा ¶ ओवदि नो थेरो, बुद्धुप्पादो सुदुल्लभो;
सद्धातिदुल्लभा लद्धा, थोकं सेसञ्च सासनं.
‘‘निपतन्ति खणातीता, अनन्ते दुक्खसागरे;
तस्मा पयोगो कत्तब्बो, याव ठाति मुने मतं [याव तिट्ठति सासनं (स्या.)].
‘‘अरहा आसि सो थेरो, अनागामी तदानुगो;
सुसीला इतरे युत्ता, देवलोकं अगम्हसे.
‘‘निब्बुतो तिण्णसंसारो, सुद्धावासे च एकको;
अहञ्च पक्कुसाति च, सभियो बाहियो तथा.
‘‘कुमारकस्सपो चेव, तत्थ तत्थूपगा मयं;
संसारबन्धना मुत्ता, गोतमेनानुकम्पिता.
‘‘मल्लेसु कुसिनारायं, जातो गब्भेव मे सतो;
माता मता चितारुळ्हा, ततो निप्पतितो अहं.
‘‘पतितो ¶ दब्बपुञ्जम्हि, ततो दब्बोति विस्सुतो;
ब्रह्मचारीबलेनाहं, विमुत्तो सत्तवस्सिको.
‘‘खीरोदनबलेनाहं ¶ , पञ्चहङ्गेहुपागतो;
खीणासवोपवादेन, पापेहि बहुचोदितो.
‘‘उभो पुञ्ञञ्च पापञ्च, वीतिवत्तोम्हि दानिहं;
पत्वान परमं सन्तिं, विहरामि अनासवो.
‘‘सेनासनं पञ्ञापयिं, हासयित्वान सुब्बते;
जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा दब्बमल्लपुत्तो थेरो इमा गाथायो
अभासित्थाति.
दब्बमल्लपुत्तत्थेरस्सापदानं चतुत्थं.
५. कुमारकस्सपत्थेरअपदानं
‘‘इतो ¶ सतसहस्सम्हि, कप्पे उप्पज्जि नायको;
सब्बलोकहितो वीरो, पदुमुत्तरनामको.
‘‘तदाहं ¶ ब्राह्मणो हुत्वा, विस्सुतो वेदपारगू;
दिवाविहारं विचरं, अद्दसं लोकनायकं.
‘‘चतुसच्चं ¶ पकासेन्तं, बोधयन्तं सदेवकं;
विचित्तकथिकानग्गं, वण्णयन्तं महाजने.
‘‘तदा मुदितचित्तोहं, निमन्तेत्वा तथागतं;
नानारत्तेहि वत्थेहि, अलङ्करित्वान मण्डपं.
‘‘नानारतनपज्जोतं, ससङ्घं भोजयिं तहिं;
भोजयित्वान सत्ताहं, नानग्गरसभोजनं.
‘‘नानाचित्तेहि [नानावण्णेहि (सी.)] पुप्फेहि, पूजयित्वा ससावकं [महावीरं (क.)];
निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं.
‘‘तदा ¶ मुनिवरो आह, करुणेकरसासयो [करुणो करुणालयो (स्या.)];
‘पस्सथेतं दिजवरं, पदुमाननलोचनं.
‘‘‘पीतिपामोज्जबहुलं, समुग्गततनूरुहं;
हासम्हितविसालक्खं, मम सासनलालसं.
‘‘‘पतितं पादमूले मे, एकावत्थसुमानसं [एकवत्थं सुमानसं (स्या. क.)];
एस पत्थेति तं ठानं, विचित्तकथिकत्तनं [विचित्तकथिकत्तदं (सी. पी.)].
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कुमारकस्सपो नाम, हेस्सति सत्थु सावको.
‘‘‘विचित्तपुप्फदुस्सानं ¶ , रतनानञ्च वाहसा;
विचित्तकथिकानं सो, अग्गतं पापुणिस्सति’.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘परिब्भमं भवाभवे [भवाकासे (सी. पी.)], रङ्गमज्झे यथा नटो;
साखमिगत्रजो हुत्वा, मिगिया कुच्छिमोक्कमिं.
‘‘तदा मयि कुच्छिगते, वज्झवारो उपट्ठितो;
साखेन चत्ता मे माता, निग्रोधं सरणं गता.
‘‘तेन सा मिगराजेन, मरणा परिमोचिता;
परिच्चजित्वा सपाणं [संपाणं (सी. पी.)], ममेवं ओवदी तदा.
‘‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे;
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखम्हि जीवितं’.
‘‘तेनानुसिट्ठा मिगयूथपेन, अहञ्च माता च तथेतरे च [चितरे च (स्या.), तस्सोवादेन (पी.), चितरे च तस्सोवादं (क.)];
आगम्म ¶ रम्मं तुसिताधिवासं, गता पवासं सघरं यथेव.
‘‘पुनो कस्सपवीरस्स, अत्थमेन्तम्हि सासने;
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं.
‘‘इदानाहं राजगहे, जातो सेट्ठिकुले अहुं;
आपन्नसत्ता मे माता, पब्बजि अनगारियं.
‘‘सगब्भं ¶ ¶ तं विदित्वान, देवदत्तमुपानयुं;
सो अवोच ‘विनासेथ, पापिकं भिक्खुनिं इमं’.
‘‘इदानिपि मुनिन्देन, जिनेन अनुकम्पिता;
सुखिनी अजनी मय्हं, माता भिक्खुनुपस्सये.
‘‘तं विदित्वा महीपालो, कोसलो मं अपोसयि;
कुमारपरिहारेन, नामेनाहञ्च कस्सपो.
‘‘महाकस्सपमागम्म, अहं कुमारकस्सपो;
वम्मिकसदिसं कायं, सुत्वा बुद्धेन देसितं.
‘‘ततो ¶ चित्तं विमुच्चि मे, अनुपादाय सब्बसो;
पायासिं दमयित्वाहं, एतदग्गमपापुणिं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा कुमारकस्सपो थेरो इमा गाथायो
अभासित्थाति.
कुमारकस्सपत्थेरस्सापदानं पञ्चमं.
चतुवीसतिमं भाणवारं.
६. बाहियत्थेरअपदानं
‘‘इतो ¶ सतसहस्सम्हि, कप्पे उप्पज्जि नायको;
महप्पभो तिलोकग्गो, नामेन पदुमुत्तरो.
‘‘खिप्पाभिञ्ञस्स भिक्खुस्स, गुणं कित्तयतो मुने;
सुत्वा उदग्गचित्तोहं, कारं कत्वा महेसिनो.
‘‘दत्वा सत्ताहिकं दानं, ससिस्सस्स मुने अहं;
अभिवादिय सम्बुद्धं, तं ठानं पत्थयिं तदा.
‘‘ततो मं ब्याकरि बुद्धो, ‘एतं पस्सथ ब्राह्मणं;
पतितं पादमूले मे, चरियं पच्चवेक्खणं [पसन्ननयनाननं (सी.), पीनसम्पन्नवेक्खणं (स्या.), पीणंसं पच्चवेक्खणं (पी.)].
‘‘‘हेमयञ्ञोपचितङ्गं ¶ ¶ , अवदाततनुत्तचं;
पलम्बबिम्बतम्बोट्ठं, सेततिण्हसमं दिजं.
‘‘‘गुणथामबहुतरं, समुग्गततनूरुहं;
गुणोघायतनीभूतं, पीतिसम्फुल्लिताननं.
‘‘‘एसो पत्थयते ठानं, खिप्पाभिञ्ञस्स भिक्खुनो;
अनागते महावीरो, गोतमो नाम हेस्सति.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
बाहियो नाम नामेन, हेस्सति सत्थु सावको’.
‘‘तदा हि तुट्ठो वुट्ठाय, यावजीवं महामुने;
कारं कत्वा चुतो सग्गं, अगं सभवनं यथा.
‘‘देवभूतो ¶ मनुस्सो वा, सुखितो तस्स कम्मुनो;
वाहसा संसरित्वान, सम्पत्तिमनुभोमहं.
‘‘पुन कस्सपवीरस्स, अत्थमेन्तम्हि [अत्थङ्गतम्हि (स्या.)] सासने;
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं.
‘‘विसुद्धसीलो सप्पञ्ञो, जिनसासनकारको;
ततो चुता पञ्च जना, देवलोकं अगम्हसे.
‘‘ततोहं बाहियो जातो, भारुकच्छे पुरुत्तमे;
ततो नावाय पक्खन्दो [पक्खन्तो (सी.), पक्कन्तो (पी.)], सागरं अप्पसिद्धियं [अत्थसिद्धियं (क.)].
‘‘ततो नावा अभिज्जित्थ, गन्त्वान कतिपाहकं;
तदा भीसनके घोरे, पतितो मकराकरे.
‘‘तदाहं वायमित्वान, सन्तरित्वा महोदधिं;
सुप्पादपट्टनवरं [सुप्पारपट्टनवरं (सी. पी.)], सम्पत्तो मन्दवेधितो [मन्दमेधिको (सी.), मन्दवेदितो (स्या.), मद्दवेरतं (क.)].
‘‘दारुचीरं निवासेत्वा, गामं पिण्डाय पाविसिं;
तदाह सो जनो तुट्ठो, अरहायमिधागतो.
‘‘इमं अन्नेन पानेन, वत्थेन सयनेन च;
भेसज्जेन च सक्कत्वा, हेस्साम सुखिता मयं.
‘‘पच्चयानं तदा लाभी, तेहि सक्कतपूजितो;
अरहाहन्ति सङ्कप्पं, उप्पादेसिं अयोनिसो.
‘‘ततो ¶ ¶ मे चित्तमञ्ञाय, चोदयी पुब्बदेवता;
‘न त्वं उपायमग्गञ्ञू, कुतो त्वं अरहा भवे’.
‘‘चोदितो ¶ ताय संविग्गो, तदाहं परिपुच्छि तं;
‘के वा एते कुहिं लोके, अरहन्तो नरुत्तमा.
‘‘‘सावत्थियं ¶ कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो;
सो सक्यपुत्तो अरहा अनासवो, देसेति धम्मं अरहत्तपत्तिया.
‘‘‘तदस्स सुत्वा वचनं सुपीणितो [पीणित्वा (क.)], निधिंव लद्धा कपणोति विम्हितो;
उदग्गचित्तो अरहत्तमुत्तमं, सुदस्सनं दट्ठुमनन्तगोचरं.
‘‘‘तदा ततो निक्खमित्वान सत्थुनो [निक्खमितुन सत्थुवरं (सी.)], सदा जिनं पस्सामि विमलाननं [पराजिनं पस्सामि कमलाननं (क.)];
उपेच्च रम्मं विजितव्हयं वनं, दिजे अपुच्छिं कुहिं लोकनन्दनो.
‘‘‘ततो अवोचुं नरदेववन्दितो, पुरं पविट्ठो असनेसनाय सो;
ससोव [पच्चेहि (सी. स्या.)] खिप्पं मुनिदस्सनुस्सुको, उपेच्च वन्दाहि तमग्गपुग्गलं’.
‘‘ततोहं तुवटं गन्त्वा, सावत्थिं पुरमुत्तमं;
विचरन्तं तमद्दक्खिं, पिण्डत्थं अपिहागिधं.
‘‘पत्तपाणिं ¶ अलोलक्खं, पाचयन्तं पीताकरं [भाजयन्तं वियामतं (सी.), जोतयन्तं इधामतं (स्या.), भाजयन्तं इदंमतं (पी.)];
सिरीनिलयसङ्कासं, रविदित्तिहराननं.
‘‘तं समेच्च निपच्चाहं, इदं वचनमब्रविं;
‘कुपथे विप्पनट्ठस्स, सरणं होहि गोतम.
‘‘‘पाणसन्तारणत्थाय ¶ , पिण्डाय विचरामहं;
न ते धम्मकथाकालो, इच्चाह मुनिसत्तमो’.
‘‘तदा पुनप्पुनं बुद्धं, आयाचिं धम्मलालसो;
यो मे धम्ममदेसेसि, गम्भीरं सुञ्ञतं पदं.
‘‘तस्स ¶ धम्मं सुणित्वान, पापुणिं आसवक्खयं;
परिक्खीणायुको सन्तो, अहो सत्थानुकम्पको.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं.
‘‘एवं थेरो वियाकासि, बाहियो दारुचीरियो;
सङ्कारकूटे पतितो, भूताविट्ठाय गाविया.
‘‘अत्तनो ¶ पुब्बचरियं, कित्तयित्वा महामति;
परिनिब्बायि सो थेरो [वीरो (सी.), धीरो (स्या.)], सावत्थियं पुरुत्तमे.
‘‘नगरा ¶ निक्खमन्तो तं, दिस्वान इसिसत्तमो;
दारुचीरधरं धीरं, बाहियं बाहितागमं.
‘‘भूमियं पतितं दन्तं, इन्दकेतूव पातितं;
गतायुं सुक्खकिलेसं [गतायु संगतक्लेसं (सी. पी.), तदायु सङ्कतालेसं (क.)], जिनसासनकारकं.
‘‘ततो आमन्तयी सत्था, सावके सासने रते;
‘गण्हथ नेत्वा [हुत्वा (स्या. पी. क.)] झापेथ, तनुं सब्रह्मचारिनो.
‘‘‘थूपं करोथ पूजेथ, निब्बुतो सो महामति;
खिप्पाभिञ्ञानमेसग्गो, सावको मे वचोकरो.
‘‘‘सहस्समपि चे गाथा, अनत्थपदसञ्हिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मति.
‘‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति;
न तत्थ सुक्का जोतन्ति, आदिच्चो न पकासति.
‘‘‘न तत्थ चन्दिमा भाति, तमो तत्थ न विज्जति;
यदा च अत्तना वेदि, मुनिमोनेन ब्राह्मणो.
‘‘‘अथ ¶ रूपा अरूपा च, सुखदुक्खा विमुच्चति’;
इच्चेवं अभणी नाथो, तिलोकसरणो मुनि’’.
इत्थं सुदं आयस्मा बाहियो थेरो इमा गाथायो
अभासित्थाति.
बाहियत्थेरस्सापदानं छट्ठं.
७. महाकोट्ठिकत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको ¶ कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;
उपेच्च सब्बलोकग्गं [सब्बसारग्गं (सी.), सत्तपारगं (पी.)], अस्सोसिं धम्मदेसनं.
‘‘तदा सो सावकं वीरो, पभिन्नमतिगोचरं;
अत्थे धम्मे निरुत्ते च, पटिभाने च कोविदं.
‘‘ठपेसि एतदग्गम्हि, तं सुत्वा मुदितो अहं;
ससावकं जिनवरं, सत्ताहं भोजयिं तदा.
‘‘दुस्सेहच्छादयित्वान ¶ , ससिस्सं बुद्धिसागरं [बुद्धसागरं (क.)];
निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं.
‘‘ततो ¶ अवोच लोकग्गो, ‘पस्सथेतं दिजुत्तमं;
विनतं पादमूले मे, कमलोदरसप्पभं.
‘‘‘बुद्धसेट्ठस्स [सेट्ठं बुद्धस्स (स्या. क.)] भिक्खुस्स, ठानं पत्थयते अयं;
ताय सद्धाय चागेन, सद्धम्मस्सवनेन [तेन धम्मस्सवेन (सी. पी. क.)] च.
‘‘‘सब्बत्थ सुखितो हुत्वा, संसरित्वा भवाभवे;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कोट्ठिको नाम नामेन, हेस्सति सत्थु सावको’.
‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्तो परिचरिं, सतो पञ्ञासमाहितो.
‘‘तेन ¶ कम्मविपाकेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.
‘‘दुवे ¶ भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न गच्छामि, सुचिण्णस्स इदं फलं.
‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;
‘‘नीचे कुले न जायामि, सुचिण्णस्स इदं फलं.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;
सावत्थियं विप्पकुले, पच्चाजातो महद्धने.
‘‘माता चन्दवती नाम, पिता मे अस्सलायनो;
यदा मे पितरं बुद्धो, विनयी सब्बसुद्धिया.
‘‘तदा ¶ पसन्नो सुगते, पब्बजिं अनगारियं;
मोग्गल्लानो आचरियो, उपज्झा सारिसम्भवो.
‘‘केसेसु छिज्जमानेसु, दिट्ठि छिन्ना समूलिका;
निवासेन्तो च कासावं, अरहत्तमपापुणिं.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने च मे मति;
पभिन्ना तेन लोकग्गो, एतदग्गे ठपेसि मं.
‘‘असन्दिट्ठं वियाकासिं, उपतिस्सेन पुच्छितो;
पटिसम्भिदासु तेनाहं, अग्गो सम्बुद्धसासने.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा महाकोट्ठिको थेरो इमा गाथायो
अभासित्थाति.
महाकोट्ठिकत्थेरस्सापदानं सत्तमं.
८. उरुवेळकस्सपत्थेरअपदानं
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो;
उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं.
‘‘तदा ¶ महापरिसतिं, महापरिससावकं;
ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं.
‘‘महता परिवारेन, निमन्तेत्वा महाजिनं;
ब्राह्मणानं सहस्सेन, सहदानमदासहं.
‘‘महादानं ददित्वान, अभिवादिय नायकं;
एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं.
‘‘‘तयि सद्धाय मे वीर, अधिकारगुणेन च;
परिसा महती होतु, निब्बत्तस्स तहिं तहिं’.
‘‘तदा अवोच परिसं, गजगज्जितसुस्सरो;
करवीकरुतो सत्था, ‘एतं पस्सथ ब्राह्मणं.
‘‘‘हेमवण्णं महाबाहुं, कमलाननलोचनं;
उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम.
‘‘‘एस ¶ पत्थयते ठानं [पत्थयि तं ठानं (स्या.)], सीहघोसस्स भिक्खुनो;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको’.
‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो;
अनूपमो असदिसो, फुस्सो लोकग्गनायको.
‘‘सो ¶ च सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;
वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं.
‘‘तदा ¶ हि बाराणसियं, राजा पच्चा अहुम्हसे;
भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो.
‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता;
तदा कुपितपच्चन्तो [कुप्पति पच्चन्तो (क.)], अम्हे आह महीपति.
‘‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलं;
खेमं विजिरितं कत्वा, पुन देथाति भासथ’.
‘‘ततो मयं अवोचुम्ह, यदि देय्यासि नायकं;
उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो.
‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता;
निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपच्च तं.
‘‘याचित्वा सत्थुपट्ठानं, राजानं लोकनायकं;
मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं.
‘‘महग्घानि च वत्थानि, पणीतानि रसानि च;
सेनासनानि रम्मानि, भेसज्जानि हितानि च.
‘‘दत्वा ससङ्घमुनिनो [ससंघस्स मुने (सी. पी.)], धम्मेनुप्पादितानि नो;
सीलवन्तो कारुणिका, भावनायुत्तमानसा.
‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकं;
निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं.
‘‘ततो ¶ ¶ चुता सन्तुसितं [तावतिंसं (स्या.)], गता तत्थ महासुखं;
अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं.
‘‘मायाकारो ¶ यथा रङ्गे [लद्धो (स्या. पी.)], दस्सेसि विकतिं बहुं;
तथा भवे भमन्तोहं [गमेन्तोहं (क.), भवन्तोहं (स्या.)], विदेहाधिपती अहुं.
‘‘गुणाचेळस्स वाक्येन, मिच्छादिट्ठिगतासयो;
नरकं मग्गमारूळ्हो, रुचाय मम धीतुया.
‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहं;
बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं.
‘‘पूरयित्वा ¶ विसेसेन, दस कम्मपथानिहं;
हित्वान देहमगमिं, सग्गं सभवनं यथा.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;
बाराणसियं फीतायं, जातो विप्पमहाकुले.
‘‘मच्चुब्याधिजरा भीतो, ओगाहेत्वा महावनं [जहित्वान महाधनं (सी.), जहित्वा च महाधनं (पी.)];
निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं.
‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह;
उरुवेळायं मापेत्वा, अस्समं निवसिं अहं.
‘‘कस्सपो नाम गोत्तेन, उरुवेळनिवासिको [उरुवेळाय निवसिं (स्या.)];
ततो मे आसि पञ्ञत्ति, उरुवेळकस्सपो इति.
‘‘नदीसकासे भाता मे, नदीकस्सपसव्हयो;
आसी सकासनामेन, गयायं गयाकस्सपो.
‘‘द्वे ¶ सतानि कनिट्ठस्स, तीणि मज्झस्स भातुनो;
मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा.
‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे [कत्वा नानाविधानि मे (सी.)];
पाटिहीरानि लोकग्गो, विनेसि नरसारथि.
‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको;
तेहेव सह सब्बेहि, अरहत्तमपापुणिं.
‘‘ते ¶ चेवञ्ञे च बहवो, सिस्सा मं परिवारयुं;
सासितुञ्च समत्थोहं, ततो मं इसिसत्तमो.
‘‘महापरिसभावस्मिं ¶ , एतदग्गे ठपेसि मं;
अहो बुद्धे कतं कारं, सफलं मे अजायथ.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उरुवेळकस्सपो थेरो इमा गाथायो
अभासित्थाति.
उरुवेळकस्सपत्थेरस्सापदानं अट्ठमं.
९. राधत्थेरअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतियं, ब्राह्मणो मन्तपारगू;
उपेच्च तं नरवरं, अस्सोसिं धम्मदेसनं.
‘‘पञ्ञपेन्तं महावीरं, परिसासु विसारदं;
पटिभानेय्यकं भिक्खुं, एतदग्गे विनायकं.
‘‘तदाहं कारं कत्वान, ससङ्घे लोकनायके;
निपच्च सिरसा पादे, तं ठानं अभिपत्थयिं.
‘‘ततो ¶ मं भगवा आह, सिङ्गीनिक्खसमप्पभो;
सरेन रजनीयेन, किलेसमलहारिना.
‘‘‘सुखी ¶ ¶ भवस्सु दीघायु, सिज्झतु पणिधी तव;
ससङ्घे मे कतं कारं, अतीव विपुलं तया.
‘‘‘सतसहस्सितो ¶ कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
राधोति नामधेय्येन, हेस्सति सत्थु सावको.
‘‘‘स ते हेतुगुणे तुट्ठो, सक्यपुत्तो नरासभो [इदं पादद्वयं स्याममूले नत्थी];
पटिभानेय्यकानग्गं, पञ्ञपेस्सति नायको’.
‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्तो परिचरिं, सतो पञ्ञासमाहितो.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.
‘‘पच्छिमे भवे सम्पत्ते, गिरिब्बजपुरुत्तमे;
जातो विप्पकुले निद्धे, विकलच्छादनासने.
‘‘कटच्छुभिक्खं पादासिं, सारिपुत्तस्स तादिनो;
यदा ¶ जिण्णो च वुद्धो च, तदाराममुपागमिं.
‘‘पब्बजति न मं कोचि [पब्बाजेन्ति न मं केचि (सी. स्या पी.)], जिण्णदुब्बलथामकं;
तेन दीनो विवण्णङ्गो [विवण्णको (क.)], सोको चासिं तदा अहं.
‘‘दिस्वा महाकारुणिको, मममाह [ममाह सो (सी.), ममाह च (पी.)] महामुनि;
‘किमत्थं पुत्तसोकट्टो, ब्रूहि ते चित्तजं रुजं’.
‘‘‘पब्बज्जं न लभे वीर, स्वाक्खाते तव सासने;
तेन सोकेन दीनोस्मि, सरणं होहि नायक’.
‘‘तदा ¶ भिक्खू समानेत्वा, अपुच्छि मुनिसत्तमो;
‘इमस्स अधिकारं ये, सरन्ति ब्याहरन्तु ते’.
‘‘सारिपुत्तो ¶ तदावोच, ‘कारमस्स सरामहं;
कटच्छुभिक्खं दापेसि, पिण्डाय चरतो मम’.
‘‘‘साधु साधु कतञ्ञूसि, सारिपुत्त इमं तुवं;
पब्बाजेहि दिजं वुड्ढं, हेस्सताजानियो अयं’.
‘‘ततो ¶ अलत्थं पब्बज्जं, कम्मवाचोपसम्पदं;
न चिरेनेव कालेन, पापुणिं आसवक्खयं.
‘‘सक्कच्चं मुनिनो वाक्यं, सुणामि मुदितो यतो;
पटिभानेय्यकानग्गं, ततो मं ठपयी जिनो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा राधो थेरो इमा गाथायो
अभासित्थाति.
राधत्थेरस्सापदानं नवमं.
१०. मोघराजत्थेरअपदानं
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं ¶ , उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं ¶ हंसवतियं, कुले अञ्ञतरे अहुं;
परकम्मायने युत्तो, नत्थि मे किञ्चि संधनं.
‘‘पटिक्कमनसालायं, वसन्तो कतभूमियं;
अग्गिं उज्जालयिं तत्थ, दळ्हं कण्हासि सा [कण्हा सिया (सी. पी.), डय्हकण्हा सिला (स्या.)] ही.
‘‘तदा परिसतिं नाथो, चतुसच्चपकासको;
सावकं सम्पकित्तेसि, लूखचीवरधारकं.
‘‘तस्स तम्हि गुणे तुट्ठो, पणिपच्च [पतिपज्ज (स्या.)] तथागतं;
लूखचीवरधारग्गं, पत्थयिं ठानमुत्तमं.
‘‘तदा अवोच भगवा, सावके पदुमुत्तरो;
‘पस्सथेतं पुरिसकं, कुचेलं तनुदेहकं.
‘‘‘पीतिप्पसन्नवदनं ¶ , सद्धाधनसमन्वितं [सद्धास्नेहसमन्वतं (क.)];
उदग्गतनुजं हट्ठं, अचलं सालपिण्डितं.
‘‘‘एसो पत्थेति तं ठानं, सच्चसेनस्स भिक्खुनो;
लूखचीवरधारिस्स, तस्स वण्णसितासयो [वण्णगतासयो (सी. स्या. पी.)].
‘‘तं सुत्वा मुदितो हुत्वा, निपच्च सिरसा जिनं;
यावजीवं सुभं कम्मं, करित्वा जिनसासने.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसूपगो अहं.
‘‘पटिक्कमनसालायं, भूमिदाहककम्मुना;
समसहस्सं निरये, अदय्हिं वेदनाट्टितो.
‘‘तेन ¶ कम्मावसेसेन, पञ्च जातिसतानिहं;
मनुस्सो कुलजो हुत्वा, जातिया लक्खणङ्कितो.
‘‘पञ्च ¶ जातिसतानेव, कुट्ठरोगसमप्पितो;
महादुक्खं अनुभविं, तस्स कम्मस्स वाहसा.
‘‘इमस्मिं भद्दके कप्पे, उपरिट्ठं यसस्सिनं;
पिण्डपातेन तप्पेसिं, पसन्नमानसो अहं.
‘‘तेन ¶ कम्मविसेसेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे भवे सम्पत्ते, अजायिं खत्तिये कुले;
पितुनो अच्चयेनाहं, महारज्जसमप्पितो.
‘‘कुट्ठरोगाधिभूतोहं, न रतिं न सुखं लभे;
मोघं रज्जं सुखं यस्मा, मोघराजा ततो अहं.
‘‘कायस्स दोसं दिस्वान, पब्बजिं अनगारियं;
बावरिस्स दिजग्गस्स, सिस्सत्तं अज्झुपागमिं.
‘‘महता परिवारेन, उपेच्च नरनायकं;
अपुच्छिं निपुणं पञ्हं, तं वीरं वादिसूदनं.
‘‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको;
दिट्ठिं नो [दिट्ठा नो (सी.), दिट्ठं नो (पी.), दिट्ठिं ते (स्या.)] नाभिजानामि, गोतमस्स यसस्सिनो.
‘‘‘एवाभिक्कन्तदस्साविं ¶ , अत्थि पञ्हेन आगमं;
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’.
‘‘‘सुञ्ञतो ¶ लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं उहच्च, एवं मच्चुतरो सिया.
‘‘‘एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’;
इति मं अभणि बुद्धो, सब्बरोगतिकिच्छको.
‘‘सह गाथावसानेन, केसमस्सुविवज्जितो;
कासाववत्थवसनो, आसिं भिक्खु तथारहा.
‘‘सङ्घिकेसु विहारेसु, न वसिं रोगपीळितो;
मा विहारो पदुस्सीति, वातरोगेहि पीळितो [वाचायाभिसुपीळितो (स्या. पी.), वातरोगी सुपीळितो (क.)].
‘‘सङ्कारकूटा ¶ आहित्वा, सुसाना रथिकाहि च;
ततो सङ्घाटिं करित्वा, धारयिं लूखचीवरं.
‘‘महाभिसक्को तस्मिं मे, गुणे तुट्ठो विनायको;
लूखचीवरधारीनं, एतदग्गे ठपेसि मं.
‘‘पुञ्ञपापपरिक्खीणो, सब्बरोगविवज्जितो;
सिखीव अनुपादानो, निब्बायिस्समनासवो.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मोघराजा थेरो इमा गाथायो
अभासित्थाति.
मोघराजत्थेरस्सापदानं दसमं.
कच्चायनवग्गो चतुपञ्ञासमो.
तस्सुद्दानं –
कच्चानो वक्कली थेरो, महाकप्पिनसव्हयो;
दब्बो कुमारनामो च, बाहियो कोट्ठिको वसी.
उरुवेळकस्सपो राधो, मोघराजा च पण्डितो;
तीणि गाथासतानेत्थ, बासट्ठि चेव पिण्डिता.