📜

४९. पंसुकूलवग्गो

१. पंसुकूलसञ्ञकत्थेरअपदानं

.

‘‘तिस्सो नामासि भगवा, सयम्भू अग्गपुग्गलो;

पंसुकूलं ठपेत्वान, विहारं पाविसी जिनो.

.

‘‘विनतं [सज्जितं (स्या.), तियन्तं (पी.)] धनुमादाय, भक्खत्थाय चरिं अहं;

मण्डलग्गं गहेत्वान, काननं पाविसिं अहं.

.

‘‘तत्थद्दसं पंसुकूलं, दुमग्गे लग्गितं तदा;

चापं तत्थेव निक्खिप्प, सिरे कत्वान अञ्जलिं.

.

‘‘पसन्नचित्तो सुमनो, विपुलाय च पीतिया;

बुद्धसेट्ठं सरित्वान, पंसुकूलं अवन्दहं.

.

‘‘द्वेनवुते इतो कप्पे, पंसुकूलमवन्दहं;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पंसुकूलसञ्ञको थेरो इमा गाथायो

अभासित्थाति.

पंसुकूलसञ्ञकत्थेरस्सापदानं पठमं.

२. बुद्धसञ्ञकत्थेरअपदानं

.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सनिघण्डुसकेटुभे.

१०.

‘‘नदीसोतपटिभागा , सिस्सा आयन्ति मे तदा;

तेसाहं मन्ते [मन्तं (स्या. क.)] वाचेमि, रत्तिन्दिवमतन्दितो.

११.

‘‘सिद्धत्थो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

तमन्धकारं नासेत्वा, ञाणालोकं पवत्तयि.

१२.

‘‘मम अञ्ञतरो सिस्सो, सिस्सानं सो कथेसि मे;

सुत्वान ते एतमत्थं, आरोचेसुं ममं तदा.

१३.

‘‘बुद्धो लोके समुप्पन्नो, सब्बञ्ञू लोकनायको;

तस्सानुवत्तति जनो, लाभो अम्हं न विज्जति [न हेस्सति (सी. पी.)].

१४.

‘‘अधिच्चुप्पत्तिका बुद्धा, चक्खुमन्तो महायसा;

यंनूनाहं बुद्धसेट्ठं, पस्सेय्यं लोकनायकं.

१५.

‘‘अजिनं मे गहेत्वान, वाकचीरं कमण्डलुं;

अस्समा अभिनिक्खम्म, सिस्से आमन्तयिं अहं.

१६.

‘‘ओदुम्बरिकपुप्फंव, चन्दम्हि ससकं यथा;

वायसानं यथा खीरं, दुल्लभो लोकनायको [दुल्लभा लोकनायका (सी.), दुल्लभं लोकनायकं (स्या. पी. क.)].

१७.

‘‘बुद्धो लोकम्हि उप्पन्नो, मनुस्सत्तम्पि दुल्लभं;

उभोसु विज्जमानेसु, सवनञ्च सुदुल्लभं.

१८.

‘‘बुद्धो लोके समुप्पन्नो, चक्खुं लच्छाम नो भवं;

एथ सब्बे गमिस्साम, सम्मासम्बुद्धसन्तिकं.

१९.

‘‘कमण्डलुधरा सब्बे, खराजिननिवासिनो;

ते जटा भारभरिता, निक्खमुं विपिना तदा.

२०.

‘‘युगमत्तं पेक्खमाना, उत्तमत्थं गवेसिनो;

आसत्तिदोसरहिता, असम्भीताव केसरी.

२१.

‘‘अप्पकिच्चा अलोलुप्पा, निपका सन्तवुत्तिनो;

उञ्छाय चरमाना ते, बुद्धसेट्ठमुपागमुं.

२२.

‘‘दियड्ढयोजने सेसे, ब्याधि मे उपपज्जथ;

बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो अहं.

२३.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

२४.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२५.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो

अभासित्थाति.

बुद्धसञ्ञकत्थेरस्सापदानं दुतियं.

३. भिसदायकत्थेरअपदानं

२७.

‘‘ओगय्ह यं [ओगय्हाहं (सी. स्या. पी.)] पोक्खरणिं, नानाकुञ्जरसेवितं;

उद्धरामि भिसं तत्थ, घासहेतु [असनहेतु (स्या.)] अहं तदा.

२८.

‘‘भगवा तम्हि समये, पदुमुत्तरसव्हयो;

रत्तम्बरधरो [रत्तकम्बलधरो (स्या.)] बुद्धो, गच्छति अनिलञ्जसे.

२९.

‘‘धुनन्तो पंसुकूलानि, सद्दमस्सोसहं तदा;

उद्धं निज्झायमानोहं, अद्दसं लोकनायकं.

३०.

‘‘तत्थेव ठितको सन्तो, आयाचिं लोकनायकं;

मधुं भिसेहि सवति, खीरं सप्पिं मुळालिभि.

३१.

‘‘पटिग्गण्हातु मे बुद्धो, अनुकम्पाय चक्खुमा;

ततो कारुणिको सत्था, ओरुहित्वा महायसो.

३२.

‘‘पटिग्गण्हि ममं भिक्खं, अनुकम्पाय चक्खुमा;

पटिग्गहेत्वा सम्बुद्धो, अका मे अनुमोदनं.

३३.

‘‘‘सुखी होतु [होहि (सी. स्या. पी. क.)] महापुञ्ञ, गति तुय्हं समिज्झतु;

इमिना भिसदानेन, लभस्सु विपुलं सुखं’.

३४.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

भिक्खमादाय सम्बुद्धो, अम्बरेनागमा जिनो.

३५.

‘‘ततो भिसं गहेत्वान, आगच्छिं मम अस्समं;

भिसं रुक्खे लगेत्वान [लग्गित्वान (स्या. क.)], मम दानमनुस्सरिं.

३६.

‘‘महावातो वुट्ठहित्वा, सञ्चालेसि वनं तदा;

आकासो अभिनादित्थ, असनिया फलन्तिया.

३७.

‘‘ततो मे असनिपातो, मत्थके निपती तदा;

सोहं निसिन्नको सन्तो, तत्थ कालङ्कतो अहुं.

३८.

‘‘पुञ्ञकम्मेन संयुत्तो, तुसितं उपपज्जहं;

कळेवरं मे पतितं, देवलोके रमिं अहं.

३९.

‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;

सायपातं [सायं पातं (स्या. क.)] उपट्ठन्ति, भिसदानस्सिदं फलं.

४०.

‘‘मनुस्सयोनिमागन्त्वा, सुखितो होमहं सदा;

भोगे मे ऊनता नत्थि, भिसदानस्सिदं फलं.

४१.

‘‘अनुकम्पितको तेन, देवदेवेन तादिना;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

४२.

‘‘सतसहस्सितो कप्पे, यं भिसं [भिक्खं (सब्बत्थ)] अददिं तदा;

दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.

४३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा भिसदायको थेरो इमा गाथायो

अभासित्थाति.

भिसदायकत्थेरस्सापदानं ततियं.

४. ञाणथविकत्थेरअपदानं

४६.

‘‘दक्खिणे हिमवन्तस्स, सुकतो अस्समो मम;

उत्तमत्थं गवेसन्तो, वसामि विपिने तदा.

४७.

‘‘लाभालाभेन सन्तुट्ठो, मूलेन च फलेन च;

अन्वेसन्तो आचरियं, वसामि एकको अहं.

४८.

‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

चतुसच्चं पकासेति, उद्धरन्तो महाजनं.

४९.

‘‘नाहं सुणोमि सम्बुद्धं, नपि मे कोचि संसति [भासति (सी.), सासति (स्या. पी.)];

अट्ठवस्से अतिक्कन्ते, अस्सोसिं लोकनायकं.

५०.

‘‘अग्गिदारुं नीहरित्वा, सम्मज्जित्वान अस्समं;

खारिभारं गहेत्वान, निक्खमिं विपिना अहं.

५१.

‘‘एकरत्तिं वसन्तोहं, गामेसु निगमेसु च;

अनुपुब्बेन चन्दवतिं, तदाहं उपसङ्कमिं.

५२.

‘‘भगवा तम्हि समये, सुमेधो लोकनायको;

उद्धरन्तो बहू सत्ते, देसेति अमतं पदं.

५३.

‘‘जनकायमतिक्कम्म, वन्दित्वा जिनसागरं;

एकंसं अजिनं कत्वा, सन्थविं लोकनायकं.

५४.

‘‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं;

परायनो [परायणो (सी. पी.)] पतिट्ठा च, दीपो च द्विपदुत्तमो.

एकवीसतिमं भाणवारं.

५५.

‘‘‘नेपुञ्ञो दस्सने वीरो, तारेसि जनतं तुवं;

नत्थञ्ञो तारको लोके, तवुत्तरितरो मुने.

५६.

‘‘‘सक्का थेवे [हवे (सी. पी.) भवे (स्या. क.)] कुसग्गेन, पमेतुं सागरुत्तमे [सागरुत्तमो (सी. स्या. पी.)];

नत्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

५७.

‘‘‘तुलदण्डे [तुलमण्डले (सी. पी.)] ठपेत्वान, महिं [मही (स्या. पी.)] सक्का धरेतवे;

नत्वेव तव पञ्ञाय, पमाणमत्थि चक्खुम.

५८.

‘‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा;

नत्वेव तव सब्बञ्ञु, सीलं सक्का पमेतवे.

५९.

‘‘‘महासमुद्दे उदकं, आकासो च वसुन्धरा;

परिमेय्यानि एतानि, अप्पमेय्योसि चक्खुम’.

६०.

‘‘छहि गाथाहि सब्बञ्ञुं, कित्तयित्वा महायसं;

अञ्जलिं पग्गहेत्वान, तुण्ही अट्ठासहं तदा.

६१.

‘‘यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

६२.

‘‘‘यो मे ञाणं पकित्तेसि, विप्पसन्नेन चेतसा;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

६३.

‘‘‘सत्तसत्तति कप्पानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

६४.

‘‘‘अनेकसतक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

६५.

‘‘‘देवभूतो मनुस्सो वा, पुञ्ञकम्मसमाहितो;

अनूनमनसङ्कप्पो, तिक्खपञ्ञो भविस्सति’.

६६.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

६७.

‘‘अगारा अभिनिक्खम्म, पब्बजिस्सति किञ्चनो;

जातिया सत्तवस्सेन, अरहत्तं फुसिस्सति.

६८.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि सासनं;

एत्थन्तरे न जानामि, चेतनं अमनोरमं.

६९.

‘‘संसरित्वा भवे सब्बे, सम्पत्तानुभविं अहं;

भोगे मे ऊनता नत्थि, फलं ञाणस्स थोमने.

७०.

‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

७१.

‘‘तिंसकप्पसहस्सम्हि , यं ञाणमथविं अहं [मभिथोमयिं (सी. पी.), मभिथोमहं (स्या.)];

दुग्गतिं नाभिजानामि, फलं ञाणस्स थोमने.

७२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा ञाणथविको थेरो इमा गाथायो

अभासित्थाति.

ञाणथविकत्थेरस्सापदानं चतुत्थं.

५. चन्दनमालियत्थेरअपदानं

७५.

‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे;

असीतिकोटियो हित्वा, पब्बजिं अनगारियं.

७६.

‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिं;

वचीदुच्चरितं हित्वा, नदीकूले वसामहं.

७७.

‘‘एककं मं विहरन्तं, बुद्धसेट्ठो उपागमि;

नाहं जानामि बुद्धोति, अकासिं पटिसन्थरं [पटिसन्धारं (क.)].

७८.

‘‘करित्वा पटिसन्थारं, नामगोत्तमपुच्छहं;

‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो.

७९.

‘‘‘को वा त्वं कस्स वा पुत्तो, महाब्रह्मा इधागतो;

विरोचेसि दिसा सब्बा, उदयं सूरियो यथा.

८०.

‘‘‘सहस्सारानि चक्कानि, पादे दिस्सन्ति मारिस;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं;

नामगोत्तं पवेदेहि, संसयं अपनेहि मे’.

८१.

‘‘‘नम्हि देवो न गन्धब्बो, नम्हि [नापि (सी.)] सक्को पुरिन्ददो;

ब्रह्मभावो च मे नत्थि, एतेसं उत्तमो अहं.

८२.

‘‘‘अतीतो विसयं तेसं, दालयिं कामबन्धनं;

सब्बे किलेसे झापेत्वा, पत्तो सम्बोधिमुत्तमं’.

८३.

‘‘तस्स वाचं सुणित्वाहं, इदं वचनमब्रविं;

‘यदि बुद्धोति सब्बञ्ञू, निसीद त्वं महामुने.

८४.

‘तमहं पूजयिस्सामि, दुक्खस्सन्तकरो तुवं’;

‘‘पत्थरित्वा जिनचम्मं, अदासि सत्थुनो अहं.

८५.

‘‘निसीदि तत्थ भगवा, सीहोव गिरिगब्भरे;

खिप्पं पब्बतमारुय्ह, अम्बस्स फलमग्गहिं.

८६.

‘‘सालकल्याणिकं पुप्फं, चन्दनञ्च महारहं;

खिप्पं पग्गय्ह तं सब्बं, उपेत्वा लोकनायकं.

८७.

‘‘फलं बुद्धस्स दत्वान, सालपुप्फमपूजयिं;

चन्दनं अनुलिम्पित्वा, अवन्दिं सत्थुनो अहं.

८८.

‘‘पसन्नचित्तो सुमनो, विपुलाय च पीतिया;

अजिनम्हि निसीदित्वा, सुमेधो लोकनायको.

८९.

‘‘मम कम्मं पकित्तेसि, हासयन्तो ममं तदा;

‘इमिना फलदानेन, गन्धमालेहि चूभयं.

९०.

‘‘‘पञ्चवीसे कप्पसते, देवलोके रमिस्सति;

अनूनमनसङ्कप्पो, वसवत्ती भविस्सति.

९१.

‘‘‘छब्बीसतिकप्पसते, मनुस्सत्तं गमिस्सति;

भविस्सति चक्कवत्ती, चातुरन्तो महिद्धिको.

९२.

‘‘‘वेभारं नाम नगरं, विस्सकम्मेन मापितं;

हेस्सति सब्बसोवण्णं, नानारतनभूसितं.

९३.

‘‘‘एतेनेव उपायेन, संसरिस्सति सो भवे [योनिसो (स्या. पी.)];

सब्बत्थ पूजितो हुत्वा, देवत्ते अथ मानुसे.

९४.

‘‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु भविस्सति;

अगारा अभिनिक्खम्म, अनगारी भविस्सति;

अभिञ्ञापारगू हुत्वा, निब्बायिस्सतिनासवो’.

९५.

‘‘इदं वत्वान सम्बुद्धो, सुमेधो लोकनायको;

मम निज्झायमानस्स, पक्कामि अनिलञ्जसे.

९६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

९७.

‘‘तुसिततो चवित्वान, निब्बत्तिं मातुकुच्छियं;

भोगे मे ऊनता नत्थि, यम्हि गब्भे वसामहं.

९८.

‘‘मातुकुच्छिगते मयि, अन्नपानञ्च भोजनं;

मातुया मम छन्देन, निब्बत्तति यदिच्छकं.

९९.

‘‘जातिया पञ्चवस्सेन, पब्बजिं अनगारियं;

ओरोपितम्हि केसम्हि, अरहत्तमपापुणिं.

१००.

‘‘पुब्बकम्मं गवेसन्तो, ओरेन नाद्दसं अहं;

तिंसकप्पसहस्सम्हि, मम कम्ममनुस्सरिं.

१०१.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

तव सासनमागम्म, पत्तोम्हि अचलं पदं.

१०२.

‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

१०३.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१०४.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१०५.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा चन्दनमालियो थेरो इमा गाथायो

अभासित्थाति.

चन्दनमालियत्थेरस्सापदानं पञ्चमं.

६. धातुपूजकत्थेरअपदानं

१०६.

‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे लोकनायके;

मम ञाती समानेत्वा, धातुपूजं अकासहं.

१०७.

‘‘चतुन्नवुतितो कप्पे, यं धातुमभिपूजयिं;

दुग्गतिं नाभिजानामि, धातुपूजायिदं फलं.

१०८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१०९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

११०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धातुपूजको थेरो इमा गाथायो

अभासित्थाति.

धातुपूजकत्थेरस्सापदानं छट्ठं.

७. पुलिनुप्पादकत्थेरअपदानं

१११.

‘‘पब्बते हिमवन्तम्हि, देवलो नाम तापसो;

तत्थ मे चङ्कमो आसि, अमनुस्सेहि मापितो.

११२.

‘‘जटाभारेन [जटाभारस्स (स्या. क.)] भरितो, कमण्डलुधरो सदा;

उत्तमत्थं गवेसन्तो, विपिना निक्खमिं तदा.

११३.

‘‘चुल्लासीतिसहस्सानि, सिस्सा मय्हं उपट्ठहुं;

सककम्माभिपसुता, वसन्ति विपिने तदा.

११४.

‘‘अस्समा अभिनिक्खम्म, अकं पुलिनचेतियं;

नानापुप्फं समानेत्वा, तं चेतियमपूजयिं.

११५.

‘‘तत्थ चित्तं पसादेत्वा, अस्समं पविसामहं;

सब्बे सिस्सा समागन्त्वा, एतमत्थं पुच्छिंसु मं [एतमत्थमपुच्छु मं (सी.), एतमत्तं अपुच्छिंसु (स्या. क.)].

११६.

‘‘‘पुलिनेन कतो थूपो [कतो थूपे (सी.)], यं त्वं देव [देवं (सी. पी.)] मस्सति;

मयम्पि ञातुमिच्छाम, पुट्ठो आचिक्ख नो तुवं’.

११७.

‘‘‘निद्दिट्ठा नु [निद्दिट्ठा नो (सी. पी.), दिट्ठानो वो (स्या.)] मन्तपदे, चक्खुमन्तो महायसा;

ते खो अहं नमस्सामि, बुद्धसेट्ठे महायसे’.

११८.

‘‘‘कीदिसा ते महावीरा, सब्बञ्ञू लोकनायका;

कथंवण्णा कथंसीला, कीदिसा ते महायसा’.

११९.

‘‘‘बात्तिंसलक्खणा बुद्धा, चत्तालीसदिजापि च;

नेत्ता गोपखुमा तेसं, जिञ्जुका फलसन्निभा.

१२०.

‘‘‘गच्छमाना च ते बुद्धा, युगमत्तञ्च पेक्खरे;

न तेसं जाणु नदति, सन्धिसद्दो न सुय्यति.

१२१.

‘‘‘गच्छमाना च सुगता, उद्धरन्ताव गच्छरे;

पठमं दक्खिणं पादं, बुद्धानं एस धम्मता.

१२२.

‘‘‘असम्भीता च ते बुद्धा, मिगराजाव केसरी;

नेवुक्कंसेन्ति अत्तानं, नो च वम्भेन्ति पाणिनं.

१२३.

‘‘‘मानावमानतो मुत्ता, समा सब्बेसु पाणिसु;

अनत्तुक्कंसका बुद्धा, बुद्धानं एस धम्मता.

१२४.

‘‘‘उप्पज्जन्ता च सम्बुद्धा, आलोकं दस्सयन्ति ते;

छप्पकारं पकम्पेन्ति, केवलं वसुधं इमं.

१२५.

‘‘‘पस्सन्ति निरयञ्चेते, निब्बाति निरयो तदा;

पवस्सति महामेघो, बुद्धानं एस धम्मता.

१२६.

‘‘‘ईदिसा ते महानागा, अतुला च [ते (स्या. क.)] महायसा;

वण्णतो अनतिक्कन्ता, अप्पमेय्या तथागता’.

१२७.

‘‘‘अनुमोदिंसु मे वाक्यं, सब्बे सिस्सा सगारवा;

तथा च पटिपज्जिंसु, यथासत्ति यथाबलं’.

१२८.

‘‘पटिपूजेन्ति पुलिनं, सककम्माभिलासिनो;

सद्दहन्ता मम वाक्यं, बुद्धसक्कतमानसा [बुद्धत्तगतमानसा (सी. स्या. पी.)].

१२९.

‘‘तदा चवित्वा तुसिता, देवपुत्तो महायसो;

उप्पज्जि मातुकुच्छिम्हि, दससहस्सि कम्पथ.

१३०.

‘‘अस्समस्साविदूरम्हि, चङ्कमम्हि ठितो अहं;

सब्बे सिस्सा समागन्त्वा, आगच्छुं मम सन्तिके.

१३१.

‘‘उसभोव मही नदति, मिगराजाव कूजति;

सुसुमारोव [सुंसुमारोव (सी. स्या. पी.)] सळति, किं विपाको भविस्सति.

१३२.

‘‘यं पकित्तेमि सम्बुद्धं, सिकताथूपसन्तिके;

सो दानि भगवा सत्था, मातुकुच्छिमुपागमि.

१३३.

‘‘तेसं धम्मकथं वत्वा, कित्तयित्वा महामुनिं;

उय्योजेत्वा सके सिस्से, पल्लङ्कमाभुजिं अहं.

१३४.

‘‘बलञ्च वत मे खीणं, ब्याधिना [ब्याधितो (सी. स्या. पी. क.)] परमेन तं;

बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो [कालकतो (सी. पी.)] अहं.

१३५.

‘‘सब्बे सिस्सा समागन्त्वा, अकंसु चितकं तदा;

कळेवरञ्च मे गय्ह, चितकं अभिरोपयुं.

१३६.

‘‘चितकं परिवारेत्वा, सीसे कत्वान अञ्जलिं;

सोकसल्लपरेता ते, विक्कन्दिंसु समागता.

१३७.

‘‘तेसं लालप्पमानानं, अगमं चितकं तदा;

‘अहं आचरियो तुम्हं, मा सोचित्थ सुमेधसा.

१३८.

‘‘‘सदत्थे वायमेय्याथ, रत्तिन्दिवमतन्दिता;

मा वो पमत्ता अहुत्थ [अहुवत्थ (सी.)], खणो वो पटिपादितो’.

१३९.

‘‘सके सिस्सेनुसासित्वा, देवलोकं पुनागमिं;

अट्ठारस च कप्पानि, देवलोके रमामहं.

१४०.

‘‘सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं;

अनेकसतक्खत्तुञ्च, देवरज्जमकारयिं.

१४१.

‘‘अवसेसेसु कप्पेसु, वोकिण्णो [वोकिण्णं (सी. स्या. क.)] संसरिं अहं;

दुग्गतिं नाभिजानामि, उप्पादस्स इदं फलं [पुलिनपूजायिदं फलं (सी.)].

१४२.

‘‘यथा कोमुदिके मासे, बहू पुप्फन्ति पादपा;

तथेवाहम्पि समये, पुप्फितोम्हि महेसिना.

१४३.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

१४४.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

१४५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१४६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१४७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुलिनुप्पादको थेरो इमा गाथायो

अभासित्थाति.

पुलिनुप्पादकत्थेरस्सापदानं सत्तमं.

८. तरणियत्थेरअपदानं

१४८.

‘‘अत्थदस्सी तु भगवा, सयम्भू लोकनायको;

विनता नदिया तीरं [तीरे (स्या. पी. क.)], उपागच्छि तथागतो.

१४९.

‘‘उदका अभिनिक्खम्म, कच्छपो वारिगोचरो;

बुद्धं तारेतुकामोहं, उपेसिं लोकनायकं.

१५०.

‘‘‘अभिरूहतु मं बुद्धो, अत्थदस्सी महामुनि;

अहं तं तारयिस्सामि, दुक्खस्सन्तकरो तुवं’.

१५१.

‘‘मम सङ्कप्पमञ्ञाय, अत्थदस्सी महायसो;

अभिरूहित्वा मे पिट्ठिं, अट्ठासि लोकनायको.

१५२.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

सुखं मे तादिसं नत्थि, फुट्ठे पादतले यथा.

१५३.

‘‘उत्तरित्वान सम्बुद्धो, अत्थदस्सी महायसो;

नदीतीरम्हि ठत्वान, इमा गाथा अभासथ.

१५४.

‘‘‘यावता वत्तते चित्तं, गङ्गासोतं तरामहं;

अयञ्च कच्छपो राजा, तारेसि मम पञ्ञवा.

१५५.

‘‘‘इमिना बुद्धतरणेन, मेत्तचित्तवताय च;

अट्ठारसे कप्पसते, देवलोके रमिस्सति.

१५६.

‘‘‘देवलोका इधागन्त्वा, सुक्कमूलेन चोदितो;

एकासने निसीदित्वा, कङ्खासोतं तरिस्सति.

१५७.

‘‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्माधारे पवच्छन्ते, फलं तोसेति कस्सकं [कस्सके (स्या.)].

१५८.

‘‘‘तथेविदं बुद्धखेत्तं, सम्मासम्बुद्धदेसितं;

सम्माधारे पवच्छन्ते, फलं मं तोसयिस्सति’.

१५९.

‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

१६०.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

१६१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१६२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१६३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तरणियो थेरो इमा गाथायो

अभासित्थाति.

तरणियत्थेरस्सापदानं अट्ठमं.

९. धम्मरुचियत्थेरअपदानं

१६४.

‘‘यदा दीपङ्करो बुद्धो, सुमेधं ब्याकरी जिनो;

‘अपरिमेय्ये इतो कप्पे, अयं बुद्धो भविस्सति.

१६५.

‘‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

१६६.

‘‘‘पधानं पदहित्वान, कत्वा दुक्करकारिकं;

अस्सत्थमूले सम्बुद्धो, बुज्झिस्सति महायसो.

१६७.

‘‘‘उपतिस्सो कोलितो च, अग्गा हेस्सन्ति सावका;

आनन्दो नाम नामेन [आनन्दो नामुपट्ठाको (स्या.)], उपट्ठिस्सतिमं जिनं.

१६८.

‘‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

चित्तो आळवको चेव, अग्गा हेस्सन्तुपासका.

१६९.

‘‘‘खुज्जुत्तरा नन्दमाता, अग्गा हेस्सन्तुपासिका;

बोधि इमस्स वीरस्स, अस्सत्थोति पवुच्चति’.

१७०.

‘‘इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, नमस्सन्ति कतञ्जली.

१७१.

‘‘तदाहं माणवो आसिं, मेघो नाम सुसिक्खितो;

सुत्वा ब्याकरणं सेट्ठं, सुमेधस्स महामुने.

१७२.

‘‘संविसट्ठो भवित्वान, सुमेधे करुणासये [करुणालये (स्या.)];

पब्बजन्तञ्च तं वीरं, सहाव अनुपब्बजिं.

१७३.

‘‘संवुतो पातिमोक्खस्मिं, इन्द्रियेसु च पञ्चसु;

सुद्धाजीवो सतो वीरो, जिनसासनकारको.

१७४.

‘‘एवं विहरमानोहं, पापमित्तेन केनचि;

नियोजितो अनाचारे, सुमग्गा परिधंसितो.

१७५.

‘‘वितक्कवसिको हुत्वा, सासनतो अपक्कमिं;

पच्छा तेन कुमित्तेन, पयुत्तो मातुघातनं.

१७६.

‘‘अकरिं आनन्तरियं [अकरिं नन्तरियञ्च (स्या. क.)], घातयिं दुट्ठमानसो;

ततो चुतो महावीचिं, उपपन्नो सुदारुणं.

१७७.

‘‘विनिपातगतो सन्तो, संसरिं दुक्खितो चिरं;

न पुनो अद्दसं वीरं, सुमेधं नरपुङ्गवं.

१७८.

‘‘अस्मिं कप्पे समुद्दम्हि, मच्छो आसिं तिमिङ्गलो;

दिस्वाहं सागरे नावं, गोचरत्थमुपागमिं.

१७९.

‘‘दिस्वा मं वाणिजा भीता, बुद्धसेट्ठमनुस्सरुं;

गोतमोति महाघोसं, सुत्वा तेहि उदीरितं.

१८०.

‘‘पुब्बसञ्ञं सरित्वान, ततो कालङ्कतो अहं;

सावत्थियं कुले इद्धे, जातो ब्राह्मणजातियं.

१८१.

‘‘आसिं धम्मरुचि नाम, सब्बपापजिगुच्छको;

दिस्वाहं लोकपज्जोतं, जातिया सत्तवस्सिको.

१८२.

‘‘महाजेतवनं गन्त्वा, पब्बजिं अनगारियं;

उपेमि बुद्धं तिक्खत्तुं, रत्तिया दिवसस्स च.

१८३.

‘‘तदा दिस्वा मुनि आह, चिरं धम्मरुचीति मं;

ततोहं अवचं बुद्धं, पुब्बकम्मपभावितं.

१८४.

‘‘सुचिरं सतपुञ्ञलक्खणं, पतिपुब्बेन विसुद्धपच्चयं;

अहमज्जसुपेक्खनं वत, तव पस्सामि निरुपमं विग्गहं [निरूपमग्गहं (सी.)].

१८५.

‘‘सुचिरं विहतत्तमो मया, सुचिरक्खेन नदी विसोसिता;

सुचिरं अमलं विसोधितं, नयनं ञाणमयं महामुने.

१८६.

‘‘चिरकालसमङ्गितो [चिरकालं समागतो (पी.)] तया, अविनट्ठो पुनरन्तरं चिरं;

पुनरज्जसमागतो तया, न हि नस्सन्ति कतानि गोतम.

१८७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१८८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१८९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धम्मरुचियो थेरो इमा गाथायो

अभासित्थाति.

धम्मरुचियत्थेरस्सापदानं नवमं.

१०. सालमण्डपियत्थेरअपदानं

१९०.

‘‘अज्झोगाहेत्वा सालवनं, सुकतो अस्समो मम;

सालपुप्फेहि सञ्छन्नो, वसामि विपिने तदा.

१९१.

‘‘पियदस्सी च भगवा, सयम्भू अग्गपुग्गलो;

विवेककामो सम्बुद्धो, सालवनमुपागमि.

१९२.

‘‘अस्समा अभिनिक्खम्म, पवनं अगमासहं;

मूलफलं गवेसन्तो, आहिण्डामि वने तदा.

१९३.

‘‘तत्थद्दसासिं सम्बुद्धं, पियदस्सिं महायसं;

सुनिसिन्नं समापन्नं, विरोचन्तं महावने.

१९४.

‘‘चतुदण्डे ठपेत्वान, बुद्धस्स उपरी अहं;

मण्डपं सुकतं कत्वा, सालपुप्फेहि छादयिं.

१९५.

‘‘सत्ताहं धारयित्वान, मण्डपं सालछादितं;

तत्थ चित्तं पसादेत्वा, बुद्धसेट्ठमवन्दहं.

१९६.

‘‘भगवा तम्हि समये, वुट्ठहित्वा समाधितो;

युगमत्तं पेक्खमानो, निसीदि पुरिसुत्तमो.

१९७.

‘‘सावको वरुणो नाम, पियदस्सिस्स सत्थुनो;

वसीसतसहस्सेहि, उपगच्छि विनायकं.

१९८.

‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो.

१९९.

‘‘अनुरुद्धो उपट्ठाको, पियदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छित्थ महामुनिं.

२००.

‘‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

कारणे विज्जमानम्हि, सत्था पातुकरे सितं’.

२०१.

‘‘‘सत्ताहं सालच्छदनं [पुप्फछदनं (सी. स्या. पी.)], यो मे धारेसि माणवो;

तस्स कम्मं सरित्वान, सितं पातुकरिं अहं.

२०२.

‘‘‘अनोकासं न पस्सामि, यत्थ [यं तं (स्या. पी. क.)] पुञ्ञं विपच्चति;

देवलोके मनुस्से वा, ओकासोव न सम्मति.

२०३.

‘‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;

यावता परिसा तस्स, सालच्छन्ना भविस्सति.

२०४.

‘‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

रमिस्सति सदा सन्तो, पुञ्ञकम्मसमाहितो.

२०५.

‘‘‘यावता परिसा तस्स, गन्धगन्धी भविस्सति;

सालस्स पुप्फवस्सो च, पवस्सिस्सति तावदे.

२०६.

‘‘‘ततो चुतोयं मनुजो, मानुसं आगमिस्सति;

इधापि सालच्छदनं, सब्बकालं धरिस्सति [धरियति (सी. पी.)].

२०७.

‘‘‘इध नच्चञ्च गीतञ्च, सम्मताळसमाहितं;

परिवारेस्सन्ति मं निच्चं, बुद्धपूजायिदं फलं.

२०८.

‘‘‘उग्गच्छन्ते च सूरिये, सालवस्सं पवस्सति;

पुञ्ञकम्मेन संयुत्तं, वस्सते सब्बकालिकं.

२०९.

‘‘‘अट्ठारसे कप्पसते, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

२१०.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

२११.

‘‘‘धम्मं अभिसमेन्तस्स, सालच्छन्नं भविस्सति;

चितके झायमानस्स, छदनं तत्थ हेस्सति’.

२१२.

‘‘विपाकं कित्तयित्वान, पियदस्सी महामुनि;

परिसाय धम्मं देसेसि, तप्पेन्तो धम्मवुट्ठिया.

२१३.

‘‘तिंसकप्पानि देवेसु, देवरज्जमकारयिं;

सट्ठि च सत्तक्खत्तुञ्च, चक्कवत्ती अहोसहं.

२१४.

‘‘देवलोका इधागन्त्वा, लभामि विपुलं सुखं;

इधापि सालच्छदनं, मण्डपस्स इदं फलं.

२१५.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

इधापि सालच्छदनं, हेस्सति सब्बकालिकं.

२१६.

‘‘महामुनिं तोसयित्वा, गोतमं सक्यपुङ्गवं;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

२१७.

‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२१८.

किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२१९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२२०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सालमण्डपियो थेरो इमा गाथायो

अभासित्थाति.

सालमण्डपियत्थेरस्सापदानं दसमं.

पंसुकूलवग्गो एकूनपञ्ञासमो.

तस्सुद्दानं –

पंसुकूलं बुद्धसञ्ञी, भिसदो ञाणकित्तको;

चन्दनी धातुपूजी च, पुलिनुप्पादकोपि च.

तरणो धम्मरुचिको, सालमण्डपियो तथा;

सतानि द्वे होन्ति गाथा, ऊनवीसतिमेव च.