📜

४७. सालकुसुमियवग्गो

१. सालकुसुमियत्थेरअपदानं

.

‘‘परिनिब्बुते भगवति, जलजुत्तमनामके;

आरोपितम्हि चितके, सालपुप्फमपूजयिं.

.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिरोपयिं [पुप्फमभिपुजयिं (स्या.)];

दुग्गतिं नाभिजानामि, चितपूजायिदं [बुद्धपूजायिदं (स्या.)] फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सालकुसुमियो थेरो इमा गाथायो

अभासित्थाति.

सालकुसुमियत्थेरस्सापदानं पठमं.

२. चितकपूजकत्थेरअपदानं

.

‘‘झायमानस्स भगवतो, सिखिनो लोकबन्धुनो;

अट्ठ चम्पकपुप्फानि, चितकं अभिरोपयिं.

.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो

अभासित्थाति.

चितकपूजकत्थेरस्सापदानं दुतियं.

३. चितकनिब्बापकत्थेरअपदानं

११.

‘‘दय्हमाने सरीरम्हि, वेस्सभुस्स महेसिनो;

गन्धोदकं गहेत्वान, चितं निब्बापयिं अहं.

१२.

‘‘एकतिंसे इतो कप्पे, चितं निब्बापयिं अहं;

दुग्गतिं नाभिजानामि, गन्धोदकस्सिदं फलं.

१३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चितकनिब्बापको थेरो इमा

गाथायो अभासित्थाति.

चितकनिब्बापकत्थेरस्सापदानं ततियं.

४. सेतुदायकत्थेरअपदानं

१६.

‘‘विपस्सिनो भगवतो, चङ्कमन्तस्स सम्मुखा;

पसन्नचित्तो सुमनो, सेतुं कारापयिं अहं.

१७.

‘‘एकनवुतितो कप्पे, यं सेतुं कारयिं अहं;

दुग्गतिं नाभिजानामि, सेतुदानस्सिदं फलं.

१८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सेतुदायको थेरो इमा गाथायो

अभासित्थाति.

सेतुदायकत्थेरस्सापदानं चतुत्थं.

५. सुमनतालवण्टियत्थेरअपदानं

२१.

‘‘सिद्धत्थस्स भगवतो, तालवण्टमदासहं;

सुमनेहि पटिच्छन्नं, धारयामि महायसं.

२२.

‘‘चतुन्नवुतितो कप्पे, तालवण्टमदासहं;

दुग्गतिं नाभिजानामि, तालवण्टस्सिदं फलं.

२३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनतालवण्टियो थेरो इमा

गाथायो अभासित्थाति.

सुमनतालवण्टियत्थेरस्सापदानं पञ्चमं.

६. अवटफलियत्थेरअपदानं

२६.

‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो;

विवेककामो सम्बुद्धो, गोचरायाभिनिक्खमि.

२७.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, अदासिं अवटं फलं.

२८.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

२९.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३१.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अवटफलियो थेरो इमा गाथायो

अभासित्थाति.

अवटफलियत्थेरस्सापदानं छट्ठं.

७. लबुजफलदायकत्थेरअपदानं

३२.

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

३३.

‘‘लबुजं फलमादाय, बुद्धसेट्ठस्सदासहं;

आकासेव ठितो सन्तो, पटिग्गण्हि महायसो.

३४.

‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

३५.

‘‘अधिगञ्छिं तदा पीतिं, विपुलं सुखमुत्तमं;

उप्पज्जतेव [उप्पज्जते मे (स्या.)] रतनं, निब्बत्तस्स तहिं तहिं.

३६.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

३७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा लबुजफलदायको थेरो इमा

गाथायो अभासित्थाति.

लबुजफलदायकत्थेरस्सापदानं सत्तमं.

८. पिलक्खफलदायकत्थेरअपदानं

४०.

‘‘वनन्तरे बुद्धं दिस्वा [वनन्ते बुद्धं दिस्वान (सी. पी.)], अत्थदस्सिं महायसं;

पसन्नचित्तो सुमनो, पिलक्खस्स [पिलक्खुस्स (पी.)] फलं अदा.

४१.

‘‘अट्ठारसे कप्पसते, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

४२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पिलक्खफलदायको थेरो इमा

गाथायो अभासित्थाति.

पिलक्खफलदायकत्थेरस्सापदानं अट्ठमं.

९. सयंपटिभानियत्थेरअपदानं

४५.

‘‘ककुधं विलसन्तंव, देवदेवं नरासभं;

रथियं पटिपज्जन्तं, को दिस्वा न पसीदति.

४६.

‘‘तमन्धकारं नासेत्वा, सन्तारेत्वा बहुं जनं;

ञाणालोकेन जोतन्तं, को दिस्वा न पसीदति.

४७.

‘‘वसीसतसहस्सेहि, नीयन्तं लोकनायकं;

उद्धरन्तं बहू सत्ते, को दिस्वा न पसीदति.

४८.

‘‘आहनन्तं [आहनित्वा (स्या. क.)] धम्मभेरिं, मद्दन्तं तित्थिये गणे;

सीहनादं विनदन्तं, को दिस्वा न पसीदति.

४९.

‘‘यावता ब्रह्मलोकतो, आगन्त्वान सब्रह्मका;

पुच्छन्ति निपुणे पञ्हे, को दिस्वा न पसीदति.

५०.

‘‘यस्सञ्जलिं करित्वान, आयाचन्ति सदेवका;

तेन पुञ्ञं अनुभोन्ति, को दिस्वा न पसीदति.

५१.

‘‘सब्बे जना समागन्त्वा, सम्पवारेन्ति चक्खुमं;

न विकम्पति अज्झिट्ठो, को दिस्वा न पसीदति.

५२.

‘‘नगरं पविसतो यस्स, रवन्ति भेरियो बहू;

विनदन्ति गजा मत्ता, को दिस्वा न पसीदति.

५३.

‘‘वीथिया [रथिया (सी.)] गच्छतो यस्स, सब्बाभा जोतते सदा;

अब्भुन्नता समा होन्ति, को दिस्वा न पसीदति.

५४.

‘‘ब्याहरन्तस्स बुद्धस्स, चक्कवाळम्पि सुय्यति;

सब्बे सत्ते विञ्ञापेति, को दिस्वा न पसीदति.

५५.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

५६.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५७.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५८.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सयंपटिभानियो थेरो इमा गाथायो

अभासित्थाति.

सयंपटिभानियत्थेरस्सापदानं नवमं.

१०. निमित्तब्याकरणियत्थेरअपदानं

५९.

‘‘अज्झोगाहेत्वा हिमवं, मन्ते वाचे महं तदा;

चतुपञ्ञाससहस्सानि, सिस्सा मय्हं उपट्ठहुं.

६०.

‘‘अधिता वेदगू सब्बे, छळङ्गे पारमिं गता;

सकविज्जाहुपत्थद्धा, हिमवन्ते वसन्ति ते.

६१.

‘‘चवित्वा तुसिता काया, देवपुत्तो महायसो;

उप्पज्जि मातुकुच्छिस्मिं, सम्पजानो पतिस्सतो.

६२.

‘‘सम्बुद्धे उपपज्जन्ते, दससहस्सि कम्पथ;

अन्धा चक्खुं अलभिंसु, उप्पज्जन्तम्हि नायके.

६३.

‘‘सब्बाकारं पकम्पित्थ, केवला वसुधा अयं;

निग्घोससद्दं सुत्वान, उब्बिज्जिंसु [विम्हयिंसु (स्या. क.)] महाजना.

६४.

‘‘सब्बे जना समागम्म, आगच्छुं मम सन्तिकं;

वसुधायं पकम्पित्थ, किं विपाको भविस्सति.

६५.

‘‘अवचासिं [विदस्सामि (स्या.)] तदा तेसं, मा भेथ [मा रोद (क.), माभायित्थ (स्या.)] नत्थि वो भयं;

विसट्ठा होथ सब्बेपि, उप्पादोयं सुवत्थिको [सुखत्थिको (स्या.)].

६६.

‘‘अट्ठहेतूहि सम्फुस्स [अट्ठहेतूहि सम्फस्स (स्या. पी.), अत्थहेतु निसंसयं (क.)], वसुधायं पकम्पति;

तथा निमित्ता दिस्सन्ति, ओभासो विपुलो महा.

६७.

‘‘असंसयं बुद्धसेट्ठो, उप्पज्जिस्सति चक्खुमा;

सञ्ञापेत्वान जनतं, पञ्चसीले कथेसहं.

६८.

‘‘सुत्वान पञ्च सीलानि, बुद्धुप्पादञ्च दुल्लभं;

उब्बेगजाता सुमना, तुट्ठहट्ठा अहंसु ते.

६९.

‘‘द्वेनवुते इतो कप्पे, यं निमित्तं वियाकरिं;

दुग्गतिं नाभिजानामि, ब्याकरणस्सिदं फलं.

७०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा निमित्तब्याकरणियो थेरो इमा

गाथायो अभासित्थाति.

निमित्तब्याकरणियत्थेरस्सापदानं दसमं.

सालकुसुमियवग्गो सत्तचत्तालीसमो.

तस्सुद्दानं –

सालकुसुमियो थेरो, पूजा निब्बापकोपि च;

सेतुदो तालवण्टी च, अवटलबुजप्पदो.

पिलक्खपटिभानी च, वेय्याकरणियो दिजो;

द्वेसत्तति च गाथायो, गणितायो विभाविभि.