📜
४. खत्तियावग्गो
१. यसवतीपमुखअट्ठारसभिक्खुनीसहस्सअपदानं
‘‘भवा ¶ ¶ ¶ ¶ सब्बे परिक्खीणा, भवा सन्ति विमोचिता;
सब्बासवा च नो नत्थि, आरोचेम महामुने.
‘‘पुरिमं कुसलं कम्मं [परिकम्मञ्च कुसलं (स्या.)], यं किञ्चि साधुपत्थितं;
परिभोगमयं दिन्नं, तुय्हत्थाय महामुने.
‘‘बुद्धपच्चेकबुद्धानं, सावकानञ्च पत्थितं [बुद्धानं सावकानञ्च (सी. क.)];
परिभोगमयं दिन्नं, तुय्हत्थाय महामुने.
‘‘उच्चनीचमयं कम्मं, भिक्खूनं साधुपत्थितं;
उच्चाकुलपरिकम्मं, कतमेतं महामुने [कतम्हेहि महामुने (स्या. पी.)].
‘‘तेनेव सुक्कमूलेन, चोदिता कम्मसम्पदा;
मानुसिकमतिक्कन्ता, जायिंसु खत्तिये कुले.
‘‘उप्पत्ते च कते कम्मे, जातिया वापि एकतो;
पच्छिमे एकतो जाता, खत्तिया कुलसम्भवा.
‘‘रूपवती भोगवती, लाभसक्कारपूजिता;
अन्तेपुरे महावीर, देवानं विय नन्दने.
‘‘निब्बिन्दित्वा अगारम्हा, पब्बजिम्हनगारियं;
कतिपाहं उपादाय, सब्बा पत्ताम्ह निब्बुतिं.
‘‘चीवरं ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
उपनेन्ति बहू अम्हे, सदा सक्कतपूजिता.
‘‘किलेसा झापिता अम्हं, भवा सब्बे समूहता;
नागीव बन्धनं छेत्वा, विहराम अनासवा.
‘‘स्वागतं वत नो आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं यसवतीपमुखानि खत्तियकञ्ञाभिक्खुनियो अट्ठारससहस्सानि भगवतो सम्मुखा इमा गाथायो अभासित्थाति.
यसवतीपमुखअट्ठारसभिक्खुनीसहस्सापदानं पठमं.
२. चतुरासीतिभिक्खुनीसहस्सअपदानं
‘‘चुल्लासीतिसहस्सानि ¶ , ब्राह्मञ्ञकुलसम्भवा [ब्राह्मणकुलसम्भवा (स्या. क.)];
सुखुमालहत्थपादा, पुरे तुय्हं महामुने.
‘‘वेस्ससुद्दकुले जाता, देवा नागा च किन्नरा;
चातुद्दीपा बहू कञ्ञा, पुरे तुय्हं महामुने.
‘‘काचि पब्बजिता अत्थि, सब्बदस्साविनो [सच्चदस्साविनो (सी. पी.)] हू;
देवा च किन्नरा नागा, फुसिस्सन्ति अनागते.
‘‘अनुभोत्वा यसं सब्बं, पत्वान सब्बसम्पदा;
तुम्हं ¶ [त्वयि (सी. पी.)] पसादं पटिलद्धा, बुज्झिस्सन्ति अनागते.
‘‘अम्हे ब्राह्मणधीता तु, ब्राह्मञ्ञकुलसम्भवा;
पेक्खतो नो [लक्खणा च (स्या.)] महावीर, पादे वन्दाम चक्खुम.
‘‘उपहता भवा सब्बे, मूलतण्हा समूहता;
समुच्छिन्ना अनुसया, पुञ्ञसङ्खारदालिता.
‘‘समाधिगोचरा सब्बा, समापत्तिवसी कता;
झानेन धम्मरतिया, विहरिस्साम नो सदा.
‘‘भवनेत्ति अविज्जा च, सङ्खारापि च खेपिता;
सुदुद्दसं पदं गन्त्वा, अनुजानाथ [अनुजानिम्ह (स्या. पी. क.)] नायक.
‘‘उपकारा ममं तुम्हे, दीघरत्तं कताविनो;
चतुन्नं संसयं छेत्वा, सब्बा गच्छन्तु निब्बुतिं.
‘‘वन्दित्वा ¶ ¶ मुनिनो पादे, कत्वा इद्धिविकुब्बनं;
काचि दस्सेन्ति आलोकं, अन्धकारमथापरा.
‘‘दस्सेन्ति चन्दसूरिये, सागरञ्च समच्छकं;
सिनेरुं परिभण्डञ्च, दस्सेन्ति पारिछत्तकं.
‘‘तावतिंसञ्च भवनं, यामं दस्सेन्ति इद्धिया;
तुसितं निम्मिते देवे, वसवत्ती महिस्सरे.
‘‘ब्रह्मानो काचि दस्सेन्ति, चङ्कमञ्च महारहं;
ब्रह्मवण्णञ्च मापेत्वा, धम्मं देसेन्ति सुञ्ञतं.
‘‘नानाविकुब्बनं कत्वा, इद्धिं दस्सिय सत्थुनो;
दस्सयिंसु ¶ बलं सब्बा, पादे वन्दिंसु सत्थुनो.
‘‘इद्धीसु ¶ च वसी होम, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होम महामुने.
‘‘पुब्बेनिवासं जानाम, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं अम्हं महावीर, उप्पन्नं तव सन्तिके.
‘‘पुब्बानं लोकनाथानं, सङ्गमं नो निदस्सितं;
अधिकारं बहुं अम्हं, तुय्हत्थाय महामुने.
‘‘यं अम्हेहि कतं कम्मं, कुसलं सर तं मुने;
तुय्हत्थाय महावीर, पुञ्ञानुपचितानि नो.
‘‘सतसहस्सितो कप्पे, पदुमुत्तरो महामुनि;
पुरं हंसवती नाम, सम्बुद्धस्स कुलासयं.
‘‘द्वारेन हंसवतिया, गङ्गा सन्दति सब्बदा;
उब्बळ्हा नदिया भिक्खू, गमनं न लभन्ति ते.
‘‘दिवसं द्वे तयो चेव, सत्ताहं मासिकं ततो;
चतुमासम्पि सम्पुण्णं, गमनं न लभन्ति ते.
‘‘तदा अहु सत्तसारो, जटिलो नाम रट्ठिको;
ओरुद्धे [ओरतीरे (स्या.)] भिक्खवो दिस्वा, सेतुं गङ्गाय कारयि.
‘‘तदा ¶ ¶ ¶ सतसहस्सेहि, सेतुं गङ्गाय कारयि;
सङ्घस्स ओरिमे तीरे, विहारञ्च अकारयि.
‘‘इत्थियो पुरिसा चेव, उच्चनीचकुलानि च;
तस्स सेतुं विहारञ्च [तेसु सेतुविहारेसु (सी.), तस्स सेतू विहारे च (पी.)], समभागं अकंसु ते.
‘‘अम्हे अञ्ञे च मानुजा, विप्पसन्नेन चेतसा;
तस्स धम्मेसु दायादा, नगरे जनपदेसु च.
‘‘इत्थी पुमा कुमारा च, बहू चेव कुमारिका;
सेतुनो च विहारस्स, वालुका आकिरिंसु ते.
‘‘वीथिं ¶ सम्मज्जनं कत्वा, कदलीपुण्णघटे धजे;
धूपं चुण्णञ्च मालञ्च, कारं कत्वान सत्थुनो.
‘‘सेतुविहारे कारेत्वा, निमन्तेत्वा विनायकं;
महादानं ददित्वान, सम्बोधिं अभिपत्थयिं.
‘‘पदुमुत्तरो महावीरो, तारको सब्बपाणिनं;
अनुमोदनीयंकासि, जटिलस्स महामुनि [कत्वा, वियाकासि महामुनि (स्या.)].
‘‘‘सतसहस्सातिक्कन्ते, कप्पो हेस्सति भद्दको;
भवाभवेनुभोत्वान, पापुणिस्सति बोधियं.
‘‘‘काचि हत्थपरिकम्मं, कतावी नरनारियो;
अनागतम्हि अद्धाने, सब्बा हेस्सन्ति सम्मुखा’.
‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च;
उप्पन्ना देवभवनं, तुय्हं ता परिचारिका.
‘‘दिब्बसुखं ¶ असङ्खियं, मानुसञ्च असङ्खियं;
तुय्हं ते परिचारेम, संसरिम्ह भवाभवे.
‘‘सतसहस्सितो कप्पे, सुकतं कम्मसम्पदं;
सुखुमाली मनुस्सानं, अथो देवपुरे वरे.
‘‘रूपभोगयसे चेव, अथो कित्तिञ्च सक्कतं [कित्तिसुखं पियं (स्या.)];
लभाम सततं सब्बं, सुकतं कम्मसम्पदं.
‘‘पच्छिमे ¶ भवे सम्पत्ते, जाताम्ह ब्राह्मणे कुले;
सुखुमालहत्थपादा, सक्यपुत्तनिवेसने.
‘‘सब्बकालम्पि ¶ पथविं, न पस्साम न लङ्कतं;
चिक्खल्लभूमिमसुचिं [चिक्खल्लं भूमिं गमनं (स्या.)], न पस्साम महामुने.
‘‘अगारं वसन्ते अम्हे, सक्कारं सब्बकालिकं;
उपनेन्ति सदा सब्बं, पुब्बकम्मफलेन नो [पुब्बकम्मफलं ततो (सी. पी.)].
‘‘अगारं ¶ पजहित्वान, पब्बजित्वानगारियं;
संसारपथनित्थिण्णा, वीतरागा भवामसे [नत्थि दानि पुनब्भवो (सी. स्या. पी.)].
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
उपनेन्ति सदा अम्हे, सहस्सानि ततो ततो.
‘‘किलेसा झापिता अम्हं…पे… विहराम अनासवा.
‘‘स्वागतं ¶ वत नो आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं चतुरासीतिब्राह्मणकञ्ञाभिक्खुनीसहस्सानि भगवतो सम्मुखा इमा गाथायो अभासित्थाति.
चतुरासीतिभिक्खुनीसहस्सापदानं दुतियं.
३. उप्पलदायिकाथेरीअपदानं
‘‘नगरे अरुणवतिया, अरुणो नाम खत्तियो;
तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं.
‘‘रहोगता निसीदित्वा, एवं चिन्तेसहं तदा;
‘कुसलं मे कतं नत्थि, आदाय गमियं मम.
‘‘‘महाभितापं कटुकं, घोररूपं सुदारुणं;
निरयं नून गच्छामि, एत्थ मे नत्थि संसयो’.
‘‘एवाहं ¶ चिन्तयित्वान, पहंसेत्वान मानसं;
राजानं उपगन्त्वान, इदं वचनमब्रविं.
‘‘‘इत्थी नाम मयं देव, पुरिसानित्तरा अहु [पुरिसानुगता सदा (सी.), पुरिसा न भवाम नो (स्या.), पुरिसानं भरा मयं (पी.)];
एकं मे समणं देहि, भोजयिस्सामि खत्तिय’.
‘‘अदासि ¶ मे तदा राजा, समणं भावितिन्द्रियं;
तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं.
‘‘पूरेत्वा ¶ ¶ परमं अन्नं, सह सुगन्धलेपनं;
महाचेलेन छादित्वा, अदासिं तुट्ठमानसा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सहस्सदेवराजूनं, महेसित्तमकारयिं;
सहस्सचक्कवत्तीनं, महेसित्तमकारयिं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
नानाविधं बहुं अञ्ञं, तस्स कम्मफलं ततो.
‘‘उप्पलस्सेव मे वण्णो, अभिरूपा सुदस्सना;
इत्थिसब्बङ्गसम्पन्ना, अभिजाता जुतिन्धरा.
‘‘पच्छिमे भवे सम्पत्ते, अजायिं साकिये कुले;
नारीसहस्सपामोक्खा, सुद्धोदनसुतस्सहं.
‘‘निब्बिन्दित्वा अगारेहं, पब्बजिं अनगारियं;
सत्तमीरत्तिसम्पत्ता [सत्तमिंरत्तिमपत्ता (सी. स्या. पी.)], चतुसच्चमपापुणिं.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
परिमेतुं न सक्कोमि, पिण्डपातस्सिदं फलं.
‘‘यं मय्हं पूरितं कम्मं, कुसलं सरसे मुनि;
तुय्हत्थाय महावीर, परिचत्तं बहुं मया.
‘‘एकत्तिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘द्वे ¶ ¶ गतियो पजानामि, देवत्तं अथ मानुसं;
अञ्ञं गतिं न जानामि, पिण्डपातस्सिदं फलं.
‘‘उच्चे कुले पजायामि, महासाले [तयो साल (क.)] महद्धने;
अञ्ञे कुले न जायामि, पिण्डपातस्सिदं फलं.
‘‘भवाभवे संसरित्वा, सुक्कमूलेन चोदिता;
अमनापं न पस्सामि, सोमनस्सकतं फलं.
‘‘इद्धीसु ¶ ¶ च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं उप्पलदायिका भिक्खुनी भगवतो सम्मुखा इमा गाथायो अभासित्थाति.
उप्पलदायिकाथेरियापदानं ततियं.
४. सिङ्गालमातुथेरीअपदानं
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, जातामच्चकुले अहुं;
नानारतनपज्जोते, इद्धे फीते महद्धने.
‘‘पितुना सह गन्त्वान, महाजनपुरक्खता;
धम्मं बुद्धस्स सुत्वान, पब्बजिं अनगारियं.
‘‘पब्बजित्वान ¶ कायेन, पापकम्मं विवज्जयिं;
वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं.
‘‘बुद्धे पसन्ना धम्मे च, सङ्घे च तिब्बगारवा;
सद्धम्मस्सवने युत्ता, बुद्धदस्सनलालसा [बुद्धदस्सनसालया (स्या.)].
‘‘अग्गं सद्धाधिमुत्तानं, अस्सोसिं भिक्खुनिं तदा;
तं ठानं पत्थयित्वान, तिस्सो सिक्खा अपूरयिं.
‘‘ततो ¶ मं सुगतो आह, करुणानुगतासयो;
‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च ¶ यस्स कल्याणं, अरियकन्तं पसंसितं.
‘‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
‘‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ ¶ मेधावी, सरं बुद्धान [बुद्धानुसासनं (सी.), बुद्धानं सासनं (स्या.)] सासनं’.
‘‘तं सुत्वाहं पमुदिता, अपुच्छिं पणिधिं मम;
तदा अनोमो अमितो, ब्याकरित्थ विनायको;
‘बुद्धे पसन्ना कल्याणी, लच्छसे तं सुपत्थितं.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
सिङ्गालकस्स [सिगालकस्स (सी. पी.)] माताति, हेस्सति सत्थु साविका’.
‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, पटिपत्तीहि नायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, गिरिब्बजपुरुत्तमे;
जाता सेट्ठिकुले फीते, महारतनसञ्चये.
‘‘पुत्तो ¶ सिङ्गालको नाम, ममासि विपथे रतो;
दिट्ठिगहनपक्खन्दो, दिसापूजनतप्परो.
‘‘नानादिसा नमस्सन्तं [नमस्सति (स्या.)], पिण्डाय नगरं वजं;
तं दिस्वा ओवदी बुद्धो, मग्गे ठत्वा विनायको.
‘‘तस्स देसयतो धम्मं, पनादो विम्हयो अहु;
द्वेकोटिनरनारीनं, धम्माभिसमयो अहु.
‘‘तदाहं ¶ परिसं गन्त्वा, सुत्वा सुगतभासितं;
सोतापत्तिफलं पत्ता, पब्बजिं अनगारियं.
‘‘न ¶ ¶ चिरेनेव कालेन, बुद्धदस्सनलालसा;
अनुस्सतिं तं भावेत्वा, अरहत्तमपापुणिं.
‘‘दस्सनत्थाय बुद्धस्स, सब्बदा च वजामहं;
अतित्तायेव पस्सामि, रूपं नयननन्दनं.
‘‘सब्बपारमिसम्भूतं, लक्खीनिलयनं वरं;
रूपं सब्बसुभाकिण्णं, अतित्ता विहरामहं.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
सिङ्गालकस्स या माता, अग्गा सद्धाधिमुत्तिका [संघविमुत्तिका (पी.), ममाधिमुत्तिका (क.)].
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुनि.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं सिङ्गालमाता भिक्खुनी इमा गाथायो अभासित्थाति.
सिङ्गालमातुथेरियापदानं चतुत्थं.
५. सुक्काथेरीअपदानं
‘‘एकनवुतितो ¶ कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.
‘‘तदाहं बन्धुमतियं, जाता अञ्ञतरे कुले;
धम्मं सुत्वान मुनिनो, पब्बजिं अनगारियं.
‘‘बहुस्सुता ¶ धम्मधरा, पटिभानवती तथा;
विचित्तकथिका चापि, जिनसासनकारिका.
‘‘तदा ¶ धम्मकथं कत्वा, हिताय जनतं बहुं [जनताय हितं बहुं (सी.) … सदा (स्या.), हिताय जनसंसरिं (पी.)];
ततो चुताहं तुसितं, उपपन्ना यसस्सिनी.
‘‘एकतिंसे इतो कप्पे, सिखी विय सिखी जिनो;
तपन्तो यससा लोके [लोकं (स्या. पी.)], उप्पज्जि वदतं वरो.
‘‘तदापि पब्बजित्वान, बुद्धसासनकोविदा;
जोतेत्वा जिनवाक्यानि, ततोपि तिदिवं गता.
‘‘एकतिंसेव कप्पम्हि, वेस्सभू नाम नायको;
उप्पज्जित्थ महाञाणी, तदापि च तथेवहं.
‘‘पब्बजित्वा ¶ धम्मधरा, जोतयिं जिनसासनं;
गन्त्वा मरुपुरं रम्मं, अनुभोसिं महासुखं.
‘‘इमम्हि भद्दके कप्पे, ककुसन्धो जिनुत्तमो;
उप्पज्जि नरसरणो [नरसद्दूलो (सी. स्या. पी.)], तदापि च तथेवहं.
‘‘पब्बजित्वा मुनिमतं, जोतयित्वा यथायुकं;
ततो चुताहं तिदिवं, अगं सभवनं यथा.
‘‘इमस्मिंयेव कप्पम्हि, कोणागमननायको;
उप्पज्जि लोकसरणो, अरणो अमतङ्गतो [वदतं वरो, सब्बसत्तानमुत्तमो (स्या.)].
‘‘तदापि पब्बजित्वान, सासने तस्स तादिनो;
बहुस्सुता धम्मधरा, जोतयिं जिनसासनं.
‘‘इमस्मिंयेव ¶ कप्पम्हि, कस्सपो मुनिमुत्तमो;
उप्पज्जि लोकसरणो, अरणो मरणन्तगू.
‘‘तस्सापि नरवीरस्स, पब्बजित्वान सासने;
परियापुटसद्धम्मा, परिपुच्छाविसारदा.
‘‘सुसीला लज्जिनी चेव, तीसु सिक्खासु कोविदा;
बहुं धम्मकथं कत्वा, यावजीवं महामुने.
‘‘तेन ¶ कम्मविपाकेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे ¶ च भवे दानि, गिरिब्बजपुरुत्तमे;
जाता सेट्ठिकुले फीते, महारतनसञ्चये.
‘‘यदा ¶ भिक्खुसहस्सेन, परिवुतो लोकनायको;
उपागमि राजगहं, सहस्सक्खेन वण्णितो.
‘‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा’.
‘‘दिस्वा बुद्धानुभावं तं, सुत्वाव गुणसञ्चयं;
बुद्धे चित्तं पसादेत्वा, पूजयिं तं यथाबलं.
‘‘अपरेन च कालेन, धम्मदिन्नाय सन्तिके;
अगारा निक्खमित्वान, पब्बजिं अनगारियं.
‘‘केसेसु छिज्जमानेसु, किलेसे झापयिं अहं;
उग्गहिं सासनं सब्बं, पब्बजित्वाचिरेनहं.
‘‘ततो धम्ममदेसेसिं, महाजनसमागमे;
धम्मे देसियमानम्हि, धम्माभिसमयो अहु.
‘‘नेकपाणसहस्सानं, तं विदित्वातिविम्हितो;
अभिप्पसन्नो मे यक्खो, भमित्वान गिरिब्बजं.
‘‘किं मे कता राजगहे मनुस्सा, मधुं पीताव अच्छरे;
ये सुक्कं न उपासन्ति, देसेन्तिं अमतं पदं.
‘‘तञ्च ¶ अप्पटिवानीयं, असेचनकमोजवं;
पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगू.
‘‘इद्धीसु ¶ च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु ¶ , पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं सुक्का भिक्खुनी इमा गाथायो अभासित्थाति.
सुक्काथेरियापदानं पञ्चमं.
पञ्चमं भाणवारं.
६. अभिरूपनन्दाथेरीअपदानं
‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मेसु चक्खुमा.
‘‘तदाहं बन्धुमतियं, इद्धे फीते महाकुले;
जाता ¶ सुरूपा दयिता, पूजनीया जनस्स च.
‘‘उपगन्त्वा महावीरं, विपस्सिं लोकनायकं;
धम्मं सुणित्वा सरणं, उपेसिं नरनायकं.
‘‘सीलेसु संवुता हुत्वा, निब्बुते च नरुत्तमे;
धातुथूपस्स उपरि, सोण्णच्छत्तमपूजयिं.
‘‘मुत्तचागा सीलवती, यावजीवं ततो चुता;
जहित्वा मानुसं देहं, तावतिंसूपगा अहं.
‘‘तदा ¶ दसहि ठानेहि, अधिभोत्वान सेसके [अधिभोत्वा असेसतो (स्या.)];
रूपसद्देहि गन्धेहि, रसेहि फुसनेहि च.
‘‘आयुनापि च वण्णेन, सुखेन यससापि च;
तथेवाधिपतेय्येन, अधिगय्ह विरोचहं.
‘‘पच्छिमे च भवे दानि, जाताहं कपिलव्हये;
धीता खेमकसक्कस्स, नन्दा नामाति विस्सुता.
‘‘अभिरूपसम्पदम्पि [अभिरुपं उपपदं (सी.), अभिरुपं उप्पादं (पी.)], अहु मे कन्तिसूचकं;
यदाहं योब्बनप्पत्ता, रूपलावञ्ञभूसिता.
‘‘तदा ¶ ¶ [तदा ममत्थं (सी.), इध ममत्ते (स्या. क.)] मत्थे सक्यानं, विवादो सुमहा अहु;
पब्बाजेसि ततो तातो, मा सक्या विनस्सिंसुति.
‘‘पब्बजित्वा तथागतं, रूपदेस्सिं नरुत्तमं;
सुत्वान नोपगच्छामि, मम रूपेन गब्बिता.
‘‘ओवादम्पि ¶ न गच्छामि, बुद्धदस्सनभीरुता;
तदा जिनो उपायेन, उपनेत्वा ससन्तिकं.
‘‘तिस्सित्थियो [तिस्सो थीयो (सी. पी.)] निदस्सेसि, इद्धिया मग्गकोविदो;
अच्छरारूपसदिसं, तरुणिं जरितं [जरिकं (स्या. क.)] मतं.
‘‘तायो दिस्वा सुसंविग्गा, विरत्तासे कळेवरे;
अट्ठासिं भवनिब्बिन्दा, तदा मं आह नायको.
‘‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.
‘‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;
यथा इदं तथा एतं, यथा एतं तथा इदं.
‘‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;
ततो सकाय पञ्ञाय, अभिनिब्बिज्झ वच्छसि’.
‘‘तस्सा ¶ मे अप्पमत्ताय, विचरन्तिया [विचरन्त्वाध (सी.), विचिनन्तीध (स्या. पी.)] योनिसो;
यथाभूतं अयं कायो, दिट्ठो सन्तरबाहिरो.
‘‘अथ निब्बिन्दहं काये, अज्झत्तञ्च विरज्जहं;
अप्पमत्ता विसंयुत्ता, उपसन्ताम्हि निब्बुता.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा ¶ , नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा ¶ ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं अभिरूपनन्दा भिक्खुनी इमा गाथायो अभासित्थाति.
अभिरूपनन्दाथेरियापदानं छट्ठं.
७. अड्ढकासिथेरीअपदानं
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘तदाहं पब्बजित्वान, तस्स बुद्धस्स सासने;
संवुता पातिमोक्खम्हि, इन्द्रियेसु च पञ्चसु.
‘‘मत्तञ्ञुनी च असने, युत्ता जागरियेपि च;
वसन्ती युत्तयोगाहं, भिक्खुनिं विगतासवं.
‘‘अक्कोसिं दुट्ठचित्ताहं, गणिकेति भणिं तदा;
तेन पापेन कम्मेन, निरयम्हि अपच्चिसं.
‘‘तेन ¶ ¶ कम्मावसेसेन, अजायिं गणिकाकुले;
बहुसोव पराधीना, पच्छिमाय च जातियं.
‘‘कासीसु सेट्ठिकुलजा, ब्रह्मचारीबलेनहं;
अच्छरा विय देवेसु, अहोसिं रूपसम्पदा.
‘‘दिस्वान दस्सनीयं मं, गिरिब्बजपुरुत्तमे;
गणिकत्ते निवेसेसुं, अक्कोसनबलेन मे.
‘‘साहं सुत्वान सद्धम्मं, बुद्धसेट्ठेन देसितं;
पुब्बवासनसम्पन्ना, पब्बजिं अनगारियं.
‘‘तदूपसम्पदत्थाय, गच्छन्ती जिनसन्तिकं;
मग्गे धुत्ते ठिते सुत्वा, लभिं दूतोपसम्पदं.
‘‘सब्बकम्मं ¶ ¶ परिक्खीणं, पुञ्ञं पापं तथेव च;
सब्बसंसारमुत्तिण्णा, गणिकत्तञ्च खेपितं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं अड्ढकासि भिक्खुनी इमा गाथायो अभासित्थाति.
अड्ढकासिथेरियापदानं सत्तमं.
८. पुण्णिकाथेरीअपदानं
‘‘विपस्सिनो भगवतो, सिखिनो वेस्सभुस्स च;
ककुसन्धस्स मुनिनो, कोणागमनतादिनो.
‘‘कस्सपस्स ¶ च बुद्धस्स, पब्बजित्वान सासने;
भिक्खुनी सीलसम्पन्ना, निपका संवुतिन्द्रिया.
‘‘बहुस्सुता धम्मधरा, धम्मत्थपटिपुच्छिका;
उग्गहेता च धम्मानं, सोता पयिरुपासिता.
‘‘देसेन्ती जनमज्झेहं, अहोसिं जिनसासने;
बाहुसच्चेन तेनाहं, पेसला अतिमञ्ञिसं.
‘‘पच्छिमे ¶ च भवे दानि, सावत्थियं पुरुत्तमे;
अनाथपिण्डिनो गेहे, जाताहं कुम्भदासिया.
‘‘गता उदकहारियं, सोत्थियं दिजमद्दसं;
सीतट्टं तोयमज्झम्हि, तं दिस्वा इदमब्रविं.
‘‘‘उदहारी ¶ ¶ अहं सीते, सदा उदकमोतरिं;
अय्यानं दण्डभयभीता, वाचादोसभयट्टिता [वाचारोसभयट्टिता (स्या.)].
‘‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि;
वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं’.
‘‘‘जानन्ती वत मं भोति, पुण्णिके परिपुच्छसि;
करोन्तं कुसलं कम्मं, रुन्धन्तं [निद्धन्तं (सी. पी.), नुदन्तं (स्या.)] कतपापकं.
‘‘‘यो चे वुड्ढो दहरो वा, पापकम्मं पकुब्बति;
दकाभिसिञ्चना सोपि [भोति (सी. क.) थेरीगा. २३९], पापकम्मा पमुच्चति’.
‘‘उत्तरन्तस्स अक्खासिं, धम्मत्थसंहितं पदं;
तञ्च सुत्वा स संविग्गो [सुसंविग्गो (स्या.)], पब्बजित्वारहा अहु.
‘‘पूरेन्ती ऊनकसतं, जाता दासिकुले यतो;
ततो पुण्णाति नामं मे, भुजिस्सं मं अकंसु ते.
‘‘सेट्ठिं ततोनुजानेत्वा [ततो अनुमोदेत्वा (सी. स्या.), ततो अनुमानेत्वा (पी.)], पब्बजिं अनगारियं;
न चिरेनेव कालेन, अरहत्तमपापुणिं.
‘‘इद्धीसु ¶ च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं ¶ मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.
‘‘भावनाय महापञ्ञा, सुतेनेव सुताविनी;
मानेन नीचकुलजा, न हि कम्मं विनस्सति [पनस्सति (स्या.)].
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं पुण्णिका भिक्खुनी इमा गाथायो अभासित्थाति.
पुण्णिकाथेरियापदानं अट्ठमं.
९. अम्बपालिथेरीअपदानं
‘‘यो ¶ रंसिफुसितावेळो, फुस्सो नाम महामुनि;
तस्साहं भगिनी आसिं, अजायिं खत्तिये कुले.
‘‘तस्स धम्मं सुणित्वाहं, विप्पसन्नेन चेतसा;
महादानं ददित्वान, पत्थयिं रूपसम्पदं.
‘‘एकतिंसे इतो कप्पे, सिखी लोकग्गनायको;
उप्पन्नो लोकपज्जोतो, तिलोकसरणो जिनो.
‘‘तदारुणपुरे रम्मे, ब्राह्मञ्ञकुलसम्भवा;
विमुत्तचित्तं कुपिता, भिक्खुनिं अभिसापयिं.
‘‘वेसिकाव ¶ अनाचारा, जिनसासनदूसिका;
एवं अक्कोसयित्वान, तेन पापेन कम्मुना.
‘‘दारुणं ¶ निरयं गन्त्वा, महादुक्खसमप्पिता;
ततो चुता मनुस्सेसु, उपपन्ना तपस्सिनी.
‘‘दसजातिसहस्सानि, गणिकत्तमकारयिं;
तम्हा पापा न मुच्चिस्सं, भुत्वा दुट्ठविसं यथा.
‘‘ब्रह्मचरियमसेविस्सं [ब्रह्मवेसमसेविस्सं (स्या.), ब्रह्मचेरमसेविस्सं (पी.)], कस्सपे जिनसासने;
तेन कम्मविपाकेन, अजायिं तिदसे पुरे.
‘‘पच्छिमे भवे सम्पत्ते, अहोसिं ओपपातिका;
अम्बसाखन्तरे जाता, अम्बपालीति तेनहं.
‘‘परिवुता ¶ पाणकोटीहि, पब्बजिं जिनसासने;
पत्ताहं अचलं ठानं, धीता बुद्धस्स ओरसा.
‘‘इद्धीसु च वसी होमि, सोतधातुविसुद्धिया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवा.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं अम्बपालि भिक्खुनी इमा गाथायो
अभासित्थाति.
अम्बपालिथेरियापदानं नवमं.
१०. पेसलाथेरीअपदानं
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘सावत्थियं ¶ पुरे वरे, उपासककुले अहं;
पसूता तं [नं (स्या.)] जिनवरं, दिस्वा सुत्वा च देसनं.
‘‘तं वीरं सरणं गन्त्वा, सीलानि च समादियिं;
कदाचि सो महावीरो, महाजनसमागमे.
‘‘अत्तनो अभिसम्बोधिं, पकासेसि नरासभो;
अननुस्सुतधम्मेसु, पुब्बे दुक्खादिकेसु च.
‘‘चक्खु ञाणञ्च पञ्ञा च, विज्जालोको च आसि मे;
तं सुत्वा उग्गहेत्वान, परिपुच्छिञ्च भिक्खवो.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे ¶ च भवे दानि, जाता सेट्ठिमहाकुले;
उपेच्च बुद्धं सद्धम्मं, सुत्वा सच्चूपसंहितं.
‘‘पब्बजित्वाचिरेनेव, सच्चत्थानि [सब्बत्थानि (स्या. क.)] विचिन्तयं;
खेपेत्वा आसवे सब्बे, अरहत्तमपापुणिं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागीव बन्धनं छेत्वा, विहरामि अनासवा.
‘‘स्वागतं ¶ वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं पेसला [सेला (स्या. पी.)] भिक्खुनी इमा गाथायो अभासित्थाति.
पेसलाथेरियापदानं दसमं.
खत्तियावग्गो चतुत्थो.
तस्सुद्दानं –
खत्तिया ¶ ब्राह्मणी चेव, तथा उप्पलदायिका;
सिङ्गालमाता सुक्का च, अभिरूपा अड्ढकासिका.
पुण्णा च अम्बपाली च, पेसलाति च ता दस;
गाथायो द्विसतानेत्थ, द्विचत्तालीस चुत्तरि.
अथ ¶ वग्गुद्दानं –
सुमेधा एकूपोसथा, कुण्डलकेसी खत्तिया;
सहस्सं तिसता गाथा, सत्ततालीस पिण्डिता.
सह उद्दानगाथाहि, गणितायो विभाविभि;
सहस्सं तिसतं गाथा, सत्तपञ्ञासमेव चाति.
थेरिकापदानं समत्तं.
अपदानपाळि समत्ता.