📜

५२. फलदायकवग्गो

१. कुरञ्चियफलदायकत्थेरअपदानं

.

‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

.

‘‘कुरञ्चियफलं गय्ह, बुद्धसेट्ठस्सदासहं;

पुञ्ञक्खेत्तस्स तादिनो, पसन्नो सेहि पाणिभि.

.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुरञ्चियफलदायको थेरो इमा

गाथायो अभासित्थाति.

कुरञ्चियफलदायकत्थेरस्सापदानं पठमं.

२. कपित्थफलदायकत्थेरअपदानं

.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, कपित्थं [कपिट्ठं (स्या.)] अददिं फलं.

.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१०.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

११.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कपित्थफलदायको थेरो इमा

गाथायो अभासित्थाति.

कपित्थफलदायकत्थेरस्सापदानं दुतियं.

३. कोसम्बफलियत्थेरअपदानं

१२.

‘‘ककुधं विलसन्तंव, देवदेवं नरासभं;

रथियं पटिपज्जन्तं, कोसम्बं [कोसुम्बं (सी. स्या. पी.)] अददिं तदा.

१३.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

१४.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

१५.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

१६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कोसम्बफलियो थेरो इमा गाथायो

अभासित्थाति.

कोसम्बफलियत्थेरस्सापदानं ततियं.

४. केतकपुप्फियत्थेरअपदानं

१७.

‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो;

अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं.

१८.

‘‘मधुगन्धस्स पुप्फेन, केतकस्स अहं तदा;

पसन्नचित्तो सुमनो, बुद्धसेट्ठमपूजयिं.

१९.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२०.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२१.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२२.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा केतकपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

केतकपुप्फियत्थेरस्सापदानं चतुत्थं.

५. नागपुप्फियत्थेरअपदानं

२३.

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, नागपुप्फं अपूजयिं.

२४.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

२५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

२६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

२७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा नागपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

नागपुप्फियत्थेरस्सापदानं पञ्चमं.

६. अज्जुनपुप्फियत्थेरअपदानं

२८.

‘‘चन्दभागानदीतीरे , अहोसिं किन्नरो तदा;

अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.

२९.

‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;

गहेत्वा अज्जुनं पुप्फं, सयम्भुं अभिपूजयिं.

३०.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा किन्नरं देहं, तावतिंसमगच्छहं.

३१.

‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं;

दसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं.

३२.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

सुखेत्ते वप्पितं बीजं, सयम्भुम्हि अहो मम [अहोसि मे (स्या.)].

३३.

‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियं;

पूजारहो अहं अज्ज, सक्यपुत्तस्स सासने.

३४.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

३५.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

३६.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा अज्जुनपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

अज्जुनपुप्फियत्थेरस्सापदानं छट्ठं.

७. कुटजपुप्फियत्थेरअपदानं

३७.

‘‘हिमवन्तस्साविदूरे, वसलो [चावलो (सी. पी.), अच्चयो (स्या.)] नाम पब्बतो;

बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे.

३८.

‘‘पुप्फं हेमवन्तं गय्ह, वेहासं अगमासहं;

तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

३९.

‘‘पुप्फं कुटजमादाय, सिरे कत्वान अञ्जलिं [कत्वानहं तदा (स्या. पी. क.)];

बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.

४०.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

४३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा कुटजपुप्फियो थेरो इमा गाथायो

अभासित्थाति.

कुटजपुप्फियत्थेरस्सापदानं सत्तमं.

८. घोससञ्ञकत्थेरअपदानं

४४.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे विपिने अहं;

अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं.

४५.

‘‘चतुसच्चं पकासेन्तं, देसेन्तं अमतं पदं;

अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो.

४६.

‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले;

तत्थ चित्तं पसादेत्वा, उत्तरिं [अतरिं (सी. पी.)] दुत्तरं भवं.

४७.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं.

४८.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

४९.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

५०.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा घोससञ्ञको थेरो इमा गाथायो

अभासित्थाति.

घोससञ्ञकत्थेरस्सापदानं अट्ठमं.

९. सब्बफलदायकत्थेरअपदानं

५१.

‘‘वरुणो नाम नामेन, ब्राह्मणो मन्तपारगू;

छड्डेत्वा दसपुत्तानि, वनमज्झोगहिं तदा.

५२.

‘‘अस्समं सुकतं कत्वा, सुविभत्तं मनोरमं;

पण्णसालं करित्वान, वसामि विपिने अहं.

५३.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, आगच्छि मम अस्समं.

५४.

‘‘यावता वनसण्डम्हि, ओभासो विपुलो अहु;

बुद्धस्स आनुभावेन, पज्जली विपिनं तदा.

५५.

‘‘दिस्वान तं पाटिहीरं, बुद्धसेट्ठस्स तादिनो;

पत्तपुटं गहेत्वान, फलेन पूजयिं अहं.

५६.

‘‘उपगन्त्वान सम्बुद्धं, सहखारिमदासहं;

अनुकम्पाय मे बुद्धो, इदं वचनमब्रवि.

५७.

‘खारिभारं गहेत्वान, पच्छतो एहि मे तुवं;

परिभुत्ते च सङ्घम्हि, पुञ्ञं तव भविस्सति’.

५८.

‘‘पुटकन्तं गहेत्वान, भिक्खुसङ्घस्सदासहं;

तत्थ चित्तं पसादेत्वा, तुसितं उपपज्जहं.

५९.

‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

पुञ्ञकम्मेन संयुत्तं, अनुभोमि सदा सुखं.

६०.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

भोगे मे ऊनता नत्थि, फलदानस्सिदं फलं.

६१.

‘‘यावता चतुरो दीपा, ससमुद्दा सपब्बता;

फलं बुद्धस्स दत्वान, इस्सरं कारयामहं.

६२.

‘‘यावता मे पक्खिगणा, आकासे उप्पतन्ति चे;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

६३.

‘‘यावता वनसण्डम्हि, यक्खा भूता च रक्खसा;

कुम्भण्डा गरुळा चापि, पारिचरियं उपेन्ति मे.

६४.

‘‘कुम्भा सोणा मधुकारा, डंसा च मकसा उभो;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

६५.

‘‘सुपण्णा नाम सकुणा, पक्खिजाता महब्बला;

तेपि मं सरणं यन्ति, फलदानस्सिदं फलं.

६६.

‘‘येपि दीघायुका नागा, इद्धिमन्तो महायसा;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

६७.

‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

६८.

‘‘ओसधीतिणवासी च, ये च आकासवासिनो;

सब्बे मं सरणं यन्ति, फलदानस्सिदं फलं.

६९.

‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं;

फस्सयित्वा [फुसयित्वा (क.)] विहरामि, फलदानस्सिदं फलं.

७०.

‘‘विमोक्खे अट्ठ फुसित्वा, विहरामि अनासवो;

आतापी निपको चाहं, फलदानस्सिदं फलं.

७१.

‘‘ये फलट्ठा बुद्धपुत्ता, खीणदोसा महायसा;

अहमञ्ञतरो तेसं, फलदानस्सिदं फलं.

७२.

‘‘अभिञ्ञापारमिं गन्त्वा, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

७३.

‘‘तेविज्जा इद्धिपत्ता च, बुद्धपुत्ता महायसा;

दिब्बसोतसमापन्ना, तेसं अञ्ञतरो अहं.

७४.

‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७५.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

७६.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

७७.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा सब्बफलदायको थेरो इमा गाथायो

अभासित्थाति.

सब्बफलदायकत्थेरस्सापदानं नवमं.

१०. पदुमधारिकत्थेरअपदानं

७८.

‘‘हिमवन्तस्साविदूरे , रोमसो नाम पब्बतो;

बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा.

७९.

‘‘भवना निक्खमित्वान, पदुमं धारयिं अहं;

एकाहं धारयित्वान, भवनं पुनरागमिं.

८०.

‘‘एकतिंसे इतो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

८१.

‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.

८२.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.

८३.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पदुमधारिको थेरो इमा गाथायो

अभासित्थाति.

पदुमधारिकत्थेरस्सापदानं दसमं.

फलदायकवग्गो द्वेपञ्ञासमो.

तस्सुद्दानं –

कुरञ्चियं कपित्थञ्च, कोसम्बमथ केतकं;

नागपुप्फज्जुनञ्चेव, कुटजी घोससञ्ञको.

थेरो च सब्बफलदो, तथा पदुमधारिको;

असीति चेत्थ गाथायो, तिस्सो गाथा तदुत्तरि.