📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

बुद्धवंस-अट्ठकथा

गन्थारम्भकथा

अनन्तञाणं करुणालयं लयं, मलस्स बुद्धं सुसमाहितं हितं;

नमामि धम्मं भवसंवरं वरं, गुणाकरञ्चेव निरङ्गणं गणं.

पञ्ञाय सेट्ठो जिनसावकानं, यं धम्मसेनापति धम्मराजं;

अपुच्छि सत्थारमपारपारगुं, निरङ्गणं ञातिगणस्स मज्झे.

सुबुद्धवंसेनिध बुद्धवंसो, विसुद्धवंसेन विनायकेन;

हतावकासेन पकासितो यो, समाधिवासेन तथागतेन.

यावज्जकाला अविनासयन्ता, पाळिक्कमञ्चेव च पाळियत्थं;

कथानुसन्धिं सुगतस्स पुत्ता, यथासुतंयेव समाहरिंसु.

तस्सेव सम्बुद्धवरन्वयस्स, सदा जनानं सवनामतस्स;

पसादपञ्ञाजननस्स यस्मा, संवण्णनानुक्कमतो पवत्ता.

सक्कच्चसद्धम्मरतेन बुद्धसीहेन सीलादिगुणोदितेन;

आयाचितोहं सुचिरम्पि कालं, तस्मास्स संवण्णनमारभिस्सं.

सदा जनानं कलिनासनस्स, चिरट्ठितत्थं जिनसासनस्स;

ममापि पुञ्ञोदयवुद्धियत्थं, पसादनत्थञ्च महाजनस्स.

महाविहारागतपाळिमग्गसन्निस्सिता सङ्करदोसहीना;

समासतोयं पन बुद्धवंससंवण्णना हेस्सति सारभूता.

सोतब्बरूपं पन बुद्धवंसकथाय अञ्ञं इध नत्थि यस्मा;

पसादनं बुद्धगुणे रतानं, पवाहनं पापमहामलस्स.

तस्मा हि सक्कच्चसमाधियुत्ता, विहाय विक्खेपमनञ्ञचित्ता;

संवण्णनं वण्णयतो सुवण्णं, निधाय कण्णं मधुरं सुणाथ.

सब्बम्पि हित्वा पन किच्चमञ्ञं, सक्कच्च मच्चेनिध निच्चकालं;

सोतुं कथेतुम्पि बुधेन युत्ता, कथा पनायं अतिदुल्लभाति.

तत्थ ‘‘बुद्धवंससंवण्णना हेस्सति सारभूता’’ति वुत्तत्ता बुद्धवंसो ताव ववत्थपेतब्बो. तत्रिदं ववत्थानं – इतो हेट्ठा कप्पसतसहस्साधिकेसु चतूसु असङ्ख्येय्येसु उप्पन्नानं पञ्चवीसतिया बुद्धानं उप्पन्नकप्पादिपरिच्छेदवसेन पवेणिवित्थारकथा ‘‘बुद्धवंसो नामा’’ति वेदितब्बो.

स्वायं कप्पपरिच्छेदो नामपरिच्छेदो गोत्तपरिच्छेदो जातिपरिच्छेदो नगरपरिच्छेदो पितुपरिच्छेदो मातुपरिच्छेदो बोधिरुक्खपरिच्छेदो धम्मचक्कप्पवत्तनपरिच्छेदो अभिसमयपरिच्छेदो सावकसन्निपातपरिच्छेदो अग्गसावकपरिच्छेदो उपट्ठाकपरिच्छेदो अग्गसाविकापरिच्छेदो परिवारभिक्खुपरिच्छेदो रंसिपरिच्छेदो सरीरप्पमाणपरिच्छेदो बोधिसत्ताधिकारपरिच्छेदो ब्याकरणपरिच्छेदो बोधिसत्तपधानपरिच्छेदो आयुपरिच्छेदो परिनिब्बानपरिच्छेदोति इमेहि पाळिया आगतेहि बावीसतिया परिच्छेदेहि परिच्छिन्नो ववत्थितो.

पाळिअनारुळ्हो पन सम्बहुलवारोपेत्थ आनेतब्बो. सो अगारवासपरिच्छेदो पासादत्तयपरिच्छेदो नाटकित्थिपरिच्छेदो अग्गमहेसिपरिच्छेदो पुत्तपरिच्छेदो यानपरिच्छेदो अभिनिक्खमनपरिच्छेदो पधानपरिच्छेदो उपट्ठाकपरिच्छेदो विहारपरिच्छेदोति दसधा ववत्थितो होति.

तं सम्बहुलवारम्पि, यथाट्ठाने मयं पन;

दस्सेत्वाव गमिस्साम, तत्थ तत्थ समासतो.

सो एवं ववत्थितो पन –

केनायं देसितो कत्थ, कस्सत्थाय च देसितो;

किमत्थाय कदा कस्स, वचनं केन चाभतो.

सब्बमेतं विधिं वत्वा, पुब्बमेव समासतो;

पच्छाहं बुद्धवंसस्स, करिस्सामत्थवण्णनन्ति.

तत्थ केनायं देसितोति अयं बुद्धवंसो केन देसितो? सब्बधम्मेसु अप्पटिहतञाणचारेन दसबलेन चतुवेसारज्जविसारदेन धम्मराजेन धम्मस्सामिना तथागतेन सब्बञ्ञुना सम्मासम्बुद्धेन देसितो.

कत्थ देसितोति? कपिलवत्थुमहानगरे निग्रोधाराममहाविहारे परमरुचिरसन्दस्सने देवमनुस्सनयननिपातभूते रतनचङ्कमे चङ्कमन्तेन देसितो.

कस्सत्थायच देसितोति? द्वासीतिया ञातिसहस्सानं अनेककोटीनञ्च देवमनुस्सानं अत्थाय देसितो.

किमत्थाय देसितोति? चतुरोघनित्थरणत्थाय देसितो.

कदा देसितोति भगवा हि पठमबोधियं वीसतिवस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव गन्त्वा वसि. कथं? पठमं वस्सं इसिपतने धम्मचक्कं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) पवत्तेत्वा अट्ठारस ब्रह्मकोटियो अमतपानं पायेत्वा बाराणसिं उपनिस्साय इसिपतने मिगदाये वसि. दुतियं वस्सं राजगहं उपनिस्साय वेळुवने महाविहारे. ततियचतुत्थानिपि तत्थेव. पञ्चमं वेसालिं उपनिस्साय महावने कूटागारसालायं. छट्ठं मकुलपब्बते. सत्तमं तावतिंसभवने. अट्ठमं भग्गेसु संसुमारगिरिं उपनिस्साय भेसकळावने. नवमं कोसम्बियं. दसमं पालिलेय्यकवनसण्डे. एकादसमं नाळायं ब्राह्मणगामे. द्वादसमं वेरञ्जायं. तेरसमं चालियपब्बते. चुद्दसमं जेतवनमहाविहारे. पञ्चदसमं कपिलवत्थुमहानगरे. सोळसमं आळवकं दमेत्वा चतुरासीतिपाणसहस्सानि अमतपानं पायेत्वा आळवियं. सत्तरसमं राजगहेयेव. अट्ठारसमं चालियपब्बतेयेव. तथा एकूनवीसतिमं वीसतिमं पन वस्सं राजगहेयेव वसि. तेन वुत्तं – ‘‘भगवा हि पठमबोधियं वीसतिवस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव गन्त्वा वसी’’ति. ततो पट्ठाय पन सावत्थिंयेव उपनिस्साय जेतवनमहाविहारे च पुब्बारामे च धुवपरिभोगवसेन वसि.

यदा पन सत्था बुद्धो हुत्वा बाराणसियं इसिपतने मिगदाये पठमं वस्सं वसित्वा वुट्ठवस्सो पवारेत्वा उरुवेलं गन्त्वा तत्थ तयो मासे वसन्तो तेभातिकजटिले दमेत्वा भिक्खुसहस्सेहि कतपरिवारो फुस्समासपुण्णमायं राजगहं गन्त्वा द्वे मासे तत्थेव वसि, तदा बाराणसितो निक्खन्तस्स पनस्स पञ्च मासा जाता. सकलो हेमन्तो अतिक्कन्तो. उदायित्थेरस्स आगतदिवसतो सत्तट्ठदिवसा वीतिवत्ता. सो पन फग्गुनीपुण्णमासियं चिन्तेसि – ‘‘अतिक्कन्तो हेमन्तो, वसन्तकालो अनुप्पत्तो, समयो तथागतस्स कपिलपुरं गन्तु’’न्ति. सो एवं चिन्तेत्वा कुलनगरगमनत्थाय सट्ठिमत्ताहि गाथाहि गमनवण्णं वण्णेसि. अथ सत्था चस्स वचनं सुत्वा ञातिसङ्गहं कातुकामो हुत्वा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिया खीणासवसहस्सेहि परिवुतो राजगहतो निक्खमित्वा दिवसे दिवसे योजनं गच्छन्तो राजगहतो सट्ठियोजनं कपिलवत्थुपुरं द्वीहि मासेहि सम्पापुणित्वा तत्थ ञातीनं वन्दापनत्थं यमकपाटिहारियं अकासि. तदायं बुद्धवंसो देसितो.

कस्स वचनन्ति? सावकपच्चेकबुद्धानं असाधारणं सम्मासम्बुद्धस्सेव वचनं.

केनाभतोति? आचरियपरम्पराय आभतो. अयञ्हि सारिपुत्तत्थेरो भद्दजी तिस्सो कोसियपुत्तो सिग्गवो मोग्गलिपुत्तो सुदत्तो धम्मिको दासको सोणको रेवतोति एवमादीहि याव ततियसङ्गीतिकाला आभतो, ततो उद्धम्पि तेसंयेव सिस्सानुसिस्सेहीति एवं ताव आचरियपरम्पराय यावज्जकाला आभतोति वेदितब्बो.

एत्तावता –

‘‘केनायं देसितो कत्थ, कस्सत्थाय च देसितो;

किमत्थाय कदा कस्स, वचनं केन चाभतो’’ति. –

अयं गाथा वुत्तत्था होति.

निदानकथा

बाहिरनिदानं

एवं आभतस्स पनस्स इदानि अत्थवण्णना होति, सा पनायं अत्थवण्णना यस्मा दूरेनिदानं अविदूरेनिदानं सन्तिकेनिदानन्ति, इमानि तीणि निदानानि दस्सेत्वाव वण्णिता सुवण्णिता नाम होति. ये च नं सुणन्ति, तेहि समुदागमतो पट्ठाय विञ्ञातत्ता सुविञ्ञाताव होति, तस्मा तानि निदानानि दस्सेत्वाव वण्णयिस्साम.

तत्थ आदितो पट्ठाय ताव तेसं निदानानं परिच्छेदो वेदितब्बो. तत्रायं सङ्खेपतो अत्थदीपना – दीपङ्करदसबलस्स पादमूले कताभिनीहारस्स महासत्तस्स याव वेस्सन्तरत्तभावा चवित्वा तुसितभवने निब्बत्ति, ताव पवत्ता कथा दूरेनिदानं नाम. तुसितभवनतो चवित्वा याव बोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्ति, ताव पवत्ता कथा अविदूरेनिदानं नाम. ‘‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति च, ‘‘राजगहे विहरति वेळुवने कलन्दकनिवापे’’ति च, ‘‘वेसालियं विहरति महावने कूटागारसालाय’’न्ति च एवं महाबोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्तितो याव परिनिब्बानमञ्चा एतस्मिं अन्तरे भगवा यत्थ यत्थ विहासि, तं तं सन्तिकेनिदानं नामाति वेदितब्बं. एत्तावता सङ्खेपेनेव तिण्णं दूराविदूरसन्तिकेनिदानानं वसेन बाहिरनिदानवण्णना समत्ता होतीति.

अब्भन्तरनिदानं