📜
२. एकूपोसथिकवग्गो
१. एकूपोसथिकाथेरीअपदानं
‘‘नगरे ¶ ¶ ¶ बन्धुमतिया, बन्धुमा नाम खत्तियो;
दिवसे पुण्णमाय सो, उपवसि उपोसथं.
‘‘अहं तेन समयेन, कुम्भदासी अहं तहिं;
दिस्वा सराजकं सेनं, एवाहं चिन्तयिं तदा.
‘राजापि रज्जं छड्डेत्वा, उपवसि उपोसथं;
सफलं नून तं कम्मं, जनकायो पमोदितो’.
‘‘योनिसो ¶ पच्चवेक्खित्वा, दुग्गच्चञ्च [दुग्गतिञ्च (स्या.)] दलिद्दतं [दळिद्दतं (सी.)];
मानसं सम्पहंसित्वा, उपवसिं उपोसथं.
‘‘अहं उपोसथं कत्वा, सम्मासम्बुद्धसासने;
तेन कम्मेन सुकतेन, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, उब्भयोजनमुग्गतं [उद्धं योजनमुग्गतं (सी. स्या. पी.)];
कूटागारवरूपेतं, महासनसुभूसितं.
‘‘अच्छरा सतसहस्सा, उपतिट्ठन्ति मं सदा;
अञ्ञे देवे अतिक्कम्म, अतिरोचामि सब्बदा.
‘‘चतुसट्ठि देवराजूनं, महेसित्तमकारयिं;
तेसट्ठि चक्कवत्तीनं, महेसित्तमकारयिं.
‘‘सुवण्णवण्णा ¶ हुत्वान, भवेसु संसरामहं;
सब्बत्थ पवरा होमि, उपोसथस्सिदं फलं.
‘‘हत्थियानं अस्सयानं, रथयानञ्च सीविकं [केवलं (सी. स्या. पी.)];
लभामि सब्बमेवेतं, उपोसथस्सिदं फलं.
‘‘सोण्णमयं रूपिमयं, अथोपि फलिकामयं;
लोहितङ्गमयञ्चेव, सब्बं पटिलभामहं.
‘‘कोसेय्यकम्बलियानि ¶ , खोमकप्पासिकानि च;
महग्घानि च वत्थानि, सब्बं पटिलभामहं.
‘‘अन्नं ¶ पानं खादनीयं, वत्थसेनासनानि च;
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं.
‘‘वरगन्धञ्च मालञ्च, चुण्णकञ्च विलेपनं;
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं.
‘‘कूटागारञ्च पासादं, मण्डपं हम्मियं गुहं;
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं.
‘‘जातिया सत्तवस्साहं, पब्बजिं अनगारियं;
अड्ढमासे असम्पत्ते, अरहत्तमपापुणिं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकनवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, उपोसथस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं एकूपोसथिका भिक्खुनी इमा गाथायो अभासित्थाति.
एकूपोसथिकाथेरियापदानं पठमं.
२. सळलपुप्फिकाथेरीअपदानं
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरी तदा;
अद्दसाहं देवदेवं, चङ्कमन्तं नरासभं.
‘‘ओचिनित्वान सळलं, बुद्धसेट्ठस्सदासहं;
उपसिङ्घि महावीरो, सळलं देवगन्धिकं.
‘‘पटिग्गहेत्वा ¶ सम्बुद्धो, विपस्सी लोकनायको;
उपसिङ्घि महावीरो, पेक्खमानाय मे तदा.
‘‘अञ्जलिं पग्गहेत्वान, वन्दित्वा द्विपदुत्तमं [दिपदुत्तमं (सी. स्या. पी.)];
सकं चित्तं पसादेत्वा, ततो पब्बतमारुहिं.
‘‘एकनवुतितो ¶ कप्पे, यं पुप्फमददिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं सळलपुप्फिका भिक्खुनी इमा गाथायो अभासित्थाति.
सळलपुप्फिकाथेरियापदानं दुतियं.
३. मोदकदायिकाथेरीअपदानं
‘‘नगरे बन्धुमतिया, कुम्भदासी अहोसहं;
मम भागं गहेत्वान, गच्छं उदकहारिका [उदकहारिकं (सी.), उदकहारिके (स्या.)].
‘‘पन्थम्हि समणं दिस्वा, सन्तचित्तं समाहतं;
पसन्नचित्ता सुमना, मोदके तीणिदासहं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
एकनवुतिकप्पानि [एकूनतिंसकप्पानि (स्या.)], विनिपातं नगच्छहं.
‘‘सम्पत्ति तं [सम्पत्तिञ्च (स्या.), सम्पत्तिकं (क.)] करित्वान, सब्बं अनुभविं अहं;
मोदके तीणि दत्वान, पत्ताहं अचलं पदं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं मोदकदायिका भिक्खुनी इमा गाथायो अभासित्थाति.
मोदकदायिकाथेरियापदानं ततियं.
४. एकासनदायिकाथेरीअपदानं
‘‘नगरे ¶ हंसवतिया, अहोसिं बालिका [मालिका (स्या. पी.)] तदा;
माता च मे पिता चेव, कम्मन्तं अगमंसु ते.
‘‘मज्झन्हिकम्हि सूरिये, अद्दसं समणं अहं;
वीथिया अनुगच्छन्तं, आसनं पञ्ञपेसहं.
‘‘गोनकाविकतिकाहि [गोनकचित्तकादीहि (सी.)], पञ्ञपेत्वा ममासनं;
पसन्नचित्ता सुमना, इदं वचनमब्रविं.
‘‘‘सन्तत्ता कुथिता भूमि, सूरो मज्झन्हिके ठितो;
मालुता च न वायन्ति, कालो चेवेत्थ मेहिति [चेत्थ उपट्ठितो (सी.), चेवत्थं एति तं (पी.)].
‘‘‘पञ्ञत्तमासनमिदं, तवत्थाय महामुनि;
अनुकम्पं उपादाय, निसीद मम आसने’.
‘‘निसीदि तत्थ समणो, सुदन्तो सुद्धमानसो;
तस्स पत्तं गहेत्वान, यथारन्धं अदासहं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, आसनेन सुनिम्मितं;
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.
‘‘सोण्णमया ¶ मणिमया, अथोपि फलिकामया;
लोहितङ्गमया चेव, पल्लङ्का विविधा मम.
‘‘तूलिका विकतिकाहि, कट्टिस्सचित्तकाहि च;
उद्दएकन्तलोमी च, पल्लङ्का मे सुसण्ठिता [सुसन्थता (सी.)].
‘‘यदा ¶ इच्छामि गमनं, हासखिड्डसमप्पिता;
सह पल्लङ्कसेट्ठेन, गच्छामि मम पत्थितं.
‘‘असीति देवराजूनं, महेसित्तमकारयिं;
सत्तति चक्कवत्तीनं, महेसित्तमकारयिं.
‘‘भवाभवे ¶ संसरन्ती, महाभोगं लभामहं;
भोगे मे ऊनता नत्थि, एकासनस्सिदं फलं [एकासनफलं इदं (सब्बत्थ) एवमुपरिपि].
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञे भवे न जानामि, एकासनस्सिदं फलं.
‘‘दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे;
उच्चाकुलीना [उच्चाकुलिका (स्या. पी. क.)] सब्बत्थ, एकासनस्सिदं फलं.
‘‘दोमनस्सं न जानामि, चित्तसन्तापनं मम;
वेवण्णियं न जानामि, एकासनस्सिदं फलं.
‘‘धातियो ¶ मं उपट्ठन्ति, खुज्जा चेलापिका [खेलापिका (सी.), चेलाविका (पी.)] बहू;
अङ्केन अङ्कं गच्छामि, एकासनस्सिदं फलं.
‘‘अञ्ञा न्हापेन्ति भोजेन्ति, अञ्ञा रमेन्ति मं सदा;
अञ्ञा गन्धं विलिम्पन्ति, एकासनस्सिदं फलं [अञ्ञा ममेव न्हापेन्ति, अञ्ञा भोजेन्ति भोजनं; अञ्ञा मं अलङ्करोन्ति, अञ्ञा रमेन्ति मं सद्धा; (स्या.)].
‘‘मण्डपे रुक्खमूले वा, सुञ्ञागारे वसन्तिया;
मम सङ्कप्पमञ्ञाय, पल्लङ्को उपतिट्ठति.
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;
अज्जापि रज्जं छड्डेत्वा, पब्बजिं अनगारियं.
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, एकासनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं एकासनदायिका भिक्खुनी इमा गाथायो अभासित्थाति.
एकासनदायिकाथेरियापदानं चतुत्थं.
५. पञ्चदीपदायिकाथेरीअपदानं
‘‘नगरे ¶ ¶ ¶ ¶ हंसवतिया, चारिकी [चारिका (सी. स्या.)] आसहं तदा;
आरामेन च आरामं [आरामेन विहारेन (स्या. पी.)], चरामि कुसलत्थिका.
‘‘काळपक्खम्हि दिवसे, अद्दसं बोधिमुत्तमं;
तत्थ चित्तं पसादेत्वा, बोधिमूले निसीदहं.
‘‘गरुचित्तं उपट्ठेत्वा, सिरे कत्वान अञ्जलिं;
सोमनस्सं पवेदेत्वा, एवं चिन्तेसि तावदे.
‘‘‘यदि बुद्धो अमितगुणो, असमप्पटिपुग्गलो;
दस्सेतु पाटिहीरं मे, बोधि ओभासतु अयं’.
‘‘सह आवज्जिते मय्हं, बोधि पज्जलि तावदे;
सब्बसोण्णमया आसि, दिसा सब्बा विरोचति.
‘‘सत्तरत्तिन्दिवं तत्थ, बोधिमूले निसीदहं;
सत्तमे दिवसे पत्ते, दीपपूजं अकासहं.
‘‘आसनं परिवारेत्वा, पञ्च दीपानि पज्जलुं;
याव उदेति सूरियो, दीपा मे पज्जलुं तदा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘तत्थ मे सुकतं ब्यम्हं, पञ्चदीपाति वुच्चति;
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.
‘‘असङ्खियानि ¶ दीपानि, परिवारे जलिंसु मे;
यावता देवभवनं, दीपालोकेन जोतति.
‘‘परम्मुखा [पुब्बमुखा (स्या.)] निसीदित्वा, यदि इच्छामि पस्सितुं;
उद्धं अधो च तिरियं, सब्बं पस्सामि चक्खुना.
‘‘यावता अभिकङ्खामि, दट्ठुं सुगतदुग्गते [सुकतदुक्कटे (पी.)];
तत्थ आवरणं नत्थि, रुक्खेसु पब्बतेसु वा.
‘‘असीति देवराजूनं, महेसित्तमकारयिं;
सतानं चक्कवत्तीनं, महेसित्तमकारयिं.
‘‘यं ¶ ¶ ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
दीपसतसहस्सानि, परिवारे जलन्ति मे.
‘‘देवलोका चवित्वान, उप्पज्जिं मातुकुच्छियं;
मातुकुच्छिगता सन्ती, अक्खि मे न निमीलति.
‘‘दीपसतसहस्सानि, पुञ्ञकम्मसमङ्गिता;
जलन्ति सूतिकागेहे, पञ्चदीपानिदं फलं.
‘‘पच्छिमे भवे सम्पत्ते, मानसं विनिवत्तयिं;
अजरामतं सीतिभावं, निब्बानं फस्सयिं अहं.
‘‘जातिया सत्तवस्साहं, अरहत्तमपापुणिं;
उपसम्पादयी बुद्धो, गुणमञ्ञाय गोतमो.
‘‘मण्डपे रुक्खमूले वा, सुञ्ञागारे वसन्तिया;
सदा पज्जलते दीपं, पञ्चदीपानिदं फलं.
‘‘दिब्बचक्खु विसुद्धं ¶ मे, समाधिकुसला अहं;
अभिञ्ञापारमिप्पत्ता, पञ्चदीपानिदं फलं.
‘‘सब्बवोसितवोसाना, कतकिच्चा अनासवा;
पञ्चदीपा महावीर, पादे वन्दामि चक्खुम.
‘‘सतसहस्सितो कप्पे, यं दीपमददिं तदा;
दुग्गतिं नाभिजानामि, पञ्चदीपानिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं पञ्चदीपदायिका भिक्खुनी इमा गाथायो अभासित्थाति.
पञ्चदीपदायिकाथेरियापदानं पञ्चमं.
६. नळमालिकाथेरीअपदानं
‘‘चन्दभागानदीतीरे ¶ , अहोसिं किन्नरी तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्ता ¶ ¶ सुमना, वेदजाता कतञ्जली;
नळमालं गहेत्वान, सयम्भुं अभिपूजयिं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरीदेहं [मानसं देहं (सी. पी. क.) सुमेधावग्गेपि], तावतिंसमगच्छहं.
‘‘छत्तिंसदेवराजूनं, महेसित्तमकारयिं;
मनसा पत्थितं मय्हं, निब्बत्तति यथिच्छितं.
‘‘दसन्नं चक्कवत्तीनं, महेसित्तमकारयिं;
ओचितत्ताव [सुचितत्ताव (पी.)] हुत्वान, संसरामि भवेस्वहं.
‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियं;
पूजारहा अहं अज्ज, सक्यपुत्तस्स सासने.
‘‘विसुद्धमनसा अज्ज, अपेतमनपापिका;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, नळमालायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं नळमालिका भिक्खुनी इमा गाथायो अभासित्थाति.
नळमालिकाथेरियापदानं छट्ठं.
७. महापजापतिगोतमीथेरीअपदानं
‘‘एकदा ¶ ¶ लोकपज्जोतो, वेसालियं महावने;
कूटागारे सुसालायं, वसते नरसारथि.
‘‘तदा जिनस्स मातुच्छा, महागोतमि भिक्खुनी;
तहिं कते [तहिंयेव (स्या.)] पुरे रम्मे, वसी भिक्खुनुपस्सये.
‘‘भिक्खुनीहि ¶ विमुत्ताहि, सतेहि सह पञ्चहि;
रहोगताय तस्सेवं, चितस्सासि [चित्तस्सापि (स्या.)] वितक्कितं.
‘‘बुद्धस्स परिनिब्बानं, सावकग्गयुगस्स वा;
राहुलानन्दनन्दानं, नाहं लच्छामि पस्सितुं.
‘‘बुद्धस्स परिनिब्बाना, सावकग्गयुगस्स वा;
महाकस्सपनन्दानं, आनन्दराहुलान च.
‘‘पटिकच्चायुसङ्खारं [पटिगच्चायुसङ्खारे (सी.)] ¶ , ओसज्जित्वान निब्बुतिं;
गच्छेय्यं लोकनाथेन, अनुञ्ञाता महेसिना.
‘‘तथा पञ्चसतानम्पि, भिक्खुनीनं वितक्कितं;
आसि खेमादिकानम्पि, एतदेव वितक्कितं.
‘‘भूमिचालो तदा आसि, नादिता देवदुन्दुभी;
उपस्सयाधिवत्थायो, देवता सोकपीळिता.
‘‘विलपन्ता सुकरुणं [सकरुणं (सी. स्या. पी.)], तत्थस्सूनि पवत्तयुं;
मित्ता [सब्बा (स्या. पी.)] भिक्खुनियो ताहि, उपगन्त्वान गोतमिं.
‘‘निपच्च सिरसा पादे, इदं वचनमब्रवुं;
‘तत्थ तोयलवासित्ता, मयमय्ये रहोगता.
‘‘‘सा ¶ चला चलिता भूमि, नादिता देवदुन्दुभी;
परिदेवा च सुय्यन्ते, किमत्थं नून गोतमी’.
‘‘तदा अवोच सा सब्बं, यथापरिवितक्कितं;
तायोपि सब्बा आहंसु, यथापरिवितक्कितं.
‘‘‘यदि ते रुचितं अय्ये, निब्बानं परमं सिवं;
निब्बायिस्साम सब्बापि, बुद्धानुञ्ञाय सुब्बते.
‘‘‘मयं ¶ सहाव निक्खन्ता, घरापि च भवापि च;
सहायेव गमिस्साम, निब्बानं पदमुत्तमं’.
‘‘‘निब्बानाय वजन्तीनं, किं वक्खामी’ति सा वदं;
सह सब्बाहि निग्गञ्छि, भिक्खुनीनिलया तदा.
‘‘उपस्सये ¶ याधिवत्था, देवता ता खमन्तु मे;
भिक्खुनीनिलयस्सेदं, पच्छिमं दस्सनं मम.
‘‘न जरा मच्चु वा यत्थ, अप्पियेहि समागमो;
पियेहि न वियोगोत्थि, तं वजिस्सं [तं वज्जियं (स्या.)] असङ्खतं.
‘‘अवीतरागा तं सुत्वा, वचनं सुगतोरसा;
सोकट्टा परिदेविंसु, अहो नो अप्पपुञ्ञता.
‘‘भिक्खुनीनिलयो ¶ सुञ्ञो, भूतो ताहि विना अयं;
पभाते विय तारायो, न दिस्सन्ति जिनोरसा.
‘‘निब्बानं गोतमी याति, सतेहि सह पञ्चहि;
नदीसतेहिव सह, गङ्गा पञ्चहि सागरं.
‘‘रथियाय ¶ वजन्तियो [वजन्तिं तं (सी.), वजन्ति तं (स्या.), वजन्तानं (पी.)], दिस्वा सद्धा उपासिका;
घरा निक्खम्म पादेसु, निपच्च इदमब्रवुं.
‘‘‘पसीदस्सु महाभोगे, अनाथायो विहाय नो;
तया न युत्ता [युत्तं (सी. स्या. पी.)] निब्बातुं, इच्छट्टा विलपिंसु ता’.
‘‘तासं सोकपहानत्थं, अवोच मधुरं गिरं;
‘रुदितेन अलं पुत्ता, हासकालोयमज्ज वो.
‘‘‘परिञ्ञातं मया दुक्खं, दुक्खहेतु विवज्जितो;
निरोधो मे सच्छिकतो, मग्गो चापि सुभावितो.
पठमं भाणवारं.
‘‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘‘बुद्धो ¶ तस्स च सद्धम्मो, अनूनो याव तिट्ठति;
निब्बातुं ताव कालो मे, मा मं सोचथ पुत्तिका.
‘‘‘कोण्डञ्ञानन्दनन्दादी ¶ , तिट्ठन्ति राहुलो जिनो;
सुखितो सहितो सङ्घो, हतदब्बा च तित्थिया.
‘‘‘ओक्काकवंसस्स यसो, उस्सितो मारमद्दनो;
ननु सम्पति कालो मे, निब्बानत्थाय पुत्तिका.
‘‘‘चिरप्पभुति ¶ यं मय्हं, पत्थितं अज्ज सिज्झते;
आनन्दभेरिकालोयं, किं वो अस्सूहि पुत्तिका.
‘‘‘सचे मयि दया अत्थि, यदि चत्थि कतञ्ञुता;
सद्धम्मट्ठितिया सब्बा, करोथ वीरियं दळ्हं.
‘‘‘थीनं अदासि पब्बज्जं, सम्बुद्धो याचितो मया;
तस्मा यथाहं नन्दिस्सं, तथा तमनुतिट्ठथ’.
‘‘ता एवमनुसासित्वा, भिक्खुनीहि पुरक्खता;
उपेच्च बुद्धं वन्दित्वा, इदं वचनमब्रवि.
‘‘‘अहं ¶ सुगत ते माता, त्वञ्च वीर पिता मम;
सद्धम्मसुखद [सद्धम्मसुखदो (सी. स्या. पी.)] नाथ, तया जाताम्हि गोतम.
‘‘‘संवद्धितोयं सुगत, रूपकायो मया तव;
अनिन्दितो [आनन्दियो (स्या.), अनिन्दियो (पी.)] धम्मकायो [धम्मतनु (सी. पी. क.)], मम संवद्धितो तया.
‘‘‘मुहुत्तं तण्हासमणं, खीरं त्वं पायितो मया;
तयाहं सन्तमच्चन्तं, धम्मखीरञ्हि [धम्मखीरम्पि (स्या., क.)] पायिता.
‘‘‘बन्धनारक्खने मय्हं, अणणो [अनणो (सी. स्या. पी.)] त्वं महामुने;
पुत्तकामा थियो याचं, लभन्ति तादिसं सुतं.
‘‘‘मन्धातादिनरिन्दानं, या माता सा भवण्णवे;
निमुग्गाहं तया पुत्त, तारिता भवसागरा.
‘‘‘रञ्ञो माता महेसीति, सुलभं नाममित्थिनं;
बुद्धमाताति यं नामं, एतं परमदुल्लभं.
‘‘‘तञ्च ¶ लद्धं महावीर, पणिधानं ममं तया;
अणुकं वा महन्तं वा, तं सब्बं पूरितं मया.
‘‘‘परिनिब्बातुमिच्छामि ¶ ¶ , विहायेमं कळेवरं;
अनुजानाहि मे वीर, दुक्खन्तकर नायक.
‘‘‘चक्कङ्कुसधजाकिण्णे, पादे कमलकोमले;
पसारेहि पणामं ते, करिस्सं पुत्तउत्तमे [पुत्तपेमसा (सी. पी.), पुत्तपेमहं (स्या.)].
‘‘‘सुवण्णरासिसङ्कासं, सरीरं कुरु पाकटं;
कत्वा देहं सुदिट्ठं ते, सन्तिं गच्छामि नायक’.
‘‘द्वत्तिंसलक्खणूपेतं, सुप्पभालङ्कतं तनुं;
सञ्झाघनाव बालक्कं, मातुच्छं दस्सयी जिनो.
‘‘फुल्लारविन्दसंकासे, तरुणादिच्चसप्पभे;
चक्कङ्किते पादतले, ततो सा सिरसा पति.
‘‘‘पणमामि नरादिच्च, आदिच्चकुलकेतुकं;
पच्छिमे मरणे मय्हं [सरणं मय्हं (स्या.)], न तं इक्खामहं पुनो.
‘‘‘इत्थियो ¶ नाम लोकग्ग, सब्बदोसाकरा मता;
यदि को चत्थि दोसो मे, खमस्सु करुणाकर.
‘‘‘इत्थिकानञ्च पब्बज्जं, हं तं याचिं पुनप्पुनं;
तत्थ चे अत्थि दोसो मे, तं खमस्सु नरासभ.
‘‘‘मया भिक्खुनियो वीर, तवानुञ्ञाय सासिता;
तत्र चे अत्थि दुन्नीतं, तं खमस्सु खमाधिप [खमाधिति (स्या.), खमापितो (क.)].
‘‘‘अक्खन्ते ¶ नाम खन्तब्बं, किं भवे गुणभूसने;
किमुत्तरं ते वक्खामि, निब्बानाय वजन्तिया.
‘‘‘सुद्धे अनूने मम भिक्खुसङ्घे, लोका इतो निस्सरितुं खमन्ते;
पभातकाले ब्यसनङ्गतानं, दिस्वान निय्यातिव चन्दलेखा’.
‘‘‘तदेतरा भिक्खुनियो जिनग्गं, ताराव चन्दानुगता सुमेरुं;
पदक्खिणं कच्च निपच्च पादे, ठिता मुखन्तं समुदिक्खमाना.
‘‘‘न ¶ तित्तिपुब्बं तव दस्सनेन, चक्खुं न सोतं तव भासितेन;
चित्तं ममं केवलमेकमेव, पप्पुय्य तं धम्मरसेन तित्ति.
‘‘‘नदतो परिसायं ते, वादितब्बपहारिनो;
ये ते दक्खन्ति वदनं, धञ्ञा ते नरपुङ्गव.
‘‘‘दीघङ्गुली ¶ तम्बनखे, सुभे आयतपण्हिके;
ये पादे पणमिस्सन्ति [पणमायन्ति (स्या.)], तेपि धञ्ञा गुणन्धर.
‘‘‘मधुरानि ¶ पहट्ठानि, दोसग्घानि हितानि च;
ये ते वाक्यानि सुय्यन्ति, तेपि धञ्ञा नरुत्तम.
‘‘‘धञ्ञाहं ¶ ते महावीर, पादपूजनतप्परा [मानपूजनतप्परा (क.)];
तिण्णसंसारकन्तारा, सुवाक्येन सिरीमतो’.
‘‘ततो सा अनुसावेत्वा [अनुमाने त्वा (क.)], भिक्खुसङ्घम्पि सुब्बता;
राहुलानन्दनन्दे च, वन्दित्वा इदमब्रवि.
‘‘‘आसीविसालयसमे, रोगावासे कळेवरे;
निब्बिन्दा दुक्खसङ्घाटे, जरामरणगोचरे.
‘‘‘नानाकलिमलाकिण्णे [नानाकुणपमलाकिण्णे (स्या.), नानाकाळमलाकिण्णे (क.)], परायत्ते निरीहके;
तेन निब्बातुमिच्छामि, अनुमञ्ञथ पुत्तका’.
‘‘नन्दो राहुलभद्दो च, वीतसोका निरासवा;
ठिताचलट्ठिति थिरा, धम्मतमनुचिन्तयुं.
‘‘‘धिरत्थु सङ्खतं लोलं, असारं कदलूपमं;
मायामरीचिसदिसं, इतरं अनवट्ठितं.
‘‘‘यत्थ नाम जिनस्सायं, मातुच्छा बुद्धपोसिका;
गोतमी निधनं याति, अनिच्चं सब्बसङ्खतं’.
‘‘आनन्दो च तदा सेखो, सोकट्टो [कनिट्ठो (स्या.)] जिनवच्छलो;
तत्थस्सूनि करोन्तो सो, करुणं परिदेवति.
‘‘हा सन्तिं [भासन्ती (स्या.)] गोतमी याति, नून बुद्धोपि निब्बुतिं;
गच्छति न चिरेनेव, अग्गिरिव निरिन्धनो.
‘‘एवं ¶ विलापमानं तं, आनन्दं आह गोतमी;
सुतसागरगम्भीर ¶ , बुद्धोपट्ठानतप्पर.
‘‘‘न युत्तं सोचितुं पुत्त, हासकाले उपट्ठिते;
तया मे सरणं पुत्त, निब्बानं तमुपागतं.
‘‘‘तया तात समज्झिट्ठो, पब्बज्जं अनुजानि नो;
मा पुत्त विमनो होहि, सफलो ते परिस्समो.
‘‘‘यं ¶ ¶ न दिट्ठं पुराणेहि, तित्थिकाचरियेहिपि;
तं पदं सुकुमारीहि, सत्तवस्साहि वेदितं.
‘‘‘बुद्धसासनपालेत, पच्छिमं दस्सनं तव;
तत्थ गच्छामहं पुत्त, गतो यत्थ न दिस्सते.
‘‘‘कदाचि धम्मं देसेन्तो, खिपी लोकग्गनायको;
तदाहं आसीसवाचं, अवोचं अनुकम्पिका.
‘‘‘चिरं जीव महावीर, कप्पं तिट्ठ महामुने;
सब्बलोकस्स अत्थाय, भवस्सु अजरामरो.
‘‘‘तं तथावादिनिं बुद्धो, ममं सो एतदब्रवि;
‘न हेवं वन्दिया बुद्धा, यथा वन्दसि गोतमी.
‘‘‘कथं चरहि सब्बञ्ञू, वन्दितब्बा तथागता;
कथं अवन्दिया बुद्धा, तं मे अक्खाहि पुच्छितो.
‘‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सावके पस्स, एतं बुद्धानवन्दनं.
‘‘‘ततो उपस्सयं गन्त्वा, एकिकाहं विचिन्तयिं;
समग्गपरिसं नाथो, रोधेसि तिभवन्तगो.
‘‘‘हन्दाहं ¶ परिनिब्बिस्सं, मा विपत्तितमद्दसं;
एवाहं चिन्तयित्वान, दिस्वान इसिसत्तमं.
‘‘‘परिनिब्बानकालं मे, आरोचेसिं [आरोचेमि (स्या.)] विनायकं;
ततो सो समनुञ्ञासि, कालं जानाहि गोतमी.
‘‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं.
‘‘‘थीनं धम्माभिसमये, ये बाला विमतिं गता;
तेसं दिट्ठिप्पहानत्थं, इद्धिं दस्सेहि गोतमी’.
‘‘तदा निपच्च सम्बुद्धं, उप्पतित्वान अम्बरं;
इद्धी अनेका दस्सेसि, बुद्धानुञ्ञाय गोतमी.
‘‘एकिका बहुधा आसि, बहुका चेतिका तथा;
आविभावं तिरोभावं, तिरोकुट्टं [तिरोकुड्डं (स्या.)] तिरोनगं.
‘‘असज्जमाना ¶ ¶ अगमा, भूमियम्पि निमुज्जथ;
अभिज्जमाने उदके, अगञ्छि महिया यथा.
‘‘सकुणीव तथाकासे, पल्लङ्केन कमी तदा;
वसं वत्तेसि कायेन, याव ब्रह्मनिवेसनं.
‘‘सिनेरुं ¶ दण्डं कत्वान, छत्तं कत्वा महामहिं;
समूलं परिवत्तेत्वा, धारयं चङ्कमी नभे.
‘‘छस्सूरोदयकालेव, लोकञ्चाकासि धूमिकं;
युगन्ते विय लोकं सा, जालामालाकुलं अका.
‘‘मुचलिन्दं महासेलं, मेरुमूलनदन्तरे [मेरुमन्दारदद्दरे (सी. पी.), मेरुं मन्दारदन्तरे (स्या.)];
सासपारिव सब्बानि, एकेनग्गहि मुट्ठिना.
‘‘अङ्गुलग्गेन छादेसि, भाकरं सनिसाकरं;
चन्दसूरसहस्सानि, आवेळमिव धारयि.
‘‘चतुसागरतोयानि, धारयी एकपाणिना;
युगन्तजलदाकारं, महावस्सं पवस्सथ.
‘‘चक्कवत्तिं सपरिसं, मापयी सा नभत्तले;
गरुळं द्विरदं सीहं, विनदन्तं पदस्सयि.
‘‘एकिका अभिनिम्मित्वा, अप्पमेय्यं भिक्खुनीगणं;
पुन अन्तरधापेत्वा, एकिका मुनिमब्रवि.
‘‘‘मातुच्छा ¶ ते महावीर, तव सासनकारिका;
अनुप्पत्ता सकं अत्थं, पादे वन्दामि चक्खुम’.
‘‘दस्सेत्वा विविधा इद्धी, ओरोहित्वा नभत्तला;
वन्दित्वा लोकपज्जोतं, एकमन्तं निसीदि सा.
‘‘सा वीसवस्ससतिका, जातियाहं महामुने;
अलमेत्तावता वीर, निब्बायिस्सामि नायक.
‘‘तदातिविम्हिता ¶ सब्बा, परिसा सा कतञ्जली;
अवोचय्ये कथं आसि, अतुलिद्धिपरक्कमा.
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मेसु चक्खुमा;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं ¶ हंसवतियं, जातामच्चकुले अहुं;
सब्बोपकारसम्पन्ने, इद्धे फीते महद्धने.
‘‘कदाचि पितुना सद्धिं, दासिगणपुरक्खता;
महता परिवारेन, तं उपेच्च नरासभं.
‘‘वासवं विय वस्सन्तं, धम्ममेघं अनासवं [पवस्सयं (क.)];
सरदादिच्चसदिसं, रंसिजालसमुज्जलं [रंसिमालाकुलं जिनं (सी. स्या.), रंसिजालाकुलं जिनं (पी.)].
‘‘दिस्वा चित्तं पसादेत्वा, सुत्वा चस्स सुभासितं;
मातुच्छं भिक्खुनिं अग्गे, ठपेन्तं नरनायकं.
‘‘सुत्वा दत्वा महादानं, सत्ताहं तस्स तादिनो;
ससङ्घस्स नरग्गस्स, पच्चयानि बहूनि च.
‘‘निपच्च पादमूलम्हि, तं ठानमभिपत्थयिं;
ततो महापरिसतिं, अवोच इसिसत्तमो.
‘‘‘या ससङ्घं अभोजेसि, सत्ताहं लोकनायकं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स ¶ ¶ धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
गोतमी नाम नामेन, हेस्सति सत्थु साविका.
‘‘‘तस्स बुद्धस्स मातुच्छा, जीवितापादिका [जीवितपालिका (स्या.)] अयं;
रत्तञ्ञूनञ्च अग्गत्तं, भिक्खुनीनं लभिस्सति’.
‘‘तं सुत्वान पमोदित्वा [तं सुत्वाहं पमुदिता (सी. स्या. पी.)], यावजीवं तदा जिनं;
पच्चयेहि उपट्ठित्वा, ततो कालङ्कता अहं.
‘‘तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु;
निब्बत्ता दसहङ्गेहि, अञ्ञे अभिभविं अहं.
‘‘रूपसद्देहि गन्धेहि, रसेहि फुसनेहि च;
आयुनापि च वण्णेन, सुखेन यससापि च.
‘‘तथेवाधिपतेय्येन, अधिगय्ह विरोचहं;
अहोसिं अमरिन्दस्स, महेसी दयिता तहिं.
‘‘संसारे ¶ ¶ संसरन्तीहं, कम्मवायुसमेरिता;
कासिस्स रञ्ञो विसये, अजायिं दासगामके.
‘‘पञ्चदाससतानूना, निवसन्ति तहिं तदा;
सब्बेसं तत्थ यो जेट्ठो, तस्स जाया अहोसहं.
‘‘सयम्भुनो पञ्चसता, गामं पिण्डाय पाविसुं;
ते दिस्वान अहं तुट्ठा, सह सब्बाहि इत्थिभि [ञातिभि (सी. स्या. पी.)].
‘‘पूगा हुत्वाव सब्बायो [कत्वा पञ्चसतकुटी (सी. स्या.)], चतुमासे उपट्ठहुं [उपट्ठिय (सी. स्या. पी.)];
तिचीवरानि दत्वान, संसरिम्ह [पसन्नाम्ह (स्या.)] ससामिका.
‘‘ततो ¶ चुता सब्बापि ता, तावतिंसगता मयं;
पच्छिमे च भवे दानि, जाता देवदहे पुरे.
‘‘पिता अञ्जनसक्को मे, माता मम सुलक्खणा;
ततो कपिलवत्थुस्मिं, सुद्धोदनघरं गता.
‘‘सेसा [सब्बा (स्या.)] सक्यकुले जाता, सक्यानं घरमागमुं;
अहं विसिट्ठा सब्बासं, जिनस्सापादिका अहुं.
‘‘मम ¶ पुत्तोभिनिक्खम्म [स मे पुत्तो… (स्या.)], बुद्धो आसि विनायको;
पच्छाहं पब्बजित्वान, सतेहि सह पञ्चहि.
‘‘साकियानीहि धीराहि, सह सन्तिसुखं फुसिं;
ये तदा पुब्बजातियं, अम्हाकं आसु सामिनो.
‘‘सहपुञ्ञस्स कत्तारो, महासमयकारका;
फुसिंसु अरहत्तं ते, सुगतेनानुकम्पिता.
‘‘तदेतरा भिक्खुनियो, आरुहिंसु नभत्तलं;
संगता [खगता (सी.)] विय तारायो, विरोचिंसु महिद्धिका.
‘‘इद्धी अनेका दस्सेसुं, पिळन्धविकतिं यथा;
कम्मारो कनकस्सेव, कम्मञ्ञस्स सुसिक्खितो [पुण्णकम्मेसु सिक्खिता (स्या.)].
‘‘दस्सेत्वा पाटिहीरानि, विचित्तानि [विविधानि (स्या.)] बहूनि च;
तोसेत्वा वादिपवरं, मुनिं सपरिसं तदा.
‘‘ओरोहित्वान गगना, वन्दित्वा इसिसत्तमं;
अनुञ्ञाता नरग्गेन, यथाठाने निसीदिसुं.
‘‘‘अहोनुकम्पिका ¶ अम्हं, सब्बासं चिर गोतमी;
वासिता तव पुञ्ञेहि, पत्ता नो आसवक्खयं.
‘‘‘किलेसा ¶ झापिता अम्हं, भवा सब्बे समूहता;
नागीव बन्धनं छेत्वा, विहराम अनासवा.
‘‘‘स्वागतं वत नो आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
‘‘‘इद्धीसु च वसी होम, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होम महामुने.
‘‘‘पुब्बेनिवासं जानाम, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘‘अत्थे ¶ धम्मे च नेरुत्ते, पटिभाने [पटिभाणे (सी. स्या.)] च विज्जति;
ञाणं अम्हं महावीर, उप्पन्नं तव सन्तिके.
‘‘‘अस्माभि परिचिण्णोसि, मेत्तचित्ताहि नायक;
अनुजानाहि सब्बासं [सब्बायो (स्या. पी.)], निब्बानाय महामुने’.
‘‘निब्बायिस्साम इच्चेवं, किं वक्खामि वदन्तियो;
यस्स दानि च वो कालं, मञ्ञथाति जिनोब्रवि.
‘‘गोतमीआदिका तायो, तदा भिक्खुनियो जिनं;
वन्दित्वा आसना तम्हा, वुट्ठाय अगमिंसु ता.
‘‘महता ¶ जनकायेन, सह लोकग्गनायको;
अनुसंयायी सो [अनुसंसावयी (स्या. क.)] वीरो, मातुच्छं यावकोट्ठकं.
‘‘तदा निपति पादेसु, गोतमी लोकबन्धुनो;
सहेव ताहि सब्बाहि, पच्छिमं पादवन्दनं.
‘‘‘इदं पच्छिमकं मय्हं, लोकनाथस्स दस्सनं;
न पुनो अमताकारं, पस्सिस्सामि मुखं तव.
‘‘‘न च मे वन्दनं [वदनं (क.)] वीर, तव पादे सुकोमले;
सम्फुसिस्सति लोकग्ग, अज्ज गच्छामि निब्बुतिं’.
‘‘रूपेन ¶ किं तवानेन, दिट्ठे धम्मे यथातथे;
सब्बं सङ्खतमेवेतं, अनस्सासिकमित्तरं.
‘‘सा सह ताहि गन्त्वान, भिक्खुनुपस्सयं सकं;
अड्ढपल्लङ्कमाभुज्ज, निसीदि परमासने.
‘‘तदा उपासिका तत्थ, बुद्धसासनवच्छला;
तस्सा पवत्तिं सुत्वान, उपेसुं पादवन्दिका.
‘‘करेहि उरं पहन्ता, छिन्नमूला यथा लता;
रोदन्ता करुणं रवं, सोकट्टा भूमिपातिता.
‘‘मा ¶ नो सरणदे नाथे, विहाय गमि निब्बुतिं;
निपतित्वान याचाम, सब्बायो सिरसा मयं.
‘‘या ¶ पधानतमा तासं, सद्धा पञ्ञा उपासिका;
तस्सा सीसं पमज्जन्ती, इदं वचनमब्रवि.
‘‘‘अलं ¶ पुत्ता विसादेन, मारपासानुवत्तिना;
अनिच्चं सङ्खतं सब्बं, वियोगन्तं चलाचलं’.
‘‘ततो सा ता विसज्जित्वा, पठमं झानमुत्तमं;
दुतियञ्च ततियञ्च, समापज्जि चतुत्थकं.
‘‘आकासायतनञ्चेव, विञ्ञाणायतनं तथा;
आकिञ्चं नेवसञ्ञञ्च, समापज्जि यथाक्कमं.
‘‘पटिलोमेन झानानि, समापज्जित्थ गोतमी;
यावता पठमं झानं, ततो यावचतुत्थकं.
‘‘ततो वुट्ठाय निब्बायि, दीपच्चीव निरासवा [निरासना (सी. पी.)];
भूमिचालो महा आसि, नभसा विज्जुता पति.
‘‘पनादिता दुन्दुभियो, परिदेविंसु देवता;
पुप्फवुट्ठी च गगना, अभिवस्सथ मेदनिं.
‘‘कम्पितो मेरुराजापि, रङ्गमज्झे यथा नटो;
सोकेन चातिदीनोव विरवो आसि सागरो.
‘‘देवा नागासुरा ब्रह्मा, संविग्गाहिंसु तङ्खणे;
‘अनिच्चा वत सङ्खारा, यथायं विलयं गता’.
‘‘या ¶ चे मं परिवारिंसु, सत्थु सासनकारिका;
तायोपि अनुपादाना, दीपच्चि विय [दीपसिखा विय (स्या.)] निब्बुता.
‘‘हा योगा विप्पयोगन्ता, हानिच्चं सब्बसङ्खतं;
हा जीवितं विनासन्तं, इच्चासि परिदेवना.
‘‘ततो ¶ देवा च ब्रह्मा च, लोकधम्मानुवत्तनं;
कालानुरूपं कुब्बन्ति, उपेत्वा इसिसत्तमं.
‘‘तदा ¶ आमन्तयी सत्था, आनन्दं सुतसागरं [सुतिसागरं (सी. स्या. पी.)];
‘गच्छानन्द निवेदेहि, भिक्खूनं मातु निब्बुतिं’.
‘‘तदानन्दो ¶ निरानन्दो, अस्सुना पुण्णलोचनो;
गग्गरेन सरेनाह, ‘समागच्छन्तु भिक्खवो.
‘‘‘पुब्बदक्खिणपच्छासु, उत्तराय च सन्तिके;
सुणन्तु भासितं मय्हं, भिक्खवो सुगतोरसा.
‘‘‘या वड्ढयि पयत्तेन, सरीरं पच्छिमं मुने;
सा गोतमी गता सन्तिं, ताराव सूरियोदये.
‘‘‘बुद्धमाताति पञ्ञत्तिं [सञ्ञत्तिं (स्या.)], ठपयित्वा गतासमं;
न यत्थ पञ्चनेत्तोपि, गतिं [गतं (सी. पी.), तत्थ (स्या.)] दक्खति नायको.
‘‘‘यस्सत्थि सुगते सद्धा, यो च पियो महामुने;
बुद्धमातुस्स [बुद्धमातरि (सी.), बुद्धस्स मातु (स्या.)] सक्कारं, करोतु सुगतोरसो’.
‘‘सुदूरट्ठापि तं सुत्वा, सीघमागच्छु भिक्खवो;
केचि बुद्धानुभावेन, केचि इद्धीसु कोविदा.
‘‘कूटागारवरे रम्मे, सब्बसोण्णमये सुभे;
मञ्चकं समारोपेसुं, यत्थ सुत्तासि गोतमी.
‘‘चत्तारो लोकपाला ते, अंसेहि समधारयुं;
सेसा सक्कादिका देवा, कूटागारे समग्गहुं.
‘‘कूटागारानि ¶ सब्बानि, आसुं पञ्चसतानिपि;
सरदादिच्चवण्णानि, विस्सकम्मकतानि हि.
‘‘सब्बा तापि भिक्खुनियो, आसुं मञ्चेसु सायिता;
देवानं खन्धमारुळ्हा, निय्यन्ति अनुपुब्बसो.
‘‘सब्बसो ¶ छादितं आसि, वितानेन नभत्तलं;
सतारा चन्दसूरा च, लञ्छिता कनकामया.
‘‘पटाका ¶ उस्सितानेका, वितता पुप्फकञ्चुका;
ओगताकासपदुमा [ओगताकासधूमाव (पी.)], महिया पुप्फमुग्गतं.
‘‘दस्सन्ति चन्दसूरिया, पज्जलन्ति च तारका;
मज्झं गतोपि चादिच्चो, न तापेसि ससी यथा.
‘‘देवा ¶ दिब्बेहि गन्धेहि, मालेहि सुरभीहि च;
वादितेहि च नच्चेहि, सङ्गीतीहि च पूजयुं.
‘‘नागासुरा च ब्रह्मानो, यथासत्ति यथाबलं;
पूजयिंसु च निय्यन्तिं, निब्बुतं बुद्धमातरं.
‘‘सब्बायो पुरतो नीता, निब्बुता सुगतोरसा;
गोतमी निय्यते पच्छा, सक्कता बुद्धपोसिका.
‘‘पुरतो देवमनुजा, सनागासुरब्रह्मका;
पच्छा ससावको बुद्धो, पूजत्थं याति मातुया.
‘‘बुद्धस्स परिनिब्बानं, नेदिसं आसि यादिसं;
गोतमीपरिनिब्बानं, अतेवच्छरियं [अतीवच्छरियं (सब्बत्थ) मोगल्लानब्याकरणं ओलोकेतब्बं] अहु.
‘‘बुद्धो ¶ बुद्धस्स निब्बाने [न बुद्धो बुद्धनिब्बाने (स्या. पी.)], नोपटियादि [नोपदिस्सति (सी. पी.), सारिपुत्तादि (स्या.)] भिक्खवो;
बुद्धो गोतमिनिब्बाने, सारिपुत्तादिका तथा [यथा (स्या.)].
‘‘चितकानि करित्वान, सब्बगन्धमयानि ते;
गन्धचुण्णपकिण्णानि, झापयिंसु च ता तहिं.
‘‘सेसभागानि डय्हिंसु, अट्ठी सेसानि सब्बसो;
आनन्दो च तदावोच, संवेगजनकं वचो.
‘‘‘गोतमी निधनं याता, डय्हञ्चस्सा सरीरकं;
सङ्केतं बुद्धनिब्बानं, न चिरेन भविस्सति’.
‘‘ततो गोतमिधातूनि, तस्सा पत्तगतानि सो;
उपनामेसि नाथस्स, आनन्दो बुद्धचोदितो.
‘‘पाणिना तानि पग्गय्ह, अवोच इसिसत्तमो;
‘महतो सारवन्तस्स, यथा रुक्खस्स तिट्ठतो.
‘‘‘यो ¶ ¶ सो महत्तरो खन्धो, पलुज्जेय्य अनिच्चता;
तथा भिक्खुनिसङ्घस्स, गोतमी परिनिब्बुता.
‘‘‘अहो अच्छरियं मय्हं [आनन्द पस्स बुद्धस्स (स्या.)], निब्बुतायपि मातुया;
सरीरमत्तसेसाय, नत्थि सोकपरिद्दवो [न सोकपरिदेवना (स्या.)].
‘‘‘न ¶ सोचिया परेसं सा, तिण्णसंसारसागरा;
परिवज्जितसन्तापा, सीतिभूता सुनिब्बुता.
‘‘‘पण्डितासि महापञ्ञा, पुथुपञ्ञा तथेव च;
रत्तञ्ञू भिक्खुनीनं सा, एवं धारेथ भिक्खवो.
‘‘‘इद्धीसु ¶ च वसी आसि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी आसि च गोतमी.
‘‘‘पुब्बेनिवासमञ्ञासि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि तस्सा पुनब्भवो.
‘‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
परिसुद्धं अहु ञाणं, तस्मा सोचनिया न सा.
‘‘‘अयोघनहतस्सेव, जलतो जातवेदस्स;
अनुपुब्बूपसन्तस्स, यथा न ञायते गति.
‘‘‘एवं सम्मा विमुत्तानं, कामबन्धोघतारिनं;
पञ्ञापेतुं गति नत्थि, पत्तानं अचलं सुखं.
‘‘‘अत्तदीपा ततो होथ, सतिपट्ठानगोचरा;
भावेत्वा सत्तबोज्झङ्गे, दुक्खस्सन्तं करिस्सथ’’’.
इत्थं सुदं महापजापतिगोतमी इमा गाथायो अभासित्थाति.
महापजापतिगोतमीथेरियापदानं सत्तमं.
८. खेमाथेरीअपदानं
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं ¶ ¶ हंसवतियं, जाता सेट्ठिकुले अहुं [अहु (स्या.)];
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा ¶ तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो जातप्पसादाहं, उपेमि सरणं जिनं.
‘‘मातरं ¶ पितरं चाहं, आयाचित्वा विनायकं;
निमन्तयित्वा सत्ताहं, भोजयिं सहसावकं.
‘‘अतिक्कन्ते च सत्ताहे, महापञ्ञानमुत्तमं;
भिक्खुनिं एतदग्गम्हि, ठपेसि नरसारथि.
‘‘तं सुत्वा मुदिता हुत्वा, पुनो तस्स महेसिनो;
कारं कत्वान तं ठानं, पणिपच्च पणीदहिं.
‘‘ततो मम जिनो [मं स जिनो (स्या.)] आह, ‘सिज्झतं पणिधी तव;
ससङ्घे मे कतं कारं, अप्पमेय्यफलं तया.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
एतदग्गमनुप्पत्ता, खेमा नाम भविस्सति’.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसूपगा अहं.
‘‘ततो चुता याममगं, ततोहं तुसितं गता;
ततो च निम्मानरतिं, वसवत्तिपुरं ततो.
‘‘यत्थ ¶ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.
‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनं;
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.
‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;
सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.
‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको;
उप्पज्जि चारुदस्सनो [चारुनयनो (सी. पी.)], सब्बधम्मविपस्सको.
‘‘तमहं ¶ ¶ लोकनायकं, उपेत्वा नरसारथिं;
धम्मं भणितं सुत्वान, पब्बजिं अनगारियं.
‘‘दसवस्ससहस्सानि ¶ , तस्स वीरस्स सासने;
ब्रह्मचरियं चरित्वान, युत्तयोगा बहुस्सुता.
‘‘पच्चयाकारकुसला, चतुसच्चविसारदा;
निपुणा चित्तकथिका, सत्थुसासनकारिका.
‘‘ततो चुताहं तुसितं, उपपन्ना यसस्सिनी;
अभिभोमि तहिं अञ्ञे, ब्रह्मचारीफलेनहं.
‘‘यत्थ यत्थूपपन्नाहं, महाभोगा महद्धना;
मेधाविनी सीलवती [रूपवती (सी. स्या. पी.)], विनीतपरिसापि च.
‘‘भवामि तेन कम्मेन, योगेन जिनसासने;
सब्बा सम्पत्तियो मय्हं, सुलभा मनसो पिया.
‘‘योपि ¶ मे भवते भत्ता, यत्थ यत्थ गतायपि;
विमानेति न मं कोचि, पटिपत्तिबलेन मे.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
नामेन कोणागमनो, उप्पज्जि वदतं वरो.
‘‘तदा हि बाराणसियं, सुसमिद्धकुलप्पजा [सुसमिद्धि… (स्या.)];
धनञ्जानी सुमेधा च, अहम्पि च तयो जना.
‘‘सङ्घाराममदासिम्ह, दानसहायिका पुरे [नेके सहस्सिके मुने (स्या.), दानं सहस्सिकं मुने (पी.)];
सङ्घस्स च विहारम्पि [ससंघस्स विहारं हि (स्या. पी.)], उद्दिस्स कारिका [दायिका (पी.)] मयं.
‘‘ततो चुता मयं सब्बा, तावतिंसूपगा अहुं;
यससा अग्गतं पत्ता, मनुस्सेसु तथेव च.
‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं ¶ जेट्ठिका धीता, समणी इति विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि ¶ ¶ न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.
‘‘समणी ¶ समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘अहं उप्पलवण्णा च, पटाचारा च कुण्डला;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘कदाचि सो नरादिच्चो, धम्मं देसेसि अब्भुतं;
महानिदानसुत्तन्तं, सुत्वा तं परियापुणिं.
‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, साकलाय पुरुत्तमे;
रञ्ञो मद्दस्स धीताम्हि, मनापा दयिता पिया.
‘‘सह मे जातमत्तम्हि, खेमं तम्हि पुरे अहु;
ततो खेमाति नामं मे, गुणतो उपपज्जथ.
‘‘यदाहं योब्बनं पत्ता, रूपलावञ्ञभूसिता [रूपवण्णविभूसिता (स्या.), रूपवन्ता विभूसिता (पी.), रूपविलासभूसिता (क.)];
तदा अदासि मं तातो, बिम्बिसारस्स राजिनो.
‘‘तस्साहं सुप्पिया आसिं, रूपके लायने रता;
रूपानं दोसवादीति, न उपेसिं महादयं.
‘‘बिम्बिसारो तदा राजा, ममानुग्गहबुद्धिया;
वण्णयित्वा वेळुवनं, गायके गापयी ममं.
‘‘रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;
न तेन नन्दनं दिट्ठं, इति मञ्ञामसे मयं.
‘‘येन ¶ ¶ वेळुवनं दिट्ठं, नरनन्दननन्दनं;
सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.
‘‘विहाय ¶ नन्दनं देवा, ओतरित्वा महीतलं [महीतले (स्या. पी.)];
रम्मं वेळुवनं दिस्वा, न तप्पन्ति सुविम्हिता.
‘‘राजपुञ्ञेन ¶ निब्बत्तं, बुद्धपुञ्ञेन भूसितं;
को वत्ता तस्स निस्सेसं, वनस्स गुणसञ्चयं.
‘‘तं सुत्वा वनसमिद्धं, मम सोतमनोहरं;
दट्ठुकामा तमुय्यानं, रञ्ञो आरोचयिं तदा.
‘‘महता परिवारेन, तदा च सो [तदा मं सो (स्या. पी.)] महीपति;
मं पेसेसि [संपेसेसि (स्या.), सम्पापेसि (पी.)] तमुय्यानं, दस्सनाय समुस्सुकं.
‘‘गच्छ पस्स महाभोगे, वनं नेत्तरसायनं;
यं सदा भाति सिरिया, सुगताभानुरञ्जितं.
‘‘यदा च पिण्डाय मुनि, गिरिब्बजपुरुत्तमं;
पविट्ठोहं तदायेव, वनं दट्ठुमुपागमिं.
‘‘तदा तं फुल्लविपिनं, नानाभमरकूजितं;
कोकिलागीतसहितं, मयूरगणनच्चितं.
‘‘अप्पसद्दमनाकिण्णं, नानाचङ्कमभूसितं;
कुटिमण्डपसङ्किण्णं, योगीवरविराजितं.
‘‘विचरन्ती अमञ्ञिस्सं, सफलं नयनं मम;
तत्थापि तरुणं भिक्खुं, युत्तं दिस्वा विचिन्तयिं.
‘‘‘ईदिसे ¶ विपिने रम्मे, ठितोयं नवयोब्बने;
वसन्तमिव कन्तेन, रूपेन च समन्वितो.
‘‘‘निसिन्नो रुक्खमूलम्हि, मुण्डो सङ्घाटिपारुतो;
झायते वतयं भिक्खु, हित्वा विसयजं रतिं.
‘‘‘ननु नाम गहट्ठेन, कामं भुत्वा यथासुखं;
पच्छा जिण्णेन धम्मोयं, चरितब्बो सुभद्दको’.
‘‘सुञ्ञकन्ति ¶ ¶ विदित्वान, गन्धगेहं जिनालयं;
उपेत्वा जिनमद्दक्खं, उदयन्तंव भाकरं.
‘‘एककं सुखमासीनं, बीजमानं वरित्थिया;
दिस्वानेवं विचिन्तेसिं, नायं लूखो नरासभो.
‘‘सा कञ्ञा कनकाभासा, पदुमाननलोचना;
बिम्बोट्ठी कुन्ददसना, मनोनेत्तरसायना.
‘‘हेमदोलाभसवना ¶ [हेमदोला सुवदीना (स्या.)], कलिकाकारसुत्थनी [कलसाकारसुत्तनी (सी. पी.), कमलाकारसुत्तनी (स्या.)];
वेदिमज्झाव सुस्सोणी [कनुमज्झाव सुस्सोणी (सी.), वेदिमज्झा वरसोणी (स्या. पी.)], रम्भोरु चारुभूसना.
‘‘रत्तंसकुपसंब्याना, नीलमट्ठनिवासना;
अतप्पनेय्यरूपेन, हासभावसमन्विता [हावभावसमन्विता (सी.), सब्बाभरणमण्डिता (स्या.)].
‘‘दिस्वा तमेवं चिन्तेसिं, अहोयमभिरूपिनी;
न मयानेन नेत्तेन, दिट्ठपुब्बा कुदाचनं.
‘‘ततो जराभिभूता सा, विवण्णा विकतानना;
भिन्नदन्ता सेतसिरा, सलाला वदनासुचि.
‘‘सङ्खित्तकण्णा ¶ सेतक्खी, लम्बासुभपयोधरा;
वलिविततसब्बङ्गी, सिराविततदेहिनी.
‘‘नतङ्गा दण्डदुतिया, उप्फासुलिकता [उप्पण्डुपण्डुका (सी. स्या.)] किसा;
पवेधमाना पतिता, निस्ससन्ती मुहुं मुहुं.
‘‘ततो मे आसि संवेगो, अब्भुतो लोमहंसनो;
धिरत्थु रूपं असुचिं, रमन्ते यत्थ बालिसा.
‘‘तदा महाकारुणिको, दिस्वा संविग्गमानसं;
उदग्गचित्तो सुगतो, इमा गाथा अभासथ.
‘‘‘आतुरं ¶ असुचिं पूतिं, पस्स खेमे समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.
‘‘‘असुभाय ¶ चित्तं भावेहि, एकग्गं सुसमाहितं;
सति कायगता त्यत्थु, निब्बिदा बहुला भव.
‘‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
अज्झत्तञ्च बहिद्धा च, काये छन्दं विराजय.
‘‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्ता चरिस्ससि.
‘‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;
एतम्पि छेत्वान परिब्बजन्ति, न पेक्खिनो [अनपेक्खिनो (सी. स्या. पी.)] कामसुखं पहाय’.
‘‘ततो ¶ कल्लितचित्तं [कल्लिकचित्तं (स्या.), कलिकचित्तं (पी.)] मं, ञत्वान नरसारथि;
महानिदानं देसेसि, सुत्तन्तं विनयाय मे.
‘‘सुत्वा ¶ सुत्तन्तसेट्ठं तं, पुब्बसञ्ञमनुस्सरिं;
तत्थ ठितावहं सन्ती, धम्मचक्खुं विसोधयिं.
‘‘निपतित्वा महेसिस्स, पादमूलम्हि तावदे;
अच्चयं देसनत्थाय, इदं वचनमब्रविं.
‘‘‘नमो ते सब्बदस्सावी, नमो ते करुणाकर;
नमो ते तिण्णसंसार, नमो ते अमतं दद.
‘‘‘दिट्ठिगहनपक्खन्दा [… पक्खन्ता (सी. स्या.)], कामरागविमोहिता;
तया सम्मा उपायेन, विनीता विनये रता.
‘‘‘अदस्सनेन विभोगा [विब्भोगा (सी.), विहिता (स्या.)], तादिसानं महेसिनं;
अनुभोन्ति महादुक्खं, सत्ता संसारसागरे.
‘‘‘यदाहं लोकसरणं, अरणं अरणन्तगुं [मरणन्तगं (स्या.)];
नाद्दसामि अदूरट्ठं, देसयामि [देसेस्सामि (स्या.)] तमच्चयं.
‘‘‘महाहितं ¶ वरददं, अहितोति विसङ्किता;
नोपेसिं रूपनिरता, देसयामि तमच्चयं’.
‘‘तदा ¶ मधुरनिग्घोसो, महाकारुणिको जिनो;
अवोच तिट्ठ खेमेति, सिञ्चन्तो अमतेन मं.
‘‘तदा पणम्य सिरसा, कत्वा च नं पदक्खिणं;
गन्त्वा दिस्वा नरपतिं, इदं वचनमब्रविं.
‘‘‘अहो ¶ सम्मा उपायो ते, चिन्तितोयमरिन्दम;
वनदस्सनकामाय, दिट्ठो निब्बानतो मुनि.
‘‘‘यदि ते रुच्चते राज [राजा (स्या.)], सासने तस्स तादिनो;
पब्बजिस्सामि रूपेहं, निब्बिन्ना मुनिवाणिना’ [मुनिभाणिना (स्या. पी.)].
दुतियं भाणवारं.
‘‘अञ्जलिं पग्गहेत्वान, तदाह स महीपति;
‘अनुजानामि ते भद्दे, पब्बज्जा तव सिज्झतु’.
‘‘पब्बजित्वा तदा चाहं, अद्धमासे [सत्तमासे (स्या.)] उपट्ठिते;
दीपोदयञ्च भेदञ्च, दिस्वा संविग्गमानसा.
‘‘निब्बिन्ना ¶ सब्बसङ्खारे, पच्चयाकारकोविदा;
चतुरोघे अतिक्कम्म, अरहत्तमपापुणिं.
‘‘इद्धीसु च वसी आसिं, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी चापि भवामहं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
परिसुद्धं मम ञाणं, उप्पन्नं बुद्धसासने.
‘‘कुसलाहं विसुद्धीसु, कथावत्थुविसारदा;
अभिधम्मनयञ्ञू च, वसिप्पत्ताम्हि सासने.
‘‘ततो ¶ ¶ तोरणवत्थुस्मिं, रञ्ञा कोसलसामिना;
पुच्छिता निपुणे पञ्हे, ब्याकरोन्ती यथातथं.
‘‘तदा स राजा सुगतं, उपसङ्कम्म पुच्छथ;
तथेव बुद्धो ब्याकासि, यथा ते ब्याकता मया.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
महापञ्ञानमग्गाति, भिक्खुनीनं नरुत्तमो.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं खेमा भिक्खुनी इमा गाथायो अभासित्थाति.
खेमाथेरियापदानं अट्ठमं.
९. उप्पलवण्णाथेरीअपदानं
‘‘भिक्खुनी उप्पलवण्णा, इद्धिया पारमिं गता;
वन्दित्वा सत्थुनो पादे, इदं वचनमब्रवि.
‘‘‘नित्थिण्णा ¶ जातिसंसारं [जातिसंसारा (पी.)], पत्ताहं अचलं पदं;
सब्बदुक्खं मया खीणं, आरोचेमि महामुनि.
‘‘‘यावता ¶ परिसा अत्थि, पसन्ना जिनसासने;
यस्सा च मेपराधोत्थि, खमन्तु जिनसम्मुखा.
‘‘‘संसारे संसरन्तिया [संसरन्ता मे (स्या.)], खलितं मे सचे भवे;
आरोचेमि महावीर, अपराधं खमस्सु तं [मे (स्या.)].
‘‘‘इद्धिञ्चापि निदस्सेहि, मम सासनकारिके;
चतस्सो परिसा अज्ज, कङ्खं छिन्दाहि यावता.
‘‘‘धीता तुय्हं महावीर, पञ्ञवन्त जुतिन्धर;
बहुञ्च दुक्करं कम्मं, कतं मे अतिदुक्करं.
‘‘‘उप्पलस्सेव ¶ मे वण्णो, नामेनुप्पलनामिका;
साविका ते महावीर, पादे वन्दामि चक्खुम.
‘‘‘राहुलो च अहञ्चेव, नेकजातिसते बहू;
एकस्मिं सम्भवे जाता, समानछन्दमानसा.
‘‘‘निब्बत्ति एकतो होति, जातियापि च एकतो [जातीसु बहुसो मम (सी.)];
पच्छिमे भवे सम्पत्ते, उभोपि नानासम्भवा.
‘‘‘पुत्तो च राहुलो नाम, धीता उप्पलसव्हया;
पस्स वीर ममं इद्धिं, बलं दस्सेमि सत्थुनो.
‘‘‘महासमुद्दे ¶ चतुरो, पक्खिपि हत्थपातियं;
तेलं हत्थगतञ्चेव, खिड्डो [वेज्जो (सी. पी.)] कोमारको यथा.
‘‘‘उब्बत्तयित्वा पथविं, पक्खिपि हत्थपातियं;
चित्तं मुञ्जं यथा नाम, लुञ्चि कोमारको युवा.
‘‘‘चक्कवाळसमं ¶ पाणिं, छादयित्वान मत्थके;
वस्सापेत्वान फुसितं, नानावण्णं पुनप्पुनं.
‘‘‘भूमिं उदुक्खलं कत्वा, धञ्ञं कत्वान सक्खरं;
सिनेरुं मुसलं कत्वा, मद्दि कोमारिका यथा.
‘‘‘धीताहं बुद्धसेट्ठस्स, नामेनुप्पलसव्हया;
अभिञ्ञासु वसीभूता, तव सासनकारिका.
‘‘‘नानाविकुब्बनं ¶ कत्वा, दस्सेत्वा लोकनायकं;
नामगोत्तञ्च सावेत्वा [पकासेत्वा (स्या.)], पादे वन्दामि चक्खुम.
‘‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं [विपुलं (स्या.)] सुद्धं, सभावेन महेसिनो.
‘‘‘पुरिमानं ¶ जिनग्गानं, सङ्गमं ते निदस्सितं [सम्मुखा च परम्मुखा (सी.)];
अधिकारं बहुं मय्हं, तुय्हत्थाय महामुनि.
‘‘‘यं मया पूरितं कम्मं, कुसलं सर मे मुनि;
तवत्थाय महावीर, पुञ्ञं उपचितं मया.
‘‘‘अभब्बट्ठाने वज्जेत्वा, वारयन्ती [परिवज्जन्ति (सी.), परिपाचेन्तो (स्या.)] अनाचरं;
तवत्थाय महावीर, चत्तं मे जीवितुत्तमं.
‘‘‘दसकोटिसहस्सानि ¶ , अदासिं मम जीवितं;
परिच्चत्ता च मे होमि, तवत्थाय महामुनि.
‘‘‘तदातिविम्हिता सब्बा, सिरसाव कतञ्जली;
अवोचय्ये कथं आसि, अतुलिद्धिपरक्कमा’.
‘‘सतसहस्सितो ¶ कप्पे, नागकञ्ञा अहं तदा;
विमला नाम नामेन, कञ्ञानं साधुसम्मता.
‘‘महोरगो महानागो, पसन्नो जिनसासने;
पदुमुत्तरं महातेजं, निमन्तेसि ससावकं.
‘‘रतनमयं मण्डपं, पल्लङ्कं रतनामयं;
रतनं वालुकाकिण्णं, उपभोगं रतनामयं.
‘‘मग्गञ्च पटियादेसि, रतनद्धजभूसितं;
पच्चुग्गन्त्वान सम्बुद्धं, वज्जन्तो तूरियेहि सो.
‘‘परिसाहि च चतूहि [परिसाहि चतूहि सो (सी.), परिसाहि चतस्सो हि (पी.)], परिवुतो [सहितो (सी.), फरते (स्या.), परेतो (पी.)] लोकनायको;
महोरगस्स भवने, निसीदि परमासने.
‘‘अन्नं ¶ पानं खादनीयं, भोजनञ्च महारहं;
वरं वरञ्च पादासि, नागराजा महायसं.
‘‘भुञ्जित्वान सम्बुद्धो, पत्तं धोवित्वा योनिसो;
अनुमोदनीयंकासि, नागकञ्ञा महिद्धिका.
‘‘सब्बञ्ञुं ¶ फुल्लितं दिस्वा, नागकञ्ञा महायसं;
पसन्नं सत्थुनो चित्तं, सुनिबन्धञ्च मानसं.
‘‘ममञ्च ¶ चित्तमञ्ञाय, जलजुत्तमनामको;
तस्मिं खणे महावीरो, भिक्खुनिं दस्सयिद्धिया.
‘‘इद्धी अनेका दस्सेसि, भिक्खुनी सा विसारदा;
पमोदिता वेदजाता, सत्थारं इदमब्रवि [एतदब्रविं (स्या. पी.)].
‘‘‘अद्दसाहं इमं इद्धिं, सुमनं इतरायपि;
कथं अहोसि सा वीर, इद्धिया सुविसारदा’.
‘‘‘ओरसा मुखतो जाता, धीता मम महिद्धिका;
ममानुसासनिकरा, इद्धिया सुविसारदा’.
‘‘बुद्धस्स वचनं सुत्वा, एवं पत्थेसहं तदा [तुट्ठा एवं अवोचहं (स्या.), एवमहोसहं तदा (क.)];
अहम्पि तादिसा होमि, इद्धिया सुविसारदा.
‘‘पमोदिताहं ¶ सुमना, पत्थे उत्तममानसा [पत्तउत्तममानसा (सी. स्या. पी.)];
अनागतम्हि अद्धाने, ईदिसा होमि नायक.
‘‘मणिमयम्हि पल्लङ्के, मण्डपम्हि पभस्सरे;
अन्नपानेन तप्पेत्वा, ससङ्घं लोकनायकं.
‘‘नागानं पवरं पुप्फं, अरुणं नाम उप्पलं;
वण्णं मे ईदिसं होतु, पूजेसिं लोकनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुताहं मनुजे, उपपन्ना सयम्भुनो;
उप्पलेहि पटिच्छन्नं, पिण्डपातमदासहं.
‘‘एकनवुतितो ¶ कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मेसु चक्खुमा.
‘‘सेट्ठिधीता ¶ तदा हुत्वा, बाराणसिपुरुत्तमे;
निमन्तेत्वान सम्बुद्धं, ससङ्घं लोकनायकं.
‘‘महादानं ¶ ददित्वान, उप्पलेहि विनायकं;
पूजयित्वा चेतसाव [च तेहेव (स्या. पी.)], वण्णसोभं अपत्थयिं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं दुतिया धीता, समणगुत्तसव्हया;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्तधीतरो.
‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका [भिक्खुदासिका (सी. स्या.)];
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका [संघदासिका (सी. स्या.)].
‘‘अहं खेमा च सप्पञ्ञा, पटाचारा च कुण्डला;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘तेहि ¶ ¶ कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुता मनुस्सेसु, उपपन्ना महाकुले;
पीतं मट्ठं वरं दुस्सं, अदं अरहतो अहं.
‘‘ततो चुतारिट्ठपुरे, जाता विप्पकुले अहं;
धीता तिरिटिवच्छस्स, उम्मादन्ती मनोहरा.
‘‘ततो चुता जनपदे, कुले अञ्ञतरे अहं;
पसूता नातिफीतम्हि, सालिं गोपेमहं तदा.
‘‘दिस्वा पच्चेकसम्बुद्धं, पञ्चलाजासतानिहं;
दत्वा पदुमच्छन्नानि, पञ्च पुत्तसतानिहं.
‘‘पत्थयिं ¶ ¶ तेपि पत्थेसुं, मधुं दत्वा सयम्भुनो;
ततो चुता अरञ्ञेहं, अजायिं पदुमोदरे.
‘‘कासिरञ्ञो महेसीहं, हुत्वा सक्कतपूजिता;
अजनिं राजपुत्तानं, अनूनं सतपञ्चकं.
‘‘यदा ते योब्बनप्पत्ता, कीळन्ता जलकीळितं;
दिस्वा ओपत्तपदुमं, आसुं पच्चेकनायका.
‘‘साहं तेहि विनाभूता, सुतवीरेहि सोकिनी [सुतवरेहि सोकिनी (सी. स्या.)];
चुता इसिगिलिपस्से, गामकम्हि अजायिहं.
‘‘यदा बुद्धा सुतमती, सुतानं भत्तुनोपि च [कसतं तदा (सी.), अत्तनोपि च (स्या.)];
यागुं आदाय गच्छन्ती, अट्ठ पच्चेकनायके.
‘‘भिक्खाय ¶ गामं गच्छन्ते, दिस्वा पुत्ते अनुस्सरिं;
खीरधारा विनिग्गच्छि, तदा मे पुत्तपेमसा.
‘‘ततो तेसं अदं यागुं, पसन्ना सेहि पाणिभि;
ततो चुताहं तिदसं, नन्दनं उपपज्जहं.
‘‘अनुभोत्वा सुखं दुक्खं, संसरित्वा भवाभवे;
तवत्थाय महावीर, परिच्चत्तञ्च जीवितं.
‘‘एवं ¶ बहुविधं दुक्खं, सम्पत्ती च बहुब्बिधा;
पच्छिमे भवे सम्पत्ते, जाता सावत्थियं पुरे.
‘‘महाधनसेट्ठिकुले, सुखिते सज्जिते तथा;
नानारतनपज्जोते, सब्बकामसमिद्धिने.
‘‘सक्कता पूजिता चेव, मानितापचिता तथा;
रूपसीरिमनुप्पत्ता [रूपसोभग्गसम्पन्ना (सी.)], कुलेसु अतिसक्कता [अभिसम्मता (सी.)].
‘‘अतीव पत्थिता चासिं, रूपभोगसिरीहि च;
पत्थिता सेट्ठिपुत्तेहि, अनेकेहि सतेहिपि.
‘‘अगारं पजहित्वान, पब्बजिं अनगारियं;
अड्ढमासे असम्पत्ते, चतुसच्चमपापुणिं.
‘‘इद्धिया ¶ अभिनिम्मित्वा, चतुरस्सं रथं अहं;
बुद्धस्स पादे वन्दिस्सं, लोकनाथस्स तादिनो.
‘‘‘सुपुप्फितग्गं ¶ उपगम्म पादपं [भिक्खुनी (सी. पी. क.) थेरीगा. २३०], एका तुवं तिट्ठसि सालमूले;
न ¶ चापि ते दुतियो अत्थि कोचि [न चत्थि ते दुतिया वण्णधातु (सी. पी. क.)], बाले न त्वं भायसि धुत्तकानं’.
‘‘‘सतं सहस्सानिपि धुत्तकानं [सहस्सानम्पि धुत्तकानं (पी.) थेरीगा. २३१], समागता एदिसका भवेय्युं;
लोमं न इञ्जे न सम्पवेधे, किं मे तुवं मार करिस्ससेको [न मार भायामि तवेकिकापि (सी. क.) … तमेकिकासिं (पी.)].
‘‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;
भमुकन्तरिकायम्पि, तिट्ठन्तिं मं न दक्खसि.
‘‘‘चित्तस्मिं वसीभूताम्हि, इद्धिपादा सुभाविता;
सब्बबन्धनमुत्ताम्हि, न तं भायामि आवुसो.
‘‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;
यं त्वं कामरतिं ब्रूसि, अरती दानि सा मम.
‘‘‘सब्बत्थ ¶ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तक’.
‘‘जिनो तम्हि गुणे तुट्ठो, एतदग्गे ठपेसि मं;
अग्गा इद्धिमतीनन्ति, परिसासु विनायको.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘चीवरं ¶ ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
खणेन उपनामेन्ति, सहस्सानि समन्ततो.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा;
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं उप्पलवण्णा भिक्खुनी इमा गाथायो अभासित्थाति.
उप्पलवण्णाथेरियापदानं नवमं.
१०. पटाचाराथेरीअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो जातपसादाहं, उपेसिं सरणं जिनं.
‘‘ततो विनयधारीनं, अग्गं वण्णेसि नायको;
भिक्खुनिं लज्जिनिं तादिं, कप्पाकप्पविसारदं.
‘‘तदा ¶ मुदितचित्ताहं, तं ठानमभिकङ्खिनी;
निमन्तेत्वा दसबलं, ससङ्घं लोकनायकं.
‘‘भोजयित्वान सत्ताहं, ददित्वाव तिचीवरं [ददित्वा पत्तचीवरं (स्या.)];
निपच्च सिरसा पादे, इदं वचनमब्रविं.
‘‘‘या तया वण्णिता वीर, इतो अट्ठमके मुनि;
तादिसाहं भविस्सामि, यदि सिज्झति नायक’.
‘‘तदा ¶ अवोच मं सत्था, ‘भद्दे मा भायि अस्सस;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘‘सतसहस्सितो ¶ कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
पटाचाराति नामेन, हेस्सति सत्थु साविका’.
‘‘तदाहं मुदिता [पमुदी (क.)] हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, ससङ्घं लोकनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको ¶ महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं ¶ ततिया धीता, भिक्खुनी इति विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्तधीतरो.
‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘अहं उप्पलवण्णा च, खेमा भद्दा च भिक्खुनी;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;
सावत्थियं पुरवरे, इद्धे फीते महद्धने.
‘‘यदा ¶ च योब्बनूपेता, वितक्कवसगा अहं;
नरं जारपतिं दिस्वा, तेन सद्धिं अगच्छहं.
‘‘एकपुत्तपसूताहं ¶ , दुतियो कुच्छिया ममं;
तदाहं मातापितरो, ओक्खामीति [इक्खामीति (स्या.), दक्खामीति (सी.)] सुनिच्छिता.
‘‘नारोचेसिं पतिं मय्हं, तदा तम्हि पवासिते;
एकिका निग्गता गेहा, गन्तुं सावत्थिमुत्तमं.
‘‘ततो ¶ मे सामि आगन्त्वा, सम्भावेसि पथे ममं;
तदा मे कम्मजा वाता, उप्पन्ना अतिदारुणा.
‘‘उट्ठितो च महामेघो, पसूतिसमये मम;
दब्बत्थाय तदा गन्त्वा, सामि सप्पेन मारितो.
‘‘तदा विजातदुक्खेन, अनाथा कपणा अहं;
कुन्नदिं पूरितं दिस्वा, गच्छन्ती सकुलालयं.
‘‘बालं ¶ आदाय अतरिं, पारकूले च एककं;
सायेत्वा [पायेत्वा (स्या.), पातेत्वा (क.)] बालकं पुत्तं, इतरं तरणायहं.
‘‘निवत्ता उक्कुसो हासि, तरुणं विलपन्तकं;
इतरञ्च वही सोतो, साहं सोकसमप्पिता.
‘‘सावत्थिनगरं गन्त्वा, अस्सोसिं सजने मते;
तदा अवोचं सोकट्टा, महासोकसमप्पिता.
‘‘उभो पुत्ता कालङ्कता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितम्हि डय्हरे.
‘‘तदा किसा च पण्डु च, अनाथा दीनमानसा;
इतो ततो भमन्तीहं [गच्छन्तीहं (स्या.), गमेन्तीहं (क.)], अद्दसं नरसारथिं.
‘‘ततो अवोच मं सत्था, ‘पुत्ते मा सोचि अस्सस;
अत्तानं ते गवेसस्सु, किं निरत्थं विहञ्ञसि.
‘‘‘न सन्ति पुत्ता ताणाय, न ञाती नपि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता’.
‘‘तं ¶ ¶ सुत्वा मुनिनो वाक्यं, पठमं फलमज्झगं;
पब्बजित्वान नचिरं, अरहत्तमपापुणिं.
‘‘इद्धीसु ¶ च वसी होमि, दिब्बाय सोतधातुया;
परचित्तानि जानामि, सत्थुसासनकारिका.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.
‘‘ततोहं विनयं सब्बं, सन्तिके सब्बदस्सिनो;
उग्गहिं सब्बवित्थारं, ब्याहरिञ्च यथातथं.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
अग्गा विनयधारीनं, पटाचाराव एकिका.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं पटाचारा भिक्खुनी इमा गाथायो अभासित्थाति.
पटाचाराथेरियापदानं दसमं.
एकूपोसथिकवग्गो दुतियो.
तस्सुद्दानं –
एकूपोसथिका चेव, सळला चाथ मोदका;
एकासना पञ्चदीपा, नळमाली च गोतमी.
खेमा उप्पलवण्णा च, पटाचारा च भिक्खुनी;
गाथा सतानि पञ्चेव, नव चापि तदुत्तरि.