📜

४५. विभीतकवग्गो

१. विभीतकमिञ्जियत्थेरअपदानं

.

‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;

गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.

.

‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;

भगवा तम्हि समये, झायते पब्बतन्तरे.

.

‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.

.

‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्जमददिं [फलमददिं (सी. पी.), बीजमददिं (स्या.)] तदा;

दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा विभीतकमिञ्जियो [विभेदक… (स्या. क.)] थेरो इमा

गाथायो अभासित्थाति.

विभीतकमिञ्जियत्थेरस्सापदानं पठमं.

२. कोलदायकत्थेरअपदानं

.

‘‘अजिनेन निवत्थोहं, वाकचीरधरो तदा;

खारिया पूरयित्वान, कोलंहासिं ममस्समं [खारिभारं हरित्वान, कोलमाहरिमस्समं (सी. पी.)].

.

‘‘तम्हि काले सिखी बुद्धो, एको अदुतियो अहु;

ममस्समं उपागच्छि, जानन्तो सब्बकालिकं.

१०.

‘‘सकं चित्तं पसादेत्वा, वन्दित्वान च सुब्बतं;

उभो हत्थेहि पग्गय्ह, कोलं बुद्धस्सदासहं.

११.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, कोलदानस्सिदं फलं.

१२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कोलदायको थेरो इमा गाथायो

अभासित्थाति.

कोलदायकत्थेरस्सापदानं दुतियं.

३. बिल्लियत्थेरअपदानं

१५.

‘‘चन्दभागानदीतीरे , अस्समो सुकतो मम;

बिल्लरुक्खेहि [बेलुवरुक्खेहि (स्या.)] आकिण्णो, नानादुमनिसेवितो.

१६.

‘‘सुगन्धं बेलुवं दिस्वा, बुद्धसेट्ठमनुस्सरिं;

खारिभारं पूरयित्वा, तुट्ठो संविग्गमानसो.

१७.

‘‘ककुसन्धं उपागम्म, बिल्लपक्कमदासहं;

पुञ्ञक्खेत्तस्स वीरस्स, विप्पसन्नेन चेतसा.

१८.

‘‘इमस्मिंयेव कप्पस्मिं, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

१९.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बिल्लियो थेरो इमा गाथायो

अभासित्थाति.

बिल्लियत्थेरस्सापदानं ततियं.

४. भल्लातदायकत्थेरअपदानं

२२.

‘‘सुवण्णवण्णं सम्बुद्धं, द्वत्तिंसवरलक्खणं;

विपिनग्गेन [पवनग्गेन (सी. स्या. पी.)] गच्छन्तं, सालराजंव फुल्लितं.

२३.

‘‘तिणत्थरं पञ्ञापेत्वा, बुद्धसेट्ठं अयाचहं;

‘अनुकम्पतु मं बुद्धो, भिक्खं इच्छामि दातवे’.

२४.

‘‘अनुकम्पको कारुणिको, अत्थदस्सी महायसो;

मम सङ्कप्पमञ्ञाय, ओरूहि मम अस्समे.

२५.

‘‘ओरोहित्वान सम्बुद्धो, निसीदि पण्णसन्थरे;

भल्लातकं गहेत्वान, बुद्धसेट्ठस्सदासहं.

२६.

‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;

तत्थ चित्तं पसादेत्वा, अभिवन्दिं तदा जिनं.

२७.

‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

२८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भल्लातदायको थेरो इमा गाथायो

अभासित्थाति.

भल्लातदायकत्थेरस्सापदानं चतुत्थं.

५. उत्तलिपुप्फियत्थेरअपदानं

३१.

‘‘निग्रोधे हरितोभासे, संविरुळ्हम्हि पादपे;

उत्तलिमालं [उम्मा मालं हि (स्या.)] पग्गय्ह, बोधिया अभिरोपयिं.

३२.

‘‘इमस्मिंयेव कप्पम्हि, यं बोधिमभिपूजयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

३३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उत्तलिपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

उत्तलिपुप्फियत्थेरस्सापदानं पञ्चमं.

६. अम्बाटकियत्थेरअपदानं

३६.

‘‘सुपुप्फितं सालवनं, ओगय्ह वेस्सभू मुनि;

निसीदि गिरिदुग्गेसु, अभिजातोव केसरी.

३७.

‘‘पसन्नचित्तो सुमनो, अम्बाटकमपूजयिं;

पुञ्ञक्खेत्तं अनुत्तरं [महावीरं (सी. स्या.)], पसन्नो सेहि पाणिभि.

३८.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गति नाभिजानामि, बुद्धपूजायिदं फलं.

३९.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अम्बाटकियो थेरो इमा गाथायो

अभासित्थाति.

अम्बाटकियत्थेरस्सापदानं छट्ठं.

७. सीहासनिकत्थेरअपदानं

४२.

‘‘पदुमुत्तरस्स भगवतो, सब्बभूतहितेसिनो;

पसन्नचित्तो सुमनो, सीहासनमदासहं.

४३.

‘‘देवलोके मनुस्से वा, यत्थ यत्थ वसामहं;

लभामि विपुलं ब्यम्हं, सीहासनस्सिदं फलं.

४४.

‘‘सोण्णमया रूपिमया, लोहितङ्गमया [लोहितङ्कमया (सी. स्या. पी.)] बहू;

मणिमया च पल्लङ्का, निब्बत्तन्ति ममं सदा.

४५.

‘‘बोधिया आसनं कत्वा, जलजुत्तमनामिनो;

उच्चे कुले पजायामि, अहो धम्मसुधम्मता.

४६.

‘‘सतसहस्सितो कप्पे, सीहासनमकासहं;

दुग्गतिं नाभिजानामि, सीहासनस्सिदं फलं.

४७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सीहासनिको थेरो इमा गाथायो

अभासित्थाति.

सीहासनिकत्थेरस्सापदानं सत्तमं.

८. पादपीठियत्थेरअपदानं

५०.

‘‘सुमेधो नाम सम्बुद्धो, अग्गो कारुणिको मुनि;

तारयित्वा बहू सत्ते, निब्बुतो सो महायसो.

५१.

‘‘सीहासनस्स सामन्ता, सुमेधस्स महेसिनो;

पसन्नचित्तो सुमनो, पादपीठमकारयिं.

५२.

‘‘कत्वान कुसलं कम्मं, सुखपाकं सुखुद्रयं;

पुञ्ञकम्मेन संयुत्तो, तावतिंसमगच्छहं.

५३.

‘‘तत्थ मे वसमानस्स, पुञ्ञकम्मसमङ्गिनो;

पदानि उद्धरन्तस्स, सोण्णपीठा भवन्ति मे.

५४.

‘‘लाभा तेसं सुलद्धं वो, ये लभन्ति उपस्सुतिं;

निब्बुते कारं कत्वान, लभन्ति विपुलं सुखं.

५५.

‘‘मयापि सुकतं कम्मं, वाणिज्जं सुप्पयोजितं;

पादपीठं करित्वान, सोण्णपीठं लभामहं.

५६.

‘‘यं यं दिसं पक्कमामि, केनचि किच्चयेनहं [पच्चयेनहं (सी. पी.)];

सोण्णपीठे अक्कमामि [सोण्णपीठेन कमामि (क.)], पुञ्ञकम्मस्सिदं फलं.

५७.

‘‘तिंसकप्पसहस्सम्हि, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पादपीठस्सिदं फलं.

५८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पादपीठियो थेरो इमा गाथायो

अभासित्थाति.

पादपीठियत्थेरस्सापदानं अट्ठमं.

९. वेदिकारकत्थेरअपदानं

६१.

‘‘पदुमुत्तरस्स भगवतो, बोधिया पादपुत्तमे;

वेदिकं सुकतं कत्वा, सकं चित्तं पसादयिं.

६२.

‘‘अतोळारानि [अथोळारानि (सी. पी.), अग्गोळारानि (स्या.)] भण्डानि, कतानि अकतानि च;

अन्तलिक्खा पवस्सन्ति, वेदिकाय इदं फलं.

६३.

‘‘उभतो ब्यूळ्हसङ्गामे, पक्खन्दन्तो भयानके;

भयभेरवं न पस्सामि, वेदिकाय इदं फलं.

६४.

‘‘मम सङ्कप्पमञ्ञाय, ब्यम्हं निब्बत्तते सुभं;

सयनानि महग्घानि, वेदिकाय इदं फलं.

६५.

‘‘सतसहस्सितो कप्पे, यं वेदिकमकारयिं;

दुग्गतिं नाभिजानामि, वेदिकाय इदं फलं.

६६.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

६७.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो

अभासित्थाति.

वेदिकारकत्थेरस्सापदानं नवमं.

१०. बोधिघरदायकत्थेरअपदानं

६९.

‘‘सिद्धत्थस्स भगवतो, द्विपदिन्दस्स तादिनो;

पसन्नचित्तो सुमनो, बोधिघरमकारयिं.

७०.

‘‘तुसितं उपपन्नोम्हि, वसामि रतने घरे;

न मे सीतं वा उण्हं वा, वातो गत्ते न सम्फुसे.

७१.

‘‘पञ्चसट्ठिम्हितो कप्पे, चक्कवत्ती अहोसहं;

कासिकं नाम नगरं, विस्सकम्मेन [विसुकम्मेन (स्या. क.)] मापितं.

७२.

‘‘दसयोजनआयामं, अट्ठयोजनवित्थतं;

न तम्हि नगरे अत्थि, कट्ठं वल्ली च मत्तिका.

७३.

‘‘तिरियं योजनं आसि, अद्धयोजनवित्थतं;

मङ्गलो नाम पासादो, विस्सकम्मेन मापितो.

७४.

‘‘चुल्लासीतिसहस्सानि, थम्भा सोण्णमया अहुं;

मणिमया च निय्यूहा, छदनं रूपियं अहु.

७५.

‘‘सब्बसोण्णमयं घरं, विस्सकम्मेन मापितं;

अज्झावुत्थं मया एतं, घरदानस्सिदं फलं.

७६.

‘‘ते सब्बे अनुभोत्वान, देवमानुसके भवे;

अज्झपत्तोम्हि निब्बानं, सन्तिपदमनुत्तरं.

७७.

‘‘तिंसकप्पसहस्सम्हि, बोधिघरमकारयिं;

दुग्गतिं नाभिजानामि, घरदानस्सिदं फलं.

७८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बोधिघरदायको थेरो इमा गाथायो

अभासित्थाति.

बोधिघरदायकत्थेरस्सापदानं दसमं.

विभीतकवग्गो पञ्चचत्तालीसमो.

तस्सुद्दानं –

विभीतकी कोलफली, बिल्लभल्लातकप्पदो;

उत्तलम्बटकी चेव, आसनी पादपीठको.

वेदिको बोधिघरिको, गाथायो गणितापि च;

एकूनासीतिका सब्बा, अस्मिं वग्गे पकित्तिता.