📜

५५. भद्दियवग्गो

१. लकुण्डभद्दियत्थेरअपदानं

.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

.

‘‘तदाहं हंसवतियं, सेट्ठिपुत्तो महद्धनो;

जङ्घाविहारं विचरं, सङ्घारामं अगच्छहं.

.

‘‘तदा सो लोकपज्जोतो, धम्मं देसेसि नायको;

मञ्जुस्सरानं पवरं, सावकं अभिकित्तयि.

.

‘‘तं सुत्वा मुदितो हुत्वा, कारं कत्वा महेसिनो;

वन्दित्वा सत्थुनो पादे, तं ठानमभिपत्थयिं.

.

‘‘तदा बुद्धो वियाकासि, सङ्घमज्झे विनायको;

‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.

.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको’.

.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

.

‘‘द्वेनवुते इतो कप्पे, फुस्सो उप्पज्जि नायको;

दुरासदो दुप्पसहो, सब्बलोकुत्तमो जिनो.

१०.

‘‘चरणेन च सम्पन्नो, ब्रहा उजु पतापवा;

हितेसी सब्बसत्तानं [सब्बपाणीनं (सी.)], बहुं मोचेसि बन्धना.

११.

‘‘नन्दारामवने तस्स, अहोसिं फुस्सकोकिलो [पुस्सकोकिलो (सी. स्या.)];

गन्धकुटिसमासन्ने, अम्बरुक्खे वसामहं.

१२.

‘‘तदा पिण्डाय गच्छन्तं, दक्खिणेय्यं जिनुत्तमं;

दिस्वा चित्तं पसादेत्वा, मञ्जुनाभिनिकूजहं [मञ्जुनादेन कूजहं (सी. पी.)].

१३.

‘‘राजुय्यानं तदा गन्त्वा, सुपक्कं कनकत्तचं;

अम्बपिण्डं गहेत्वान, सम्बुद्धस्सोपनामयिं.

१४.

‘‘तदा मे चित्तमञ्ञाय, महाकारुणिको जिनो;

उपट्ठाकस्स हत्थतो, पत्तं पग्गण्हि नायको.

१५.

‘‘अदासिं हट्ठचित्तोहं [तुट्ठचित्तोहं (सी.)], अम्बपिण्डं महामुने;

पत्ते पक्खिप्प पक्खेहि, पञ्जलिं [पक्खेहञ्जलिं (सी.)] कत्वान मञ्जुना.

१६.

‘‘सरेन रजनीयेन, सवनीयेन वग्गुना;

वस्सन्तो बुद्धपूजत्थं, नीळं [निद्दं (स्या. पी.)] गन्त्वा निपज्जहं.

१७.

‘‘तदा मुदितचित्तं मं, बुद्धपेमगतासयं;

सकुणग्घि उपागन्त्वा, घातयी दुट्ठमानसो.

१८.

‘‘ततो चुतोहं तुसिते, अनुभोत्वा महासुखं;

मनुस्सयोनिमागच्छिं, तस्स कम्मस्स वाहसा.

१९.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

२०.

‘‘सासनं जोतयित्वा सो, अभिभुय्य कुतित्थिये;

विनयित्वान वेनेय्ये, निब्बुतो सो ससावको.

२१.

‘‘निब्बुते तम्हि लोकग्गे, पसन्ना जनता बहू;

पूजनत्थाय बुद्धस्स, थूपं कुब्बन्ति सत्थुनो.

२२.

‘‘‘सत्तयोजनिकं थूपं, सत्तरतनभूसितं;

करिस्साम महेसिस्स’, इच्चेवं मन्तयन्ति ते.

२३.

‘‘किकिनो कासिराजस्स, तदा सेनाय नायको;

हुत्वाहं अप्पमाणस्स, पमाणं चेतिये वदिं.

२४.

‘‘तदा ते मम वाक्येन, चेतियं योजनुग्गतं;

अकंसु नरवीरस्स, नानारतनभूसितं.

२५.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२६.

‘‘पच्छिमे च भवे दानि, जातो सेट्ठिकुले अहं;

सावत्थियं पुरवरे, इद्धे फीते महद्धने.

२७.

‘‘पुरप्पवेसे सुगतं, दिस्वा विम्हितमानसो;

पब्बजित्वान न चिरं, अरहत्तमपापुणिं.

२८.

‘‘चेतियस्स पमाणं यं, अकरिं तेन कम्मुना;

लकुण्डकसरीरोहं, जातो परिभवारहो.

२९.

‘‘सरेन मधुरेनाहं, पूजित्वा इसिसत्तमं;

मञ्जुस्सरानं भिक्खूनं, अग्गत्तमनुपापुणिं.

३०.

‘‘फलदानेन बुद्धस्स, गुणानुस्सरणेन च;

सामञ्ञफलसम्पन्नो, विहरामि अनासवो.

३१.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

३२.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

३३.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा लकुण्डभद्दियो थेरो इमा गाथायो

अभासित्थाति.

लकुण्डभद्दियत्थेरस्सापदानं पठमं.

२. कङ्खारेवतत्थेरअपदानं

३४.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

३५.

‘‘सीहहनु ब्रह्मगिरो, हंसदुन्दुभिनिस्सनो [हंसदुन्दुभिनिस्सरो (सी.) … निस्सवनो (पी.) … सावनो (स्या.)];

नागविक्कन्तगमनो, चन्दसूरादिकप्पभो.

३६.

‘‘महामती महावीरो, महाझायी महाबलो [महागति (स्या.), महाहितो (पी.)];

महाकारुणिको नाथो, महातमपनूदनो [महातमविधंसनो (स्या.), महातमनिसूदनो (पी.)].

३७.

‘‘स कदाचि तिलोकग्गो, वेनेय्यं विनयं बहुं [वेनेय्ये विनियं बहू (सी.)];

धम्मं देसेसि सम्बुद्धो, सत्तासयविदू मुनि.

३८.

‘‘झायिं झानरतं वीरं, उपसन्तं अनाविलं;

वण्णयन्तो परिसतिं, तोसेसि [तोसेति (स्या. पी. क.)] जनतं जिनो.

३९.

‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;

धम्मं सुत्वान मुदितो, तं ठानमभिपत्थयिं.

४०.

‘‘तदा जिनो वियाकासि, सङ्घमज्झे विनायको;

‘मुदितो होहि त्वं ब्रह्मे, लच्छसे तं मनोरथं.

४१.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

४२.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

रेवतो नाम नामेन, हेस्सति सत्थु सावको’.

४३.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

४४.

‘‘पच्छिमे च भवे दानि, जातोहं कोलिये पुरे;

खत्तिये कुलसम्पन्ने, इद्धे फीते महद्धने.

४५.

‘‘यदा कपिलवत्थुस्मिं, बुद्धो धम्ममदेसयि;

तदा पसन्नो सुगते, पब्बजिं अनगारियं.

४६.

‘‘कङ्खा मे बहुला आसि, कप्पाकप्पे तहिं तहिं;

सब्बं तं विनयी बुद्धो, देसेत्वा धम्ममुत्तमं.

४७.

‘‘ततोहं तिण्णसंसारो, सदा झानसुखे रतो;

विहरामि तदा बुद्धो, मं दिस्वा एतदब्रवि.

४८.

‘‘‘या काचि कङ्खा इध वा हुरं वा, सकवेदिया वा परवेदिया वा;

ये झायिनो ता पजहन्ति सब्बा, आतापिनो ब्रह्मचरियं चरन्ता’.

४९.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव किलेसे झापयिं मम.

५०.

‘‘ततो झानरतं दिस्वा, बुद्धो लोकन्तगू मुनि;

झायीनं भिक्खूनं अग्गो, पञ्ञापेति महामति.

५१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कङ्खारेवतो थेरो इमा गाथायो

अभासित्थाति.

कङ्खारेवतत्थेरस्सापदानं दुतियं.

३. सीवलित्थेरअपदानं

५४.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

५५.

‘‘सीलं तस्स असङ्खेय्यं, समाधि वजिरूपमो;

असङ्खेय्यं ञाणवरं, विमुत्ति च अनोपमा.

५६.

‘‘मनुजामरनागानं, ब्रह्मानञ्च समागमे;

समणब्राह्मणाकिण्णे, धम्मं देसेसि नायको.

५७.

‘‘ससावकं महालाभिं, पुञ्ञवन्तं जुतिन्धरं;

ठपेसि एतदग्गम्हि, परिसासु विसारदो.

५८.

‘‘तदाहं खत्तियो आसिं, नगरे हंससव्हये;

सुत्वा जिनस्स तं वाक्यं, सावकस्स गुणं बहुं.

५९.

‘‘निमन्तयित्वा सत्ताहं, भोजयित्वा ससावकं;

महादानं ददित्वान, तं ठानमभिपत्थयिं.

६०.

‘‘तदा मं विनतं पादे, दिस्वान पुरिसासभो;

सरेन महता वीरो [सुस्सरेन महावीरो (सी. पी.)], इदं वचनमब्रवि.

६१.

‘‘‘ततो जिनस्स वचनं, सोतुकामा महाजना;

देवदानवगन्धब्बा, ब्रह्मानो च महिद्धिका’.

६२.

‘‘समणब्राह्मणा चेव, नमस्सिंसु कतञ्जली;

‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम.

६३.

‘‘‘खत्तियेन महादानं, दिन्नं सत्ताहिकम्पि वो [सत्तहिकं मि वो (सी.), सत्तहिकाधिकं (स्या.), सत्तहिकं विभो (पी.)];

सोतुकामा फलं तस्स, ब्याकरोहि महामुने’.

६४.

‘‘ततो अवोच भगवा, ‘सुणाथ मम भासितं;

अप्पमेय्यम्हि बुद्धम्हि, ससङ्घम्हि पतिट्ठिता [संघम्हि सुप्पतिट्ठिता (सी. पी.)].

६५.

‘‘‘दक्खिणा ताय [दक्खिणादाय (स्या. पी.)] को वत्ता, अप्पमेय्यफला हि सा;

अपि चे स महाभोगो, ठानं पत्थेति उत्तमं.

६६.

‘‘‘लाभी विपुललाभानं, यथा भिक्खु सुदस्सनो;

तथाहम्पि भवेय्यन्ति, लच्छसे तं अनागते.

६७.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६८.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सीवलि नाम नामेन, हेस्सति सत्थु सावको’.

६९.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगो अहं.

७०.

‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

७१.

‘‘तदाहं बन्धुमतियं, कुलस्सञ्ञतरस्स च;

दयितो पस्सितो चेव, आसिं कम्मन्तवावटो [कम्मन्तब्यावटो (सी. स्या. क.)].

७२.

‘‘तदा अञ्ञतरो पूगो, विपस्सिस्स महेसिनो;

परिवेसं अकारयि, महन्तमतिविस्सुतं.

७३.

‘‘निट्ठिते च महादाने, ददुं खज्जकसञ्हितं;

नवं दधिं मधुञ्चेव, विचिनं नेव अद्दसुं.

७४.

‘‘तदाहं तं गहेत्वान, नवं दधिं मधुम्पि च;

कम्मस्सामिघरं गच्छिं, तमेसन्ता ममद्दसुं.

७५.

‘‘सहस्समपि दत्वान, नालभिंसु च तं द्वयं;

ततोहं एवं चिन्तेसिं, ‘नेतं हेस्सति ओरकं.

७६.

‘‘‘यथा इमे जना सब्बे, सक्करोन्ति तथागतं;

अहम्पि कारं कस्सामि, ससङ्घे लोकनायके’.

७७.

‘‘तदाहमेवं चिन्तेत्वा, दधिं मधुञ्च एकतो;

मद्दित्वा लोकनाथस्स, ससङ्घस्स अदासहं.

७८.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

७९.

‘‘पुनाहं बाराणसियं, राजा हुत्वा महायसो;

सत्तुकस्स तदा दुट्ठो, द्वाररोधमकारयिं.

८०.

‘‘तदा तपस्सिनो रुद्धा, एकाहं रक्खिता अहुं;

ततो तस्स विपाकेन, पापतिं [पापिट्ठं (स्या.) पापत्तं (क.)] निरयं भुसं.

८१.

‘‘पच्छिमे च भवे दानि, जातोहं कोलिये पुरे;

सुप्पवासा च मे माता, महालि लिच्छवी पिता.

८२.

‘‘खत्तिये पुञ्ञकम्मेन, द्वाररोधस्स वाहसा;

सत्त वस्सानि निवसिं, मातुकुच्छिम्हि दुक्खितो.

८३.

‘‘सत्ताहं द्वारमूळ्होहं, महादुक्खसमप्पितो;

माता मे छन्ददानेन, एवं आसि सुदुक्खिता.

८४.

‘‘सुवत्थितोहं निक्खन्तो, बुद्धेन अनुकम्पितो;

निक्खन्तदिवसेयेव, पब्बजिं अनगारियं.

८५.

‘‘उपज्झा सारिपुत्तो मे, मोग्गल्लानो महिद्धिको;

केसे ओरोपयन्तो मे, अनुसासि महामति.

८६.

‘‘केसेसु छिज्जमानेसु, अरहत्तमपापुणिं;

देवा नागा मनुस्सा च, पच्चये उपनेन्ति मे.

८७.

‘‘पदुमुत्तरनाथञ्च, विपस्सिञ्च विनायकं;

यं पूजयिं पमुदितो, पच्चयेहि विसेसतो.

८८.

‘‘ततो तेसं विसेसेन, कम्मानं विपुलुत्तमं;

लाभं लभामि सब्बत्थ, वने गामे जले थले.

८९.

‘‘रेवतं दस्सनत्थाय, यदा याति विनायको;

तिंसभिक्खुसहस्सेहि, सह लोकग्गनायको.

९०.

‘‘तदा देवोपणीतेहि, ममत्थाय महामति;

पच्चयेहि महावीरो, ससङ्घो लोकनायको.

९१.

‘‘उपट्ठितो मया बुद्धो, गन्त्वा रेवतमद्दस;

ततो जेतवनं गन्त्वा, एतदग्गे ठपेसि मं.

९२.

‘‘‘लाभीनं सीवलि अग्गो, मम सिस्सेसु भिक्खवो’;

सब्बलोकहितो सत्था, कित्तयी परिसासु मं.

९३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

९४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सीवलिथेरो इमा गाथायो

अभासित्थाति.

सीवलित्थेरस्सापदानं ततियं.

४. वङ्गीसत्थेरअपदानं

९६.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

९७.

‘‘यथापि सागरे ऊमि, गगने विय तारका;

एवं पावचनं तस्स, अरहन्तेहि चित्तितं.

९८.

‘‘सदेवासुरनागेहि, मनुजेहि पुरक्खतो;

समणब्राह्मणाकिण्णे, जनमज्झे जिनुत्तमो.

९९.

‘‘पभाहि अनुरञ्जन्तो, लोके [लोकं (सी.)] लोकन्तगू जिनो;

वचनेन विबोधेन्तो, वेनेय्यपदुमानि सो.

१००.

‘‘वेसारज्जेहि सम्पन्नो, चतूहि पुरिसुत्तमो;

पहीनभयसारज्जो, खेमप्पत्तो विसारदो.

१०१.

‘‘आसभं पवरं ठानं, बुद्धभूमिञ्च केवलं;

पटिजानाति लोकग्गो, नत्थि सञ्चोदको क्वचि.

१०२.

‘‘सीहनादमसम्भीतं, नदतो तस्स तादिनो;

देवो नरो वा ब्रह्मा वा, पटिवत्ता न विज्जति.

१०३.

‘‘देसेन्तो पवरं धम्मं, सन्तारेन्तो सदेवकं;

धम्मचक्कं पवत्तेति, परिसासु विसारदो.

१०४.

‘‘पटिभानवतं अग्गं, सावकं साधुसम्मतं;

गुणं बहुं पकित्तेत्वा, एतदग्गे ठपेसि तं.

१०५.

‘‘तदाहं हंसवतियं, ब्राह्मणो साधुसम्मतो;

सब्बवेदविदू जातो, वागीसो वादिसूदनो.

१०६.

‘‘उपेच्च तं महावीरं, सुत्वाहं धम्मदेसनं;

पीतिवरं पटिलभिं, सावकस्स गुणे रतो.

१०७.

‘‘निमन्तेत्वाव सुगतं, ससङ्घं लोकनन्दनं;

सत्ताहं भोजयित्वाहं, दुस्सेहच्छादयिं तदा.

१०८.

‘‘निपच्च सिरसा पादे, कतोकासो कतञ्जली;

एकमन्तं ठितो हट्ठो, सन्थविं जिनमुत्तमं.

१०९.

‘‘‘नमो ते वादिमद्दन [वादिसद्दुल (सी. पी.), वादिसूदन (स्या.)], नमो ते इसिसत्तम [पुरिसुत्तम (सी. पी.)];

नमो ते सब्बलोकग्ग, नमो ते अभयङ्कर.

११०.

‘‘‘नमो ते मारमथन [मारमसन (अट्ठ.)], नमो ते दिट्ठिसूदन;

नमो ते सन्तिसुखद, नमो ते सरणङ्कर.

१११.

‘‘‘अनाथानं भवं नाथो, भीतानं अभयप्पदो;

विस्सामभूमि [विस्सासं भूमि (स्या.), विस्सानभूमि (पी.)] सन्तानं, सरणं सरणेसिनं’.

११२.

‘‘एवमादीहि सम्बुद्धं, सन्थवित्वा महागुणं;

अवोचं वादिसूदस्स [वादिसूरस्स (सी. स्या. पी.)], गतिं पप्पोमि भिक्खुनो.

११३.

‘‘तदा अवोच भगवा, अनन्तपटिभानवा;

‘यो सो बुद्धं अभोजेसि, सत्ताहं सहसावकं.

११४.

‘‘‘गुणञ्च मे पकित्तेसि, पसन्नो सेहि पाणिभि;

एसो पत्थयते ठानं, वादिसूदस्स भिक्खुनो.

११५.

‘‘‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं;

देवमानुससम्पत्तिं, अनुभोत्वा अनप्पकं.

११६.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

११७.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वङ्गीसो नाम नामेन, हेस्सति सत्थु सावको’.

११८.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

पच्चयेहि उपट्ठासिं, मेत्तचित्तो तथागतं.

११९.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तुसितं [तावतिंसं (स्या.)] अगमासहं.

१२०.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले [परिब्बाजकुले (सी. स्या. पी.)] अहं;

पच्चाजातो [सम्पत्तो च (क.)] यदा आसिं, जातिया सत्तवस्सिको.

१२१.

‘‘सब्बवेदविदू जातो, वादसत्थविसारदो;

वादिस्सरो [वग्गुस्सरो (स्या. पी.)] चित्तकथी, परवादप्पमद्दनो.

१२२.

‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति वा;

वङ्गीसो इति मे नामं, अभवी लोकसम्मतं.

१२३.

‘‘यदाहं विञ्ञुतं पत्तो, ठितो पठमयोब्बने;

तदा राजगहे रम्मे, सारिपुत्तमहद्दसं [मथद्दसं (सी. पी.), च अद्दसं (स्या.)].

पञ्चवीसतिमं भाणवारं.

१२४.

‘‘पिण्डाय विचरन्तं तं, पत्तपाणिं सुसंवुतं;

अलोलक्खिं मितभाणिं, युगमत्तं निदक्खितं [निरिक्खतं (सी. पी.), उदिक्खतं (स्या.)].

१२५.

‘‘तं दिस्वा विम्हितो हुत्वा, अवोचं ममनुच्छवं [मननुच्छवं (सी. स्या.)];

कणिकारंव निचितं [कणिकारपरिचितं (पी.), खणिकं ठानरचितं (सी.)], चित्तं गाथापदं अहं.

१२६.

‘‘आचिक्खि सो मे सत्थारं, सम्बुद्धं लोकनायकं;

तदा सो पण्डितो वीरो, उत्तरिं [उत्तरं (सी. पी.)] समवोच मे.

१२७.

‘‘विरागसंहितं वाक्यं, कत्वा दुद्दसमुत्तमं;

विचित्तपटिभानेहि, तोसितो तेन तादिना.

१२८.

‘‘निपच्च सिरसा पादे, ‘पब्बाजेही’ति मं ब्रवि;

ततो मं स महापञ्ञो, बुद्धसेट्ठमुपानयि.

१२९.

‘‘निपच्च सिरसा पादे, निसीदिं सत्थु सन्तिके;

ममाह वदतं सेट्ठो, कच्चि वङ्गीस जानासि [सच्चं वङ्गीस कच्चि ते (स्या.)].

१३०.

‘‘किञ्चि सिप्पन्ति तस्साहं, ‘जानामी’ति च अब्रविं;

मतसीसं वनच्छुद्धं, अपि बारसवस्सिकं;

तव विज्जाविसेसेन, सचे सक्कोसि वाचय [भासय (सी. पी.)].

१३१.

‘‘आमोति मे पटिञ्ञाते, तीणि सीसानि दस्सयि;

निरयनरदेवेसु, उपपन्ने अवाचयिं.

१३२.

‘‘तदा खीणासवस्सेव [पच्चेकबुद्धस्स (सी. पी.)], सीसं दस्सेसि नायको;

ततोहं विहतारब्भो, पब्बज्जं समयाचिसं.

१३३.

‘‘पब्बजित्वान सुगतं, सन्थवामि तहिं तहिं;

ततो मं कब्बवित्तोसि [कविचित्तोति (स्या. पी.)], उज्झायन्तिह भिक्खवो.

१३४.

‘‘ततो वीमंसनत्थं मे, आह बुद्धो विनायको;

तक्किका पनिमा गाथा, ठानसो पटिभन्ति तं.

१३५.

‘‘न कब्बवित्तोहं वीर, ठानसो पटिभन्ति मं;

तेन हि दानि वङ्गीस, ठानसो सन्थवाहि मं.

१३६.

‘‘तदाहं सन्थविं वीरं, गाथाहि इसिसत्तमं;

ठानसो मे तदा तुट्ठो, जिनो अग्गे ठपेसि मं.

१३७.

‘‘पटिभानेन चित्तेन, अञ्ञेसमतिमञ्ञहं;

पेसले तेन संविग्गो, अरहत्तमपापुणिं.

१३८.

‘‘‘पटिभानवतं अग्गो, अञ्ञो कोचि न विज्जति;

यथायं भिक्खु वङ्गीसो, एवं धारेथ भिक्खवो’.

१३९.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव किलेसे झापयिं मम.

१४०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१४१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१४२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वङ्गीसो थेरो इमा गाथायो

अभासित्थाति.

वङ्गीसत्थेरस्सापदानं चतुत्थं.

५. नन्दकत्थेरअपदानं

१४३.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

१४४.

‘‘हिताय सब्बसत्तानं, सुखाय वदतं वरो;

अत्थाय पुरिसाजञ्ञो, पटिपन्नो सदेवके.

१४५.

‘‘यसग्गपत्तो सिरिमा, कित्तिवण्णभतो [कित्तिवण्ण भटो (स्या. क.)] जिनो;

पूजितो सब्बलोकस्स, दिसा सब्बासु विस्सुतो.

१४६.

‘‘उत्तिण्णविचिकिच्छो सो, वीतिवत्तकथंकथो;

परिपुण्णमनसङ्कप्पो, पत्तो सम्बोधिमुत्तमं.

१४७.

‘‘अनुप्पन्नस्स मग्गस्स, उप्पादेता नरुत्तमो;

अनक्खातञ्च अक्खासि, असञ्जातञ्च सञ्जनी.

१४८.

‘‘मग्गञ्ञू मग्गविदू [सो मग्गविदू (सी. पी.)] च, मग्गक्खायी नरासभो;

मग्गस्स कुसलो सत्था, सारथीनं वरुत्तमो [नरुत्तमो (स्या.)].

१४९.

‘‘तदा महाकारुणिको, धम्मं देसेसि नायको;

निमुग्गे कामपङ्कम्हि [मोहपङ्कम्हि (सी. स्या.), मोहमग्गम्हि (पी.)], समुद्धरति पाणिने.

१५०.

‘‘भिक्खुनीनं ओवदने, सावकं सेट्ठसम्मतं;

वण्णयं एतदग्गम्हि, पञ्ञपेसि महामुनि.

१५१.

‘‘तं सुत्वाहं पमुदितो, निमन्तेत्वा तथागतं;

भोजयित्वा ससङ्घं तं, पत्थयिं ठानमुत्तमं.

१५२.

‘‘तदा पमुदितो नाथो, मं अवोच महाइसि;

‘सुखी भवस्सु दीघावु [दीघायु (सी. स्या.)], लच्छसे तं मनोरथं.

१५३.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१५४.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

नन्दको नाम नामेन, हेस्सति सत्थु सावको’.

१५५.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगो अहं.

१५६.

‘‘पच्छिमे च भवे दानि, जातो सेट्ठिकुले अहं;

सावत्थियं पुरे वरे, इद्धे फीते महद्धने.

१५७.

‘‘पुरप्पवेसे सुगतं, दिस्वा विम्हितमानसो;

जेतारामपटिग्गाहे, पब्बजिं अनगारियं.

१५८.

‘‘नचिरेनेव कालेन, अरहत्तमपापुणिं;

ततोहं तिण्णसंसारो, सासितो सब्बदस्सिना.

१५९.

‘‘भिक्खुनीनं धम्मकथं, पटिपुच्छाकरिं अहं;

सासिता ता मया सब्बा, अभविंसु अनासवा.

१६०.

‘‘सतानि पञ्चनूनानि, तदा तुट्ठो महाहितो;

भिक्खुनीनं ओवदतं, अग्गट्ठाने ठपेसि मं.

१६१.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

१६२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१६३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१६४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नन्दको थेरो इमा गाथायो

अभासित्थाति.

नन्दकत्थेरस्सापदानं पञ्चमं.

६. काळुदायित्थेरअपदानं

१६५.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

१६६.

‘‘नायकानं वरो सत्था, गुणागुणविदू जिनो;

कतञ्ञू कतवेदी च, तित्थे योजेति पाणिने [पाणिनो (सी. स्या पी.)].

१६७.

‘‘सब्बञ्ञुतेन ञाणेन, तुलयित्वा दयासयो;

देसेति पवरं धम्मं, अनन्तगुणसञ्चयो.

१६८.

‘‘स कदाचि महावीरो, अनन्तजिनसंसरि [अनन्तजनसंसदि (सी.), अनन्तजनसंसुधि (स्या.), अनन्तजनसंसरी (पी.)];

देसेति मधुरं धम्मं, चतुसच्चूपसञ्हितं.

१६९.

‘‘सुत्वान तं धम्मवरं, आदिमज्झन्तसोभणं;

पाणसतसहस्सानं, धम्माभिसमयो अहु.

१७०.

‘‘निन्नादिता तदा भूमि, गज्जिंसु च पयोधरा;

साधुकारं पवत्तिंसु, देवब्रह्मनरासुरा.

१७१.

‘‘‘अहो कारुणिको सत्था, अहो सद्धम्मदेसना;

अहो भवसमुद्दम्हि, निमुग्गे उद्धरी जिनो’.

१७२.

‘‘एवं पवेदजातेसु, सनरामरब्रह्मसु;

कुलप्पसादकानग्गं, सावकं वण्णयी जिनो.

१७३.

‘‘तदाहं हंसवतियं, जातोमच्चकुले अहुं;

पासादिको दस्सनियो, पहूतधनधञ्ञवा.

१७४.

‘‘हंसाराममुपेच्चाहं , वन्दित्वा तं तथागतं;

सुणित्वा मधुरं धम्मं, कारं कत्वा च तादिनो.

१७५.

‘‘निपच्च पादमूलेहं, इमं वचनमब्रविं;

‘कुलप्पसादकानग्गो, यो तया सन्थुतो [यो तव सासने (स्या.)] मुने.

१७६.

‘‘‘तादिसो होमहं वीर [तादिसोहं महावीर (स्या. क.)], बुद्धसेट्ठस्स सासने’;

तदा महाकारुणिको, सिञ्चन्तो वा मतेन मं.

१७७.

‘‘आह मं ‘पुत्त उत्तिट्ठ, लच्छसे तं मनोरथं;

कथं नाम जिने कारं, कत्वान विफलो सिया.

१७८.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१७९.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

उदायि नाम नामेन, हेस्सति सत्थु सावको’.

१८०.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्तो परिचरिं, पच्चयेहि विनायकं.

१८१.

‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१८२.

‘‘पच्छिमे च भवे दानि, रम्मे कपिलवत्थवे;

जातो महामच्चकुले, सुद्धोदनमहीपते [सुद्धोदनो महीपति (स्या.)].

१८३.

‘‘तदा अजायि सिद्धत्थो, रम्मे लुम्बिनिकानने;

हिताय सब्बलोकस्स, सुखाय च नरासभो.

१८४.

‘‘तदहेव अहं जातो, सह तेनेव वड्ढितो;

पियो सहायो दयितो, वियत्तो नीतिकोविदो.

१८५.

‘‘एकूनतिंसो वयसा, निक्खमित्वा अगारतो [निक्खन्तो पब्बजित्थसो (सी. स्या.)];

छब्बस्सं वीतिनामेत्वा, आसि बुद्धो विनायको.

१८६.

‘‘जेत्वा ससेनकं मारं, खेपयित्वान आसवे;

भवण्णवं तरित्वान, बुद्धो आसि सदेवके.

१८७.

‘‘इसिव्हयं गमित्वान [इसिव्हयं पतनं गन्त्वा (स्या.)], विनेत्वा पञ्चवग्गिये;

ततो विनेसि भगवा, गन्त्वा गन्त्वा तहिं तहिं.

१८८.

‘‘वेनेय्ये विनयन्तो सो, सङ्गण्हन्तो सदेवकं;

उपेच्च मगधे गिरिं [मागदगिरिं (सी.), मङ्गलागिरिं (पी.)], विहरित्थ तदा जिनो.

१८९.

‘‘तदा सुद्धोदनेनाहं, भूमिपालेन पेसितो;

गन्त्वा दिस्वा दसबलं, पब्बजित्वारहा अहुं.

१९०.

‘‘तदा महेसिं याचित्वा, पापयिं कपिलव्हयं;

ततो पुराहं गन्त्वान, पसादेसिं महाकुलं.

१९१.

‘‘जिनो तस्मिं गुणे तुट्ठो, मं महापरिसाय सो [ममाह पुरिसासभो (स्या. पी.)];

कुलप्पसादकानग्गं, पञ्ञापेसि विनायको.

१९२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१९३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१९४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा काळुदायिथेरो इमा गाथायो

अभासित्थाति.

काळुदायित्थेरस्सापदानं छट्ठं.

७. अभयत्थेरअपदानं

१९५.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

१९६.

‘‘सरणगमने किञ्चि, निवेसेसि तथागतो;

किञ्चि सीले निवेसेसि, दसकम्मपथुत्तमे.

१९७.

‘‘देति कस्सचि सो वीरो, सामञ्ञफलमुत्तमं;

समापत्ती तथा अट्ठ, तिस्सो विज्जा पवच्छति.

१९८.

‘‘छळभिञ्ञासु योजेसि, किञ्चि सत्तं नरुत्तमो;

देति कस्सचि नाथो सो, चतस्सो पटिसम्भिदा.

१९९.

‘‘बोधनेय्यं पजं दिस्वा, असङ्खेय्यम्पि योजनं [असङ्खेय्येपि योजने सी. स्या. पी.)];

खणेन उपगन्त्वान, विनेति नरसारथि.

२००.

‘‘तदाहं हंसवतियं, अहोसिं ब्राह्मणत्रजो;

पारगू सब्बवेदानं, वेय्याकरणसम्मतो.

२०१.

‘‘निरुत्तिया च कुसलो, निघण्डुम्हि विसारदो;

पदको केटुभविदू, छन्दोविचितिकोविदो.

२०२.

‘‘जङ्घाविहारं विचरं, हंसाराममुपेच्चहं;

अद्दसं वरदं [वदतं (सी. पी.), पवरं (स्या.)] सेट्ठं, महाजनपुरक्खतं.

२०३.

‘‘देसेन्तं विरजं धम्मं, पच्चनीकमती अहं;

उपेत्वा तस्स कल्याणं, सुत्वान विमलं अहं [वाक्यानि, सुत्वान विमलानहं (सी. स्या. पी.)].

२०४.

‘‘ब्याहतं पुनरुत्तं वा, अपत्थं वा निरत्थकं;

नाद्दसं तस्स मुनिनो, ततो पब्बजितो अहं.

२०५.

‘‘नचिरेनेव कालेन, सब्बसत्तविसारदो;

निपुणो बुद्धवचने, अहोसिं गुणिसम्मतो.

२०६.

‘‘तदा चतस्सो गाथायो, गन्थयित्वा सुब्यञ्जना;

सन्थवित्वा तिलोकग्गं, देसयिस्सं दिने दिने.

२०७.

‘‘विरत्तोसि महावीरो, संसारे सभये वसं;

करुणाय न निब्बायि, ततो कारुणिको मुनि.

२०८.

‘‘पुथुज्जनो वयो सन्तो, न किलेसवसो अहु;

सम्पजानो सतियुत्तो, तस्मा एसो अचिन्तियो.

२०९.

‘‘दुब्बलानि किलेसानि, यस्सासयगतानि मे;

ञाणग्गिपरिदड्ढानि, न खीयिंसु तमब्भुतं.

२१०.

‘‘यो सब्बलोकस्स गरु, लोको [लोके (स्या. क.)] यस्स तथा गरु;

तथापि लोकाचरियो, लोको तस्सानुवत्तको.

२११.

‘‘एवमादीहि सम्बुद्धं, कित्तयं धम्मदेसनं;

यावजीवं करित्वान, गतो सग्गं ततो चुतो.

२१२.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

२१३.

‘‘देवलोके महारज्जं, पादेसिं कञ्चनग्घियं [दिब्बानुभोजहं तदा (स्या.), रज्जं पादेसि कंचयं (सी.)];

चक्कवत्ती महारज्जं, बहुसोनुभविं अहं.

२१४.

‘‘दुवे भवे पजायामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न जानामि, कित्तनाय इदं फलं.

२१५.

‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;

नीचे कुले न जायामि, कित्तनाय इदं फलं.

२१६.

‘‘पच्छिमे च भवे दानि, गिरिब्बजपुरुत्तमे;

रञ्ञोहं बिम्बिसारस्स, पुत्तो नामेन चाभयो.

२१७.

‘‘पापमित्तवसं गन्त्वा, निगण्ठेन विमोहितो;

पेसितो नाटपुत्तेन, बुद्धसेट्ठमुपेच्चहं.

२१८.

‘‘पुच्छित्वा निपुणं पञ्हं, सुत्वा ब्याकरणुत्तमं;

पब्बजित्वान नचिरं, अरहत्तमपापुणिं.

२१९.

‘‘कित्तयित्वा जिनवरं, कित्तितो होमि सब्बदा;

सुगन्धदेहवदनो, आसिं सुखसमप्पितो.

२२०.

‘‘तिक्खहासलहुपञ्ञो, महापञ्ञो तथेवहं;

विचित्तपटिभानो च, तस्स कम्मस्स वाहसा.

२२१.

‘‘अभित्थवित्वा पदुमुत्तराहं, पसन्नचित्तो असमं सयम्भुं;

न गच्छि कप्पानि अपायभूमिं, सतं सहस्सानि बलेन तस्स.

२२२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२२३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२२४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अभयो थेरो इमा गाथायो

अभासित्थाति.

अभयत्थेरस्सापदानं सत्तमं.

८. लोमसकङ्गियत्थेरअपदानं

२२५.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

२२६.

‘‘तदाहं चन्दनो चेव, पब्बजित्वान सासने;

आपाणकोटिकं धम्मं, पूरयित्वान सासने.

२२७.

‘‘ततो चुता सन्तुसितं, उपपन्ना उभो मयं;

तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च.

२२८.

‘‘रूपादिदसहङ्गेहि, अभिभोत्वान सेसके;

यावतायुं वसित्वान, अनुभोत्वा महासुखं.

२२९.

‘‘ततो चवित्वा तिदसं, चन्दनो उपपज्जथ;

अहं कपिलवत्थुस्मिं, अजायिं साकियत्रजो.

२३०.

‘‘यदा उदायित्थेरेन, अज्झिट्ठो लोकनायको;

अनुकम्पिय सक्यानं, उपेसि कपिलव्हयं.

२३१.

‘‘तदातिमानिनो सक्या, न बुद्धस्स गुणञ्ञुनो;

पणमन्ति न सम्बुद्धं, जातिथद्धा अनादरा.

२३२.

‘‘तेसं सङ्कप्पमञ्ञाय, आकासे चङ्कमी जिनो;

पज्जुन्नो विय वस्सित्थ, पज्जलित्थ यथा सिखी.

२३३.

‘‘दस्सेत्वा रूपमतुलं, पुन अन्तरधायथ;

एकोपि हुत्वा बहुधा, अहोसि पुनरेकको.

२३४.

‘‘अन्धकारं पकासञ्च, दस्सयित्वा अनेकधा;

पाटिहेरं करित्वान, विनयी ञातके मुनि.

२३५.

‘‘चातुद्दीपो महामेघो, तावदेव पवस्सथ;

तदा हि जातकं बुद्धो, वेस्सन्तरमदेसयि.

२३६.

‘‘तदा ते खत्तिया सब्बे, निहन्त्वा जातिजं मदं;

उपेसुं सरणं बुद्धं, आह सुद्धोदनो तदा.

२३७.

‘‘‘इदं ततियं तव भूरिपञ्ञ, पादानि वन्दामि समन्तचक्खु;

यदाभिजातो पथवी पकम्पयी, यदा च तं नज्जहि जम्बुछाया’.

२३८.

‘‘तदा बुद्धानुभावं तं, दिस्वा विम्हितमानसो;

पब्बजित्वान तत्थेव, निवसिं मातुपूजको.

२३९.

‘‘चन्दनो देवपुत्तो मं, उपगन्त्वानुपुच्छथ;

भद्देकरत्तस्स तदा, सङ्खेपवित्थारं नयं.

२४०.

‘‘चोदितोहं तदा तेन, उपेच्च नरनायकं;

भद्देकरत्तं सुत्वान, संविग्गो वनमामको.

२४१.

‘‘तदा मातरमपुच्छिं, वने वच्छामि एकको;

सुखुमालोति मे माता, वारयी तं [ते (स्या. पी. क.)] तदा वचं.

२४२.

‘‘कासं [दब्बं (सी. स्या. पी.)] कुसं पोटकिलं, उसीरं मुञ्जपब्बजं [मुञ्जबब्बजं (सी. पी.)];

उरसा पनुदिस्सामि, विवेकमनुब्रूहयं.

२४३.

‘‘तदा वनं पविट्ठोहं, सरित्वा जिनसासनं;

भद्देकरत्तओवादं, अरहत्तमपापुणिं.

२४४.

‘‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं;

यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं.

२४५.

‘‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति;

असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये.

२४६.

‘‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;

न हि नो सङ्गरं [सङ्करं (क.)] तेन, महासेनेन मच्चुना.

२४७.

‘‘‘एवंविहारिं आतापिं, अहोरत्तमतन्दितं;

तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’.

२४८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२४९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा लोमसकङ्गियो [लोमसङ्खियो (स्या. क.)] थेरो इमा गाथायो

अभासित्थाति.

लोमसकङ्गियत्थेरस्सापदानं अट्ठमं.

९. वनवच्छत्थेरअपदानं

२५१.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

२५२.

‘‘तदाहं पब्बजित्वान, तस्स बुद्धस्स सासने;

यावजीवं चरित्वान, ब्रह्मचारं ततो चुतो.

२५३.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२५४.

‘‘ततो चुतो अरञ्ञम्हि, कपोतो आसहं तहिं;

वसते गुणसम्पन्नो, भिक्खु झानरतो सदा.

२५५.

‘‘मेत्तचित्तो कारुणिको, सदा पमुदिताननो;

उपेक्खको महावीरो, अप्पमञ्ञासु कोविदो.

२५६.

‘‘विनीवरणसङ्कप्पे, सब्बसत्तहितासये;

विसट्ठो नचिरेनासिं, तस्मिं सुगतसावके.

२५७.

‘‘उपेच्च पादमूलम्हि, निसिन्नस्स तदास्समे;

कदाचि सामिसं देति, धम्मं देसेसि चेकदा.

२५८.

‘‘तदा विपुलपेमेन, उपासित्वा जिनत्रजं;

ततो चुतो गतो सग्गं, पवासो सघरं यथा.

२५९.

‘‘सग्गा चुतो मनुस्सेसु, निब्बत्तो पुञ्ञकम्मुना;

अगारं छड्डयित्वान, पब्बजिं बहुसो अहं.

२६०.

‘‘समणो तापसो विप्पो, परिब्बजो तथेवहं;

हुत्वा वसिं अरञ्ञम्हि, अनेकसतसो अहं.

२६१.

‘‘पच्छिमे च भवे दानि, रम्मे कपिलवत्थवे;

वच्छगोत्तो दिजो तस्स, जायाय अहमोक्कमिं.

२६२.

‘‘मातु मे दोहळो आसि, तिरोकुच्छिगतस्स मे;

जायमानसमीपम्हि, वनवासाय निच्छयो.

२६३.

‘‘ततो मे अजनी माता, रमणीये वनन्तरे;

गब्भतो निक्खमन्तं मं, कासायेन पटिग्गहुं.

२६४.

‘‘ततो कुमारो सिद्धत्थो, जातो सक्यकुलद्धजो;

तस्स मित्तो पियो आसिं, संविसट्ठो सुमानियो.

२६५.

‘‘सत्तसारेभिनिक्खन्ते, ओहाय विपुलं यसं;

अहम्पि पब्बजित्वान, हिमवन्तमुपागमिं.

२६६.

‘‘वनालयं भावनीयं, कस्सपं धुतवादिकं;

दिस्वा सुत्वा जिनुप्पादं, उपेसिं नरसारथिं.

२६७.

‘‘सो मे धम्ममदेसेसि, सब्बत्थं सम्पकासयं;

ततोहं पब्बजित्वान, वनमेव पुनागमं [पुनागमिं (सी. पी.), पुनोक्कमं (स्या.)].

२६८.

‘‘तत्थाप्पमत्तो विहरं, छळभिञ्ञा अफस्सयिं [अपस्सयिं (स्या. क.)];

अहो सुलद्धलाभोम्हि, सुमित्तेनानुकम्पितो.

२६९.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२७०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२७१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वनवच्छो थेरो इमा गाथायो

अभासित्थाति.

वनवच्छत्थेरस्सापदानं नवमं.

१०. चूळसुगन्धत्थेरअपदानं

२७२.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

२७३.

‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;

ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो.

२७४.

‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;

निब्बापेता यथा मेघो, सागरोव गुणाकरो.

२७५.

‘‘धरणीरिव सीलेन, हिमवाव समाधिना;

आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.

२७६.

‘‘तदाहं बाराणसियं, उपपन्नो महाकुले;

पहूतधनधञ्ञस्मिं, नानारतनसञ्चये.

२७७.

‘‘महता परिवारेन, निसिन्नं लोकनायकं;

उपेच्च धम्ममस्सोसिं, अमतंव मनोहरं.

२७८.

‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा;

अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.

२७९.

‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;

ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो.

२८०.

‘‘सोण्णाननो जिनवरो, समणीव [रम्मणीव (स्या.)] सिलुच्चयो;

करुणापुण्णहदयो, गुणेन विय सागरो.

२८१.

‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो;

यससा वित्थतो वीरो, आकाससदिसो मुनि.

२८२.

‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;

पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो.

२८३.

‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा;

कुवादगच्छदहनो, अग्गिखन्धोव सोभसि [सोभति (सी.), सो वसि (स्या. क.)].

२८४.

‘‘अगधो विय सब्बत्थ, किलेसविसनासको;

गन्धमादनसेलोव, गुणगन्धविभूसितो.

२८५.

‘‘गुणानं आकरो वीरो, रतनानंव सागरो;

सिन्धूव वनराजीनं, किलेसमलहारको.

२८६.

‘‘विजयीव महायोधो, मारसेनावमद्दनो;

चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.

२८७.

‘‘महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;

सल्लकत्तो यथा वेज्जो, दिट्ठिगण्डविफालको.

२८८.

‘‘सो तदा लोकपज्जोतो, सनरामरसक्कतो;

परिसासु नरादिच्चो, धम्मं देसयते जिनो.

२८९.

‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो;

भावनाय च निब्बाति, इच्चेवमनुसासथ.

२९०.

‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभणं;

सुणन्ति परिसा सब्बा, अमतंव महारसं.

२९१.

‘‘सुत्वा सुमधुरं धम्मं, पसन्नो जिनसासने;

सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं.

२९२.

‘‘मुनिनो गन्धकुटिया, ओपुञ्जेसिं [उब्बट्टेसिं (स्या.)] तदा महिं;

चतुज्जातेन गन्धेन, मासे अट्ठ दिनेस्वहं.

२९३.

‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो [सरीरस्स विगन्धिनो (सी. स्या. पी.)];

तदा जिनो वियाकासि, सुगन्धतनुलाभितं.

२९४.

‘‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्जते सकिं;

तेन कम्मविपाकेन, उपपन्नो तहिं तहिं.

२९५.

‘‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो;

गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो’.

२९६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२९७.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

गब्भं मे वसतो माता, देहेनासि सुगन्धिता.

२९८.

‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी [पुरं (स्या. क.)];

सावत्थिसब्बगन्धेहि, वासिता विय वायथ.

२९९.

‘‘पुप्फवस्सञ्च सुरभि, दिब्बगन्धं मनोरमं;

धूपानि च महग्घानि, उपवायिंसु तावदे.

३००.

‘‘देवा च सब्बगन्धेहि, धूपपुप्फेहि तं घरं;

वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे.

३०१.

‘‘यदा च तरुणो भद्दो, पठमे योब्बने ठितो;

तदा सेलं [सेसं (स्या.)] सपरिसं, विनेत्वा नरसारथि.

३०२.

‘‘तेहि सब्बेहि परिवुतो [सहितो (सी. स्या. पी.)], सावत्थिपुरमागतो;

तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं.

३०३.

‘‘सीलं समाधिपञ्ञञ्च, विमुत्तिञ्च अनुत्तरं;

भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं.

३०४.

‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं;

निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु.

३०५.

‘‘सरीरगन्धो च सदातिसेति [सदा वासेति (क.)] मे, महारहं चन्दनचम्पकुप्पलं;

तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं [यहिं (स्या.)] तहिं.

३०६.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३०७.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३०८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चूळसुगन्धो थेरो इमा गाथायो अभासित्थाति;

चूळसुगन्धत्थेरस्सापदानं दसमं.

भद्दियवग्गो पञ्चपञ्ञासमो.

तस्सुद्दानं

भद्दियो रेवतो थेरो, महालाभी च सीवली;

वङ्गीसो नन्दको चेव, काळुदायी तथाभयो.

लोमसो वनवच्छो च, सुगन्धो चेव दसमो;

तीणि गाथासता तत्थ, सोळसा च तदुत्तरि.

अथ वग्गुद्दानं –

कणिकारव्हयो वग्गो, फलदो तिणदायको;

कच्चानो भद्दियो वग्गो, गाथायो गणिता चिमा.

नवगाथासतानीह , चतुरासीतियेव च;

सपञ्ञासं पञ्चसतं, अपदाना पकासिता.

सह उदानगाथाहि, छसहस्सानि होन्तिमा;

द्वेसतानि च गाथानं, अट्ठारस तदुत्तरि.