📜

४८. नळमालिवग्गो

१. नळमालियत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

विपिनग्गेन गच्छन्तं, अद्दसं लोकनायकं.

.

‘‘नळमालं गहेत्वान, निक्खमन्तो च तावदे;

तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

.

‘‘पसन्नचित्तो सुमनो, नळमालमपूजयिं;

दक्खिणेय्यं महावीरं, सब्बलोकानुकम्पकं.

.

‘‘एकतिंसे इतो कप्पे, यं मालमभिरोपयिं [पुप्फमभिरोपयिं (सी. स्या. पी.)];

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नळमालियो थेरो इमा गाथायो

अभासित्थाति.

नळमालियत्थेरस्सापदानं पठमं.

२. मणिपूजकत्थेरअपदानं

.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

विवेककामो सम्बुद्धो, गच्छते अनिलञ्जसे.

.

‘‘अविदूरे हिमवन्तस्स, महाजातस्सरो अहु;

तत्थ मे भवनं आसि, पुञ्ञकम्मेन संयुतं.

१०.

‘‘भवना अभिनिक्खम्म, अद्दसं लोकनायकं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

११.

‘‘विचिनं नद्दसं पुप्फं, पूजयिस्सन्ति नायकं;

सकं चित्तं पसादेत्वा, अवन्दिं सत्थुनो अहं.

१२.

‘‘मम सीसे मणिं गय्ह, पूजयिं लोकनायकं;

इमाय मणिपूजाय, विपाको होतु भद्दको.

१३.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ.

१४.

‘सो ते इज्झतु सङ्कप्पो, लभस्सु विपुलं सुखं;

इमाय मणिपूजाय, अनुभोहि महायसं’.

१५.

‘‘इदं वत्वान भगवा, जलजुत्तमनामको;

अगमासि बुद्धसेट्ठो, यत्थ चित्तं पणीहितं.

१६.

‘‘सट्ठिकप्पानि देविन्दो, देवरज्जमकारयिं;

अनेकसतक्खत्तुञ्च, चक्कवत्ती अहोसहं.

१७.

‘‘पुब्बकम्मं सरन्तस्स, देवभूतस्स मे सतो;

मणि निब्बत्तते मय्हं, आलोककरणो ममं.

१८.

‘‘छळसीतिसहस्सानि, नारियो मे परिग्गहा;

विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला [आमुत्तमणिकुण्डला (सी. स्या. पी.)].

१९.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेन्ति मं निच्चं, मणिपूजायिदं फलं.

२०.

‘‘सोण्णमया मणिमया, लोहितङ्गमया तथा;

भण्डा मे सुकता होन्ति, यदिच्छसि [यदिच्छाय (सी. पी.)] पिळन्धना.

२१.

‘‘कूटागारा गहारम्मा, सयनञ्च महारहं;

मम सङ्कप्पमञ्ञाय, निब्बत्तन्ति यदिच्छकं.

२२.

‘‘लाभा तेसं सुलद्धञ्च, ये लभन्ति उपस्सुतिं;

पुञ्ञक्खेत्तं मनुस्सानं, ओसधं सब्बपाणिनं.

२३.

‘‘मय्हम्पि सुकतं कम्मं, योहं अदक्खि नायकं;

विनिपाता पमुत्तोम्हि, पत्तोम्हि अचलं पदं.

२४.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

दिवसञ्चेव रत्तिञ्च [समन्ता सत्तरतना (सी. पी. क.)], आलोको होति मे सदा.

२५.

‘‘तायेव मणिपूजाय, अनुभोत्वान सम्पदा;

ञाणालोको मया दिट्ठो, पत्तोम्हि अचलं पदं.

२६.

‘‘सतसहस्सितो कप्पे, यं मणिं अभिपूजयिं;

दुग्गतिं नाभिजानामि, मणिपूजायिदं फलं.

२७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मणिपूजको थेरो इमा गाथायो

अभासित्थाति.

मणिपूजकत्थेरस्सापदानं दुतियं.

३. उक्कासतिकत्थेरअपदानं

३०.

‘‘कोसिको नाम भगवा, चित्तकूटे वसी तदा;

झायी झानरतो बुद्धो, विवेकाभिरतो मुनि.

३१.

‘‘अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या. पी.)] हिमवन्तं, नारीगणपुरक्खतो;

अद्दसं कोसिकं बुद्धं, पुण्णमायेव चन्दिमं.

३२.

‘‘उक्कासते गहेत्वान, परिवारेसहं तदा;

सत्तरत्तिन्दिवं ठत्वा [बुद्धो (स्या. क.)], अट्ठमेन अगच्छहं.

३३.

‘‘वुट्ठितं कोसिकं बुद्धं, सयम्भुं अपराजितं;

पसन्नचित्तो वन्दित्वा, एकं भिक्खं अदासहं.

३४.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

उप्पज्जिं तुसिते काये, एकभिक्खायिदं फलं.

३५.

‘‘दिवसञ्चेव रत्तिञ्च, आलोको होति मे सदा;

समन्ता योजनसतं, ओभासेन फरामहं.

३६.

‘‘पञ्चपञ्ञासकप्पम्हि, चक्कवत्ती अहोसहं;

चातुरन्तो विजितावी, जम्बुमण्डस्स [जम्बुसण्डस्स (पी.)] इस्सरो.

३७.

‘‘तदा मे नगरं आसि, इद्धं फीतं सुनिम्मितं;

तिंसयोजनमायामं, वित्थारेन च वीसति.

३८.

‘‘सोभणं नाम नगरं, विस्सकम्मेन मापितं;

दससद्दाविवित्तं तं, सम्मताळसमाहितं.

३९.

‘‘न तम्हि नगरे अत्थि, वल्लिकट्ठञ्च मत्तिका;

सब्बसोण्णमयंयेव, जोतते निच्चकालिकं.

४०.

‘‘चतुपाकारपरिक्खित्तं, तयो आसुं मणिमया;

वेमज्झे तालपन्ती च, विस्सकम्मेन मापिता.

४१.

‘‘दससहस्सपोक्खरञ्ञो, पदुमुप्पलछादिता;

पुण्डरीकेहि [पुण्डरीकादि (स्या.)] सञ्छन्ना, नानागन्धसमीरिता.

४२.

‘‘चतुन्नवुतितो कप्पे, यं उक्कं धारयिं अहं;

दुग्गतिं नाभिजानामि, उक्कधारस्सिदं फलं.

४३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उक्कासतिको थेरो इमा गाथायो

अभासित्थाति.

उक्कासतिकत्थेरस्सापदानं ततियं.

४. सुमनबीजनियत्थेरअपदानं

४६.

‘‘विपस्सिनो भगवतो, बोधिया पादपुत्तमे;

सुमनो बीजनिं गय्ह, अबीजिं बोधिमुत्तमं.

४७.

‘‘एकनवुतितो कप्पे, अबीजिं बोधिमुत्तमं;

दुग्गतिं नाभिजानामि, बीजनाय इदं फलं.

४८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सुमनबीजनियो थेरो इमा गाथायो

अभासित्थाति.

सुमनबीजनियत्थेरस्सापदानं चतुत्थं.

५. कुम्मासदायकत्थेरअपदानं

५१.

‘‘एसनाय चरन्तस्स, विपस्सिस्स महेसिनो;

रित्तकं पत्तं दिस्वान, कुम्मासं पूरयिं अहं.

५२.

‘‘एकनवुतितो कप्पे, यं भिक्खं अददिं तदा;

दुग्गतिं नाभिजानामि, कुम्मासस्स इदं फलं.

५३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुम्मासदायको थेरो इमा गाथायो

अभासित्थाति.

कुम्मासदायकत्थेरस्सापदानं पञ्चमं.

६. कुसट्ठकदायकत्थेरअपदानं

५६.

‘‘कस्सपस्स भगवतो, ब्राह्मणस्स वुसीमतो;

पसन्नचित्तो सुमनो, कुसट्ठकमदासहं.

५७.

‘‘इमस्मिंयेव कप्पस्मिं, कुसट्ठकमदासहं;

दुग्गतिं नाभिजानामि, कुसट्ठकस्सिदं फलं.

५८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुसट्ठकदायको थेरो इमा गाथायो

अभासित्थाति.

कुसट्ठकदायकत्थेरस्सापदानं छट्ठं.

७. गिरिपुन्नागियत्थेरअपदानं

६१.

‘‘सोभितो नाम सम्बुद्धो, चित्तकूटे वसी तदा;

गहेत्वा गिरिपुन्नागं, सयम्भुं अभिपूजयिं.

६२.

‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

६३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

६४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा गिरिपुन्नागियो थेरो इमा गाथायो

अभासित्थाति.

गिरिपुन्नागियत्थेरस्सापदानं सत्तमं.

८. वल्लिकारफलदायकत्थेरअपदानं

६६.

‘‘सुमनो नाम सम्बुद्धो, तक्करायं वसी तदा;

वल्लिकारफलं गय्ह, सयम्भुस्स अदासहं.

६७.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

६८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

६९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा वल्लिकारफलदायको थेरो इमा

गाथायो अभासित्थाति.

वल्लिकारफलदायकत्थेरस्सापदानं अट्ठमं.

९. पानधिदायकत्थेरअपदानं

७१.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

दिवाविहारा निक्खम्म, पथमारुहि [पीतिमारुय्हि (स्या.)] चक्खुमा.

७२.

‘‘पानधिं सुकतं गय्ह, अद्धानं पटिपज्जहं;

तत्थद्दसासिं सम्बुद्धं, पत्तिकं चारुदस्सनं.

७३.

‘‘सकं चित्तं पसादेत्वा, नीहरित्वान पानधिं;

पादमूले ठपेत्वान, इदं वचनमब्रविं.

७४.

‘‘‘अभिरूह महावीर, सुगतिन्द विनायक;

इतो फलं लभिस्सामि, सो मे अत्थो समिज्झतु’.

७५.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

पानधिं अभिरूहित्वा, इदं वचनमब्रवि.

७६.

‘‘‘यो पानधिं मे अदासि, पसन्नो सेहि पाणिभि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो’.

७७.

‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;

उदग्गचित्ता सुमना, वेदजाता कतञ्जली.

७८.

‘‘पानधीनं पदानेन, सुखितोयं भविस्सति;

पञ्चपञ्ञासक्खत्तुञ्च, देवरज्जं करिस्सति.

७९.

‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

८०.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन [नामेन (सब्बत्थ)], सत्था लोके भविस्सति.

८१.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

८२.

‘‘देवलोके मनुस्से वा, निब्बत्तिस्सति पुञ्ञवा;

देवयानपटिभागं, यानं पटिलभिस्सति.

८३.

‘‘पासादा सिविका वय्हं, हत्थिनो समलङ्कता;

रथा वाजञ्ञसंयुत्ता, सदा पातुभवन्ति मे.

८४.

‘‘अगारा निक्खमन्तोपि, रथेन निक्खमिं अहं;

केसेसु छिज्जमानेसु, अरहत्तमपापुणिं.

८५.

‘‘लाभा मय्हं सुलद्धं मे, वाणिज्जं सुप्पयोजितं;

दत्वान पानधिं एकं, पत्तोम्हि अचलं पदं.

८६.

‘‘अपरिमेय्ये इतो कप्पे, यं पानधिमदासहं;

दुग्गतिं नाभिजानामि, पानधिस्स इदं फलं.

८७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

८८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पानधिदायको थेरो इमा गाथायो

अभासित्थाति.

पानधिदायकत्थेरस्सापदानं नवमं.

१०. पुलिनचङ्कमियत्थेरअपदानं

९०.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

वातमिगं गवेसन्तो, चङ्कमं अद्दसं अहं.

९१.

‘‘उच्छङ्गेन पुलिनं [पुळिनं (सी. स्या. पी. क.)] गय्ह, चङ्कमे ओकिरिं अहं;

पसन्नचित्तो सुमनो, सुगतस्स सिरीमतो.

९२.

‘‘एकतिंसे इतो कप्पे, पुलिनं ओकिरिं अहं;

दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं.

९३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

९४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुलिनचङ्कमियो थेरो इमा गाथायो

अभासित्थाति.

पुलिनचङ्कमियत्थेरस्सापदानं दसमं.

नळमालिवग्गो अट्ठचत्तालीसमो.

तस्सुद्दानं –

नळमाली मणिददो, उक्कासतिकबीजनी;

कुम्मासो च कुसट्ठो च, गिरिपुन्नागियोपि च.

वल्लिकारो पानधिदो, अथो पुलिनचङ्कमो;

गाथायो पञ्चनवुति, गणितायो विभाविभि.