📜
४६. जगतिदायकवग्गो
१. जगतिदायकत्थेरअपदानं
‘‘धम्मदस्सिस्स ¶ ¶ ¶ मुनिनो, बोधिया पादपुत्तमे;
पसन्नचित्तो सुमनो, जगतिं कारयिं अहं.
‘‘दरितो पब्बततो वा, रुक्खतो पतितो अहं;
चुतो पतिट्ठं विन्दामि, जगतिया इदं फलं.
‘‘न मे चोरा विहेसन्ति, नातिमञ्ञन्ति खत्तिया [पसहन्ति, नातिमञ्ञति खत्तियो (सी. पी.)];
सब्बामित्तेतिक्कमामि, जगतिया इदं फलं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सब्बत्थ पूजितो होमि, जगतिया इदं फलं.
‘‘अट्ठारसे कप्पसते, जगतिं कारयिं अहं;
दुग्गतिं नाभिजानामि, जगतिदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा जगतिदायको थेरो इमा गाथायो
अभासित्थाति.
जगतिदायकत्थेरस्सापदानं पठमं.
२. मोरहत्थियत्थेरअपदानं
‘‘मोरहत्थं ¶ ¶ गहेत्वान, उपेसिं लोकनायकं;
पसन्नचित्तो सुमनो, मोरहत्थमदासहं.
‘‘इमिना ¶ मोरहत्थेन, चेतनापणिधीहि च;
निब्बायिंसु तयो अग्गी, लभामि विपुलं सुखं.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;
दत्वानहं मोरहत्थं, लभामि विपुलं सुखं.
‘‘तियग्गी [तिधग्गी (स्या. क.), तिवग्गी (पी.)] निब्बुता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मोरहत्थस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं ¶ सुदं आयस्मा मोरहत्थियो थेरो इमा गाथायो
अभासित्थाति.
मोरहत्थियत्थेरस्सापदानं दुतियं.
३. सीहासनबीजियत्थेरअपदानं
‘‘तिस्सस्साहं भगवतो, बोधिरुक्खमवन्दियं;
पग्गय्ह बीजनिं तत्थ, सीहासनमबीजहं [मबीजयिं (सी.), मविज्जहं (स्या.)].
‘‘द्वेनवुते इतो कप्पे, सीहासनमबीजहं;
दुग्गतिं नाभिजानामि, बीजनाय इदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा सीहासनबीजियो थेरो इमा
गाथायो अभासित्थाति.
सीहासनबीजियत्थेरस्सापदानं ततियं.
४. तिणुक्कधारियत्थेरअपदानं
‘‘पदुमुत्तरबुद्धस्स ¶ ¶ , बोधिया पादपुत्तमे;
पसन्नचित्तो सुमनो, तयो उक्के अधारयिं.
‘‘सतसहस्सितो ¶ कप्पे, सोहं उक्कमधारयिं;
दुग्गतिं नाभिजानामि, उक्कदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणुक्कधारियो थेरो इमा गाथायो
अभासित्थाति.
तिणुक्कधारियत्थेरस्सापदानं चतुत्थं.
५. अक्कमनदायकत्थेरअपदानं
‘‘ककुसन्धस्स मुनिनो, ब्राह्मणस्स वुसीमतो;
दिवाविहारं वजतो, अक्कमनमदासहं.
‘‘इमस्मिंयेव कप्पम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अक्कमनस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा अक्कमनदायको थेरो इमा गाथायो
अभासित्थाति.
अक्कमनदायकत्थेरस्सापदानं पञ्चमं.
६. वनकोरण्डियत्थेरअपदानं
‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो;
वनकोरण्डमादाय, बुद्धस्स अभिरोपयिं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा वनकोरण्डियो थेरो इमा गाथायो
अभासित्थाति.
वनकोरण्डियत्थेरस्सापदानं छट्ठं.
वीसतिमं भाणवारं.
७. एकछत्तियत्थेरअपदानं
‘‘अङ्गारजाता ¶ ¶ पथवी, कुक्कुळानुगता मही;
पदुमुत्तरो भगवा, अब्भोकासम्हि चङ्कमि.
‘‘पण्डरं छत्तमादाय, अद्धानं पटिपज्जहं;
तत्थ दिस्वान सम्बुद्धं, वित्ति मे उपपज्जथ.
‘‘मरीचियोत्थटा ¶ [मरिचिमोफुना (स्या.), मरीचिवोफुटा (पी.)] भूमि, अङ्गाराव मही अयं;
उपहन्ति [उपवायन्ति (सी. पी.)] महावाता, सरीरस्सासुखेपना [सरीरकायुखेपना (स्या.)].
‘‘सीतं उण्हं विहनन्तं [विहनति (स्या. क.)], वातातपनिवारणं;
पटिग्गण्ह इमं छत्तं, फस्सयिस्सामि [पस्सयिस्सामि (क.)] निब्बुतिं.
‘‘अनुकम्पको कारुणिको, पदुमुत्तरो महायसो;
मम सङ्कप्पमञ्ञाय, पटिग्गण्हि तदा जिनो.
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘अयं ¶ मे पच्छिमा जाति, चरिमो वत्तते भवो;
अज्जापि सेतच्छत्तं मे, सब्बकालं धरीयति.
‘‘सतसहस्सितो कप्पे, यं छत्तमददिं तदा;
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकछत्तियो थेरो इमा गाथायो
अभासित्थाति.
एकछत्तियत्थेरस्सापदानं सत्तमं.
८. जातिपुप्फियत्थेरअपदानं
‘‘परिनिब्बुते भगवति, पदुमुत्तरे महायसे;
पुप्फवटंसके कत्वा [पुप्फचङ्कोटके गहेत्वा (स्या.)], सरीरमभिरोपयिं.
‘‘तत्थ चित्तं पसादेत्वा, निम्मानं अगमासहं;
देवलोकगतो सन्तो, पुञ्ञकम्मं सरामहं.
‘‘अम्बरा ¶ ¶ पुप्फवस्सो मे, सब्बकालं पवस्सति;
संसरामि मनुस्से चे [वे (स्या.)], राजा होमि महायसो.
‘‘तहिं कुसुमवस्सो मे, अभिवस्सति सब्बदा;
तस्सेव [कायेसु (स्या.), कायेव (पी.)] पुप्फपूजाय, वाहसा सब्बदस्सिनो.
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;
अज्जापि पुप्फवस्सो मे, अभिवस्सति सब्बदा.
‘‘सतसहस्सितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं ¶ वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा जातिपुप्फियो थेरो इमा गाथायो
अभासित्थाति.
जातिपुप्फियत्थेरस्सापदानं अट्ठमं.
९. पट्टिपुप्फियत्थेरअपदानं
‘‘नीहरन्ते सरीरम्हि, वज्जमानासु भेरिसु;
पसन्नचित्तो सुमनो, पट्टिपुप्फमपूजयिं [सत्ति… (स्या. पी.)].
‘‘सतसहस्सितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा पट्टिपुप्फियो [सत्तिपण्णियो (स्या. पी.)] थेरो इमा गाथायो
अभासित्थाति.
पट्टिपुप्फियत्थेरस्सापदानं नवमं.
१०. गन्धपूजकत्थेरअपदानं
‘‘चितासु ¶ कुरुमानासु [चित्तेसु कयिरमानेसु (सी.)], नानागन्धे समाहटे;
पसन्नचित्तो सुमनो, गन्धमुट्ठिमपूजयिं.
‘‘सतसहस्सितो कप्पे, चितकं यमपूजयिं;
दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा ¶ ¶ चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा गन्धपूजको थेरो इमा गाथायो
अभासित्थाति.
गन्धपूजकत्थेरस्सापदानं दसमं.
जगतिदायकवग्गो छचत्तालीसमो.
तस्सुद्दानं –
जगती ¶ मोरहत्थी च, आसनी उक्कधारको;
अक्कमि वनकोरण्डि, छत्तदो जातिपूजको.
पट्टिपुप्फी च यो थेरो, दसमो गन्धपूजको;
सत्तसट्ठि च गाथायो, गणितायो विभाविभि.