📜
५६. यसवग्गो
१. यसत्थेरअपदानं
‘‘महासमुद्दं ¶ ¶ ओग्गय्ह, भवनं मे सुनिम्मितं;
सुनिम्मिता पोक्खरणी, चक्कवाकूपकूजिता.
‘‘मन्दारकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
नदी च सन्दते तत्थ, सुपतित्था मनोरमा.
‘‘मच्छकच्छपसञ्छन्ना, नानादिजसमोत्थटा [नानामिगसमोत्थटा (स्या.)];
मयूरकोञ्चाभिरुदा, कोकिलादीहि वग्गुहि.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
तित्तिरा साळिका चेत्थ, पावका [सम्बका (क.)] जीवंजीवका.
‘‘हंसाकोञ्चाभिनदिता, कोसिया पिङ्गला [पिङ्गली (सी.), सिङ्गली, सिङ्घली (क.)] बहू;
सत्तरतनसम्पन्ना, मणिमुत्तपवाळिका.
‘‘सब्बे सोण्णमया रुक्खा, नानाखन्धसमेरिता;
उज्जोतेन्ति दिवारत्तिं, भवनं सब्बकालिकं.
‘‘सट्ठितुरियसहस्सानि, सायं पातो पवज्जरे;
सोळसित्थिसहस्सानि, परिवारेन्ति मं सदा.
‘‘अभिनिक्खम्म भवना, सुमेधं लोकनायकं;
पसन्नचित्तो सुमनो, वन्दयिं तं [सब्बदस्सिं (क.)] महायसं.
‘‘सम्बुद्धं अभिवादेत्वा, ससङ्घं तं निमन्तयिं;
अधिवासेसि सो धीरो, सुमेधो लोकनायको.
‘‘मम धम्मकथं कत्वा, उय्योजेसि महामुनि;
सम्बुद्धं अभिवादेत्वा, भवनं मे उपागमिं.
‘‘आमन्तयिं परिजनं, सब्बे सन्निपतुं तदा;
‘पुब्बण्हसमयं बुद्धो, भवनं आगमिस्सति’.
‘‘‘लाभा ¶ अम्हं सुलद्धा नो, ये वसाम तवन्तिके;
मयम्पि बुद्धसेट्ठस्स, पूजयिस्साम सत्थुनो’.
‘‘अन्नं ¶ पानं पट्ठपेत्वा, कालं आरोचयिं अहं;
वसीसतसहस्सेहि, उपेसि लोकनायको.
‘‘पञ्चङ्गिकेहि तुरियेहि, पच्चुग्गममकासहं;
सब्बसोण्णमये पीठे, निसीदि पुरिसुत्तमो.
‘‘उपरिच्छदनं आसि, सब्बसोण्णमयं तदा;
बीजनीयो पवायन्ति, भिक्खुसङ्घं अनुत्तरं.
‘‘पहूतेनन्नपानेन, भिक्खुसङ्घं अतप्पयिं;
पच्चेकदुस्सयुगले, भिक्खुसङ्घस्सदासहं.
‘‘यं वदेति सुमेधो सो, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘यो मं अन्नेन पानेन, सब्बे इमे च तप्पयि;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘अट्ठारसे कप्पसते, देवलोके रमिस्सति;
सहस्सक्खत्तुं राजायं, चक्कवत्ती भविस्सति.
‘‘‘उपगच्छति यं योनिं, देवत्तं अथ मानुसं;
सब्बसोण्णमयं तस्स, छदनं धारयिस्सति.
‘‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘‘भिक्खुसङ्घे निसीदित्वा, सीहनादं नदिस्सति’;
चितके छत्तं धारेन्ति, हेट्ठा छत्तम्हि डय्हथ.
‘‘सामञ्ञं मे अनुप्पत्तं, किलेसा झापिता मया;
मण्डपे रुक्खमूले वा, सन्तासो मे न विज्जति.
‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, सब्बदानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा यसो थेरो इमा गाथायो अभासित्थाति.
यसत्थेरस्सापदानं पठमं.
२. नदीकस्सपत्थेरअपदानं
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;
पिण्डचारं चरन्तस्स, वारतो उत्तमं यसं;
अग्गफलं गहेत्वान, अदासिं सत्थुनो अहं.
‘‘तेन कम्मेन देविन्दो, लोकजेट्ठो नरासभो;
सम्पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, अग्गदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा नदीकस्सपो थेरो इमा गाथायो
अभासित्थाति.
नदीकस्सपत्थेरस्सापदानं दुतियं.
३. गयाकस्सपत्थेरअपदानं
‘‘अजिनचम्मवत्थोहं ¶ [अजिनवत्तं निवत्तोहं (सी.)], खारिभारधरो तदा;
खारिकं हारयित्वान, कोलं अहासि अस्समं.
‘‘भगवा तम्हि समये, एको अदुतियो जिनो;
ममस्समं उपागच्छि, जोतेन्तो सब्बकालिकं.
‘‘सकं चित्तं पसादेत्वा, अभिवादेत्वान सुब्बतं;
उभो हत्थेहि पग्गय्ह, कोलं बुद्धस्सदासहं.
‘‘एकतिंसे ¶ इतो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, कोलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गयाकस्सपो थेरो इमा गाथायो
अभासित्थाति.
गयाकस्सपत्थेरस्सापदानं ततियं.
४. किमिलत्थेरअपदानं
‘‘निब्बुते ककुसन्धम्हि, ब्राह्मणम्हि वुसीमति;
गहेत्वा सललं मालं, मण्डपं कारयिं अहं.
‘‘तावतिंसं गतो सन्तो, लभिम्ह [लभामि (क.)] ब्यम्हमुत्तमं;
अञ्ञे देवेतिरोचामि, पुञ्ञकम्मस्सिदं फलं.
‘‘दिवा वा यदि वा रत्तिं, चङ्कमन्तो ठितो चहं;
छन्नो सललपुप्फेहि, पुञ्ञकम्मस्सिदं फलं.
‘‘इमस्मिंयेव कप्पम्हि, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा किमिलो [किम्बिलो (सी.)] थेरो इमा गाथायो
अभासित्थाति.
किमिलत्थेरस्सापदानं चतुत्थं.
५. वज्जीपुत्तत्थेरअपदानं
‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो;
विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि.
‘‘फलहत्थो ¶ अहं दिस्वा, उपगच्छिं नरासभं;
पसन्नचित्तो सुमनो, सवण्टं अददिं फलं.
‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वज्जीपुत्तो थेरो इमा गाथायो
अभासित्थाति.
वज्जीपुत्तत्थेरस्सापदानं पञ्चमं.
६. उत्तरत्थेरअपदानं
‘‘सुमेधो नाम सम्बुद्धो, बात्तिंसवरलक्खणो;
विवेककामो भगवा, हिमवन्तमुपागमि.
‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;
पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.
‘‘विज्जधरो ¶ तदा आसिं, अन्तलिक्खचरो अहं;
तिसूलं सुगतं गय्ह, गच्छामि अम्बरे तदा.
‘‘पब्बतग्गे यथा अग्गि, पुण्णमायेव चन्दिमा;
वनं ओभासते बुद्धो, सालराजाव फुल्लितो.
‘‘वनग्गा निक्खमित्वान, बुद्धरंसीभिधावरे [बुद्धरंसी विधावरे (सी. क.)];
नळग्गिवण्णसङ्कासा [नळग्गिव नसङ्कासं (सी.)], दिस्वा चित्तं पसादयिं.
‘‘विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकं;
तीणि पुप्फानि आदाय, बुद्धसेट्ठमपूजयिं.
‘‘बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा;
उद्धं वण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, कणिकारीति [कणिकारोति (सी.)] ञायति;
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.
‘‘सहस्सकण्डं ¶ सतभेण्डु, धजालु हरितामयं;
सतसहस्सनिय्यूहा [सतसहस्सानि ब्यूहानि (सी.)], ब्यम्हे पातुभविंसु [पातुरहंसु (सी.), पातुरहिंसु (क.)] मे.
‘‘सोण्णमया मणिमया, लोहितङ्कमयापि च;
फलिकापि च पल्लङ्का, येनिच्छका यदिच्छका.
‘‘महारहञ्च सयनं, तूलिका विकतीयुतं;
उद्धलोमिञ्च एकन्तं, बिम्बोहनसमायुतं.
‘‘भवना निक्खमित्वान, चरन्तो देवचारिकं;
यथा इच्छामि [यथा गच्छामि (सी.)] गमनं, देवसङ्घपुरक्खतो.
‘‘पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम;
समन्ता योजनसतं, कणिकारेहि छादितं.
‘‘सट्ठितुरियसहस्सानि ¶ , सायपातं उपट्ठहुं;
परिवारेन्ति मं निच्चं, रत्तिन्दिवमतन्दिता.
‘‘तत्थ नच्चेहि गीतेहि, तालेहि वादितेहि च;
रमामि खिड्डा रतिया, मोदामि कामकामहं.
‘‘तत्थ भुत्वा पिवित्वा च, मोदामि तिदसे तदा;
नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे.
‘‘सतानं पञ्चक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं तीणिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘भवे भवे संसरन्तो, महाभोगं लभामहं;
भोगे मे ऊनता नत्थि, बुद्धपूजायिदं फलं.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न जानामि, बुद्धपूजायिदं फलं.
‘‘दुवे कुले पजायामि [यत्थ पच्छा पजायामि (सी.)], खत्तिये चापि ब्राह्मणे;
नीचे कुले न जायामि, बुद्धपूजायिदं फलं.
‘‘हत्थियानं अस्सयानं, सिविकं सन्दमानिकं;
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.
‘‘दासीगणं दासगणं, नारियो समलङ्कता;
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.
‘‘कोसेय्यकम्बलियानि, खोमकप्पासिकानि च;
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.
‘‘नववत्थं ¶ नवफलं, नवग्गरसभोजनं;
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.
‘‘इमं खाद इमं भुञ्ज, इमम्हि सयने सय;
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.
‘‘सब्बत्थ पूजितो होमि, यसो अच्चुग्गतो मम;
महापक्खो [महेसक्खो (क.)] सदा होमि, अभेज्जपरिसो सदा;
ञातीनं उत्तमो होमि, बुद्धपूजायिदं फलं.
‘‘सीतं ¶ उण्हं न जानामि, परिळाहो न विज्जति;
अथो चेतसिकं दुक्खं, हदये मे न विज्जति.
‘‘सुवण्णवण्णो हुत्वान, संसरामि भवाभवे;
वेवण्णियं न जानामि, बुद्धपूजायिदं फलं.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
सावत्थियं पुरे जातो, महासालेसु अड्ढके.
‘‘पञ्च कामगुणे हित्वा, पब्बजिं अनगारियं;
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.
‘‘उपसम्पदायी बुद्धो, गुणमञ्ञाय चक्खुमा;
तरुणो पूजनीयोहं, बुद्धपूजायिदं फलं.
‘‘दिब्बचक्खुविसुद्धं मे, समाधिकुसलो अहं;
अभिञ्ञापारमिप्पत्तो, बुद्धपूजायिदं फलं.
‘‘पटिसम्भिदा अनुप्पत्तो, इद्धिपादेसु कोविदो;
धम्मेसु पारमिप्पत्तो, बुद्धपूजायिदं फलं.
‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उत्तरो थेरो इमा गाथायो
अभासित्थाति.
उत्तरत्थेरस्सापदानं छट्ठं.
७. अपरउत्तरत्थेरअपदानं
‘‘निब्बुते ¶ लोकनाथम्हि, सिद्धत्थे लोकनायके;
मम ञाती समानेत्वा, धातुपूजं अकासहं.
‘‘चतुन्नवुतितो कप्पे, यं धातुमभिपूजयिं;
दुग्गतिं नाभिजानामि, धातुपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अपरउत्तरत्थेरो इमा गाथायो
अभासित्थाति.
अपरस्स उत्तरत्थेरस्सापदानं सत्तमं.
८. भद्दजित्थेरअपदानं
‘‘ओगय्ह यं पोक्खरणिं, नानाकुञ्जरसेवितं;
उद्धरामि भिसं तत्थ, घासहेतु अहं तदा.
‘‘भगवा तम्हि समये, पदुमुत्तरसव्हयो;
रत्तम्बरधरो बुद्धो, गच्छते अनिलञ्जसे.
‘‘धुनन्तो पंसुकूलानि, सद्दं अस्सोसहं तदा;
उद्धं निज्झायमानोहं, अद्दसं लोकनायकं.
‘‘तत्थेव ठितको सन्तो, आयाचिं लोकनायकं;
मधुं भिसेहि सहितं, खीरं सप्पिं मुळालिकं [मधुं भिसेहि पचति, खीरसप्पि मुलालिभि (क.) भिसदायकत्थेरापदानेपि].
‘‘पटिग्गण्हातु मे बुद्धो, अनुकम्पाय चक्खुमा;
ततो कारुणिको सत्था, ओरोहित्वा महायसो.
‘‘पटिग्गण्हि मम भिक्खं, अनुकम्पाय चक्खुमा;
पटिग्गहेत्वा सम्बुद्धो, अका मे अनुमोदनं.
‘‘‘सुखी होतु महापुञ्ञ, गति तुय्हं समिज्झतु;
इमिना भिसदानेन, लभस्सु विपुलं सुखं’.
‘‘इदं ¶ वत्वान सम्बुद्धो, जलजुत्तमनामको;
भिक्खमादाय सम्बुद्धो, आकासेनागमा जिनो.
‘‘ततो भिसं गहेत्वान, अगच्छिं मम अस्समं;
भिसं रुक्खे लग्गेत्वान, मम दानं अनुस्सरिं.
‘‘महावातो ¶ उट्ठहित्वा, सञ्चालेसि वनं तदा;
आकासो अभिनादित्थ, असनी च फली तदा.
‘‘ततो मे असनीपातो, मत्थके निपती तदा;
सोहं निसिन्नको सन्तो, तत्थ कालङ्कतो अहं.
‘‘पुञ्ञकम्मेन सञ्ञुत्तो, तुसितं उपपज्जहं;
कळेवरं मे पतितं, देवलोके रमामहं.
‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;
सायं पातं उपट्ठन्ति, भिसदानस्सिदं फलं.
‘‘मनुस्सयोनिमागन्त्वा, सुखितो होमहं तदा;
भोगा मे ऊनता नत्थि, भिसदानस्सिदं फलं.
‘‘अनुकम्पितको तेन, देवदेवेन तादिना;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘सतसहस्सितो कप्पे, यं भिसं अददिं तदा;
दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा भद्दजित्थेरो इमा गाथायो
अभासित्थाति.
भद्दजित्थेरस्सापदानं अट्ठमं.
९. सिवकत्थेरअपदानं
‘‘एसनाय चरन्तस्स, विपस्सिस्स महेसिनो;
रित्तकं पत्तं दिस्वान, कुम्मासं पूरयिं अहं.
‘‘एकनवुतितो कप्पे, यं भिक्खमददिं तदा;
दुग्गतिं नाभिजानामि, कुम्मासस्स इदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सिवकत्थेरो इमा गाथायो
अभासित्थाति.
सिवकत्थेरस्सापदानं नवमं.
१०. उपवानत्थेरअपदानं
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.
‘‘महाजना समागम्म, पूजयित्वा तथागतं;
चितं कत्वान सुगतं, सरीरं अभिरोपयुं.
‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुं;
सदेवमनुस्सा सब्बे, बुद्धथूपं अकंसु ते.
‘‘पठमा कञ्चनमया, दुतिया च मणिमया;
ततिया रूपियमया, चतुत्थी फलिकामया.
‘‘तत्थ पञ्चमिका चेव [तत्थ पञ्चमिका चेति (सी.)], लोहितङ्कमया अहु;
छट्ठा मसारगल्लस्स, सब्बं रतनमयूपरि.
‘‘जङ्घा मणिमया आसि, वेदिका रतनामया;
सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो.
‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितं;
इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं’.
‘‘देवा सत्तहि रत्नेहि, अञ्ञं वड्ढेसुं योजनं;
थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो.
‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते.
‘‘‘मा ¶ नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.
‘‘इन्दनीलं ¶ महानीलं, अथो जोतिरसं मणिं;
एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं.
‘‘सब्बं मणिमयं आसि, यावता [तावता (क.)] बुद्धचेतियं;
तियोजनसमुब्बेधं, आलोककरणं तदा.
‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुस्सा देवनागा च, बुद्धपूजं अकंसु ते.
‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.
‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकं;
योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं.
‘‘चतुयोजनमुब्बेधो, बुद्धथूपो विरोचति;
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.
‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुस्सा चेव देवा च, नागा च गरुळा तथा.
‘‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.
‘‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;
रतनेहि छादेस्साम, आयतं बुद्धचेतियं’.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
पञ्चयोजनमुब्बेधो, थूपो ओभासते तदा.
‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुस्सा देवनागा च, गरुळा च कुम्भण्डका.
‘‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.
‘‘‘मयम्पि ¶ थूपं कस्साम, लोकनाथस्स तादिनो;
फलिका छादयिस्साम, आयतं बुद्धचेतियं’.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
छयोजनिकमुब्बेधो, थूपो ओभासते तदा.
‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा;
‘मनुजा देवता नागा, कुम्भण्डा गरुळा तथा [कुम्भण्डा च यक्खा तथा (सी.)].
‘‘‘सब्बे अकंसु बुद्धथूपं, मयमेत्थ अकारका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’.
‘‘वेदियो ¶ सत्त कत्वान, धजं छत्तं अकंसु ते;
सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा.
‘‘सत्तयोजनमुब्बेधो, थूपो ओभासते तदा;
रत्तिन्दिवा न ञायन्ति, आलोको होति सब्बदा.
‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका;
समन्ता योजनसते, पदीपोपि न पज्जलि.
‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा;
न ते थूपं आरुहन्ति, अम्बरे उक्खिपन्ति ते.
‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको;
धजं वा पुप्फदामं वा, अभिरोपेति उत्तरिं.
‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो;
एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं.
‘‘विरुद्धा ये पावचने, पसन्ना ये च सासने;
पाटिहीरं दट्ठुकामा, थूपं पूजेन्ति मानुसा.
‘‘नगरे हंसवतिया, अहोसिं भतको तदा;
आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा.
‘‘‘उळारो भगवा नेसो, यस्स धातुघरे दिसं;
इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे.
‘‘‘अहम्पि ¶ कारं कस्सामि, लोकनाथस्स तादिनो;
तस्स धम्मेसु दायादो, भविस्सामि अनागते’.
‘‘सुधोतं रजकेनाहं, उत्तरेय्यं पटं मम;
वेळग्गे आलग्गेत्वान, धजं उक्खिपिमम्बरे.
‘‘अभिसम्मतको गय्ह, अम्बरे हासि मे धजं;
वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं.
‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिं;
तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे.
‘‘सो मे कथेसि आनन्दी, पीतिसञ्जननं मम;
‘तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा.
‘‘‘हत्थिअस्सरथापत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘सट्ठितुरियसहस्सानि, भेरियो समलङ्कता;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘छळसीतिसहस्सानि ¶ , नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला.
‘‘‘आळारपम्हा हसुला, सुसञ्ञा [सुत्थना (सी.) अप. थेर २.४८.१९ मणिपूजकत्थेरापदानेपि] तनुमज्झिमा;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि.
‘‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
पुञ्ञकम्मेन सञ्ञुत्तो, ब्रह्मबन्धु भविस्ससि.
‘‘‘असीतिकोटिं ¶ छड्डेत्वा, दासे कम्मकरे बहू;
गोतमस्स भगवतो, सासने पब्बजिस्ससि.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;
उपवानोति नामेन, हेस्ससि सत्थु सावको’.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव, किलेसे झापयिं [किलेसा झापिता (सी.)] मम.
‘‘चक्कवत्तिस्स सन्तस्स, चातुद्दीपिस्सरस्स मे;
तीणि योजनानि सामन्ता, उस्सीयन्ति धजा सदा.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा उपवानत्थेरो इमा गाथायो
अभासित्थाति.
उपवानत्थेरस्सापदानं दसमं.
११. रट्ठपालत्थेरअपदानं
‘‘पदुमुत्तरस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.
‘‘सेतच्छत्तोपसोभितो, सकप्पनो [सीदब्बनो (सी.)] सहत्थिपो;
अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;
महोघदानं [महग्घञ्च (सी.), मया भत्तं (क.) अप. थेर १.२.९९] करित्वान, निय्यादेसिं महेसिनो.
‘‘अनुमोदि ¶ महावीरो, सयम्भू अग्गपुग्गलो;
सब्बे जने हासयन्तो, देसेसि अमतं पदं.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तमनामको;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;
कथयिस्सामि विपाकं, सुणाथ मम भासतो.
‘‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;
ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.
‘‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
रट्ठपालोति नामेन, हेस्सति सत्थु सावको.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’.
‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;
खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा रट्ठपालो थेरो इमा गाथायो
अभासित्थाति.
रट्ठपालत्थेरस्सापदानं एकादसमं.
यसवग्गो छपञ्ञासमो.
तस्सुद्दानं –
यसो नदीकस्सपो च, गयाकिमिलवज्जिनो;
दुवे उत्तरा भद्दजी, सिवको उपवाहनो;
रट्ठपालो एकसतं, गाथानं पञ्चनवुति.
थेरापदानं समत्तं.
एत्तावता बुद्धापदानञ्च पच्चेकापदानञ्च थेरापदानञ्च
समत्तानि.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरीअपदानपाळि