📜

५०. किङ्कणिपुप्फवग्गो

१. तिकिङ्कणिपुप्फियत्थेरअपदानं

.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, विपस्सिं लोकनायकं.

.

‘‘तीणि किङ्कणिपुप्फानि, पग्गय्ह अभिरोपयिं;

सम्बुद्धमभिपूजेत्वा, गच्छामि दक्खिणामुखो.

.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

.

‘‘एकनवुतितो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तिकिङ्कणिपुप्फियो थेरो इमा

गाथायो अभासित्थाति.

तिकिङ्कणिपुप्फियत्थेरस्सापदानं पठमं.

२. पंसुकूलपूजकत्थेरअपदानं

.

‘‘हिमवन्तस्साविदूरे , उदङ्गणो नाम पब्बतो;

तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलम्बितं.

.

‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा;

हट्ठो हट्ठेन चित्तेन, पंसुकूलमपूजयिं.

१०.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

११.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पूजित्वा अरहद्धजं.

१२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पंसुकूलपूजको थेरो इमा गाथायो

अभासित्थाति.

पंसुकूलपूजकत्थेरस्सापदानं दुतियं.

३. कोरण्डपुप्फियत्थेरअपदानं

१५.

‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहं [पितुपेतामहेनहं (सी. स्या. पी.)];

पसुमारेन जीवामि, कुसलं मे न विज्जति.

१६.

‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको;

पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा.

१७.

‘‘अक्कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो;

हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.

१८.

‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं;

सकोसकं गहेत्वान, पदसेट्ठमपूजयिं [पदसेट्ठे अपूजयिं (सी. पी.)].

१९.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२०.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

कोरण्डकछवि होमि, सुप्पभासो [सपभासो (सी. स्या. पी. क.)] भवामहं.

२१.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.

२२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कोरण्डपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

कोरण्डपुप्फियत्थेरस्सापदानं ततियं.

४. किंसुकपुप्फियत्थेरअपदानं

२५.

‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;

बुद्धसेट्ठं सरित्वान, आकासे अभिपूजयिं.

२६.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२७.

‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा किंसुकपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

किंसुकपुप्फियत्थेरस्सापदानं चतुत्थं.

५. उपड्ढदुस्सदायकत्थेरअपदानं

३१.

‘‘पदुमुत्तरभगवतो , सुजातो नाम सावको;

पंसुकूलं गवेसन्तो, सङ्कारे चरते [चरती (सी. क.)] तदा.

३२.

‘‘नगरे हंसवतिया, परेसं भतको अहं;

उपड्ढदुस्सं दत्वान, सिरसा अभिवादयिं.

३३.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

३४.

‘‘तेत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं.

३५.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

उपड्ढदुस्सदानेन, मोदामि अकुतोभयो.

३६.

‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;

खोमदुस्सेहि छादेय्यं, अड्ढदुस्सस्सिदं फलं.

३७.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अड्ढदुस्सस्सिदं फलं.

३८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उपड्ढदुस्सदायको थेरो इमा

गाथायो अभासित्थाति.

उपड्ढदुस्सदायकत्थेरस्सापदानं पञ्चमं.

६. घतमण्डदायकत्थेरअपदानं

४१.

‘‘सुचिन्तितं भगवन्तं, लोकजेट्ठं नरासभं;

उपविट्ठं महारञ्ञं, वाताबाधेन पीळितं.

४२.

‘‘दिस्वा चित्तं पसादेत्वा, घतमण्डमुपानयिं;

कतत्ता आचितत्ता [उपचितत्ता (स्या. क.)] च, गङ्गा भागीरथी अयं.

४३.

‘‘महासमुद्दा चत्तारो, घतं सम्पज्जरे मम;

अयञ्च पथवी घोरा, अप्पमाणा असङ्खिया.

४४.

‘‘मम सङ्कप्पमञ्ञाय, भवते मधुसक्करा [मधुसक्खरा (स्या. क.)];

चातुद्दीपा इमे रुक्खा, पादपा धरणीरुहा.

४५.

‘‘मम सङ्कप्पमञ्ञाय, कप्परुक्खा भवन्ति ते;

पञ्ञासक्खत्तुं देविन्दो, देवरज्जमकारयिं.

४६.

‘‘एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

४७.

‘‘चतुन्नवुतितो [छनवुते इतो (सी.)] कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, घतमण्डस्सिदं फलं.

४८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा घतमण्डदायको थेरो इमा गाथायो

अभासित्थाति.

घतमण्डदायकत्थेरस्सापदानं छट्ठं.

७. उदकदायकत्थेरअपदानं

५१.

‘‘पदुमुत्तरबुद्धस्स , भिक्खुसङ्घे अनुत्तरे;

पसन्नचित्तो सुमनो, पानीघटमपूरयिं.

५२.

‘‘पब्बतग्गे दुमग्गे वा, आकासे वाथ भूमियं;

यदा पानीयमिच्छामि, खिप्पं निब्बत्तते मम.

५३.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं.

५४.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५५.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा उदकदायको थेरो इमा गाथायो

अभासित्थाति.

उदकदायकत्थेरस्सापदानं सत्तमं.

८. पुलिनथूपियत्थेरअपदानं

५७.

‘‘हिमवन्तस्साविदूरे , यमको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

५८.

‘‘नारदो नाम नामेन, जटिलो उग्गतापनो;

चतुद्दससहस्सानि, सिस्सा परिचरन्ति मं.

५९.

‘‘पटिसल्लीनको सन्तो, एवं चिन्तेसहं तदा;

‘सब्बो जनो मं पूजेति, नाहं पूजेमि किञ्चनं.

६०.

‘‘‘न मे ओवादको अत्थि, वत्ता कोचि न विज्जति;

अनाचरियुपज्झायो, वने वासं उपेमहं.

६१.

‘‘‘उपासमानो यमहं, गरुचित्तं उपट्ठहे;

सो मे आचरियो नत्थि, वनवासो निरत्थको.

६२.

‘‘‘आयागं मे गवेसिस्सं, गरुं भावनियं तथा;

सावस्सयो वसिस्सामि, न कोचि गरहिस्सति’.

६३.

‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;

संसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं.

६४.

‘‘नदिं अमरिकं नाम, उपगन्त्वानहं तदा;

संवड्ढयित्वा पुलिनं, अकं पुलिनचेतियं.

६५.

‘‘ये ते अहेसुं सम्बुद्धा, भवन्तकरणा मुनी;

तेसं एतादिसो थूपो, तं निमित्तं करोमहं.

६६.

‘‘करित्वा पुलिनं [पुळिने (सी. स्या. पी.)] थूपं, सोवण्णं मापयिं अहं;

सोण्णकिङ्कणिपुप्फानि, सहस्से तीणि पूजयिं.

६७.

‘‘सायपातं नमस्सामि, वेदजातो कतञ्जली;

सम्मुखा विय सम्बुद्धं, वन्दिं पुलिनचेतियं.

६८.

‘‘यदा किलेसा जायन्ति, वितक्का गेहनिस्सिता;

सरामि सुकतं थूपं, पच्चवेक्खामि तावदे.

६९.

‘‘उपनिस्साय विहरं, सत्थवाहं विनायकं;

किलेसे संवसेय्यासि, न युत्तं तव मारिस.

७०.

‘‘सह आवज्जिते थूपे, गारवं होति मे तदा;

कुवितक्के विनोदेसिं, नागो तुत्तट्टितो यथा.

७१.

‘‘एवं विहरमानं मं, मच्चुराजाभिमद्दथ;

तत्थ कालङ्कतो सन्तो, ब्रह्मलोकमगच्छहं.

७२.

‘‘यावतायुं वसित्वान, तिदिवे [तिदसे (सी. पी.)] उपपज्जहं;

असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं.

७३.

‘‘सतानं तीणिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

७४.

‘‘सोण्णकिङ्कणिपुप्फानं [तेसं किङ्कणिपुप्फानं (सी.)], विपाकं अनुभोमहं;

धातीसतसहस्सानि, परिवारेन्ति मं [मे (क.)] भवे.

७५.

‘‘थूपस्स परिचिण्णत्ता, रजोजल्लं न लिम्पति;

गत्ते सेदा न मुच्चन्ति, सुप्पभासो भवामहं.

७६.

‘‘अहो मे सुकतो थूपो, सुदिट्ठामरिका नदी;

थूपं कत्वान पुलिनं, पत्तोम्हि अचलं पदं.

७७.

‘‘कुसलं कत्तुकामेन, जन्तुना सारगाहिना;

नत्थि खेत्तं अखेत्तं वा, पटिपत्तीव साधका [सारिका (पी.), सारका (स्या.), सारता (क.)].

७८.

‘‘यथापि बलवा पोसो, अण्णवं तरितुस्सहे;

परित्तं कट्ठमादाय, पक्खन्देय्य महासरं.

७९.

‘‘इमाहं कट्ठं निस्साय, तरिस्सामि महोदधिं;

उस्साहेन वीरियेन, तरेय्य उदधिं नरो.

८०.

‘‘तथेव मे कतं कम्मं, परित्तं थोककञ्च यं;

तं कम्मं उपनिस्साय, संसारं समतिक्कमिं.

८१.

‘‘पच्छिमे भवे सम्पत्ते, सुक्कमूलेन चोदितो;

सावत्थियं पुरे जातो, महासाले सुअड्ढके.

८२.

‘‘सद्धा माता पिता मय्हं, बुद्धस्स सरणं गता;

उभो दिट्ठपदा एते, अनुवत्तन्ति सासनं.

८३.

‘‘बोधिपपटिकं गय्ह, सोण्णथूपमकारयुं;

सायपातं [सायं पातं (स्या. क.)] नमस्सन्ति, सक्यपुत्तस्स सम्मुखा.

८४.

‘‘उपोसथम्हि दिवसे, सोण्णथूपं विनीहरुं;

बुद्धस्स वण्णं कित्तेन्ता, तियामं वीतिनामयुं.

८५.

‘‘सह दिस्वानहं [पसादेत्वानहं (क.)] थूपं, सरिं पुलिनचेतियं;

एकासने निसीदित्वा, अरहत्तमपापुणिं.

द्वावीसतिमं भाणवारं.

८६.

‘‘गवेसमानो तं वीरं, धम्मसेनापतिद्दसं;

अगारा निक्खमित्वान, पब्बजिं तस्स सन्तिके.

८७.

‘‘जातिया सत्तवस्सेन, अरहत्तमपापुणिं;

उपसम्पादयी बुद्धो, गुणमञ्ञाय चक्खुमा.

८८.

‘‘दारकेनेव सन्तेन, किरियं निट्ठितं मया;

कतं मे करणीयज्ज, सक्यपुत्तस्स सासने.

८९.

‘‘सब्बवेरभयातीतो, सब्बसङ्गातिगो [सब्बसङ्कातितो (क.)] इसि;

सावको ते महावीर, सोण्णथूपस्सिदं फलं.

९०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

९१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुलिनथूपियो थेरो इमा गाथायो

अभासित्थाति.

पुलिनथूपियत्थेरस्सापदानं अट्ठमं.

९. नळकुटिदायकत्थेरअपदानं

९३.

‘‘हिमवन्तस्साविदूरे , हारितो नाम पब्बतो;

सयम्भू नारदो नाम, रुक्खमूले वसी तदा.

९४.

‘‘नळागारं करित्वान, तिणेन छादयिं अहं;

चङ्कमं सोधयित्वान, सयम्भुस्स अदासहं.

९५.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

९६.

‘‘तत्थ मे सुकतं ब्यम्हं, नळकुटिकनिम्मितं;

सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.

९७.

‘‘चतुद्दसेसु कप्पेसु, देवलोके रमिं अहं;

एकसत्ततिक्खत्तुञ्च, देवरज्जमकारयिं.

९८.

‘‘चतुतिंसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

९९.

‘‘धम्मपासादमारुय्ह, सब्बाकारवरूपमं;

यदिच्छकाहं विहरे, सक्यपुत्तस्स सासने.

१००.

‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, नळकुटियिदं फलं.

१०१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१०२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१०३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नळकुटिदायको थेरो इमा गाथायो

अभासित्थाति.

नळकुटिदायकत्थेरस्सापदानं नवमं.

१०. पियालफलदायकत्थेरअपदानं

१०४.

‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं तदा;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

१०५.

‘‘पियालफलमादाय, बुद्धसेट्ठस्सदासहं;

पुञ्ञक्खेत्तस्स वीरस्स, पसन्नो सेहि पाणिभि.

१०६.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

१०७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१०८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१०९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पियालफलदायको थेरो इमा

गाथायो अभासित्थाति.

पियालफलदायकत्थेरस्सापदानं दसमं.

किङ्कणिपुप्फवग्गो पञ्ञासमो.

तस्सुद्दानं –

किङ्कणी पंसुकूलञ्च, कोरण्डमथ किंसुकं;

उपड्ढदुस्सी घतदो, उदकं थूपकारको.

नळकारी च नवमो, पियालफलदायको;

सतमेकञ्च गाथानं, नवकञ्च तदुत्तरि.

अथ वग्गुद्दानं –

मेत्तेय्यवग्गो भद्दालि, सकिंसम्मज्जकोपि च;

एकविहारी विभीतकी, जगती सालपुप्फियो.

नळागारं पंसुकूलं, किङ्कणिपुप्फियो तथा;

असीति द्वे च गाथायो, चतुद्दससतानि च.

मेत्तेय्यवग्गदसकं.

पञ्चमसतकं समत्तं.