📜

५१. कणिकारवग्गो

१. तिकणिकारपुप्फियत्थेरअपदानं

.

‘‘सुमेधो नाम सम्बुद्धो, बात्तिंसवरलक्खणो;

विवेककामो सम्बुद्धो, हिमवन्तमुपागमिं.

.

‘‘अज्झोगय्ह हिमवन्तं, अग्गो कारुणिको मुनि;

पल्लङ्कमाभुजित्वान, निसीदि पुरिसुत्तमो.

.

‘‘विज्जाधरो तदा आसिं, अन्तलिक्खचरो अहं;

तिसूलं सुकतं गय्ह, गच्छामि अम्बरे तदा.

.

‘‘पब्बतग्गे यथा अग्गि, पुण्णमायेव चन्दिमा;

वने ओभासते बुद्धो, सालराजाव फुल्लितो.

.

‘‘वनग्गा निक्खमित्वान, बुद्धरंसीभिधावरे;

नळग्गिवण्णसङ्कासा, दिस्वा चित्तं पसादयिं.

.

‘‘विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकं;

तीणि पुप्फानि आदाय, बुद्धसेट्ठमपूजयिं.

.

‘‘बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा;

उद्धंवण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो.

.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

.

‘‘तत्थ मे सुकतं ब्यम्हं, कणिकारीति ञायति;

सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं.

१०.

‘‘सहस्सकण्डं सतभेण्डु [सतगेण्डु (स्या.)], धजालुहरितामयं;

सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे.

११.

‘‘सोण्णमया मणिमया, लोहितङ्गमयापि च;

फलिकापि च पल्लङ्का, येनिच्छका यदिच्छका [येनिच्छया यदिच्छकं (स्या.), यदिच्छकायदिच्छका (क.)].

१२.

‘‘महारहञ्च सयनं, तूलिकाविकतीयुतं;

उद्धलोमिकएकन्तं, बिम्बोहनसमायुतं [बिब्बोहनसमायुतं… (स्या. क.)].

१३.

‘‘भवना निक्खमित्वान, चरन्तो देवचारिकं;

यदा इच्छामि गमनं, देवसङ्घपुरक्खतो.

१४.

‘‘पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम;

समन्ता योजनसतं, कणिकारेहि छादितं.

१५.

‘‘सट्ठितुरियसहस्सानि, सायपातमुपट्ठहुं;

परिवारेन्ति मं निच्चं, रत्तिन्दिवमतन्दिता.

१६.

‘‘तत्थ नच्चेहि गीतेहि, ताळेहि वादितेहि च;

रमामि खिड्डारतिया, मोदामि कामकामिहं.

१७.

‘‘तत्थ भुत्वा पिवित्वा च, मोदामि तिदसे तदा;

नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे.

१८.

‘‘सतानं पञ्चक्खत्तुञ्च, देवरज्जमकारयिं;

सतानं तीणिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

१९.

‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, बुद्धपूजायिदं फलं.

२०.

‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न जानामि, बुद्धपूजायिदं फलं.

२१.

‘‘दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे;

नीचे कुले न जायामि, बुद्धपूजायिदं फलं.

२२.

‘‘हत्थियानं अस्सयानं, सिविकं सन्दमानिकं;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

२३.

‘‘दासीगणं दासगणं, नारियो समलङ्कता;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

२४.

‘‘कोसेय्यकम्बलियानि, खोमकप्पासिकानि च;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

२५.

‘‘नववत्थं नवफलं, नवग्गरसभोजनं;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

२६.

‘‘इमं खाद इमं भुञ्ज, इमम्हि सयने सय;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

२७.

‘‘सब्बत्थ पूजितो होमि, यसो अब्भुग्गतो मम;

महापक्खो सदा होमि, अभेज्जपरिसो सदा;

ञातीनं उत्तमो होमि, बुद्धपूजायिदं फलं.

२८.

‘‘सीतं उण्हं न जानामि, परिळाहो न विज्जति;

अथो चेतसिकं दुक्खं, हदये मे न विज्जति.

२९.

‘‘सुवण्णवण्णो हुत्वान, संसरामि भवाभवे;

वेवण्णियं न जानामि, बुद्धपूजायिदं फलं.

३०.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

सावत्थियं पुरे जातो, महासाले सुअड्ढके.

३१.

‘‘पञ्च कामगुणे हित्वा, पब्बजिं अनगारियं;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

३२.

‘‘उपसम्पादयी बुद्धो, गुणमञ्ञाय चक्खुमा;

तरुणो पूजनीयोहं, बुद्धपूजायिदं फलं.

३३.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, बुद्धपूजायिदं फलं.

३४.

‘‘पटिसम्भिदा अनुप्पत्तो, इद्धिपादेसु कोविदो;

धम्मेसु पारमिप्पत्तो, बुद्धपूजायिदं फलं.

३५.

‘‘तिंसकप्पसहस्सम्हि , यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

३६.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

३७.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

३८.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

इत्थं सुदं आयस्मा तिकणिकारपुप्फियो थेरो इमा

गाथायो अभासित्थाति.

तिकणिकारपुप्फियत्थेरस्सापदानं पठमं.

२. एकपत्तदायकत्थेरअपदानं

३९.

‘‘नगरे हंसवतिया, कुम्भकारो अहोसहं;

अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं.

४०.

‘‘सुकतं मत्तिकापत्तं, बुद्धसेट्ठस्सदासहं;

पत्तं दत्वा भगवतो, उजुभूतस्स तादिनो.

४१.

‘‘भवे निब्बत्तमानोहं, सोण्णथाले लभामहं;

रूपिमये च सोवण्णे, तट्टिके च मणीमये.

४२.

‘‘पातियो परिभुञ्जामि, पुञ्ञकम्मस्सिदं फलं;

यसानञ्च धनानञ्च [यससाव जनानञ्च (स्या.)], अग्गभूतो [पत्तभूतो (सी. पी.)] च होमहं.

४३.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्माधारं पवच्छन्ते, फलं तोसेति कस्सकं.

४४.

‘‘तथेविदं पत्तदानं, बुद्धखेत्तम्हि रोपितं;

पीतिधारे पवस्सन्ते, फलं मं तोसयिस्सति.

४५.

‘‘यावता खेत्ता विज्जन्ति, सङ्घापि च गणापि च;

बुद्धखेत्तसमो नत्थि, सुखदो सब्बपाणिनं.

४६.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

एकपत्तं ददित्वान, पत्तोम्हि अचलं पदं.

४७.

‘‘एकनवुतितो कप्पे, यं पत्तमददिं तदा;

दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं.

४८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा एकपत्तदायको थेरो इमा गाथायो

अभासित्थाति.

एकपत्तदायकत्थेरस्सापदानं दुतियं.

३. कासुमारफलियत्थेरअपदानं

५१.

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

५२.

‘‘पसन्नचित्तो सुमनो, सिरे कत्वान अञ्जलिं;

कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं.

५३.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

५४.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

५५.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कासुमारफलियो थेरो इमा गाथायो

अभासित्थाति.

कासुमारफलियत्थेरस्सापदानं ततियं.

४. अवटफलियत्थेरअपदानं

५७.

‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो;

विवेका उट्ठहित्वान, गोचरायाभिनिक्खमि.

५८.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, अवटं अददिं फलं.

५९.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

६०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

६१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अवटफलियो थेरो इमा गाथायो

अभासित्थाति.

अवटफलियत्थेरस्सापदानं चतुत्थं.

५. पादफलियत्थेरअपदानं

६३.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, पादफलं [वारफलं (सी.), चारफलं (स्या.), पारफलं (पी.)] अदासहं.

६४.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

६५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

६६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

६७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पादफलियो थेरो इमा गाथायो

अभासित्थाति.

पादफलियत्थेरस्सापदानं पञ्चमं.

६. मातुलुङ्गफलदायकत्थेरअपदानं

६८.

‘‘कणिकारंव जलितं, पुण्णमायेव चन्दिमं;

जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं.

६९.

‘‘मातुलुङ्गफलं गय्ह, अदासिं सत्थुनो अहं;

दक्खिणेय्यस्स वीरस्स [धीरस्स (सी.)], पसन्नो सेहि पाणिभि.

७०.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा मातुलुङ्गफलदायको थेरो इमा

गाथायो अभासित्थाति.

मातुलुङ्गफलदायकत्थेरस्सापदानं छट्ठं.

७. अजेलिफलदायकत्थेरअपदानं

७४.

‘‘अज्जुनो [अजिनो (स्या.)] नाम सम्बुद्धो, हिमवन्ते वसी तदा;

चरणेन च सम्पन्नो, समाधिकुसलो मुनि.

७५.

‘‘कुम्भमत्तं गहेत्वान, अजेलिं [अञ्जलिं (स्या.), अजेलं (पी.)] जीवजीवकं;

छत्तपण्णं गहेत्वान, अदासिं सत्थुनो अहं.

७६.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अजेलिफलदायको थेरो इमा

गाथायो अभासित्थाति.

अजेलिफलदायकत्थेरस्सापदानं सत्तमं.

८. अमोदफलियत्थेरअपदानं

८०.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, अमोदमददिं फलं.

८१.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

८२.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

८३.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८४.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अमोदफलियो थेरो इमा गाथायो

अभासित्थाति.

अमोदफलियत्थेरस्सापदानं अट्ठमं.

९. तालफलदायकत्थेरअपदानं

८५.

‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो;

विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि.

८६.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, तालफलं अदासहं.

८७.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

८८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

८९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा तालफलदायको थेरो इमा गाथायो

अभासित्थाति.

तालफलदायकत्थेरस्सापदानं नवमं.

१०. नाळिकेरफलदायकत्थेरअपदानं

९१.

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

९२.

‘‘नाळिकेरफलं गय्ह, बुद्धसेट्ठस्सदासहं;

आकासे ठितको सन्तो, पटिग्गण्हि महायसो.

९३.

‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

९४.

‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

९५.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

९६.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, फलदानस्सिदं फलं.

९७.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

९८.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

९९.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नाळिकेरफलदायको थेरो इमा

गाथायो अभासित्थाति.

नाळिकेरफलदायकत्थेरस्सापदानं दसमं.

कणिकारवग्गो एकपञ्ञासमो.

तस्सुद्दानं –

कणिकारेकपत्ता च, कासुमारी तथावटा;

पादञ्च मातुलुङ्गञ्च, अजेलीमोदमेव च.

तालं तथा नाळिकेरं, गाथायो गणिता विह;

एकं गाथासतं होति, ऊनाधिकविवज्जितं.