📜

३. कुण्डलकेसीवग्गो

१. कुण्डलकेसाथेरीअपदानं

.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

.

‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;

नानारतनपज्जोते, महासुखसमप्पिता.

.

‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;

ततो जातप्पसादाहं, उपेसिं सरणं जिनं.

.

‘‘तदा महाकारुणिको, पदुमुत्तरनामको;

खिप्पाभिञ्ञानमग्गन्ति, ठपेसि भिक्खुनिं सुभं.

.

‘‘तं सुत्वा मुदिता हुत्वा, दानं दत्वा महेसिनो;

निपच्च सिरसा पादे, तं ठानमभिपत्थयिं.

.

‘‘अनुमोदि महावीरो, ‘भद्दे यं तेभिपत्थितं;

समिज्झिस्सति तं सब्बं, सुखिनी होहि निब्बुता.

.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

भद्दाकुण्डलकेसाति, हेस्सति सत्थु साविका’.

.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१०.

‘‘ततो चुता याममगं, ततोहं तुसितं गता;

ततो च निम्मानरतिं, वसवत्तिपुरं ततो.

११.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.

१२.

‘‘ततो चुता मनुस्सेसु, राजूनं चक्कवत्तिनं;

मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.

१३.

‘‘सम्पत्तिं अनुभोत्वान, देवेसु मानुसेसु च;

सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.

१४.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

१५.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

१६.

‘‘तस्स धीता चतुत्थासिं, भिक्खुदायीति विस्सुता;

धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.

१७.

‘‘अनुजानि न नो तातो, अगारेव तदा मयं;

वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.

१८.

‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.

१९.

‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;

धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.

२०.

‘‘खेमा उप्पलवण्णा च, पटाचारा अहं तदा;

किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.

२१.

‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२२.

‘‘पच्छिमे च भवे दानि, गिरिब्बजपुरुत्तमे;

जाता सेट्ठिकुले फीते, यदाहं योब्बने ठिता.

२३.

‘‘चोरं वधत्थं नीयन्तं, दिस्वा रत्ता तहिं अहं;

पिता मे तं सहस्सेन, मोचयित्वा वधा ततो.

२४.

‘‘अदासि तस्स मं तातो, विदित्वान मनं मम;

तस्साहमासिं विसट्ठा, अतीव दयिता हिता.

२५.

‘‘सो मे भूसनलोभेन, बलिमज्झासयो [खलितज्झासयो (सी.), बलिं पच्चाहरं (स्या.), मालपच्छाहतं (पी.)] दिसो;

चोरप्पपातं नेत्वान, पब्बतं चेतयी वधं.

२६.

‘‘तदाहं पणमित्वान, सत्तुकं सुकतञ्जली;

रक्खन्ती अत्तनो पाणं, इदं वचनमब्रविं.

२७.

‘‘‘इदं सुवण्णकेयूरं, मुत्ता वेळुरिया बहू;

सब्बं हरस्सु [वरस्सु (क.)] भद्दन्ते, मञ्च दासीति सावय’.

२८.

‘‘‘ओरोपयस्सु कल्याणी, मा बाळ्हं परिदेवसि;

न चाहं अभिजानामि, अहन्त्वा धनमाभतं’.

२९.

‘‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

न चाहं अभिजानामि, अञ्ञं पियतरं तया’.

३०.

‘‘‘एहि तं उपगूहिस्सं, कत्वान तं पदक्खिणं;

न च दानि पुनो अत्थि [तं वन्दामि पुन नत्थि (स्या.)], मम तुय्हञ्च सङ्गमो.

३१.

‘‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.

३२.

‘‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका.

३३.

‘‘‘लहुञ्च वत खिप्पञ्च, निकट्ठे [नेकत्थे (सी. स्या.)] समचेतयिं;

मिगं उण्णा यथा एवं [चित्तपुण्णाय तानेव (स्या.), मिगं पुण्णाय तेनेव (पी.)], तदाहं सत्तुकं वधिं.

३४.

‘‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

सो हञ्ञते मन्दमति, चोरोव गिरिगब्भरे.

३५.

‘‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, तदाहं सत्तुका यथा’.

३६.

‘‘तदाहं पातयित्वान, गिरिदुग्गम्हि सत्तुकं;

सन्तिकं सेतवत्थानं, उपेत्वा पब्बजिं अहं.

३७.

‘‘सण्डासेन च केसे मे, लुञ्चित्वा सब्बसो तदा;

पब्बजित्वान समयं, आचिक्खिंसु निरन्तरं.

३८.

‘‘ततो तं उग्गहेत्वाहं, निसीदित्वान एकिका;

समयं तं विचिन्तेसिं, सुवानो मानुसं करं.

३९.

‘‘छिन्नं गय्ह समीपे मे, पातयित्वा अपक्कमि;

दिस्वा निमित्तमलभिं, हत्थं तं पुळवाकुलं.

४०.

‘‘ततो उट्ठाय संविग्गा, अपुच्छिं सहधम्मिके;

ते अवोचुं विजानन्ति, तं अत्थं सक्यभिक्खवो.

४१.

‘‘साहं तमत्थं पुच्छिस्सं, उपेत्वा बुद्धसावके;

ते ममादाय गच्छिंसु, बुद्धसेट्ठस्स सन्तिकं.

४२.

‘‘सो मे धम्ममदेसेसि, खन्धायतनधातुयो;

असुभानिच्चदुक्खाति, अनत्ताति च नायको.

४३.

‘‘तस्स धम्मं सुणित्वाहं, धम्मचक्खुं विसोधयिं;

ततो विञ्ञातसद्धम्मा, पब्बज्जं उपसम्पदं.

४४.

‘‘आयाचितो तदा आह, ‘एहि भद्दे’ति नायको;

तदाहं उपसम्पन्ना, परित्तं तोयमद्दसं.

४५.

‘‘पादपक्खालनेनाहं , ञत्वा सउदयब्बयं;

तथा सब्बेपि सङ्खारे, ईदिसं चिन्तयिं [सङ्खारा, इति संचिन्तयिं (सी. स्या. पी.)] तदा.

४६.

‘‘ततो चित्तं विमुच्चि मे, अनुपादाय सब्बसो;

खिप्पाभिञ्ञानमग्गं मे, तदा पञ्ञापयी जिनो.

४७.

‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

परचित्तानि जानामि, सत्थुसासनकारिका.

४८.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.

४९.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

५०.

‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

५१.

‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;

ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स सासने.

५२.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागीव बन्धनं छेत्वा, विहरामि अनासवा.

५३.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५४.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं भद्दाकुण्डलकेसा भिक्खुनी इमा गाथायो अभासित्थाति.

कुण्डलकेसाथेरियापदानं पठमं.

२. किसागोतमीथेरीअपदानं

५५.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

५६.

‘‘तदाहं हंसवतियं, जाता अञ्ञतरे कुले;

उपेत्वा तं नरवरं, सरणं समुपागमिं.

५७.

‘‘धम्मञ्च तस्स अस्सोसिं, चतुसच्चूपसञ्हितं;

मधुरं परमस्सादं, वट्टसन्तिसुखावहं [चित्तसन्ति … (स्या.)].

५८.

‘‘तदा च भिक्खुनिं वीरो, लूखचीवरधारिनिं;

ठपेन्तो एतदग्गम्हि, वण्णयी पुरिसुत्तमो.

५९.

‘‘जनेत्वानप्पकं पीतिं, सुत्वा भिक्खुनिया गुणे;

कारं कत्वान बुद्धस्स, यथासत्ति यथाबलं.

६०.

‘‘निपच्च मुनिवरं तं, तं ठानमभिपत्थयिं;

तदानुमोदि सम्बुद्धो, ठानलाभाय नायको.

६१.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६२.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

किसागोतमी [गोतमी नाम (सी. क.)] नामेन, हेस्सति सत्थु साविका’.

६३.

‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.

६४.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

६५.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

६६.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

६७.

‘‘पञ्चमी तस्स धीतासिं, धम्मा नामेन विस्सुता;

धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.

६८.

‘‘अनुजानि न नो तातो, अगारेव तदा मयं;

वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.

६९.

‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.

७०.

‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;

धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.

७१.

‘‘खेमा उप्पलवण्णा च, पटाचारा च कुण्डला;

अहञ्च धम्मदिन्ना च, विसाखा होति सत्तमी.

७२.

‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

७३.

‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;

दुग्गते अधने नट्ठे [नीचे (स्या.), निद्धे (पी.)], गता च सधनं कुलं.

७४.

‘‘पतिं ठपेत्वा सेसा मे, देस्सन्ति अधना इति;

यदा च पसूता [ससुता (सी. पी.)] आसिं, सब्बेसं दयिता तदा.

७५.

‘‘यदा सो तरुणो भद्दो [पुत्तो (सी. स्या.)], कोमलको [कोमारको (स्या.), कोमलङ्गो (सी. पी.)] सुखेधितो;

सपाणमिव कन्तो मे, तदा यमवसं गतो.

७६.

‘‘सोकट्टा दीनवदना , अस्सुनेत्ता रुदम्मुखा;

मतं कुणपमादाय, विलपन्ती गमामहं.

७७.

‘‘तदा एकेन सन्दिट्ठा, उपेत्वाभिसक्कुत्तमं;

अवोचं देहि भेसज्जं, पुत्तसञ्जीवनन्ति भो.

७८.

‘‘न विज्जन्ते मता यस्मिं, गेहे सिद्धत्थकं ततो;

आहराति जिनो आह, विनयोपायकोविदो.

७९.

‘‘तदा गमित्वा सावत्थिं, न लभिं तादिसं घरं;

कुतो सिद्धत्थकं तस्मा, ततो लद्धा सतिं अहं.

८०.

‘‘कुणपं छड्डयित्वान, उपेसिं लोकनायकं;

दूरतोव ममं दिस्वा, अवोच मधुरस्सरो.

८१.

‘‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;

एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.

८२.

‘‘‘न गामधम्मो निगमस्स धम्मो, न चापियं एककुलस्स धम्मो;

सब्बस्स लोकस्स सदेवकस्स, एसेव धम्मो यदिदं अनिच्चता’.

८३.

‘‘साहं सुत्वानिमा [सहसुत्वानिमा (क.)] गाथा, धम्मचक्खुं विसोधयिं;

ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं.

८४.

‘‘तथा पब्बजिता सन्ती, युञ्जन्ती जिनसासने;

न चिरेनेव कालेन, अरहत्तमपापुणिं.

८५.

‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

परचित्तानि जानामि, सत्थुसासनकारिका.

८६.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.

८७.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

८८.

‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

८९.

‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;

ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.

९०.

‘‘सङ्कारकूटा आहित्वा, सुसाना रथियापि च;

ततो सङ्घाटिकं कत्वा, लूखं धारेमि चीवरं.

९१.

‘‘जिनो तस्मिं गुणे तुट्ठो, लूखचीवरधारणे;

ठपेसि एतदग्गम्हि, परिसासु विनायको.

९२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

९३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं किसागोतमी भिक्खुनी इमा गाथायो अभासित्थाति.

किसागोतमीथेरियापदानं दुतियं.

३. धम्मदिन्नाथेरीअपदानं

९५.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

९६.

‘‘तदाहं हंसवतियं, कुले अञ्ञतरे अहुं;

परकम्मकारी आसिं, निपका सीलसंवुता.

९७.

‘‘पदुमुत्तरबुद्धस्स, सुजातो अग्गसावको;

विहारा अभिनिक्खम्म, पिण्डपाताय [पत्तमादाय (क.)] गच्छति.

९८.

‘‘घटं गहेत्वा गच्छन्ती, तदा उदकहारिका;

तं दिस्वा अददं पूपं, पसन्ना सेहि पाणिभि.

९९.

‘‘पटिग्गहेत्वा तत्थेव, निसिन्नो परिभुञ्जि सो;

ततो नेत्वान तं गेहं, अदासिं तस्स भोजनं.

१००.

‘‘ततो मे अय्यको तुट्ठो, अकरी सुणिसं सकं;

सस्सुया सह गन्त्वान, सम्बुद्धं अभिवादयिं.

१०१.

‘‘तदा सो धम्मकथिकं, भिक्खुनिं परिकित्तयं;

ठपेसि एतदग्गम्हि, तं सुत्वा मुदिता अहं.

१०२.

‘‘निमन्तयित्वा सुगतं, ससङ्घं लोकनायकं;

महादानं ददित्वान, तं ठानमभिपत्थयिं.

१०३.

‘‘ततो मं सुगतो आह, घननिन्नादसुस्सरो [घननिन्नादसुस्सरे (क.)];

‘ममुपट्ठाननिरते, ससङ्घपरिवेसिके.

१०४.

‘‘‘सद्धम्मस्सवने युत्ते, गुणवद्धितमानसे;

भद्दे भवस्सु मुदिता, लच्छसे पणिधीफलं.

१०५.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१०६.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

धम्मदिन्नाति नामेन, हेस्सति सत्थु साविका’.

१०७.

‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं महामुनिं;

मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.

१०८.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१०९.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

११०.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

१११.

‘‘छट्ठा तस्सासहं धीता, सुधम्मा इति विस्सुता;

धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.

११२.

‘‘अनुजानि न नो तातो, अगारेव तदा मयं;

वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.

ततियं भाणवारं.

११३.

‘‘कोमारिब्रह्मचरियं , राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.

११४.

‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;

धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.

११५.

‘‘खेमा उप्पलवण्णा च, पटाचारा च कुण्डला;

गोतमी च अहञ्चेव, विसाखा होति सत्तमी.

११६.

‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

११७.

‘‘पच्छिमे च भवे दानि, गिरिब्बजपुरुत्तमे;

जाता सेट्ठिकुले फीते, सब्बकामसमिद्धिने.

११८.

‘‘यदा रूपगुणूपेता, पठमे योब्बने ठिता;

तदा परकुलं गन्त्वा, वसिं सुखसमप्पिता.

११९.

‘‘उपेत्वा लोकसरणं, सुणित्वा धम्मदेसनं;

अनागामिफलं पत्तो, सामिको मे सुबुद्धिमा.

१२०.

‘‘तदाहं अनुजानेत्वा, पब्बजिं अनगारियं;

न चिरेनेव कालेन, अरहत्तमपापुणिं.

१२१.

‘‘तदा उपासको सो मं, उपगन्त्वा अपुच्छथ;

गम्भीरे निपुणे पञ्हे, ते सब्बे ब्याकरिं अहं.

१२२.

‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;

‘भिक्खुनिं धम्मकथिकं, नाञ्ञं पस्सामि एदिसिं.

१२३.

‘धम्मदिन्ना यथा धीरा, एवं धारेथ भिक्खवो’;

‘‘एवाहं पण्डिता होमि [जाता (सी.), नाम (स्या.)], नायकेनानुकम्पिता.

१२४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

१२५.

‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

१२६.

‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

परचित्तानि जानामि, सत्थुसासनकारिका.

१२७.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.

१२८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

१२९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं धम्मदिन्ना भिक्खुनी इमा गाथायो अभासित्थाति.

धम्मदिन्नाथेरियापदानं ततियं.

४. सकुलाथेरीअपदानं

१३१.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

१३२.

‘‘हिताय सब्बसत्तानं, सुखाय वदतं वरो;

अत्थाय पुरिसाजञ्ञो, पटिपन्नो सदेवके.

१३३.

‘‘यसग्गपत्तो सिरिमा, कित्तिवण्णगतो जिनो;

पूजितो सब्बलोकस्स, दिसासब्बासु विस्सुतो.

१३४.

‘‘उत्तिण्णविचिकिच्छो सो, वीतिवत्तकथंकथो;

सम्पुण्णमनसङ्कप्पो, पत्तो सम्बोधिमुत्तमं.

१३५.

‘‘अनुप्पन्नस्स मग्गस्स, उप्पादेता नरुत्तमो;

अनक्खातञ्च अक्खासि, असञ्जातञ्च सञ्जनी.

१३६.

‘‘मग्गञ्ञू च मग्गविदू, मग्गक्खायी नरासभो;

मग्गस्स कुसलो सत्था, सारथीनं वरुत्तमो.

१३७.

‘‘महाकारुणिको सत्था, धम्मं देसेसि नायको;

निमुग्गे कामपङ्कम्हि, समुद्धरति पाणिने.

१३८.

‘‘तदाहं हंसवतियं, जाता खत्तियनन्दना;

सुरूपा सधना चापि, दयिता च सिरीमती.

१३९.

‘‘आनन्दस्स महारञ्ञो, धीता परमसोभणा;

वेमाता [वेमातु (सी.)] भगिनी चापि, पदुमुत्तरनामिनो.

१४०.

‘‘राजकञ्ञाहि सहिता, सब्बाभरणभूसिता;

उपागम्म महावीरं, अस्सोसिं धम्मदेसनं.

१४१.

‘‘तदा हि सो लोकगरु, भिक्खुनिं दिब्बचक्खुकं;

कित्तयं परिसामज्झे [चतुपरिसाय मज्झे (स्या.)], अग्गट्ठाने ठपेसि तं.

१४२.

‘‘सुणित्वा तमहं हट्ठा, दानं दत्वान सत्थुनो;

पूजित्वान च सम्बुद्धं, दिब्बचक्खुं अपत्थयिं.

१४३.

‘‘ततो अवोच मं सत्था, ‘नन्दे लच्छसि पत्थितं;

पदीपधम्मदानानं, फलमेतं सुनिच्छितं.

१४४.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१४५.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

सकुला नाम नामेन [सकुलाति च नामेन (स्या.)], हेस्सति सत्थु साविका’.

१४६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१४७.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

१४८.

‘‘परिब्बाजकिनी आसिं, तदाहं एकचारिनी;

भिक्खाय विचरित्वान, अलभिं तेलमत्तकं.

१४९.

‘‘तेन दीपं पदीपेत्वा, उपट्ठिं सब्बसंवरिं;

चेतियं द्विपदग्गस्स [दिपदग्गस्स (सी. स्या. पी.)], विप्पसन्नेन चेतसा.

१५०.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१५१.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

पज्जलन्ति [सञ्जलन्ति (स्या. क.), संचरन्ति (पी.)] महादीपा, तत्थ तत्थ गताय मे.

१५२.

‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;

पस्सामहं यदिच्छामि, दीपदानस्सिदं फलं.

१५३.

‘‘विसुद्धनयना होमि, यससा च जलामहं;

सद्धापञ्ञावती चेव, दीपदानस्सिदं फलं.

१५४.

‘‘पच्छिमे च भवे दानि, जाता विप्पकुले अहं;

पहूतधनधञ्ञम्हि, मुदिते राजपूजिते.

१५५.

‘‘अहं सब्बङ्गसम्पन्ना, सब्बाभरणभूसिता;

पुरप्पवेसे सुगतं, वातपाने ठिता अहं.

१५६.

‘‘दिस्वा जलन्तं यससा, देवमनुस्ससक्कतं;

अनुब्यञ्जनसम्पन्नं, लक्खणेहि विभूसितं.

१५७.

‘‘उदग्गचित्ता सुमना, पब्बज्जं समरोचयिं;

न चिरेनेव कालेन, अरहत्तमपापुणिं.

१५८.

‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

परचित्तानि जानामि, सत्थुसासनकारिका.

१५९.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.

१६०.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

१६१.

‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

१६२.

‘‘ततो महाकारुणिको, एतदग्गे ठपेसि मं;

दिब्बचक्खुकानं अग्गा, सकुलाति नरुत्तमो.

१६३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

१६४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१६५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं सकुला भिक्खुनी इमा गाथायो अभासित्थाति.

सकुलाथेरियापदानं चतुत्थं.

५. नन्दाथेरीअपदानं

१६६.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

१६७.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

१६८.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

१६९.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.

१७०.

‘‘रतनानट्ठपञ्ञासं , उग्गतोव महामुनि;

कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.

१७१.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

१७२.

‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;

नानारतनपज्जोते, महासुखसमप्पिता.

१७३.

‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;

अमतं परमस्सादं, परमत्थनिवेदकं.

१७४.

‘‘तदा निमन्तयित्वान, ससङ्घं लोकनायकं;

दत्वा तस्स महादानं, पसन्ना सेहि पाणिभि.

१७५.

‘‘झायिनीनं भिक्खुनीनं, अग्गट्ठानमपत्थयिं;

निपच्च सिरसा धीरं, ससङ्घं लोकनायकं.

१७६.

‘‘तदा अदन्तदमको, तिलोकसरणो पभू;

ब्याकासि नरसारथि, ‘लच्छसे तं सुपत्थितं.

१७७.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

१७८.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

नन्दाति नाम नामेन, हेस्सति सत्थु साविका’.

१७९.

‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.

१८०.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

१८१.

‘‘ततो चुता याममगं, ततोहं तुसितं गता [अगं (सी. पी. क.)];

ततो च निम्मानरतिं, वसवत्तिपुरं ततो [गता (स्या.)].

१८२.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.

१८३.

‘‘ततो चुता मनुस्सत्ते, राजानं चक्कवत्तिनं;

मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.

१८४.

‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;

सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.

१८५.

‘‘पच्छिमे भवे सम्पत्ते, सुरम्मे [पुरस्मिं (स्या.)] कपिलव्हये;

रञ्ञो सुद्धोदनस्साहं, धीता आसिं अनिन्दिता.

१८६.

‘‘सिरिया [सिरिंव (सी.), रंसिरिव (स्या.)] रूपिनिं दिस्वा, नन्दितं आसि तं कुलं;

तेन नन्दाति मे नामं, सुन्दरं पवरं अहु.

१८७.

‘‘युवतीनञ्च सब्बासं, कल्याणीति च विस्सुता;

तस्मिम्पि नगरे रम्मे, ठपेत्वा तं यसोधरं.

१८८.

‘‘जेट्ठो भाता तिलोकग्गो, पच्छिमो [मज्झिमो (पी.)] अरहा तथा;

एकाकिनी गहट्ठाहं, मातरा परिचोदिता.

१८९.

‘‘‘साकियम्हि कुले जाता, पुत्ते बुद्धानुजा तुवं;

नन्देनपि विना भूता, अगारे किं नु अच्छसि.

१९०.

‘‘‘जरावसानं योब्बञ्ञं, रूपं असुचिसम्मतं;

रोगन्तमपिचारोग्यं, जीवितं मरणन्तिकं.

१९१.

‘‘‘इदम्पि ते सुभं रूपं, ससीकन्तं मनोहरं;

भूसनानं अलङ्कारं, सिरिसङ्घाटसन्निभं.

१९२.

‘‘‘पुञ्जितं लोकसारंव, नयनानं रसायनं;

पुञ्ञानं कित्तिजननं, उक्काककुलनन्दनं.

१९३.

‘‘‘न चिरेनेव कालेन, जरा समधिसेस्सति [समभिभोस्सति (सी. स्या.), समधिहेस्सति (पी.)];

विहाय गेहं कारुञ्ञे [कारुञ्ञे (सी. पी.), पारय्हिं (स्या.)], चर धम्ममनिन्दिते’.

१९४.

‘‘सुत्वाहं मातु वचनं, पब्बजिं अनगारियं;

देहेन न तु चित्तेन, रूपयोब्बनलाळिता.

१९५.

‘‘महता च पयत्तेन, झानज्झेन परं मम;

कातुञ्च वदते माता, न चाहं तत्थ उस्सुका.

१९६.

‘‘ततो महाकारुणिको, दिस्वा मं कामलालसं [कमलाननं (स्या.)];

निब्बिन्दनत्थं रूपस्मिं, मम चक्खुपथे जिनो.

१९७.

‘‘सकेन आनुभावेन, इत्थिं मापेसि सोभिनिं;

दस्सनीयं सुरुचिरं, ममतोपि सुरूपिनिं.

१९८.

‘‘तमहं विम्हिता दिस्वा, अतिविम्हितदेहिनिं;

चिन्तयिं सफलं मेति, नेत्तलाभञ्च मानुसं.

१९९.

‘‘तमहं एहि सुभगे, येनत्थो तं वदेहि मे;

कुलं ते नामगोत्तञ्च, वद मे यदि ते पियं.

२००.

‘न वञ्चकालो सुभगे [पञ्हकालो सुभणे (सी. स्या. पी.)], उच्छङ्गे मं निवासय;

सीदन्तीव ममङ्गानि, पसुप्पय मुहुत्तकं’.

२०१.

‘‘ततो सीसं ममङ्के सा, कत्वा सयि सुलोचना;

तस्सा नलाटे पतिता, लुद्धा [लूता (स्या.)] परमदारुणा.

२०२.

‘‘सह तस्सा निपातेन, पिळका उपपज्जथ;

पग्घरिंसु पभिन्ना च, कुणपा पुब्बलोहिता.

२०३.

‘‘पभिन्नं वदनञ्चापि, कुणपं पूतिगन्धनं;

उद्धुमातं विनिलञ्च, पुब्बञ्चापि सरीरकं.

२०४.

‘‘सा पवेदितसब्बङ्गी, निस्ससन्ती मुहुं मुहुं;

वेदयन्ती सकं दुक्खं, करुणं परिदेवयि.

२०५.

‘‘‘दुक्खेन दुक्खिता होमि, फुसयन्ति च वेदना;

महादुक्खे निमुग्गम्हि, सरणं होहि मे सखी’.

२०६.

‘‘‘कुहिं वदनसोभं ते, कुहिं ते तुङ्गनासिका;

तम्बबिम्बवरोट्ठं ते, वदनं ते कुहिं गतं.

२०७.

‘‘‘कुहिं ससीनिभं वण्णं, कम्बुगीवा कुहिं गता;

दोळालोलाव [दामामालञ्च (स्या.), दोलोलुल्लाव (क.)] ते कण्णा, वेवण्णं समुपागता.

२०८.

‘‘‘मकुळखारकाकारा [मकुलम्बुरूहाकारा (सी.), मकुळपदुमाकारा (स्या.)], कलिकाव [कलसाव (सी. स्या. पी.)] पयोधरा;

पभिन्ना पूतिकुणपा, दुट्ठगन्धित्तमागता.

२०९.

‘‘‘वेदिमज्झाव सुस्सोणी [तनुमज्झा पुथुस्सोणी (सी. स्या.), वेदिमज्झा पुथुस्सोणी (पी.)], सूनाव नीतकिब्बिसा;

जाता अमेज्झभरिता, अहो रूपमसस्सतं.

२१०.

‘‘‘सब्बं सरीरसञ्जातं, पूतिगन्धं भयानकं;

सुसानमिव बीभच्छं, रमन्ते यत्थ बालिसा’.

२११.

‘‘तदा महाकारुणिको, भाता मे लोकनायको;

दिस्वा संविग्गचित्तं मं, इमा गाथा अभासथ.

२१२.

‘‘‘आतुरं कुणपं पूतिं, पस्स नन्दे समुस्सयं;

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.

२१३.

‘‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.

२१४.

‘‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;

ततो सकाय पञ्ञाय, अभिनिब्बिज्झ दक्खसि’.

२१५.

‘‘ततोहं अतिसंविग्गा, सुत्वा गाथा सुभासिता;

तत्रट्ठितावहं सन्ती, अरहत्तमपापुणिं.

२१६.

‘‘यत्थ यत्थ निसिन्नाहं, सदा झानपरायना;

जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं.

२१७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

२१८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२१९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं नन्दा भिक्खुनी जनपदकल्याणी इमा गाथायो अभासित्थाति.

नन्दाथेरियापदानं पञ्चमं.

६. सोणाथेरीअपदानं

२२०.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

२२१.

‘‘तदा सेट्ठिकुले जाता, सुखिता पूजिता पिया;

उपेत्वा तं मुनिवरं, अस्सोसिं मधुरं वचं.

२२२.

‘‘आरद्धवीरियानग्गं, वण्णेसि [वण्णेति (स्या.)] भिक्खुनिं जिनो;

तं सुत्वा मुदिता हुत्वा, कारं कत्वान सत्थुनो.

२२३.

‘‘अभिवादिय सम्बुद्धं, ठानं तं पत्थयिं तदा;

अनुमोदि महावीरो, ‘सिज्झतं पणिधी तव.

२२४.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

२२५.

‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

सोणाति नाम नामेन, हेस्सति सत्थु साविका’.

२२६.

‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.

२२७.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२२८.

‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;

सावत्थियं पुरवरे, इद्धे फीते महद्धने.

२२९.

‘‘यदा च योब्बनप्पत्ता, गन्त्वा पतिकुलं अहं;

दस पुत्तानि अजनिं, सुरूपानि विसेसतो.

२३०.

‘‘सुखेधिता च ते सब्बे, जननेत्तमनोहरा;

अमित्तानम्पि रुचिता, मम पगेव ते पिया.

२३१.

‘‘ततो मय्हं अकामाय, दसपुत्तपुरक्खतो;

पब्बजित्थ स मे भत्ता, देवदेवस्स सासने.

२३२.

‘‘तदेकिका विचिन्तेसिं, जीवितेनालमत्थु मे;

चत्ताय पतिपुत्तेहि, वुड्ढाय च वराकिया.

२३३.

‘‘अहम्पि तत्थ गच्छिस्सं, सम्पत्तो यत्थ मे पति;

एवाहं चिन्तयित्वान, पब्बजिं अनगारियं.

२३४.

‘‘ततो च मं भिक्खुनियो, एकं भिक्खुनुपस्सये;

विहाय गच्छुमोवादं, तापेहि उदकं इति.

२३५.

‘‘तदा उदकमाहित्वा, ओकिरित्वान कुम्भिया;

चुल्ले ठपेत्वा आसीना, ततो चित्तं समादहिं.

२३६.

‘‘खन्धे अनिच्चतो दिस्वा, दुक्खतो च अनत्ततो;

खेपेत्वा आसवे सब्बे, अरहत्तमपापुणिं.

२३७.

‘‘तदागन्त्वा भिक्खुनियो, उण्होदकमपुच्छिसुं;

तेजोधातुमधिट्ठाय, खिप्पं सन्तापयिं जलं.

२३८.

‘‘विम्हिता ता जिनवरं, एतमत्थमसावयुं;

तं सुत्वा मुदितो नाथो, इमं गाथं अभासथ.

२३९.

‘‘‘यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;

एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं’.

२४०.

‘‘आराधितो महावीरो, मया सुप्पटिपत्तिया;

आरद्धवीरियानग्गं, ममाह स महामुनि.

२४१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

२४२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं सोणा भिक्खुनी इमा गाथायो अभासित्थाति.

सोणाथेरियापदानं छट्ठं.

७. भद्दकापिलानीथेरीअपदानं

२४४.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू [सब्बधम्मेसु चक्खुमा (सी. पी.)];

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

२४५.

‘‘तदाहु हंसवतियं, विदेहो नाम नामतो [नामको (स्या. पी.)];

सेट्ठी पहूतरतनो, तस्स जाया अहोसहं.

२४६.

‘‘कदाचि सो नरादिच्चं, उपेच्च सपरिज्जनो;

धम्ममस्सोसि बुद्धस्स, सब्बदुक्खभयप्पहं [दुक्खक्खयावहं (स्या.)].

२४७.

‘‘सावकं धुतवादानं, अग्गं कित्तेसि नायको;

सुत्वा सत्ताहिकं दानं, दत्वा बुद्धस्स तादिनो.

२४८.

‘‘निपच्च सिरसा पादे, तं ठानमभिपत्थयिं;

स हासयन्तो परिसं, तदा हि नरपुङ्गवो.

२४९.

‘‘सेट्ठिनो अनुकम्पाय, इमा गाथा अभासथ;

‘लच्छसे पत्थितं ठानं, निब्बुतो होहि पुत्तक.

२५०.

‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

२५१.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको’.

२५२.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्तो परिचरि, पच्चयेहि विनायकं.

२५३.

‘‘सासनं जोतयित्वान, सो मद्दित्वा कुतित्थिये;

वेनेय्यं विनयित्वा च, निब्बुतो सो ससावको.

२५४.

‘‘निब्बुते तम्हि लोकग्गे, पूजनत्थाय सत्थुनो;

ञातिमित्ते समानेत्वा, सह तेहि अकारयि.

२५५.

‘‘सत्तयोजनिकं थूपं, उब्बिद्धं रतनामयं;

जलन्तं सतरंसिंव, सालराजंव फुल्लितं.

२५६.

‘‘सत्तसतसहस्सानि, पातियो [चातियो (स्या.)] तत्थ कारयि;

नळग्गी विय जोतन्ती [जोतन्ते (स्या. पी.)], रतनेहेव सत्तहि.

२५७.

‘‘गन्धतेलेन पूरेत्वा, दीपानुज्जलयी तहिं;

पूजनत्थाय [पूजत्थाय (सी. क.)] महेसिस्स, सब्बभूतानुकम्पिनो.

२५८.

‘‘सत्तसतसहस्सानि, पुण्णकुम्भानि कारयि;

रतनेहेव पुण्णानि, पूजनत्थाय महेसिनो.

२५९.

‘‘मज्झे अट्ठट्ठकुम्भीनं, उस्सिता कञ्चनग्घियो;

अतिरोचन्ति वण्णेन, सरदेव दिवाकरो.

२६०.

‘‘चतुद्वारेसु सोभन्ति, तोरणा रतनामया;

उस्सिता फलका रम्मा, सोभन्ति रतनामया.

२६१.

‘‘विरोचन्ति परिक्खित्ता [परिक्खायो (स्या.)], अवटंसा सुनिम्मिता;

उस्सितानि पटाकानि, रतनानि विरोचरे.

२६२.

‘‘सुरत्तं सुकतं चित्तं, चेतियं रतनामयं;

अतिरोचति वण्णेन, ससञ्झोव [ससज्झाव (स्या. क.), ससञ्जाव (पी.)] दिवाकरो.

२६३.

‘‘थूपस्स वेदियो तिस्सो, हरितालेन पूरयि;

एकं मनोसिलायेकं, अञ्जनेन च एकिकं.

२६४.

‘‘पूजं एतादिसं रम्मं, कारेत्वा वरवादिनो;

अदासि दानं सङ्घस्स, यावजीवं यथाबलं.

२६५.

‘‘सहाव सेट्ठिना तेन, तानि पुञ्ञानि सब्बसो;

यावजीवं करित्वान, सहाव सुगतिं गता.

२६६.

‘‘सम्पत्तियोनुभोत्वान, देवत्ते अथ मानुसे;

छाया विय सरीरेन, सह तेनेव संसरिं.

२६७.

‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

२६८.

‘‘तदायं बन्धुमतियं, ब्राह्मणो साधुसम्मतो;

अड्ढो सन्तो गुणेनापि [सत्थागमेनासि (सी.)], धनेन च सुदुग्गतो.

२६९.

‘‘तदापि तस्साहं आसिं, ब्राह्मणी समचेतसा;

कदाचि सो दिजवरो, सङ्गमेसि महामुनिं.

२७०.

‘‘निसिन्नं जनकायम्हि, देसेन्तं अमतं पदं;

सुत्वा धम्मं पमुदितो, अदासि एकसाटकं.

२७१.

‘‘घरमेकेन वत्थेन, गन्त्वानेतं स मब्रवि [ममब्रवि (सी. स्या. पी.)];

‘अनुमोद महापुञ्ञं [महापञ्ञे (सी.), महापुञ्ञे (स्या. क.)], दिन्नं बुद्धस्स साटकं’.

२७२.

‘‘तदाहं अञ्जलिं कत्वा, अनुमोदिं सुपीणिता [सुविदिता (स्या.), सुपीतिया (क.)];

‘सुदिन्नो साटको सामि, बुद्धसेट्ठस्स तादिनो’.

२७३.

‘‘सुखितो सज्जितो हुत्वा, संसरन्तो भवाभवे;

बाराणसिपुरे रम्मे, राजा आसि महीपति.

२७४.

‘‘तदा तस्स महेसीहं, इत्थिगुम्बस्स उत्तमा;

तस्साति दयिता [तस्सावि दुतियिका (स्या.)] आसिं, पुब्बस्नेहेन भत्तुनो [चुत्तरि (स्या. पी. क.)].

२७५.

‘‘पिण्डाय विचरन्ते ते [सो (सी. स्या. पी.)], अट्ठ पच्चेकनायके;

दिस्वा पमुदितो हुत्वा, दत्वा पिण्डं महारहं.

२७६.

‘‘पुनो निमन्तयित्वान, कत्वा रतनमण्डपं;

कम्मारेहि कतं पत्तं [कतं छत्तं (सी.), कतमट्ठं (स्या.)], सोवण्णं वत तत्तकं.

२७७.

‘‘समानेत्वान ते सब्बे, तेसं दानमदासि सो;

सोण्णासने पविट्ठानं, पसन्नो सेहि पाणिभि.

२७८.

‘‘तम्पि दानं सहादासिं, कासिराजेनहं तदा;

पुनाहं बाराणसियं, जाता कासिकगामके.

२७९.

‘‘कुटुम्बिककुले फीते, सुखितो सो सभातुको;

जेट्ठस्स भातुनो जाया, अहोसिं सुपतिब्बता.

२८०.

‘‘पच्चेकबुद्धं दिस्वान, कनियस्स मम भत्तुनो [भत्तुकनियसो (स्या.)];

भागन्नं तस्स दत्वान, आगते तम्हि पावदिं.

२८१.

‘‘नाभिनन्दित्थ सो दानं, ततो तस्स अदासहं;

उखा [बुद्धा (स्या.)] आनिय तं अन्नं, पुनो तस्सेव सो अदा.

२८२.

‘‘तदन्नं छड्डयित्वान, दुट्ठा बुद्धस्सहं तदा;

पत्तं कललपुण्णं तं, अदासिं तस्स तादिनो.

२८३.

‘‘दाने च गहणे चेव, अपचे पदुसेपि च;

समचित्तमुखं दिस्वा, तदाहं संविजिं भुसं.

२८४.

‘‘पुनो पत्तं गहेत्वान, सोधयित्वा सुगन्धिना;

पसन्नचित्ता पूरेत्वा, सघतं सक्करं अदं.

२८५.

‘‘यत्थ यत्थूपपज्जामि, सुरूपा होमि दानतो;

बुद्धस्स अपकारेन, दुग्गन्धा वदनेन च.

२८६.

‘‘पुन कस्सपवीरस्स, निधायन्तम्हि चेतिये;

सोवण्णं इट्ठकं वरं, अदासिं मुदिता अहं.

२८७.

‘‘चतुज्जातेन गन्धेन, निचयित्वा तमिट्ठकं;

मुत्ता दुग्गन्धदोसम्हा, सब्बङ्गसुसमागता.

२८८.

‘‘सत्तपातिसहस्सानि, रतनेहेव सत्तहि;

कारेत्वा घतपूरानि, वट्टीनि [वट्टीयो (सी.)] च सहस्ससो.

२८९.

‘‘पक्खिपित्वा पदीपेत्वा, ठपयिं सत्तपन्तियो;

पूजनत्थं लोकनाथस्स, विप्पसन्नेन चेतसा.

२९०.

‘‘तदापि तम्हि पुञ्ञम्हि, भागिनीयि विसेसतो;

पुन कासीसु सञ्जातो, सुमित्ता इति विस्सुतो.

२९१.

‘‘तस्साहं भरिया आसिं, सुखिता सज्जिता पिया;

तदा पच्चेकमुनिनो, अदासिं घनवेठनं.

२९२.

‘‘तस्सापि भागिनी आसिं, मोदित्वा दानमुत्तमं;

पुनापि कासिरट्ठम्हि, जातो कोलियजातिया.

२९३.

‘‘तदा कोलियपुत्तानं, सतेहि सह पञ्चहि;

पञ्चपच्चेकबुद्धानं, सतानि समुपट्ठहि.

२९४.

‘‘तेमासं तप्पयित्वान [वासयित्वान (स्या. पी.)], अदासि च तिचीवरे [तिचीवरं (स्या.)];

जाया तस्स तदा आसिं, पुञ्ञकम्मपथानुगा.

२९५.

‘‘ततो चुतो अहु राजा, नन्दो नाम महायसो;

तस्सापि महेसी आसिं, सब्बकामसमिद्धिनी.

२९६.

‘‘तदा राजा भवित्वान, ब्रह्मदत्तो महीपति;

पदुमवतीपुत्तानं, पच्चेकमुनिनं तदा.

२९७.

‘‘सतानि पञ्चनूनानि, यावजीवं उपट्ठहिं;

राजुय्याने निवासेत्वा, निब्बुतानि च पूजयिं.

२९८.

‘‘चेतियानि च कारेत्वा, पब्बजित्वा उभो मयं;

भावेत्वा अप्पमञ्ञायो, ब्रह्मलोकं अगम्हसे.

२९९.

‘‘ततो चुतो महातित्थे, सुजातो पिप्फलायनो;

माता सुमनदेवीति, कोसिगोत्तो दिजो पिता.

३००.

‘‘अहं मद्दे जनपदे, साकलाय पुरुत्तमे;

कप्पिलस्स दिजस्सासिं, धीता माता सुचीमति.

३०१.

‘‘घनकञ्चनबिम्बेन, निम्मिनित्वान मं पिता;

अदा कस्सपधीरस्स, कामेहि वज्जितस्समं.

३०२.

‘‘कदाचि सो कारुणिको, गन्त्वा कम्मन्तपेक्खको;

काकादिकेहि खज्जन्ते, पाणे दिस्वान संविजि.

३०३.

‘‘घरेवाहं तिले जाते, दिस्वानातपतापने;

किमि काकेहि खज्जन्ते, संवेगमलभिं तदा.

३०४.

‘‘तदा सो पब्बजी धीरो, अहं तमनुपब्बजिं;

पञ्चवस्सानि निवसिं, परिब्बाजवते [परिब्बाजपथे (स्या. पी.)] अहं.

३०५.

‘‘यदा पब्बजिता आसि, गोतमी जिनपोसिका;

तदाहं तमुपगन्त्वा, बुद्धेन अनुसासिता.

३०६.

‘‘न चिरेनेव कालेन, अरहत्तमपापुणिं;

अहो कल्याणमित्तत्तं, कस्सपस्स सिरीमतो.

३०७.

‘‘सुतो बुद्धस्स दायादो, कस्सपो सुसमाहितो;

पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति.

३०८.

‘‘अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;

एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो.

३०९.

‘‘तथेव भद्दकापिलानी [भद्दाकापिलानी (सी. पी.)], तेविज्जा मच्चुहायिनी;

धारेति अन्तिमं देहं, जित्वा मारं सवाहनं.

३१०.

‘‘दिस्वा आदीनवं लोके, उभो पब्बजिता मयं;

त्यम्ह खीणासवा दन्ता, सीतिभूताम्ह निब्बुता.

३११.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

३१२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३१३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं भद्दकापिलानी भिक्खुनी इमा गाथायो अभासित्थाति.

भद्दकापिलानीथेरियापदानं सत्तमं.

८. यसोधराथेरीअपदानं

३१४.

एकस्मिं समये रम्मे, इद्धे राजगहे पुरे;

पब्भारम्हि वरेकम्हि, वसन्ते नरनायके.

३१५.

वसन्तिया तम्हि नगरे, रम्मे भिक्खुनुपस्सये;

यसोधराभिक्खुनिया, एवं आसि वितक्कितं.

३१६.

‘‘सुद्धोदनो महाराजा, गोतमी च पजापती;

अभिञ्ञाता महाथेरा, थेरियो च महिद्धिका.

३१७.

‘‘सन्तिं गताव आसुं ते, दीपच्चीव निरासवा;

लोकनाथे धरन्तेव, अहम्पि च सिवं पदं.

३१८.

‘‘गमिस्सामीति चिन्तेत्वा, पस्सन्ती आयुमत्तनो;

पस्सित्वा आयुसङ्खारं, तदहेव खयं गतं.

३१९.

‘‘पत्तचीवरमादाय, निक्खमित्वा सकस्समा;

पुरक्खता भिक्खुनीभि, सतेहि सहस्सेहि सा [सह पञ्चहि (सी. पी.)].

३२०.

‘‘महिद्धिका महापञ्ञा, सम्बुद्धं उपसङ्कमि;

सम्बुद्धं अभिवादेत्वा, सत्थुनो चक्कलक्खणे;

निसिन्ना एकमन्तम्हि, इदं वचनमब्रवि.

३२१.

‘‘‘अट्ठसत्ततिवस्साहं, पच्छिमो वत्तते वयो [पच्छिमा वत्तयि वया (स्या.)];

पब्भारम्हि अनुप्पत्ता, आरोचेमि महामुनि.

३२२.

‘‘‘परिपक्को वयो मय्हं, परित्तं मम जीवितं;

पहाय वो गमिस्सामि, कतं मे सरणमत्तनो.

३२३.

‘‘‘वयम्हि पच्छिमे काले, मरणं उपरुद्धति;

अज्जरत्तिं महावीर, पापुणिस्सामि निब्बुतिं.

३२४.

‘‘‘नत्थि जाति जरा ब्याधि, मरणञ्च महामुने;

अजरामरणं पुरं, गमिस्सामि असङ्खतं.

३२५.

‘‘‘यावता परिसा नाम, समुपासन्ति सत्थुनो;

अपराधमजानन्ती [सचे मेत्थि (सी.), पजानन्ती (क.)], खमन्तं सम्मुखा मुने.

३२६.

‘‘‘संसरित्वा च संसारे, खलितञ्चे ममं तयि;

आरोचेमि महावीर, अपराधं खमस्सु मे’.

३२७.

‘‘सुत्वान वचनं तस्सा, मुनिन्दो इदमब्रवि;

‘किमुत्तरं ते वक्खामि, निब्बानाय वजन्तिया.

३२८.

‘‘‘इद्धिञ्चापि निदस्सेहि, मम सासनकारिके;

परिसानञ्च सब्बासं, कङ्खं छिन्दस्सु यावता’.

३२९.

‘‘सुत्वा तं मुनिनो वाचं, भिक्खुनी सा यसोधरा;

वन्दित्वा मुनिराजं तं, इदं वचनमब्रवि.

३३०.

‘‘‘यसोधरा अहं वीर, अगारे ते पजापति;

साकियम्हि कुले जाता, इत्थिअङ्गे पतिट्ठिता.

३३१.

‘‘‘थीनं सतसहस्सानं, नवुतीनं छदुत्तरि;

अगारे ते अहं वीर, पामोक्खा सब्बा इस्सरा.

३३२.

‘‘‘रूपाचारगुणूपेता , योब्बनट्ठा पियंवदा;

सब्बा मं अपचायन्ति, देवता विय मानुसा.

३३३.

‘‘‘कञ्ञासतसहस्सपमुखा, सक्यपुत्तनिवेसने;

समानसुखदुक्खता, देवता विय नन्दने.

३३४.

‘‘‘कामधातुमतिक्कम्म [कामधातुमतिक्कन्ता (सी. स्या. पी. क.)], सण्ठिता रूपधातुया;

रूपेन सदिसा नत्थि, ठपेत्वा लोकनायकं.

३३५.

‘‘‘सम्बुद्धं अभिवादेत्वा, इद्धिं दस्सेसि सत्थुनो;

नेका नानाविधाकारा, महाइद्धीपि दस्सयी [एवमादीनि वत्वान, उपतित्वान अम्बरं; इद्धी अनेका दस्सेसि, बुद्धानुञ्ञा यसोधरा; (सी.)].

३३६.

‘‘‘चक्कवाळसमं कायं, सीसं उत्तरतो कुरु;

उभो पक्खा दुवे दीपा, जम्बुदीपं सरीरतो.

३३७.

‘‘‘दक्खिणञ्च सरं पिञ्छं, नानासाखा तु पत्तका;

चन्दञ्च सूरियञ्चक्खि, मेरुपब्बततो सिखं.

३३८.

‘‘‘चक्कवालगिरिं तुण्डं, जम्बुरुक्खं समूलकं;

बीजमाना उपागन्त्वा, वन्दन्ती लोकनायकं.

३३९.

‘‘‘हत्थिवण्णं तथेवस्सं, पब्बतं जलधिं तथा;

चन्दिमं सूरियं मेरुं, सक्कवण्णञ्च दस्सयि.

३४०.

‘‘‘यसोधरा अहं वीर, पादे वन्दामि चक्खुम;

सहस्सलोकधातूनं, फुल्लपद्मेन छादयि.

३४१.

‘‘‘ब्रह्मवण्णञ्च मापेत्वा, धम्मं देसेसि सुञ्ञतं;

यसोधरा अहं वीर, पादे वन्दामि चक्खुम.

३४२.

‘‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी होमि महामुनि.

३४३.

‘‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.

३४४.

‘‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;

ञाणं मय्हं महावीर, उप्पन्नं तव सन्तिके.

३४५.

‘‘‘पुब्बानं लोकनाथानं, सङ्गमं ते निदस्सितं [सुदस्सितं (स्या. पी. क.)];

अधिकारं बहुं मय्हं, तुय्हत्थाय महामुने.

३४६.

‘‘‘यं मय्हं पूरितं कम्मं, कुसलं सरसे मुने;

तुय्हत्थाय महावीर, पुञ्ञं उपचितं मया.

३४७.

‘‘‘अभब्बट्ठाने वज्जेत्वा, वारयित्वा अनाचरं;

तुय्हत्थाय महावीर, सञ्चत्तं जीवितं मया.

३४८.

‘‘‘नेककोटिसहस्सानि , भरियत्थायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३४९.

‘‘‘नेककोटिसहस्सानि, उपकारायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३५०.

‘‘‘नेककोटिसहस्सानि, भोजनत्थायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३५१.

‘‘‘नेककोटिसहस्सानि, जीवितानि परिच्चजिं;

भयमोक्खं करिस्सन्ति, ददामि मम जीवितं.

३५२.

‘‘‘अङ्गगते [अङ्गे एवं (क.)] अलङ्कारे, वत्थे नानाविधे बहू;

इत्थिमण्डे न गूहामि, तुय्हत्थाय महामुनि.

३५३.

‘‘‘धनधञ्ञपरिच्चागं , गामानि निगमानि च;

खेत्तं पुत्ता च धीता च, परिच्चत्ता महामुनि.

३५४.

‘‘‘हत्थी अस्सा गवा चापि, दासियो परिचारिका;

तुय्हत्थाय महावीर, परिच्चत्ता असङ्खिया.

३५५.

‘‘‘यं मय्हं पटिमन्तेसि [पतिमन्तेसि (सी.)], दानं दस्सामि याचके;

विमनं मे न पस्सामि, ददतो दानमुत्तमं.

३५६.

‘‘‘नानाविधं बहुं दुक्खं, संसारे च बहुब्बिधे;

तुय्हत्थाय महावीर, अनुभुत्तं असङ्खियं.

३५७.

‘‘‘सुखप्पत्तानुमोदामि, न च दुक्खेसु दुम्मना;

सब्बत्थ तुलिता होमि, तुय्हत्थाय महामुनि.

३५८.

‘‘‘अनुमग्गेन सम्बुद्धो, यं धम्मं अभिनीहरि;

अनुभोत्वा सुखं दुक्खं, पत्तो बोधिं महामुनि.

३५९.

‘‘‘ब्रह्मदेवञ्च सम्बुद्धं, गोतमं लोकनायकं;

अञ्ञेसं लोकनाथानं, सङ्गमं ते बहुं मया.

३६०.

‘‘‘अधिकारं बहुं मय्हं, तुय्हत्थाय महामुनि;

गवेसतो बुद्धधम्मे, अहं ते परिचारिका.

३६१.

‘‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

दीपङ्करो महावीरो, उप्पज्जि लोकनायको.

३६२.

‘‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

३६३.

‘‘‘तेन कालेन सो आसि, सुमेधो नाम ब्राह्मणो;

मग्गञ्च पटियादेसि, आयतो [आयतं (सी.)] सब्बदस्सिनो.

३६४.

‘‘‘तेन कालेनहं आसिं, कञ्ञा ब्राह्मणसम्भवा;

सुमित्तानाम नामेन, उपगच्छिं समागमं.

३६५.

‘‘‘अट्ठ उप्पलहत्थानि, पूजनत्थाय सत्थुनो;

आदाय जनसंमज्झे, अद्दसं इसि मुग्गतं.

३६६.

‘‘‘चिरानुगतं दयितं [चिरानुपरि आसीनं (सी.)], अतिक्कन्तं मनोहरं;

दिस्वा तदा अमञ्ञिस्सं, सफलं जीवितं मम.

३६७.

‘‘‘परक्कमं तं सफलं, अद्दसं इसिनो तदा;

पुब्बकम्मेन सम्बुद्धे, चित्तञ्चापि पसीदि मे.

३६८.

‘‘‘भिय्यो चित्तं पसादेसिं, इसे उग्गतमानसे;

देय्यं अञ्ञं न पस्सामि, देमि पुप्फानि ते इसि.

३६९.

‘‘‘पञ्चहत्था तव होन्तु, तयो होन्तु ममं इसे;

तेन सद्धिं समा होन्तु, बोधत्थाय तवं इसे’.

चतुत्थं भाणवारं.

३७०.

‘‘इसि गहेत्वा पुप्फानि, आगच्छन्तं महायसं;

पूजेसि जनसंमज्झे, बोधत्थाय महाइसि.

३७१.

‘‘पस्सित्वा जनसंमज्झे, दीपङ्करो महामुनि;

वियाकासि महावीरो, इसि मुग्गतमानसं.

३७२.

‘‘अपरिमेय्ये इतो कप्पे, दीपङ्करो महामुनि;

मम कम्मं वियाकासि, उजुभावं महामुनि.

३७३.

‘‘‘समचित्ता समकम्मा, समकारी भविस्सति;

पिया हेस्सति कम्मेन, तुय्हत्थाय महाइसि [महाइसे (स्या.)].

३७४.

‘‘‘सुदस्सना सुपिया च, मनापा पियवादिनी;

तस्स धम्मेसु दायादा, विहरिस्सति इद्धिका.

३७५.

‘‘‘यथापि भण्डसामुग्गं, अनुरक्खति सामिनो;

एवं कुसलधम्मानं, अनुरक्खिस्सते अयं.

३७६.

‘‘‘तस्स ते [तस्स तं (स्या.)] अनुकम्पन्ती, पूरयिस्सति पारमी;

सीहोव पञ्जरं भेत्वा [हित्वा (स्या.), हेत्वा (पी.)], पापुणिस्सति बोधियं’.

३७७.

‘‘अपरिमेय्ये इतो कप्पे, यं मं बुद्धो वियाकरी;

तं वाचं अनुमोदेन्ती, एवंकारी भविं अहं.

३७८.

‘‘तस्स कम्मस्स सुकतस्स, तत्थ चित्तं पसादयिं;

देवमनुस्सकं योनिं, अनुभोत्वा असङ्खियं.

३७९.

‘‘सुखदुक्खेनुभोत्वाहं, देवेसु मानुसेसु च;

पच्छिमे भवे सम्पत्ते, अजायिं साकिये कुले.

३८०.

‘‘रूपवती भोगवती, यससीलवती ततो;

सब्बङ्गसम्पदा होमि, कुलेसु अभिसक्कता.

३८१.

‘‘लाभं सिलोकं सक्कारं, लोकधम्मसमागमं;

चित्तञ्च दुक्खितं नत्थि, वसामि अकुतोभया.

३८२.

‘‘वुत्तञ्हेतं भगवता, रञ्ञो अन्तेपुरे तदा;

खत्तियानं पुरे वीर, उपकारञ्च निद्दिसि.

३८३.

‘‘उपकारा च या नारी, या च नारी सुखे दुखे;

अत्थक्खायी च या नारी, या च नारीनुकम्पिका.

३८४.

‘‘पञ्चकोटिसता बुद्धा, नवकोटिसतानि च;

एतेसं देवदेवानं, महादानं पवत्तयिं.

३८५.

‘‘अधिकारं महा [सदा (पी.) एवमुपरिपि] मय्हं, धम्मराज सुणोहि मे;

एकादसकोटिसता, बुद्धा द्वादस कोटियो [होन्ति लोकग्गनायका (सी. स्या.), पण्णाकोटिसतानि च (पी.)].

३८६.

‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३८७.

‘‘‘वीसकोटिसता बुद्धा, तिंसकोटिसतानि च;

एतेसं देवदेवानं, महादानं पवत्तयिं.

३८८.

‘‘‘अधिकारं महा मय्हं, धम्मराज सुणोहि मे;

चत्तालीसकोटिसता, पञ्ञास कोटिसतानि च.

३८९.

‘‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३९०.

‘‘‘सट्ठिकोटिसता बुद्धा, सत्ततिकोटिसतानि च;

एतेसं देवदेवानं, महादानं पवत्तयिं.

३९१.

‘‘‘अधिकारं महा मय्हं, धम्मराज सुणोहि मे;

असीतिकोटिसता बुद्धा, नवुतिकोटिसतानि च.

३९२.

‘‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३९३.

‘‘‘कोटिसतसहस्सानि, होन्ति लोकग्गनायका;

एतेसं देवदेवानं, महादानं पवत्तयिं.

३९४.

‘‘‘अधिकारं महा मय्हं, धम्मराज सुणोहि मे;

नवकोटिसहस्सानि, अपरे लोकनायका.

३९५.

‘‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३९६.

‘‘‘कोटिसतसहस्सानि, पञ्चासीतिमहेसिनं;

पञ्चासीतिकोटिसता, सत्ततिंसा च कोटियो.

३९७.

‘‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३९८.

‘‘‘पच्चेकबुद्धा वीतरागा [धुतरागा (पी. क.)], अट्ठट्ठमककोटियो [अट्ठमत्तक… (सी.), अट्ठमत्थक… (स्या.)];

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३९९.

‘‘‘खीणासवा वीतमला, असङ्खिया बुद्धसावका;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

४००.

‘‘‘एवं धम्मे सुचिण्णानं, सदा धम्मस्स चारिनं;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

४०१.

‘‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

४०२.

‘‘‘निब्बिन्दित्वान संसारे, पब्बजिं अनगारियं;

सहस्सपरिवारेन, पब्बजित्वा अकिञ्चना.

४०३.

‘‘‘अगारं विजहित्वान, पब्बजिं अनगारियं;

अड्ढमासे असम्पत्ते, चतुसच्चमपापुणिं.

४०४.

‘‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

उपनेन्ति बहू जना, सागरेयेव ऊमियो.

४०५.

‘‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.

४०६.

‘‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४०७.

‘‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’.

४०८.

‘‘एवं बहुविधं दुक्खं, सम्पत्ती च बहुब्बिधा;

विसुद्धिभावं सम्पत्ता, लभामि सब्बसम्पदा.

४०९.

‘‘या ददाति सकत्तानं, पुञ्ञत्थाय महेसिनो;

सहायसम्पदा होन्ति, निब्बानपदमसङ्खतं.

४१०.

‘‘परिक्खीणं अतीतञ्च, पच्चुप्पन्नं अनागतं;

सब्बकम्मं ममं खीणं, पादे वन्दामि चक्खुम’’.

इत्थं सुदं यसोधरा भिक्खुनी भगवतो सम्मुखा इमा गाथायो अभासित्थाति.

यसोधराथेरियापदानं अट्ठमं.

९. यसोधरापमुखदसभिक्खुनीसहस्सअपदानं

४११.

‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

४१२.

‘‘दीपङ्करो महावीरो, वियाकासि विनायको;

सुमेधञ्च सुमित्तञ्च, समानसुखदुक्खतं.

४१३.

‘‘सदेवकञ्च पस्सन्तो, विचरन्तो सदेवकं;

तेसं पकित्तने अम्हे, उपगम्म समागमं.

४१४.

‘‘अम्हं सब्बपति होहि [सब्बा पती होन्ति (पी.)], अनागतसमागमे;

सब्बाव तुय्हं भरिया, मनापा पियवादिका.

४१५.

‘‘दानं सीलमयं सब्बं, भावना च सुभाविता;

दीघरत्तञ्च नो [दीघरत्तमिदं (स्या. क.)] सब्बं, परिच्चत्तं महामुने.

४१६.

‘‘गन्धं विलेपनं मालं, दीपञ्च रतनामयं;

यंकिञ्चि पत्थितं सब्बं, परिच्चत्तं महामुनि.

४१७.

‘‘अञ्ञं वापि कतं कम्मं, परिभोगञ्च मानुसं;

दीघरत्तञ्हि नो सब्बं, परिच्चत्तं महामुनि.

४१८.

‘‘अनेकजातिसंसारं, बहुं पुञ्ञम्पि नो कतं;

इस्सरमनुभोत्वान, संसरित्वा भवाभवे.

४१९.

‘‘पच्छिमे भवे सम्पत्ते, सक्यपुत्तनिवेसने;

नानाकुलूपपन्नायो, अच्छरा कामवण्णिनी.

४२०.

‘‘लाभग्गेन यसं पत्ता, पूजिता सब्बसक्कता;

लाभियो अन्नपानानं, सदा सम्मानिता मयं.

४२१.

‘‘अगारं पजहित्वान, पब्बजिम्हनगारियं;

अड्ढमासे असम्पत्ते, सब्बा पत्ताम्ह निब्बुतिं.

४२२.

‘‘लाभियो अन्नपानानं, वत्थसेनासनानि च;

उपेन्ति पच्चया सब्बे, सदा सक्कतपूजिता.

४२३.

‘‘किलेसा झापिता अम्हं…पे… विहराम अनासवा.

४२४.

‘‘स्वागतं वत नो आसि…पे… कतं बुद्धस्स सासनं.

४२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं यसोधरापमुखानि दसभिक्खुनीसहस्सानि भगवतो सम्मुखा इमा गाथायो अभासित्थाति.

यसोधरापमुखदसभिक्खुनीसहस्सापदानं नवमं.

१०. यसोधरापमुखअट्ठारसभिक्खुनीसहस्सअपदानं

४२६.

‘‘अट्ठारससहस्सानि , भिक्खुनी सक्यसम्भवा;

यसोधरापमुखानि, सम्बुद्धं उपसङ्कमुं.

४२७.

‘‘अट्ठारससहस्सानि, सब्बा होन्ति महिद्धिका;

वन्दन्ती मुनिनो पादे, आरोचेन्ति यथाबलं.

४२८.

‘‘‘जाति खीणा जरा ब्याधि, मरणञ्च महामुनि;

अनासवं पदं सन्तं, अमतं याम नायक.

४२९.

‘‘‘खलितञ्चे पुरे अत्थि, सब्बासम्पि महामुनि;

अपराधमजानन्ती, खम अम्हं विनायक.

४३०.

‘‘‘इद्धिञ्चापि निदस्सेथ, मम सासनकारिका;

परिसानञ्च सब्बासं, कङ्खं छिन्दथ यावता.

४३१.

‘‘‘यसोधरा महावीर, मनापा पियदस्सना;

सब्बा तुय्हं महावीर, अगारस्मिं पजापति.

४३२.

‘‘‘थीनं सतसहस्सानं, नवुतीनं छदुत्तरि;

अगारे ते मयं वीर, पामोक्खा सब्बा इस्सरा.

४३३.

‘‘‘रूपाचारगुणूपेता, योब्बनट्ठा पियंवदा;

सब्बा नो अपचायन्ति, देवता विय मानुसा.

४३४.

‘‘‘अट्ठारससहस्सानि, सब्बा साकियसम्भवा;

यसोधरासहस्सानि, पामोक्खा इस्सरा तदा.

४३५.

‘‘‘कामधातुमतिक्कम्म , सण्ठिता रूपधातुया;

रूपेन सदिसा नत्थि, सहस्सानं महामुनि.

४३६.

‘‘‘सम्बुद्धं अभिवादेत्वा, इद्धिं दस्संसु सत्थुनो;

नेका नानाविधाकारा, महाइद्धीपि दस्सयुं.

४३७.

‘‘‘चक्कवाळसमं कायं, सीसं उत्तरतो कुरु;

उभो पक्खा दुवे दीपा, जम्बुदीपं सरीरतो.

४३८.

‘‘‘दक्खिणञ्च सरं पिञ्छं, नानासाखा तु पत्तका;

चन्दञ्च सूरियञ्चक्खि, मेरुपब्बततो सिखं.

४३९.

‘‘‘चक्कवाळगिरिं तुण्डं, जम्बुरुक्खं समूलकं;

बीजमाना उपागन्त्वा, वन्दन्ती लोकनायकं.

४४०.

‘‘‘हत्थिवण्णं तथेवस्सं, पब्बतं जलधिं तथा;

चन्दञ्च सूरियं मेरुं, सक्कवण्णञ्च दस्सयुं.

४४१.

‘‘‘यसोधरा मयं वीर, पादे वन्दाम चक्खुम;

तव चिरपभावेन, निप्फन्ना नरनायक.

४४२.

‘‘‘इद्धीसु च वसी होम, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी होम महामुने.

४४३.

‘‘‘पुब्बेनिवासं जानाम, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.

४४४.

‘‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;

ञाणं अम्हं महावीर, उप्पन्नं तव सन्तिके.

४४५.

‘‘‘पुब्बानं लोकनाथानं, सङ्गमं नो निदस्सितं;

अधिकारा बहू अम्हं, तुय्हत्थाय महामुने.

४४६.

‘‘‘यं अम्हं पूरितं कम्मं, कुसलं सरसे मुने;

तुय्हत्थाय महावीर, पुञ्ञानुपचितानि नो.

४४७.

‘‘‘अभब्बट्ठाने वज्जेत्वा, वारयिम्ह अनाचरं;

तुय्हत्थाय महावीर, चत्तानि जीवितानि नो [सञ्चत्तं जीवितम्पि नो (स्या.)].

४४८.

‘‘‘नेककोटिसहस्सानि , भरियत्थायदासि नो;

न तत्थ विमना होम, तुय्हत्थाय महामुने.

४४९.

‘‘‘नेककोटिसहस्सानि, उपकारायदासि नो;

न तत्थ विमना होम, तुय्हत्थाय महामुने.

४५०.

‘‘‘नेककोटिसहस्सानि, भोजनत्थायदासि नो;

न तत्थ विमना होम, तुय्हत्थाय महामुने.

४५१.

‘‘‘नेककोटिसहस्सानि , जीवितानि चजिम्हसे [चजिम्ह नो (पी. क.)];

भयमोक्खं करिस्साम, जीवितानि चजिम्हसे.

४५२.

‘‘‘अङ्गगते अलङ्कारे, वत्थे नानाविधे बहू;

इत्थिभण्डे न गूहाम, तुय्हत्थाय महामुने.

४५३.

‘‘‘धनधञ्ञपरिच्चागं , गामानि निगमानि च;

खेत्तं पुत्ता च धीता च, परिच्चत्ता महामुने.

४५४.

‘‘‘हत्थी अस्सा गवा चापि, दासियो परिचारिका;

तुय्हत्थाय महावीर, परिच्चत्तं असङ्खियं.

४५५.

‘‘‘यं अम्हे पटिमन्तेसि, दानं दस्साम याचके;

विमनं नो न पस्साम, ददतो दानमुत्तमं.

४५६.

‘‘‘नानाविधं बहुं दुक्खं, संसारे च बहुब्बिधे;

तुय्हत्थाय महावीर, अनुभुत्तं असङ्खियं.

४५७.

‘‘‘सुखप्पत्तानुमोदाम, न च दुक्खेसु दुम्मना;

सब्बत्थ तुलिता होम, तुय्हत्थाय महामुने.

४५८.

‘‘‘अनुमग्गेन सम्बुद्धो, यं धम्मं अभिनीहरि;

अनुभोत्वा सुखं दुक्खं, पत्तो बोधिं महामुने.

४५९.

‘‘‘ब्रह्मदेवञ्च सम्बुद्धं, गोतमं लोकनायकं;

अञ्ञेसं लोकनाथानं, सङ्गमं तेहि नो बहू.

४६०.

‘‘‘अधिकारं बहुं अम्हे, तुय्हत्थाय महामुने;

गवेसतो बुद्धधम्मे, मयं ते परिचारिका.

४६१.

‘‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

दीपङ्करो महावीरो, उप्पज्जि लोकनायको.

४६२.

‘‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

४६३.

‘‘‘तेन कालेन सो आसि, सुमेधो नाम ब्राह्मणो;

मग्गञ्च पटियादेसि, आयतो सब्बदस्सिनो.

४६४.

‘‘‘तेन कालेन अहुम्ह, सब्बा ब्राह्मणसम्भवा;

थलूदजानि पुप्फानि, आहरिम्ह समागमं.

४६५.

‘‘‘तस्मिं सो समये बुद्धो, दीपङ्करो महायसो;

वियाकासि महावीरो, इसिमुग्गतमानसं.

४६६.

‘‘‘चलती रवती पुथवी, सङ्कम्पति सदेवके;

तस्स कम्मं पकित्तेन्ते, इसिमुग्गतमानसं.

४६७.

‘‘‘देवकञ्ञा मनुस्सा च, मयञ्चापि सदेवका;

नानापूजनीयं भण्डं, पूजयित्वान पत्थयुं.

४६८.

‘‘‘तेसं बुद्धो वियाकासि, जोतिदीप सनामको;

अज्ज ये पत्थिता अत्थि, ते भविस्सन्ति सम्मुखा.

४६९.

‘‘‘अपरिमेय्ये इतो कप्पे, यं नो बुद्धो वियाकरि;

तं वाचमनुमोदेन्ता, एवंकारी अहुम्ह नो.

४७०.

‘‘‘तस्स कम्मस्स सुकतस्स, तस्स चित्तं पसादयुं;

देवमानुसिकं योनिं, अनुभोत्वा असङ्खियं.

४७१.

‘‘‘सुखदुक्खेनुभोत्वान , देवेसु मानुसेसु च;

पच्छिमे भवे सम्पत्ते, जाताम्ह साकिये कुले.

४७२.

‘‘‘रूपवती भोगवती, यससीलवती ततो;

सब्बङ्गसम्पदा होम, कुलेसु अभिसक्कता.

४७३.

‘‘‘लाभं सिलोकं सक्कारं, लोकधम्मसमागमं;

चित्तञ्च दुक्खितं नत्थि, वसाम अकुतोभया.

४७४.

‘‘‘वुत्तञ्हेतं भगवता, रञ्ञो अन्तेपुरे तदा;

खत्तियानं पुरे वीर [तासं (स्या.)], उपकारञ्च निद्दिसि.

४७५.

‘‘‘उपकारा च या नारी, या च नारी सुखे दुखे;

अत्थक्खायी च या नारी, या च नारीनुकम्पिका.

४७६.

‘‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.

४७७.

‘‘‘अगारं विजहित्वान, पब्बजिम्हनगारियं;

अड्ढमासे असम्पत्ते, चतुसच्चं फुसिम्ह नो.

४७८.

‘‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

उपनेन्ति बहू अम्हे, सागरस्सेव ऊमियो.

४७९.

‘‘‘किलेसा झापिता अम्हं [मय्हं (स्या.), अम्हाकं (क.)], भवा सब्बे समूहता;

नागीव बन्धनं छेत्वा, विहराम अनासवा.

४८०.

‘‘‘स्वागतं वत नो आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

४८१.

‘‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’.

४८२.

‘‘एवं बहुविधं दुक्खं, सम्पत्ती च बहुब्बिधा;

विसुद्धभावं सम्पत्ता, लभाम सब्बसम्पदा.

४८३.

‘‘या ददन्ति सकत्तानं, पुञ्ञत्थाय महेसिनो;

सहायसम्पदा होन्ति, निब्बानपदमसङ्खतं.

४८४.

‘‘परिक्खीणं अतीतञ्च, पच्चुप्पन्नं अनागतं;

सब्बकम्मम्पि नो खीणं, पादे वन्दाम चक्खुम.

४८५.

‘‘निब्बानाय वदन्तीनं, किं वो वक्खाम उत्तरि;

सन्तसङ्खतदोसञ्हि, पप्पोथ [सन्तसङ्खतदोसो यो, पज्जोतं (स्या. पी. क.)] अमतं पदं’’.

इत्थं सुदं यसोधरापमुखानि अट्ठारसभिक्खुनीसहस्सानि भगवतो सम्मुखा इमा गाथायो अभासित्थाति.

यसोधरापमुखअट्ठारसभिक्खुनीसहस्सापदानं दसमं.

कुण्डलकेसीवग्गो ततियो.

तस्सुद्दानं –

कुण्डला गोतमी चेव, धम्मदिन्ना च सकुला;

वरनन्दा च सोणा च, कापिलानी यसोधरा.

दससहस्सभिक्खुनी, अट्ठारससहस्सका;

गाथासतानि चत्तारि, छ च सत्ततिमेव च [अट्ठसत्ततिमेव च (स्या.)].