📜

१. रतनचङ्कमनकण्डवण्णना

इदानि पन –

.

‘‘ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथ;

सन्तीध सत्ताप्परजक्खजातिका, देसेहि धम्मं अनुकम्पिमं पज’’न्ति. –

आदिनयप्पवत्तस्स अब्भन्तरनिदानस्स अत्थवण्णना होति.

एत्थ ‘‘एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे’’तिआदिसुत्तन्तेसु विय – ‘‘एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं बुद्धवंसं अपुच्छी’’ति एवमादिना नयेन निदानं अवत्वा कस्मा ‘‘ब्रह्मा च लोकाधिपती सहम्पती, कतञ्जली अनधिवरं अयाचथा’’तिआदिना नयेन निदानं वुत्तन्ति? वुच्चते – भगवतो सब्बधम्मदेसनाकारणभूताय ब्रह्मुनो धम्मदेसनायाचनाय सन्दस्सनत्थं वुत्तन्ति.

‘‘कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;

कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति.

वुच्चते – बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना अज्झिट्ठो आयाचितो. तत्रायं अनुपुब्बिकथा – महापुरिसो किर कताभिनीहारो महाभिनिक्खमनदिवसे विवटपाकटबीभच्छसयनासनचेटिका नाटकित्थियो दिस्वा अतीव संविग्गहदयो पटेकदेसावच्छन्नं छन्नं आमन्तेत्वा – ‘‘अरिनरवरमन्थकं कण्डकं नाम तुरङ्गवरमाहरा’’ति कण्डकं आहरापेत्वा छन्नसहायो वरतुरङ्गमारुय्ह नगरद्वारे अधिवत्थाय देवताय नगरद्वारे विवटे नगरतो निक्खमित्वा तीणि रज्जानि तेन रत्तावसेसेन अतिक्कमित्वा अनोमसत्तो अनोमाय नाम नदिया तीरे ठत्वा छन्नमेवमाह – ‘‘छन्न, त्वं मम इमानि अञ्ञेहि असाधारणानि आभरणानि कण्डकञ्च वरतुरङ्गमादाय कपिलपुरं गच्छाही’’ति छन्नं विस्सज्जेत्वा असितोरगनीलुप्पलसदिसेनासिना सकेसमकुटं छिन्दित्वा आकासे उक्खिपित्वा देवदत्तियं पत्तचीवरं गहेत्वा सयमेव पब्बजित्वा अनुपुब्बेन चारिकं चरमानो अनिलबलसमुद्धुततरङ्गभङ्गं असङ्गं गङ्गं नदिं उत्तरित्वा मणिगणरंसिजालविज्जोतितराजगहं राजगहं नाम नगरं पविसित्वा तत्थ इस्सरियमदमत्तं जनं परिहासेन्तो विय च उद्धतवेसस्स जनस्स लज्जमुप्पादयमानो विय च वयकन्तीहि नागरजनहदयानि अत्तनि बन्धन्तो विय च द्वतिंसवरमहापुरिसलक्खणविराजिताय रूपसिरिया सब्बजननयनानि विलुम्पमानो विय च रूपीपादसञ्चरो पुञ्ञसञ्चयो विय च पब्बतो विय च गमनेन निस्सङ्गो सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो राजगहं पिण्डाय चरित्वा यापनमत्तं भत्तं गहेत्वा नगरतो निक्खमित्वा पण्डवपब्बतपस्से छायूदकसम्पन्ने सुचिभूमिभागे परमरमणीये पविवित्ते ओकासे निसीदित्वा पटिसङ्खानबलेन मिस्सकभत्तं परिभुञ्जित्वा पण्डवगिरानुसारेन बिम्बिसारेन मगधमहाराजेन महापुरिसस्स सन्तिकं गन्त्वा नामगोत्तं पुच्छित्वा तेन पमुदितहदयेन ‘‘मम रज्जभागं गण्हाही’’ति रज्जेन निमन्तियमानो – ‘‘अलं, महाराज, न मय्हं रज्जेनत्थो अहं रज्जं पहाय लोकहितत्थाय पधानमनुयुञ्जित्वा लोके विवटच्छदो बुद्धो भविस्सामीति निक्खन्तो’’ति वत्वा तेन च ‘‘बुद्धो हुत्वा सब्बपठमं मम विजितं ओसरेय्याथा’’ति वुत्तो ‘साधू’ति तस्स पटिञ्ञं दत्वा आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेलायं छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं अधिगन्तुं असक्कोन्तो ओळारिकाहारपटिसेवनेन सरीरं सन्तप्पेसि.

तदा पन उरुवेलायं सेनानिगमे सेनानिगमकुटुम्बिकस्स धीता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनमकासि – ‘‘सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा वेसाखपुण्णमदिवसे ‘‘अज्ज बलिकम्मं करिस्सामी’’ति पातोव पायासं अनायासं परममधुरं सम्पटिपादेसि. बोधिसत्तोपि तदहेव कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा तस्मिं निग्रोधरुक्खमूले निसीदि. अथ खो पुण्णा नाम दासी तस्सा धाती रुक्खमूलसोधनत्थाय गता बोधिसत्तं पाचीनलोकधातुं ओलोकयमानं निसिन्नं सञ्झाप्पभानुरञ्जितवरकनकगिरिसिखरसदिससरीरसोभं तिमिरनिकरनिधानकरं कमलवनविकसनकरं घनविवरमुपगतं दिवसकरमिव तरुवरमुपगतं मुनिदिवसकरमद्दस. सरीरतो चस्स निक्खन्ताहि पभाहि सकलञ्च तं रुक्खं सुवण्णवण्णं दिस्वा तस्सा एतदहोसि – ‘‘अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिं पटिग्गहेतुकामा हुत्वा निसिन्ना’’ति. सा वेगेन गन्त्वा सुजाताय एतमत्थं आरोचेसि.

ततो सुजाता सञ्जातसद्धा हुत्वा सब्बालङ्कारेन अलङ्करित्वा सतसहस्सग्घनिकं सुवण्णपातिं परममधुरस्स मधुपायासस्स पूरेत्वा अपराय सुवण्णपातिया पिदहित्वा सीसेनादाय निग्रोधरुक्खाभिमुखी अगमासि. सा गच्छन्ती दूरतोव तं बोधिसत्तं रुक्खदेवतमिव सकलं तं रुक्खं सरीरप्पभाय सुवण्णवण्णं कत्वा पुञ्ञसञ्चयमिव रूपवन्तं निसिन्नं दिस्वा पीतिसोमनस्सजाता सुजाता ‘‘रुक्खदेवता’’ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो तं सुवण्णपातिं ओतारेत्वा महासत्तस्स हत्थे ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा – ‘‘यथा मम मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू’’ति वत्वा पक्कामि.

अथ खो बोधिसत्तोपि सुवण्णपातिं गहेत्वा नेरञ्जराय नदिया तीरं गन्त्वा सुप्पतिट्ठितस्स नाम तित्थस्स तीरे सुवण्णपातिं ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपञ्ञासपिण्डे करोन्तो तं पायासं परिभुञ्जित्वा – ‘‘सचाहं अज्ज बुद्धो भविस्सामि, अयं सुवण्णपाति पटिसोतं गच्छतू’’ति खिपि. सा पाति पटिसोतं गन्त्वा काळस्स नाम नागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालकानि उक्खिपित्वा तेसं हेट्ठा अट्ठासि.

महासत्तो तत्थेव वनसण्डे दिवाविहारं वीतिनामेत्वा सायन्हसमये सोत्थियेन नाम तिणहारकेन महापुरिसस्स आकारं ञत्वा दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डमारुय्ह दक्खिणदिसाभागे अट्ठासि. सो पन पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महापुरिसो – ‘‘अयं पदेसो मम गुणं धारेतुं असमत्थो’’ति पच्छिमदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन उत्तरदिसाभागमगमासि. सोपि तथेव कम्पित्थ. पुन पुरत्थिमदिसाभागमगमासि. तत्थ पल्लङ्कप्पमाणट्ठानं निच्चलं अहोसि. महापुरिसो – ‘‘इदं ठानं किलेसविद्धंसनट्ठान’’न्ति सन्निट्ठानं कत्वा तानि तिणानि अग्गे गहेत्वा चालेसि. तानि तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो – ‘‘बोधिं अपत्वाव इमं पल्लङ्कं न भिन्दिस्सामी’’ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो निसीदि.

तङ्खणञ्ञेव सब्बलोकाभिहारो मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं हिमगिरिसिखरसदिसं गिरिमेखलं नाम अरिवरवारणं वरवारणं अभिरुय्ह नवयोजनिकेन धनुअसिफरसुसरसत्तिसबलेनातिबहलेन मारबलेन सम्परिवुतो समन्ता पब्बतो विय अज्झोत्थरन्तो महासपत्तं विय महासत्तं समुपागमि. महापुरिसो सूरिये धरन्तेयेव अतितुमूलं मारबलं विधमित्वा विकसितजयसुमनकुसुमसदिसस्स चीवरस्स उपरि पतमानेहि रत्तपवालङ्कुरसदिसरुचिरदस्सनेहि बोधिरुक्खङ्कुरेहि पीतिया विय पूजियमानो एव पठमयामे पुब्बेनिवासानुस्सतिञाणं लभित्वा मज्झिमयामे दिब्बचक्खुञाणं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसन्तो अरुणोदये बुद्धो हुत्वा –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४) –

इमं उदानं उदानेत्वा सत्ताहं विमुत्तिसुखपटिसेवनेन वीतिनामेत्वा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा तासं कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा – ‘‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.

अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरे पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं नाम मापेसुं, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि; तत्थापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो अजपालनिग्रोधे सत्ताहं वीतिनामेसि.

एवं अपरं सत्ताहं मुचलिन्दे निसीदि. तस्स निसिन्नमत्तस्सेव भगवतो सकलचक्कवाळगब्भं पूरेन्तो महाअकालमेघो उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि – ‘‘अयं महामेघो सत्थरि मय्हं भवनं पविट्ठमत्ते उप्पन्नो वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं देवविमानसदिसं दिब्बविमानं निम्मिनितुं समत्थोपि एवं कते – ‘‘न मय्हं महप्फलं भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी’’ति अतिमहन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि महन्तं फणं कत्वा अट्ठासि. अथ भगवा परिक्खेपस्स अन्तोव महति ओकासे सब्बरतनमये पच्चग्घपल्लङ्के उपरि विनिग्गलन्तविविधसुरभिकुसुमदामविताने विविधसुरभिगन्धवासिते गन्धकुटियं विहरन्तो विय विहासि. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि. तत्थापि विमुत्तिसुखपटिसंवेदियेव. एत्तावता सत्तसत्ताहानि परिपुण्णानि अहेसुं. एत्थन्तरे भगवा झानसुखेन फलसुखेन च वीतिनामेसि.

अथस्स सत्तसत्ताहातिक्कमे – ‘‘मुखं धोविस्सामी’’ति चित्तं उप्पज्जि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि. अथस्स सक्को नागलतादन्तकट्ठञ्च मुखधोवनउदकञ्च अदासि. ततो भगवा दन्तकट्ठं खादित्वा अनोतत्तदहोदकेन मुखं धोवित्वा राजायतनमूले निसीदि. तस्मिं समये चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं वाणिजानं मन्थञ्च मधुपिण्डिकञ्च पटिग्गहेत्वा परिभुञ्जित्वा पच्चागन्त्वा अजपालनिग्रोधरुक्खमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतस्स धम्मस्स गम्भीरभावं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो – ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो’’ति (म. नि. २.२८१; सं. नि. १.१७२; महाव. ७) परेसं धम्मं अदेसेतुकामताकारप्पत्तो परिवितक्को उदपादि.

अथ ब्रह्मा सहम्पति दसबलस्स चेतसा चेतोपरिवितक्कमञ्ञाय – ‘‘नस्सति वत, भो, लोको, विनस्सति वत, भो, लोको’’ति (सं. नि. १.१७२; म. नि. १.२८२; महाव. ८) वाचं निच्छारेन्तो दससहस्सचक्कवाळब्रह्मगणपरिवुतो सक्कसुयामसन्तुसितपरनिम्मितवसवत्तीहि अनुगतो आगन्त्वा भगवतो पुरतो पातुरहोसि. सो अत्तनो पतिट्ठानत्थाय पथविं निम्मिनित्वा दक्खिणं जाणुमण्डलं पथवियं निहन्त्वा जलजामलाविकलकमलमकुलसदिसं दसनखसमोधानसमुज्जलमञ्जलिं सिरस्मिं कत्वा – ‘‘देसेतु, भन्ते , भगवा धम्मं, देसेतु सुगतो धम्मं, सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारो’’ति (सं. नि. १.१७२; महाव. ८) –

‘‘पातुरहोसि मगधेसु पुब्बे, धम्मो असुद्धो समलेहि चिन्तितो;

अपापुरेतं अमतस्स द्वारं, सुणन्तु धम्मं विमलेनानुबुद्धं.

‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूतं.

‘‘उट्ठेहि वीर विजितसङ्गाम, सत्थवाह अनण विचर लोके;

देसस्सु भगवा धम्मं, अञ्ञातारो भविस्सन्ती’’ति. (म. नि. १.२८२; सं. नि. १.१७२; महाव. ८) –

‘‘ननु तुम्हेहि ‘बुद्धो बोधेय्यं तिण्णो तारेय्यं मुत्तो मोचेय्य’’’न्ति –

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५५) –

पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुभावं पत्तोति च, ‘‘तुम्हेहि धम्मे अदेसियमाने को हि नाम अञ्ञो धम्मं देसेस्सति, किमञ्ञं लोकस्स सरणं ताणं लेणं परायन’’न्ति च एवमादीहि अनेकेहि नयेहि भगवन्तं धम्मदेसनत्थं अयाचि. तेन वुत्तं – ‘‘बुद्धभूतस्स पन भगवतो अट्ठमे सत्ताहे सत्था धम्मदेसनत्थाय ब्रह्मुना आयाचितो’’ति.

इदानि ‘‘कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति इमेसं पञ्हानं विस्सज्जनाय ओकासो अनुप्पत्तो. तत्थ कदा वुत्ताति? पठममहासङ्गीतिकाले वुत्ता. पठममहासङ्गीति नामेसा सङ्गीतिक्खन्धे (चूळव. ४३७) वुत्तनयेनेव वेदितब्बा. कत्थ केन वुत्ताति? भगवति किर परिनिब्बुते राजगहनगरे वेभारपब्बतपस्से सत्तपण्णिगुहाद्वारे विजितसब्बसत्तुना अजातसत्तुना मगधमहाराजेन धम्मसङ्गायनत्थं कारिते परिपुण्णचन्दमण्डलसङ्कासे दट्ठब्बसारमण्डे मण्डपे धम्मासनगतेनायस्मता आनन्दत्थेरेन ‘‘ब्रह्मा च लोकाधिपती’’ति अयं गाथा वुत्ताति वेदितब्बा. अयमेत्थ गाथासम्बन्धो.

एत्तावता –

‘‘कदायं धम्मदेसनत्थं, अज्झिट्ठो ब्रह्मुना जिनो;

कदा कत्थ च केनायं, गाथा हि समुदीरिता’’ति. –

अयम्पि गाथा वुत्तत्था होति. एवं इमिना सम्बन्धेन वुत्ताय पनस्सा अनुत्तानपदवण्णनं करिस्साम.

तत्थ ब्रह्माति ब्रूहितो तेहि तेहि गुणविसेसेहीति ब्रह्मा. अयं पन ब्रह्म-सद्दो महाब्रह्मब्राह्मणतथागतमातापितुसेट्ठादीसु दिस्सति. तथा हि ‘‘द्विसहस्सो ब्रह्मा’’तिआदीसु (म. नि. ३.१६६) महाब्रह्माति अधिप्पेतो.

‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;

अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे’’ति. (सु. नि. ११३९) –

एत्थ ब्राह्मणो. ‘‘ब्रह्माति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो. ‘‘ब्रह्माति मातापितरो पुब्बाचरियाति वुच्चरे’’ति (अ. नि. ३.३१; ४.६३; इतिवु. १०६; जा. २.२०.१८१) एत्थ मातापितरो. ‘‘ब्रह्मचक्कं पवत्तेती’’ति (म. नि. १.१४८; सं. नि. २.२१; अ. नि. ४.८; ५.११; पटि. म. २.४४) एत्थ सेट्ठो अधिप्पेतो. इध पन पठमज्झानं पणीतं भावेत्वा पठमज्झानभूमियं निब्बत्तो कप्पायुको महाब्रह्मा अधिप्पेतो (म. नि. अट्ठ. १.३). -सद्दो सम्पिण्डनत्थो, ब्रह्मा च अञ्ञे च दससु चक्कवाळसहस्सेसु ब्रह्मानो चाति अत्थो, पदपूरणमत्तो वा. लोकाधिपतीति एत्थ लोकोति सङ्खारलोको सत्तलोको ओकासलोकोति तयो लोका. तेसु इध सत्तलोको अधिप्पेतो. तस्स इस्सरो अधिपतीति लोकाधिपति, लोकेकदेसस्सापि अधिपति लोकाधिपतीति वुच्चति देवाधिपति नराधिपति विय.

सहम्पतीति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा अपरिहीनज्झानो जीवितपरियोसाने पठमज्झानभूमियं कप्पायुकमहाब्रह्मा हुत्वा निब्बत्तो, तत्र पन नं ‘‘सहम्पति ब्रह्मा’’ति सञ्जानन्ति. ‘‘सहकपती’’ति वत्तब्बे अनुस्सरागमं कत्वा रुळ्हीवसेन ‘‘सहम्पती’’ति वदन्ति. कतञ्जलीति कतञ्जलिको, अञ्जलिपुटं सिरसि कत्वाति अत्थो. अनधिवरन्ति अच्चन्तवरो अधिवरो नास्स अत्थीति अनधिवरो, न ततो अधिको वरो अत्थीति वा अनधिवरो, अनुत्तरोति अत्थो, तं अनधिवरं. अयाचथाति अयाचित्थ अज्झेसि.

इदानि यस्सत्थाय सो भगवन्तं अयाचि, तमत्थं दस्सेतुं ‘‘सन्तीध सत्ता’’तिआदि वुत्तं. तत्थ सन्तीति संविज्जन्ति उपलब्भन्ति, बुद्धचक्खुस्स आपाथं आगच्छन्ता अत्थीति अत्थो. इधाति अयं देसापदेसे निपातो . स्वायं कत्थचि सासनं उपादाय वुच्चति. यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९; दी. नि. २.२१४; अ. नि. ४.२४१). कत्थचि ओकासं, यथाह –

‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९) –

कत्थचि पदपूरणमत्तमेव होति. यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). कत्थचि लोकं उपादाय, यथाह – ‘‘इध तथागतो लोके उप्पज्जति बहुजनहिताय बहुजनसुखाया’’ति (अ. नि. १.१७०). इधापि लोकमेव उपादाय वुत्तोति वेदितब्बो. तस्मा इमस्मिं सत्तलोकेति अत्थो. सत्ताति रूपादीसु खन्धेसु छन्दरागेन सत्ता विसत्ता आसत्ता लग्गा लगिताति सत्ता, सत्ताति पाणिनो वुच्चन्ति. रुळ्हीसद्देन पन वीतरागेसुपि अयं वोहारो वत्ततियेव.

अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावा च तेति अप्परजक्खजातिका, अप्पं रागादिरजमेव वा येसं ते अप्परजक्खा, ते अप्परजक्खसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो दट्ठब्बो. तेसं अप्परजक्खजातिकानं. ‘‘सत्तान’’न्ति विभत्तिविपरिणामं कत्वा – ‘‘देसेहि धम्म’’न्ति इमिना सम्बन्धं कत्वा अत्थो दट्ठब्बो. देसेहीति आयाचनवचनमेतं, देसेहि कथेहि उपदिसाति अत्थो. धम्मन्ति एत्थ अयं धम्म-सद्दो परियत्तिसमाधिपञ्ञापकतिसभावसुञ्ञतापुञ्ञआपत्तिञेय्यचतुसच्चधम्मादीसु दिस्सति. तथा हि – ‘‘इध भिक्खु धम्मं परियापुणाति सुत्तं गेय्यं वेय्याकरणं…पे… वेदल्ल’’न्तिआदीसु (म. नि. १.२३९; अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु समाधिम्हि.

‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;

सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति. –

आदीसु (जा. १.२.१४७) पञ्ञाय. ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’तिआदीसु (अ. नि. ३.३९) पकतियं. ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’तिआदीसु (ध. स. तिकमातिका) सभावे. ‘‘तस्मिं खो पन समये धम्मा होन्ति खन्धा होन्ती’’तिआदीसु (ध. स. १२१) सुञ्ञतायं. ‘‘धम्मो सुचिण्णो सुखमावहाती’’तिआदीसु (सु. नि. १८४; थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५) पुञ्ञे. ‘‘द्वे अनियता धम्मा’’तिआदीसु आपत्तियं. ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) ञेय्ये. ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो’’तिआदीसु (दी. नि. १.२९९; महाव. २७, ५७) चतुसच्चधम्मे. इधापि चतुसच्चधम्मे दट्ठब्बो (म. नि. अट्ठ. १.सुत्तनिक्खेपवण्णना; ध. स. अट्ठ. चित्तुप्पादकण्ड १). अनुकम्पाति अनुकम्पं अनुद्दयं करोहि. इमन्ति पजं निद्दिसन्तो आह. पजन्ति पजातत्ता पजा, तं पजं, सत्तनिकायं संसारदुक्खतो मोचेहीति अधिप्पायो. केचि पन –

‘‘भगवाति लोकाधिपती नरुत्तमो,

कतञ्जली ब्रह्मगणेहि याचितो’’ति. –

पठन्ति. एत्तावता सब्बसो अयं गाथा वुत्तत्था होति.

अथ भगवतो तं ब्रह्मुनो सहम्पतिस्स आयाचनवचनं सुत्वा अपरिमितसमयसमुदितकरुणाबलस्स दसबलस्स परहितकरणनिपुणमतिचारस्स सब्बसत्तेसु ओकासकरणमत्तेन महाकरुणा उदपादि. तं पन भगवतो करुणुप्पत्तिं दस्सेन्तेहि सङ्गीतिकाले सङ्गीतिकारकेहि –

.

‘‘सम्पन्नविज्जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो;

तथागतस्सप्पटिपुग्गलस्स, उप्पज्जि कारुञ्ञता सब्बसत्ते’’ति. –

अयं गाथा ठपिता.

तत्थ सम्पन्नविज्जाचरणस्साति सम्पन्नं नाम तिविधं परिपुण्णसमङ्गिमधुरवसेन. तत्थ –

‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे’’ति. (जा. १.१४.१) –

इदं परिपुण्णसम्पन्नं नाम. ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो’’ति (विभ. ५११) इदं समङ्गिसम्पन्नं नाम. ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं, सेय्यथापि खुद्दमधुं अनीलकं, एवमस्साद’’न्ति (पारा. १८) इदं मधुरसम्पन्नं नाम. इध परिपुण्णसम्पन्नम्पि समङ्गिसम्पन्नम्पि युज्जति (म. नि. अट्ठ. १.६४). विज्जाति पटिपक्खधम्मे विज्झनट्ठेन विदितकरणट्ठेन विन्दितब्बट्ठेन च विज्जा. ता पन तिस्सोपि विज्जा अट्ठपि विज्जा. तिस्सो विज्जा भयभेरवसुत्ते (म. नि. १.५० आदयो) आगतनयेनेव वेदितब्बा, अट्ठ अम्बट्ठसुत्ते (दी. नि. १.२७८ आदयो). तत्र हि विपस्सनाञाणेन मनोमयिद्धिया च सह छ अभिञ्ञा परिग्गहेत्वा अट्ठ विज्जा वुत्ता. चरणन्ति सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सद्धा हिरी ओत्तप्पं बाहुसच्चं आरद्धवीरियता उपट्ठितस्सतिता पञ्ञासम्पन्नता चत्तारि रूपावचरज्झानानीति इमे पन्नरस धम्मा वेदितब्बा. इमेयेव हि पन्नरस धम्मा यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा ‘‘चरण’’न्ति वुत्ता. यथाह – ‘‘इध, महानाम, अरियसावको सीलवा होती’’ति (म. नि. २.२४) सब्बं मज्झिमपण्णासके वुत्तनयेनेव वेदितब्बं. विज्जा च चरणञ्च विज्जाचरणानि, सम्पन्नानि परिपुण्णानि विज्जाचरणानि यस्स सोयं सम्पन्नविज्जाचरणो, विज्जाचरणेहि सम्पन्नो समङ्गीभूतो, समन्नागतोति वा सम्पन्नविज्जाचरणो. उभयथापि अत्थो युज्जतेव, तस्स सम्पन्नविज्जाचरणस्स (पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना).

तादिनोति ‘‘इट्ठेपि तादी अनिट्ठेपि तादी’’तिआदिना नयेन महानिद्देसे (महानि. ३८, १९२) आगततादिलक्खणेन तादिनो, इट्ठानिट्ठादीसु अविकारस्स तादिसस्साति अत्थो. जुतिन्धरस्साति जुतिमतो, युगन्धरे सरदसमये समुदितदिवसकरातिरेकतरसस्सिरिकसरीरजुतिविसरधरस्साति अत्थो. ‘‘पञ्ञापज्जोतधरस्सा’’ति वा वत्तुं वट्टति. वुत्तञ्हेतं –

‘‘चत्तारो लोके पज्जोता, पञ्चमेत्थ न विज्जति;

दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा.

‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पभासति;

सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति. (सं. नि. १.२६, ८५);

तस्मा उभयथापि सरीरपञ्ञाजुतिविसरधरस्साति अत्थो. अन्तिमदेहधारिनोति सब्बपच्छिमसरीरधारिनो, अपुनब्भवस्साति अत्थो.

तथागतस्साति एत्थ अट्ठहि कारणेहि भगवा ‘‘तथागतो’’ति वुच्चति. कतमेहि अट्ठहि? तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.

कथं भगवा तथा आगतोति तथागतो? यथा येन अभिनीहारेन दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्तुपेक्खापारमिं पूरेत्वा इमा दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो पूरेत्वा अङ्गपरिच्चागं जीवितपरिच्चागं धनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा यथा विपस्सिआदयो सम्मासम्बुद्धा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो. यथाह –

‘‘यथेव लोकम्हि विपस्सिआदयो, सब्बञ्ञुभावं मुनयो इधागता;

तथा अयं सक्यमुनीपि आगतो, तथागतो वुच्चति तेन चक्खुमा’’ति.

कथं तथा गतोति तथागतो? यथा सम्पतिजाता विपस्सिआदयो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, तथा अम्हाकम्पि भगवा गतोति तथागतो. यथाह –

‘‘मुहुत्तजातोव गवम्पती यथा, समेहि पादेहि फुसी वसुन्धरं;

सो विक्कमी सत्तपदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू.

‘‘गन्त्वान सो सत्तपदानि गोतमो, दिसा विलोकेसि समा समन्ततो;

अट्ठङ्गुपेतं गिरमब्भुदीरयी, सीहो यथा पब्बतमुद्धनिट्ठितो’’ति.

कथं तथलक्खणं आगतोति तथागतो? सब्बेसं रूपारूपधम्मानं सलक्खणं सामञ्ञलक्खणञ्च तथं अवितथं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुबुद्धोति तथागतो.

‘‘सब्बेसं पन धम्मानं, सकसामञ्ञलक्खणं;

तथमेवागतो यस्मा, तस्मा सत्था तथागतो’’ति.

कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता ‘‘तथागतो’’ति वुच्चति. अभिसम्बुद्धत्थो हि एत्थ गतसद्दो.

‘‘तथनामानि सच्चानि, अभिसम्बुज्झि नायको;

तस्मा तथानं सच्चानं, सम्बुद्धत्ता तथागतो’’.

कथं तथदस्सिताय तथागतो? भगवा हि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुसोतघाणजिव्हाकायमनोद्वारेसु आपाथं आगच्छन्तं रूपसद्दगन्धरसफोट्ठब्बधम्मारम्मणं तथागतो सब्बाकारतो जानाति पस्सतीति, एवं तथदस्सिताय तथागतो. अथ वा यं लोके तथं, तं लोकस्स तथेव दस्सेति. ततोपि भगवा तथागतो. एत्थ तथदस्सिअत्थे ‘‘तथागतो’’ति पदसम्भवो वेदितब्बो.

‘‘तथाकारेन यो धम्मे, जानाति अनुपस्सति;

तथदस्सीति सम्बुद्धो, तस्मा वुत्तो तथागतो’’.

कथं तथवादिताय तथागतो? यञ्च अभिसम्बोधिया परिनिब्बानस्स च अन्तरे पञ्चचत्तालीसवस्सपरिमाणकाले सुत्तादिनवङ्गसङ्गहितं भासितं लपितं तथागतेन, सब्बं तं एकतुलाय तुलितं विय तथमेव अवितथमेव होति. तेनेवाह –

‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा. तस्मा ‘तथागतो’ति वुच्चती’’ति.

एत्थ पन गदअत्थो हि गतसद्दो. एवं तथवादिताय तथागतो. आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति तथागतो. द-कारस्स त-कारं कत्वा वुत्तो.

‘‘तथावादी जिनो यस्मा, तथधम्मप्पकासको;

तथामागदनञ्चस्स, तस्मा बुद्धो तथागतो’’.

कथं तथाकारिताय तथागतो? भगवा हि यं यं वाचं अभासि, तं तं एव कायेन करोति, वाचाय कायो अनुलोमेति, कायस्सपि वाचा. तेनेवाह –

‘‘यथा वादी, भिक्खवे, तथागतो तथा कारी, यथा कारी तथा वादी…पे… तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३; चूळनि. पोसालमाणवपुच्छानिद्देस ८३).

यथा च वाचा गता, कायोपि तथा गतो, यथा कायो गतो, वाचापि तथा गता. एवं तथाकारिताय तथागतो.

‘‘यथा वाचा गता तस्स, तथा कायो गतो यतो;

तथावादिताय सम्बुद्धो, सत्था तस्मा तथागतो’’.

कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो. तेनेवाह –

‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. १.२३; पोसालमाणवपुच्छानिद्देस ८३).

तत्रेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति, इति सब्बलोकाभिभवनतो अविपरीतो देसनाविलासो चेव पुञ्ञुस्सयो च अगदो अस्साति द-कारस्स त-कारं कत्वा ‘‘तथागतो’’ति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.

‘‘तथो अविपरीतो च, अगदो यस्स सत्थुनो;

वसवत्तीति सो तेन, होति सत्था तथागतो’’.

अप्पटिपुग्गलस्साति पटिपुग्गलविरहितस्स, अञ्ञो कोचि ‘‘अहं बुद्धो’’ति एवं पटिञ्ञं दातुं समत्थो नामस्स पुग्गलो, नत्थीति अप्पटिपुग्गलो, तस्स अप्पटिपुग्गलस्स. उप्पज्जीति उप्पन्नो उदपादि. कारुञ्ञताति करुणाय भावो कारुञ्ञता. सब्बसत्तेति निरवसेससत्तपरियादानवचनं, सकले सत्तनिकायेति अत्थो. एत्तावता अयम्पि गाथा वुत्तत्था होति.

अथ भगवा ब्रह्मुना धम्मदेसनत्थाय आयाचितो सत्तेसु कारुञ्ञतं उप्पादेत्वा धम्मं देसेतुकामो महाब्रह्मानं गाथाय अज्झभासि –

‘‘अपारुता तेसं अमतस्स द्वारा, ये सोतवन्तो पमुञ्चन्तु सद्धं;

विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति. (म. नि. १.२८३; दी. नि. २.७१; सं. नि. १.१७२; महाव. ९);

अथ खो ब्रह्मा सहम्पति ‘‘कतावकासो खोम्हि भगवता धम्मदेसनाया’’ति ञत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि कत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा ब्रह्मगणपरिवुतो पक्कामि. अथ सत्था तस्स ब्रह्मुनो पटिञ्ञं दत्वा – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति (म. नि. १.२८३; महाव. १०) चिन्तेन्तो – ‘‘आळारो पण्डितो सो इमं धम्मं खिप्पं आजानिस्सती’’ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहं कालङ्कतभावं ञत्वा उदकस्स च अभिदोसकालङ्कतभावं ञत्वा पुन – ‘‘कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती’’ति पञ्चवग्गिये आवज्जेन्तो ‘‘बाराणसियं इसिपतने मिगदाये’’ति ञत्वा आसाळ्हियं पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनिकं मग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावमाविकत्वा तंदिवसमेव सायन्हसमये इसिपतनमगमासि. तत्थ पञ्चवग्गियानं अत्तनो बुद्धभावं पकासेत्वा पञ्ञत्तवरबुद्धासनगतो पञ्चवग्गिये भिक्खू आमन्तेत्वा धम्मचक्कप्पवत्तनसुत्तन्तं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) देसेसि.

तेसु अञ्ञासिकोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेत्वा सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं सोतापत्तिफले पतिट्ठापेसि. एतेनेव उपायेन सब्बे ते सोतापत्तिफले पतिट्ठापेत्वा पुन पञ्चमियं पक्खस्स पञ्चपि ते थेरे सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (सं. नि. ३.५९; महाव. २० आदयो) देसेसि, देसनापरियोसाने पञ्चपि थेरा अरहत्ते पतिट्ठहिंसु.

अथ सत्था तत्थेव यसस्स कुलपुत्तस्स उपनिस्सयं दिस्वा गेहं पहाय निक्खन्तं दिस्वा – ‘‘एहि यसा’’ति (महाव. २६) पक्कोसित्वा तस्मिञ्ञेव रत्तिभागे सोतापत्तिफले पतिट्ठापेत्वा पुनदिवसे अरहत्ते च पतिट्ठापेत्वा अपरेपि तस्स सहायके चतुपण्णासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्ते पतिट्ठापेसि. एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुट्ठवस्सो पवारेत्वा भिक्खू आमन्तेत्वा एतदवोच –

‘‘परत्थं चत्तनो अत्थं, करोन्ता पथविं इमं;

ब्याहरन्ता मनुस्सानं, धम्मं चरथ भिक्खवो.

‘‘विहरथ विवित्तेसु, पब्बतेसु वनेसु च;

पकासयन्ता सद्धम्मं, लोकस्स सततं मम.

‘‘करोन्ता धम्मदूतेय्यं, विख्यापयथ भिक्खवो;

सन्ति अत्थाय सत्तानं, सुब्बता वचनं मम.

‘‘सब्बं पिदहथ द्वारं, अपायानमनासवा;

सग्गमोक्खस्स मग्गस्स, द्वारं विवरथासमा.

‘‘देसनापटिपत्तीहि, करुणादिगुणालया;

बुद्धिं सद्धञ्च लोकस्स, अभिवड्ढेथ सब्बसो.

‘‘गिहीनमुपकरोन्तानं, निच्चमामिसदानतो;

करोथ धम्मदानेन, तेसं पच्चूपकारकं.

‘‘समुस्सयथ सद्धम्मं, देसयन्ता इसिद्धजं;

कतकत्तब्बकम्मन्ता, परत्थं पटिपज्जथा’’ति.

एवञ्च पन वत्वा भगवा ते भिक्खू दिसासु विस्सज्जेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस भद्दवग्गियकुमारे विनेसि. तेसु यो सब्बपच्छिमको, सो सोतापन्नो, सब्बसेट्ठो अनागामी, एकोपि अरहा वा पुथुज्जनो वा नाहोसि. तेपि सब्बे एहिभिक्खुपब्बज्जाय पब्बाजेत्वा दिसासु पेसेत्वा सयं उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले दमेत्वा एहिभिक्खुभावेन पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (सं. नि. ४.२८; महाव. ५४) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन भगवा परिवुतो ‘‘बिम्बिसारस्स रञ्ञो पटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं नाम अगमासि. ततो उय्यानपालको रञ्ञो आरोचेसि. राजा – ‘‘सत्था आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो दसबलं घनविवरगतमिव दिवसकरं वनविवरगतं मुनिवरदिवसकरं उपसङ्कमित्वा चक्कालङ्कततलेसु जलजामलाविकलकमलकोमलेसु दसबलस्स पादेसु मकुटमणिजुतिविसरविज्जोतिना सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.

अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि – ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे’’ति? अथ खो भगवा तेसं चेतोपरिवितक्कमञ्ञाय थेरं गाथाय अज्झभासि –

‘‘किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसकोवदानो;

पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्त’’न्ति. (महाव. ५५);

थेरो भगवतो अधिप्पायं विदित्वा –

‘‘रूपे च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;

एतं मलन्ती उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति. (महाव. ५५) –

इमं गाथं वत्वा अत्तनो सावकभावप्पकासनत्थं तथागतस्स पादेसु सिरसा निपतित्वा – ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति वत्वा एकतालद्विताल…पे… सत्ततालप्पमाणं वेहासं सत्तक्खत्तुं अब्भुग्गन्त्वा पाटिहारियं कत्वा आकासतो ओरुय्ह भगवन्तं वन्दित्वा एकमन्तं निसीदि.

अथ खो महाजनो तस्स तं पाटिहारियं दिस्वा – ‘‘अहो महानुभावा बुद्धा नाम, एवं थामगतदिट्ठिको अत्तानं ‘अरहा अह’न्ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो’’ति दसबलस्स गुणकथं कथेसि. तं सुत्वा सत्था – ‘‘नाहमिदानियेव इमं उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितोयेवा’’ति आह. अथ खो सो महाजनो उट्ठायासना भगवन्तं वन्दित्वा सिरसि अञ्जलिं पग्गहेत्वा एवमाह – ‘‘भन्ते, इदानि अम्हेहि एस दमितो दिट्ठो, कथं पनेस अतीते भगवता दमितो’’ति. ततो सत्था तेन महाजनेन याचितो भवन्तरेन पटिच्छन्नं महानारदकस्सपजातकं (जा. २.२२.११५३) कथेत्वा चत्तारि अरियसच्चानि पकासेसि. ततो सत्थु धम्मकथं सुत्वा राजा बिम्बिसारो एकादसनहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकनहुतं उपासकत्तं पटिवेदेसि. राजा सरणं गन्त्वा स्वातनाय भगवन्तं सद्धिं भिक्खुसङ्घेन निमन्तेत्वा भगवन्तं तिक्खत्तुं पदक्खिणं कत्वा वन्दित्वा पक्कामि.

पुनदिवसे भगवा भिक्खुसहस्सपरिवुतो मरुगणपरिवुतो विय दससतनयनो देवराजा, ब्रह्मगणपरिवुतो विय महाब्रह्मा राजगहं पाविसि. राजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भोजनपरियोसाने भगवन्तं एतदवोच – ‘‘अहं, भन्ते, तीणि रतनानि विना वसितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनं नाम अतिदूरे, इदं पन अम्हाकं वेळुवनं नाम उय्यानं पविवेककामानं नातिदूरं नच्चासन्नं गमनागमनसम्पन्नं निज्जनसम्बाधं पविवेकसुखं छायूदकसम्पन्नं सीतलसिलातलसमलङ्कतं परमरमणीयभूमिभागं सुरभिकुसुमतरुवरनिरन्तरं रमणीयपासादहम्मियविमानविहारड्ढुयोगमण्डपादिपटिमण्डितं. इदं मे, भन्ते, भगवा पटिग्गण्हातु नवतपनङ्गारसङ्कासेन सुवण्णभिङ्गारेन सुरभिकुसुमवासितं मणिवण्णउदकं गहेत्वा वेळुवनारामं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामपटिग्गहणे ‘‘बुद्धसासनस्स मूलानि ओतिण्णानी’’ति पीतिवसं गता नच्चन्ती विय अयं महापथवी कम्पि. जम्बुदीपे पन ठपेत्वा वेळुवनमहाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. अथ सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो विहारदानानुमोदनमकासि –

‘‘आवासदानस्स पनानिसंसं, को नाम वत्तुं, पुरिसो समत्थो;

अञ्ञत्र बुद्धा पन लोकनाथा, युत्तो मुखानं नहुतेन चापि.

‘‘आयुञ्च वण्णञ्च सुखं बलञ्च, वरं पसत्थं पटिभानमेव;

ददाति नामाति पवुच्चते सो, यो देति सङ्घस्स नरो विहारं.

‘‘दाता निवासस्स निवारणस्स, सीतादिनो जीवितुपद्दवस्स;

पालेति आयुं पन तस्स यस्मा, आयुप्पदो होति तमाहु सन्तो.

‘‘अच्चुण्हसीते वसतो निवासे, बलञ्च वण्णो पटिभा न होति;

तस्मा हि सो देति विहारदाता, बलञ्च वण्णं पटिभानमेव.

‘‘दुक्खस्स सीतुण्हसरीसपा च, वातातपादिप्पभवस्स लोके;

निवारणा नेकविधस्स निच्चं, सुखप्पदो होति विहारदाता.

‘‘सीतुण्हवातातपडंसवुट्ठि , सरीसपावाळमिगादिदुक्खं;

यस्मा निवारेति विहारदाता, तस्मा सुखं विन्दति सो परत्थ.

‘‘पसन्नचित्तो भवभोगहेतुं, मनोभिरामं मुदितो विहारं;

यो देति सीलादिगुणोदितानं, सब्बं ददो नाम पवुच्चते सो.

‘‘पहाय मच्छेरमलं सलोभं, गुणालयानं निलयं ददाति;

खित्तोव सो तत्थ परेहि सग्गे, यथाभतं जायति वीतसोको.

‘‘वरे चारुरूपे विहारे उळारे, नरो कारये वासये तत्थ भिक्खू;

ददेय्यन्नपानञ्च वत्थञ्च नेसं, पसन्नेन चित्तेन सक्कच्च निच्चं.

‘‘तस्मा महाराज भवेसु भोगे, मनोरमे पच्चनुभुय्य भिय्यो;

विहारदानस्स फलेन सन्तं, सुखं असोकं अधिगच्छ पच्छा’’ति.

इच्चेवं मुनिराजा नरराजस्स बिम्बिसारस्स विहारदानानुमोदनं कत्वा उट्ठायासना भिक्खुसङ्घपरिवुतो परमदस्सनीयाय अत्तनो सरीरप्पभाय सुवण्णरससेकपिञ्छरानि विय नगरवनविमानादीनि कुरुमानो अनोपमाय बुद्धलीळाय अनन्ताय बुद्धसिरिया वेळुवनमहाविहारमेव पाविसीति.

‘‘अकीळने वेळुवने विहारे, तथागतो तत्थ मनोभिरामे;

नानाविहारेन विहासि धीरो, वेनेय्यकानं समुदिक्खमानो’’.

अथेवं भगवति तस्मिं विहरन्ते सुद्धोदनमहाराजा ‘‘पुत्तो मे छब्बस्सानि दुक्करकारिकं कत्वा परमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं पत्वा वेळुवनमहाविहारे विहरती’’ति सुत्वा अञ्ञतरं महामच्चं आमन्तेसि – ‘‘एहि, भणे, पुरिससहस्सपरिवारो राजगहं गन्त्वा मम वचनेन ‘पिता वो सुद्धोदनमहाराजा तं दट्ठुकामो’ति वत्वा पुत्तं मे गण्हित्वा एही’’ति. सो ‘‘साधु, देवा’’ति रञ्ञो पटिस्सुणित्वा पुरिससहस्सपरिवारो सट्ठियोजनमग्गं गन्त्वा धम्मदेसनवेलाय विहारं पाविसि. सो ‘‘तिट्ठतु ताव रञ्ञा पहितसासन’’न्ति परिसपरियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेन अरहत्तं पत्वा पब्बज्जं याचि. भगवा – ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय आकप्पसम्पन्ना हुत्वा भगवन्तं परिवारेसुं. राजा ‘‘नेव गतो आगच्छति, न च सासनं सुय्यती’’ति चिन्तेत्वा तेनेव नीहारेन नवक्खत्तुं अमच्चे पेसेसि. तेसु नवसु पुरिससहस्सेसु एकोपि रञ्ञो नारोचेसि, न सासनं वा पहिणि. सब्बे अरहत्तं पत्वाव पब्बजिंसु.

अथ राजा चिन्तेसि – ‘‘को नु खो मम वचनं करिस्सती’’ति सब्बराजबलं ओलोकेन्तो उदायिं अद्दस. सो किर रञ्ञो सब्बत्थसाधको अमच्चो अब्भन्तरिको अतिविस्सासिको बोधिसत्तेन सद्धिं एकदिवसेयेव जातो सहपंसुकीळितो सहायो. अथ नं राजा आमन्तेसि – ‘‘तात उदायि, अहं मम पुत्तं दट्ठुकामो नवपुरिससहस्सानि पेसेसिं, एकपुरिसोपि आगन्त्वा सासनमत्तम्पि आरोचेता नत्थि, दुज्जानो खो पन मे जीवितन्तरायो, अहं जीवमानोव पुत्तं दट्ठुमिच्छामि. सक्खिस्ससि मे पुत्तं दस्सेतु’’न्ति? सो ‘‘सक्खिस्सामि, देव, सचे पब्बजितुं लभिस्सामी’’ति आह. ‘‘तात, त्वं पब्बजित्वा वा अपब्बजित्वा वा मय्हं पुत्तं दस्सेही’’ति. सो ‘‘साधु, देवा’’ति रञ्ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनं सुत्वा सद्धिं पुरिससहस्सेन अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठाय फग्गुनीपुण्णमासियं चिन्तेसि – ‘‘अतिक्कन्तो हेमन्तो, वसन्तसमयो अनुप्पत्तो, सुपुप्फिता वनसण्डा, पटिपज्जनक्खमो मग्गो, कालो दसबलस्स ञातिसङ्गहं कातु’’न्ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा सट्ठिमत्ताहि गाथाहि भगवतो कुलनगरं गमनत्थाय गमनवण्णं वण्णेसि –

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर अङ्गीरसानं.

‘‘दुमा विचित्ता सुविराजमाना, रत्तङ्कुरेहेव च पल्लवेहि;

रतनुज्जलमण्डपसन्निभासा, समयो महावीर अङ्गीरसानं.

‘‘सुपुप्फितग्गा कुसुमेहि भूसिता, मनुञ्ञभूता सुचिसाधुगन्धा;

रुक्खा विरोचन्ति उभोसु पस्सेसु, समयो महावीर अङ्गीरसानं.

‘‘फलेहिनेकेहि समिद्धिभूता, विचित्तरुक्खा उभतोवकासे;

खुद्दं पिपासम्पि विनोदयन्ति, समयो महावीर अङ्गीरसानं.

‘‘विचित्तमाला सुचिपल्लवेहि, सुसज्जिता मोरकलापसन्निभा;

रुक्खा विरोचन्ति उभोसु पस्सेसु, समयो महावीर अङ्गीरसानं.

‘‘विरोचमाना फलपल्लवेहि, सुसज्जिता वासनिवासभूता;

तोसेन्ति अद्धानकिलन्तसत्ते, समयो महावीर अङ्गीरसानं.

‘‘सुफुल्लितग्गा वनगुम्बनिस्सिता, लता अनेका सुविराजमाना;

तोसेन्ति सत्ते मणिमण्डपाव, समयो महावीर अङ्गीरसानं.

‘‘लता अनेका दुमनिस्सिताव, पियेहि सद्धिं सहिता वधूव;

पलोभयन्ती हि सुगन्धगन्धा, समयो महावीर अङ्गीरसानं.

‘‘विचित्तनीलादिमनुञ्ञवण्णा , दिजा समन्ता अभिकूजमाना;

तोसेन्ति मञ्जुस्सरता रतीहि, समयो महावीर अङ्गीरसानं.

‘‘मिगा च नाना सुविराजमाना, उत्तुङ्गकण्णा च मनुञ्ञनेत्ता;

दिसा समन्ता मभिधावयन्ति, समयो महावीर अङ्गीरसानं.

‘‘मनुञ्ञभूता च मही समन्ता, विराजमाना हरिताव सद्दला;

सुपुप्फिरुक्खा मोळिनिवलङ्कता, समयो महावीर अङ्गीरसानं.

‘‘सुसज्जिता मुत्तमयाव वालुका, सुसण्ठिता चारुसुफस्सदाता;

विरोचयन्तेव दिसा समन्ता, समयो महावीर अङ्गीरसानं.

‘‘समं सुफस्सं सुचिभूमिभागं, मनुञ्ञपुप्फोदयगन्धवासितं;

विराजमानं सुचिमञ्च सोभं, समयो महावीर अङ्गीरसानं.

‘‘सुसज्जितं नन्दनकाननंव, विचित्तनानादुमसण्डमण्डितं;

सुगन्धभूतं पवनं सुरम्मं, समयो महावीर अङ्गीरसानं.

‘‘सरा विचित्ता विविधा मनोरमा, सुसज्जिता पङ्कजपुण्डरीका;

पसन्नसीतोदकचारुपुण्णा, समयो महावीर अङ्गीरसानं.

‘‘सुफुल्लनानाविधपङ्कजेहि , विराजमाना सुचिगन्धगन्धा;

पमोदयन्तेव नरामरानं, समयो महावीर अङ्गीरसानं.

‘‘सुफुल्लपङ्केरुहसन्निसिन्ना, दिजा समन्ता मभिनादयन्ता;

मोदन्ति भरियाहि समङ्गिनो ते, समयो महावीर अङ्गीरसानं.

‘‘सुफुल्लपुप्फेहि रजं गहेत्वा, अली विधावन्ति विकूजमाना;

मधुम्हि गन्धो विदिसं पवायति, समयो महावीर अङ्गीरसानं.

‘‘अभिन्ननादा मदवारणा च, गिरीहि धावन्ति च वारिधारा;

सवन्ति नज्जो सुविराजिताव समयो महावीर अङ्गीरसानं.

‘‘गिरी समन्ताव पदिस्समाना, मयूरगीवा इव नीलवण्णा;

दिसा रजिन्दाव विरोचयन्ति, समयो महावीर अङ्गीरसानं.

‘‘मयूरसङ्घा गिरिमुद्धनस्मिं, नच्चन्ति नारीहि समङ्गिभूता;

कूजन्ति नानामधुरस्सरेहि, समयो महावीर अङ्गीरसानं.

‘‘सुवादिका नेकदिजा मनुञ्ञा, विचित्तपत्तेहि विराजमाना;

गिरिम्हि ठत्वा अभिनादयन्ति, समयो महावीर अङ्गीरसानं.

‘‘सुफुल्लपुप्फाकरमाभिकिण्णा , सुगन्धनानादललङ्कता च;

गिरी विरोचन्ति दिसा समन्ता, समयो महावीर अङ्गीरसानं.

‘‘जलासया नेकसुगन्धगन्धा, सुरिन्दउय्यानजलासयाव;

सवन्ति नज्जो सुविराजमाना, समयो महावीर अङ्गीरसानं.

‘‘विचित्ततित्थेहि अलङ्कता च, मनुञ्ञनानामिगपक्खिपासा;

नज्जो विरोचन्ति सुसन्दमाना, समयो महावीर अङ्गीरसानं.

‘‘उभोसु पस्सेसु जलासयेसु, सुपुप्फिता चारुसुगन्धरुक्खा;

विभूसितग्गा सुरसुन्दरी च, समयो महावीर अङ्गीरसानं.

‘‘सुगन्धनानादुमजालकिण्णं , वनं विचित्तं सुरनन्दनंव;

मनोभिरामं सततं गतीनं, समयो महावीर अङ्गीरसानं.

‘‘सम्पन्ननानासुचिअन्नपाना, सब्यञ्जना सादुरसेन युत्ता;

पथेसु गामे सुलभा मनुञ्ञा, समयो महावीर अङ्गीरसानं.

‘‘विराजिता आसि मही समन्ता, विचित्तवण्णा कुसुमासनस्स;

रत्तिन्दगोपेहि अलङ्कताव समयो महावीर अङ्गीरसानं.

‘‘विसुद्धसद्धादिगुणेहि युत्ता, सम्बुद्धराजं अभिपत्थयन्ता;

बहूहि तत्थेव जना समन्ता, समयो महावीर अङ्गीरसानं.

‘‘विचित्रआरामसुपोक्खरञ्ञो, विचित्रनानापदुमेहि छन्ना;

भिसेहि खीरंव रसं पवायति, समयो महावीर अङ्गीरसानं.

‘‘विचित्रनीलच्छदनेनलङ्कता, मनुञ्ञरुक्खा उभतोवकासे;

समुग्गता सत्तसमूहभूता, समयो महावीर अङ्गीरसानं.

‘‘विचित्रनीलब्भमिवायतं वनं, सुरिन्दलोके इव नन्दनं वनं;

सब्बोतुकं साधुसुगन्धपुप्फं, समयो महावीर अङ्गीरसानं.

‘‘सुभञ्जसं योजनयोजनेसु, सुभिक्खगामा सुलभा मनुञ्ञा;

जनाभिकिण्णा सुलभन्नपाना, समयो महावीर अङ्गीरसानं.

‘‘पहूतछायूदकरम्मभूता, निवासिनं सब्बसुखप्पदाता;

विसालसाला च सभा च बहू, समयो महावीर अङ्गीरसानं.

‘‘विचित्तनानादुमसण्डमण्डिता, मनुञ्ञउय्यानसुपोक्खरञ्ञो;

सुमापिता साधुसुगन्धगन्धा, समयो महावीर अङ्गीरसानं.

‘‘वातो मुदूसीतलसाधुरूपो, नभा च अब्भा विगता समन्ता;

दिसा च सब्बाव विरोचयन्ति, समयो महावीर अङ्गीरसानं.

‘‘पथे रजोनुग्गमनत्थमेव, रत्तिं पवस्सन्ति च मन्दवुट्ठी;

नभे च सूरो मुदुकोव तापो, समयो महावीर अङ्गीरसानं.

‘‘मदप्पबाहा मदहत्थिसङ्घा, करेणुसङ्घेहि सुकीळयन्ति;

दिसा विधावन्ति च गज्जयन्ता, समयो महावीर अङ्गीरसानं.

‘‘वनं सुनीलं अभिदस्सनीयं, नीलब्भकूटं इव रम्मभूतं;

विलोकितानं अतिविम्हनीयं, समयो महावीर अङ्गीरसानं.

‘‘विसुद्धमब्भं गगनं सुरम्मं, मणिमयेहि समलङ्कताव;

दिसा च सब्बा अतिरोचयन्ति, समयो महावीर अङ्गीरसानं.

‘‘गन्धब्बविज्जाधरकिन्नरा च, सुगीतियन्ता मधुरस्सरेन;

चरन्ति तस्मिं पवने सुरम्मे, समयो महावीर अङ्गीरसानं.

‘‘किलेससङ्घस्स भितासकेहि, तपस्सिसङ्घेहि निसेवितं वनं;

विहारआरामसमिद्धिभूतं, समयो महावीर अङ्गीरसानं.

‘‘समिद्धिनानाफलिनो वनन्ता, अनाकुला निच्चमनोभिरम्मा;

समाधिपीतिं अभिवड्ढयन्ति, समयो महावीर अङ्गीरसानं.

‘‘निसेवितं नेकदिजेहि निच्चं, गामेन गामं सततं वसन्ता;

पुरे पुरे गामवरा च सन्ति, समयो महावीर अङ्गीरसानं.

‘‘वत्थन्नपानं सयनासनञ्च, गन्धञ्च मालञ्च विलेपनञ्च;

तहिं समिद्धा जनता बहू च, समयो महावीर अङ्गीरसानं.

‘‘पुञ्ञिद्धिया सब्बयसग्गपत्ता, जना च तस्मिं सुखिता समिद्धा;

पहूतभोगा विविधा वसन्ति, समयो महावीर अङ्गीरसानं.

‘‘नभे च अब्भा सुविसुद्धवण्णा, दिसा च चन्दो सुविराजितोव;

रत्तिञ्च वातो मुदुसीतलो च, समयो महावीर अङ्गीरसानं.

‘‘चन्दुग्गमे सब्बजना पहट्ठा, सकङ्गणे चित्रकथा वदन्ता;

पियेहि सद्धिं अभिमोदयन्ति, समयो महावीर अङ्गीरसानं.

‘‘चन्दस्स रंसीहि नभं विरोचि, मही च संसुद्धमनुञ्ञवण्णा;

दिसा च सब्बा परिसुद्धरूपा, समयो महावीर अङ्गीरसानं.

‘‘दूरे च दिस्वा वरचन्दरंसिं, पुप्फिंसु पुप्फानि महीतलस्मिं;

समन्ततो गन्धगुणत्थिकानं, समयो महावीर अङ्गीरसानं.

‘‘चन्दस्स रंसीहि विलिम्पिताव, मही समन्ता कुसुमेनलङ्कता;

विरोचि सब्बङ्गसुमालिनीव, समयो महावीर अङ्गीरसानं.

‘‘कुचन्ति हत्थीपि मदेन मत्ता, विचित्तपिञ्छा च दिजा समन्ता;

करोन्ति नादं पवने सुरम्मे, समयो महावीर अङ्गीरसानं.

‘‘पथञ्च सब्बं पटिपज्जनक्खमं, इद्धञ्च रट्ठं सधनं सभोगं;

सब्बत्थुतं सब्बसुखप्पदानं, समयो महावीर अङ्गीरसानं.

‘‘वनञ्च सब्बं सुविचित्तरूपं, सुमापितं नन्दनकाननंव;

यतीन पीतिं सततं जनेति, समयो महावीर अङ्गीरसानं.

‘‘अलङ्कतं देवपुरंव रम्मं, कपीलवत्थुं इति नामधेय्यं;

कुलनगरं इध सस्सिरिकं, समयो महावीर अङ्गीरसानं.

‘‘मनुञ्ञअट्टालविचित्तरूपं, सुफुल्लपङ्केरुहसण्डमण्डितं;

विचित्तपरिखाहि पुरं सुरम्मं, समयो महावीर अङ्गीरसानं.

‘‘विचित्तपाकारञ्च तोरणञ्च, सुभङ्गणं देवनिवासभूतं;

मनुञ्ञवीथि सुरलोकसन्निभं, समयो महावीर अङ्गीरसानं.

‘‘अलङ्कता साकियराजपुत्ता, विराजमाना वरभूसनेहि;

सुरिन्दलोके इव देवपुत्ता, समयो महावीर अङ्गीरसानं.

‘‘सुद्धोदनो मुनिवरं अभिदस्सनाय, अमच्चपुत्ते दसधा अपेसयि;

बलेन सद्धिं महता मुनिन्द, समयो महावीर अङ्गीरसानं.

‘‘नेवागतं पस्सति नेव वाचं, सोकाभिभूतं नरवीरसेट्ठं;

तोसेतुमिच्छामि नराधिपत्तं, समयो महावीर अङ्गीरसानं.

‘‘तंदस्सनेनब्भुतपीतिरासि, उदिक्खमानं द्विपदानमिन्दं;

तोसेहि तं मुनिन्द गुणसेट्ठं, समयो महावीर अङ्गीरसानं.

‘‘आसाय कस्सते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.

‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;

सद्दला हरिता भूमि, एस कालो महामुनी’’ति.

अथ नं सत्था – ‘‘किं नु खो, उदायि, गमनवण्णं वण्णेसी’’ति आह. ‘‘भन्ते, तुम्हाकं पिता सुद्धोदनमहाराजा दट्ठुकामो, करोथ ञातकानं सङ्गह’’न्ति आह. ‘‘साधु, उदायि, करिस्सामि ञातिसङ्गहं, तेन हि भिक्खुसङ्घस्स आरोचेहि , गमियवत्तं पूरेस्सन्ती’’ति आह. ‘‘साधु, भन्ते’’ति थेरो भिक्खुसङ्घस्स आरोचेसि.

सत्था अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिया खीणासवभिक्खुसहस्सेहि परिवुतो राजगहा निक्खमित्वा दिवसे दिवसे योजनं योजनं गच्छन्तो द्वीहि मासेहि कपिलवत्थुपुरं सम्पापुणि. साकियापि अनुप्पत्तेयेव भगवति – ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति भगवतो वसनट्ठानं वीमंसमाना ‘‘निग्रोधसक्कस्सारामो रमणीयो’’ति सल्लक्खेत्वा सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारेहि समलङ्कतगत्ता गन्धपुप्फचुण्णादीहि पूजयमाना भगवन्तं पुरक्खत्वा निग्रोधाराममेव अगमंसु.

तत्र भगवा वीसतिया खीणासवसहस्सेहि परिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया पन मानजातिका मानत्थद्धा, ‘‘सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो भाता, पुत्तो, भागिनेय्यो, नत्ता’’ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु – ‘‘तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो पिट्ठितो निसीदिस्सामा’’ति. तेस्वेवं निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा – ‘‘इमे ञातका अत्तनो मोघजिण्णभावेन न मं वन्दन्ति, न पनेते जानन्ति ‘बुद्धो नाम कीदिसो, बुद्धबलं नाम कीदिस’न्ति वा, ‘बुद्धो नाम एदिसो, बुद्धबलं नाम एदिस’न्ति वा, हन्दाहं अत्तनो बुद्धबलं इद्धिबलञ्च दस्सेन्तो पाटिहारियञ्च करेय्यं, आकासे दससहस्सचक्कवाळवित्थतं सब्बरतनमयं चङ्कमं मापेत्वा तत्थ चङ्कमन्तो महाजनस्स अज्झासयं ओलोकेत्वा धम्मञ्च देसेय्य’’न्ति चिन्तेसि. तेन वुत्तं सङ्गीतिकारकेहि भगवतो परिवितक्कदस्सनत्थं –

.

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.

.

‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;

इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.

.

‘‘हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं;

चङ्कमं मापयिस्सामि, नभे रतनमण्डित’’न्ति.

तत्थ न हेते जानन्तीति न हि एते जानन्ति. -कारो पटिसेधत्थो. हि-कारो कारणत्थे निपातो. यस्मा पनेते मम ञातिआदयो देवमनुस्सा मया बुद्धबले च इद्धिबले च अनाविकते न जानन्ति ‘‘एदिसो बुद्धो, एदिसं इद्धिबल’’न्ति, तस्मा अहं मम बुद्धबलञ्च इद्धिबलञ्च दस्सेय्यन्ति अत्थो. सदेवमानुसाति एत्थ देवाति उपपत्तिदेवा अधिप्पेता. सह देवेहीति सदेवा. के ते? मानुसा, सदेवा एव मानुसा सदेवमानुसा. अथ वा देवोति सम्मुतिदेवो, सुद्धोदनो राजा अधिप्पेतो. सह देवेन रञ्ञा सुद्धोदनेनाति सदेवा. मानुसाति ञातिमानुसा, सदेवा ससुद्धोदना मानुसा सदेवमानुसा सराजानो वा एते मम ञातिमानुसा मम बलं न विजानन्तीति अत्थो. सेसदेवापि सङ्गहं गच्छन्तियेव. सब्बेपि देवा देवनट्ठेन ‘‘देवा’’ति वुच्चन्ति. देवनं नाम धातुअत्थो कीळादि. अथ वा देवा च मानुसा च देवमानुसा, सह देवमानुसेहि सदेवमानुसा. के ते? लोकाति वचनसेसो दट्ठब्बो. बुद्धोति चतुसच्चधम्मे बुद्धो अनुबुद्धोति बुद्धो. यथाह –

‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;

पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (म. नि. २.३९९; सु. नि. ५६३);

इध पन कत्तुकारके बुद्धसद्दसिद्धि दट्ठब्बा. अधिगतविसेसेहि देवमनुस्सेहि ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति एवं बुद्धत्ता ञातत्ता बुद्धो. इध कम्मकारके बुद्धसद्दसिद्धि दट्ठब्बा. बुद्धमस्स अत्थीति वा बुद्धो, बुद्धवन्तोति अत्थो. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. कीदिसकोति कीदिसो किंसरिक्खको किंसदिसो किंवण्णो किंसण्ठानो दीघो वा रस्सो वाति अत्थो.

नरुत्तमोति नरानं नरेसु वा उत्तमो पवरो सेट्ठोति नरुत्तमो. इद्धिबलन्ति एत्थ इज्झनं इद्धि निप्फत्तिअत्थेन पटिलाभट्ठेन च इद्धि. अथ वा इज्झन्ति ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. सा पन दसविधा होति. यथाह –

‘‘इद्धियोति दस इद्धियो. कतमा दस? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी’’ति (पटि. म. ३.१०).

तासं इदं नानत्तं – पकतिया एको बहुकं आवज्जेति, सतं वा सहस्सं वा आवज्जित्वा ञाणेन अधिट्ठाति ‘‘बहुको होमी’’ति (पटि. म. ३.१०) एवं विभजित्वा दस्सिता इद्धि अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठाना इद्धि नाम. तस्सायमत्थो – अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय सचे सतं इच्छति ‘‘सतं होमि, सतं होमी’’ति कामावचरपरिकम्मचित्तेहि परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा ततो वुट्ठाय पुन आवज्जित्वा अधिट्ठाति, अधिट्ठानचित्तेन सहेव सतं होति. सहस्सादीसुपि एसेव नयो.

तत्थ पादकज्झानचित्तं निमित्तारम्मणं परिकम्मचित्तानि सतारम्मणानि वा सहस्सादीसु अञ्ञतरारम्मणानि वा, तानि च खो वण्णवसेन, नो पण्णत्तिवसेन. अधिट्ठानचित्तम्पि सतारम्मणमेव, तं पन अप्पनाचित्तं विय गोत्रभुअनन्तरमेव उप्पज्जति रूपावचरचतुत्थझानिकं . सो पन पकतिवण्णं विजहित्वा कुमारवण्णं वा दस्सेति नागवण्णं वा दस्सेति. सुपण्णवण्णं वा…पे… विविधम्पि सेनाब्यूहं वा दस्सेतीति (पटि. म. ३.१३) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम.

‘‘इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रिय’’न्ति (पटि. म. ३.१४) इमिना नयेन आगता इद्धि सरीरस्सेव अब्भन्तरे अञ्ञस्स मनोमयस्स सरीरस्स निप्फत्तिवसेन पवत्तत्ता मनोमयिद्धि नाम.

ञाणुप्पत्तितो पुब्बे वा पच्छा वा तङ्खणे वा तेन अत्तभावेन पटिलभितब्बअरहत्तञाणानुभावेन निब्बत्तो विसेसो ञाणविप्फारो इद्धि नाम. आयस्मतो बाकुलस्स च आयस्मतो संकिच्चस्स च ञाणविप्फारा इद्धि, तेसं वत्थु चेत्थ कथेतब्बं (अ. नि. अट्ठ. १.१.२२६).

समाधितो पुब्बे वा पच्छा वा तङ्खणे वा समथानुभावेन निब्बत्तो विसेसो समाधिविप्फारा इद्धि नाम. आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धि (उदा. ३४), आयस्मतो सञ्जीवस्स समाधिविप्फारा इद्धि (म. नि. १.५०७), आयस्मतो खाणुकोण्डञ्ञस्स समाधिविप्फारा इद्धि (ध. प. अट्ठ. १.खाणुकोण्डञ्ञत्थेरवत्थु), उत्तराय उपासिकाय समाधिविप्फारा इद्धि (ध. प. अट्ठ. २.उत्तराउपासिकावत्थु; अ. नि. अट्ठ. १.१.२६२), सामावतिया उपासिकाय समाधिविप्फारा इद्धीति (ध. प. अट्ठ. १.सामावतीवत्थु; अ. नि. अट्ठ. १.१.२६०-२६१) तेसं वत्थूनेत्थ कथेतब्बानि, गन्थवित्थारदोसपरिहारत्थं पन मया न वित्थारितानि.

कतमा अरिया इद्धि? इध भिक्खु सचे आकङ्खति ‘‘पटिक्कूले अप्पटिक्कूलसञ्ञी विहरेय्य’’न्ति अप्पटिक्कूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘‘अप्पटिक्कूले पटिक्कूलसञ्ञी विहरेय्य’’न्ति पटिक्कूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानोति (पटि. म. ३.१७). अयञ्हि चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धि नाम.

कतमा कम्मविपाकजा इद्धि? सब्बेसं पक्खीनं सब्बेसं देवानं पठमकप्पिकानं मनुस्सानं एकच्चानञ्च विनिपातिकानं वेहासगमनादिका कम्मविपाकजा इद्धि नाम. कतमा पुञ्ञवतो इद्धि? राजा चक्कवत्ती वेहासं गच्छति सद्धिं चतुरङ्गिनिया सेनाय. जटिलकस्स गहपतिस्स असीतिहत्थो सुवण्णपब्बतो निब्बत्ति. अयं पुञ्ञवतो इद्धि नाम. घोसकस्स गहपतिनो (ध. प. अट्ठ. १.कुम्भघोसकसेट्ठिवत्थु) सत्तसु ठानेसु मारणत्थाय उपक्कमे कतेपि अरोगभावो पुञ्ञवतो इद्धि. मेण्डकसेट्ठिस्स (ध. प. अट्ठ. २.मेण्डकसेट्ठिवत्थु) अट्ठकरीसमत्ते पदेसे सत्तरतनमयानं मेण्डकानं पातुभावो पुञ्ञवतो इद्धि.

कतमा विज्जामया इद्धि? विज्जाधरा विज्जं परिजप्पित्वा वेहासं गच्छन्ति, आकासे अन्तलिक्खे हत्थिम्पि दस्सेन्ति…पे… विविधम्पि सेनाब्यूहं दस्सेन्तीति (पटि. म. ३.१८). आदिनयप्पवत्ता विज्जामया इद्धि नाम. तं तं कम्मं कत्वा निब्बत्तो विसेसो ‘सम्मापयोगपच्चया इज्झनट्ठेन इद्धी’ति अयं तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि नाम. इमिस्सा दसविधाय इद्धिया बलं इद्धिबलं नाम, इदं मय्हं इद्धिबलं न जानन्तीति अत्थो (विसुद्धि. २.३७५ आदयो).

पञ्ञाबलन्ति सब्बलोकियलोकुत्तरगुणविसेसदायकं अरहत्तमग्गपञ्ञाबलं अधिप्पेतं, तम्पि एते न जानन्ति. केचि ‘‘छन्नं असाधारणञाणानमेतं अधिवचनं पञ्ञाबल’’न्ति वदन्ति. बुद्धबलन्ति एत्थ बुद्धबलं नाम बुद्धानुभावो, दसबलञाणानि वा. तत्थ दसबलञाणानि नाम ठानाट्ठानञाणं, अतीतानागतपच्चुप्पन्नकम्मविपाकजाननञाणं, सब्बत्थगामिनिपटिपदाञाणं, अनेकधातुनानाधातुलोकजाननञाणं, नानाधिमुत्तिकञाणं, आसयानुसयञाणं, झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानेसु यथाभूतञाणं, पुब्बेनिवासानुस्सतिञाणं, चुतूपपातञाणं, आसवक्खयञाणन्ति इमानि दस. इमेसं दसन्नं ञाणानं अधिवचनं बुद्धबलन्ति. एदिसन्ति ईदिसं, अयमेव वा पाठो.

हन्दाति ववस्सग्गत्थे निपातो. अहन्ति अत्तानं निद्दिसति. किं वुत्तं होति? यस्मा पनेते मम ञातका बुद्धबलं वा बुद्धगुणे वा न जानन्ति, केवलं अत्तनो मोघजिण्णभावं निस्साय मानवसेन सब्बलोकजेट्ठसेट्ठं मं न वन्दन्ति. तस्मा तेसं मानकेतु अत्थि, तं भञ्जित्वा वन्दनत्थं बुद्धबलं दस्सेय्यन्ति वुत्तं होति. दस्सयिस्सामीति दस्सेय्यं. ‘‘दस्सेस्सामी’’ति च पाठो, सोयेवत्थो. बुद्धबलन्ति बुद्धानुभावं, बुद्धञाणविसेसं वा. अनुत्तरन्ति निरुत्तरं. चङ्कमन्ति चङ्कमितब्बट्ठानं वुच्चति. मापयिस्सामीति मापेय्यं. ‘‘चङ्कमनं मापेस्सामी’’ति च पाठो, सोयेवत्थो. नभेति आकासे. सब्बरतनमण्डितन्ति सब्बेहि रतिजननट्ठेन रतनेहि मुत्ता-मणि-वेळुरिय-सङ्ख-सिला-पवाळ-रजत-सुवण्ण-मसारगल्ल-लोहितङ्केहि दसहि दसहि मण्डितो अलङ्कतो सब्बरतनमण्डितो, तं सब्बरतनमण्डितं. ‘‘नभे रतनमण्डित’’न्ति पठन्ति केचि.

अथेवं भगवता चिन्तितमत्ते दससहस्सचक्कवाळवासिनो भुम्मादयो देवा पमुदितहदया साधुकारमदंसु. तमत्थं पकासेन्तेहि सङ्गीतिकारकेहि –

.

‘‘भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;

परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोस’’न्ति. –

आदिगाथायो ठपिताति वेदितब्बा.

तत्थ भुम्माति भुम्मट्ठा, पासाणपब्बतवनरुक्खादीसु ठिता. महाराजिकाति महाराजपक्खिका. भुम्मट्ठानं देवतानं सद्दं सुत्वा आकासट्ठकदेवता, ततो अब्भवलाहका देवता, ततो उण्हवलाहका देवता, ततो सीतवलाहका देवता, ततो वस्सवलाहका देवता, ततो वातवलाहका देवता, ततो चत्तारो महाराजानो, ततो तावतिंसा, ततो यामा, ततो तुसिता, ततो निम्मानरती, ततो परनिम्मितवसवत्ती, ततो ब्रह्मकायिका, ततो ब्रह्मपुरोहिता, ततो महाब्रह्मानो, ततो परित्ताभा, ततो अप्पमाणाभा, ततो आभस्सरा, ततो परित्तसुभा, ततो अप्पमाणसुभा, ततो सुभकिण्हा, ततो वेहप्फला, ततो अविहा, ततो अतप्पा, ततो सुदस्सा, ततो सुदस्सी, ततो अकनिट्ठा देवता सद्दं सुत्वा महन्तं सद्दं अकंसु. असञ्ञिनो च अरूपावचरसत्ते च ठपेत्वा सोतायतनपवत्तिट्ठाने सब्बे देवमनुस्सनागादयो पीतिवसं गतहदया उक्कुट्ठिसद्दमकंसूति अत्थो. आनन्दिताति पमुदितहदया, सञ्जातपीतिसोमनस्सा हुत्वाति अत्थो. विपुलन्ति पुथुलं.

अथ सत्था चिन्तितसमनन्तरमेव ओदातकसिणसमापत्तिं समापज्जित्वा – ‘‘दससु चक्कवाळसहस्सेसु आलोको होतू’’ति अधिट्ठासि. तेन अधिट्ठानचित्तेन सहेव आलोको अहोसि पथवितो पट्ठाय याव अकनिट्ठभवना. तेन वुत्तं –

.

‘‘ओभासिता च पथवी सदेवका, पुथू च लोकन्तरिका असंवुता;

तमो च तिब्बो विहतो तदा अहु, दिस्वान अच्छेरकं पाटिहीर’’न्ति.

तत्थ ओभासिताति पकासिता. पथवीति एत्थायं पथवी चतुब्बिधा – कक्खळपथवी, ससम्भारपथवी, निमित्तपथवी, सम्मुतिपथवीति. तासु ‘‘कतमा चावुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगत’’न्तिआदीसु (विभ. १७३) वुत्ता अयं कक्खळपथवी नाम. ‘‘यो पन भिक्खु पथविं खणेय्य वा खणापेय्य वा’’तिआदीसु (पाचि. ८५) वुत्ता ससम्भारपथवी, ये च केसादयो वीसति कोट्ठासा, अयोलोहादयो च बाहिरा; सापि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी नाम. ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदीसु (दी. नि. ३.३६०) निमित्तपथवी ‘‘आरम्मणपथवी’’तिपि वुच्चति. पथवीकसिणझानलाभी देवलोके निब्बत्तो आगमनवसेन ‘‘पथवीदेवो’’ति नामं लभति. वुत्तञ्हेतं – ‘‘आपो च देवा पथवी’’तिआदीसु (दी. नि. २.३४०) अयं सम्मुतिपथवी, पञ्ञत्तिपथवी नामाति वेदितब्बा. इध पन ससम्भारपथवी अधिप्पेता (म. नि. अट्ठ. १.२ पथवीवारवण्णना).

सदेवकाति सदेवलोका. ‘‘सदेवता’’तिपि पाठो अत्थि चे सुन्दरतरं, सदेवको मनुस्सलोको ओभासितोति अत्थो. पुथूति बहू. लोकन्तरिकाति असुरकायनरकानमेतं अधिवचनं, ता पन तिण्णं चक्कवाळानं अन्तरा एका लोकन्तरिका होति, तिण्णं सकटचक्कानं अञ्ञमञ्ञं आहच्च ठितानं मज्झे ओकासो विय एकेको लोकन्तरिकनिरयो, परिमाणतो अट्ठयोजनसहस्सो होति. असंवुताति हेट्ठा अप्पतिट्ठा. तमो चाति अन्धकारो. तिब्बोति बहलो घनो. चन्दिमसूरियालोकाभावतो निच्चन्धकारोव होति. विहतोति विद्धस्तो. तदाति यदा पन भगवा सत्तेसु कारुञ्ञतं पटिच्च पाटिहारियकरणत्थं आलोकं फरि, तदा सो तमो तिब्बो लोकन्तरिकासु ठितो, विहतो विद्धस्तो अहोसीति अत्थो.

अच्छेरकन्ति अच्छरापहरणयोग्गं, विम्हयवसेन अङ्गुलीहि पहरणयोग्गन्ति अत्थो. पाटिहीरन्ति पटिपक्खहरणतो पाटिहीरं. पटिहरति सत्तानं दिट्ठिमानोपगतानि चित्तानीति वा पाटिहीरं, अप्पसन्नानं सत्तानं पसादं पटिआहरतीति वा पाटिहीरं. ‘‘पाटिहेर’’न्तिपि पाठो, सोयेवत्थो. एत्थ आलोकविधानविसेसस्सेतं अधिवचनं. दिस्वान अच्छेरकंपाटिहीरन्ति एत्थ देवा च मनुस्सा च लोकन्तरिकासु निब्बत्तसत्तापि च तं भगवतो पाटिहारियं दिस्वा परमप्पीतिसोमनस्सं अगमंसूति इदं वचनं आहरित्वा अत्थो दट्ठब्बो, इतरथा न पुब्बेन वा परं, न परेन वा पुब्बं युज्जति.

इदानि न केवलं मनुस्सलोकेसुयेव आलोको अत्थि, सब्बत्थ तिविधेपि सङ्खारसत्तोकाससङ्खाते लोके आलोकोयेवाति दस्सनत्थं –

.

‘‘सदेवगन्धब्बमनुस्सरक्खसे,

आभा उळारा विपुला अजायथ;

इमस्मिं लोके परस्मिञ्चोभयस्मिं,

अधो च उद्धं तिरियञ्च वित्थत’’न्ति. – अयं गाथा वुत्ता;

तत्थ देवाति सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति सब्बेपि देवा इध सङ्गहिता. देवा च गन्धब्बा च मनुस्सा च रक्खसा च देवगन्धब्बमनुस्सरक्खसा. सह देवगन्धब्बमनुस्सरक्खसेहीति सदेवगन्धब्बमनुस्सरक्खसो. को पन सो? लोको, तस्मिं सदेवगन्धब्बमनुस्सरक्खसे लोके. आभाति आलोको. उळाराति एत्थायं उळार-सद्दो मधुरसेट्ठविपुलादीसु दिस्सति. तथा हेस ‘‘उळारानि खादनीयभोजनीयानि खादन्ति भुञ्जन्ती’’तिआदीसु (म. नि. १.३६६) मधुरे दिस्सति. ‘‘उळाराय खो पन भवं वच्छायनो पसंसाय समणं गोतमं पसंसती’’तिआदीसु (म. नि. १.२८८) सेट्ठे. ‘‘अतिक्कम्म देवानं देवानुभावं अप्पमाणो उळारो ओभासो’’तिआदीसु (दी. नि. २.३२; म. नि. ३.२०१) विपुले. स्वायं इध सेट्ठे दट्ठब्बो (दी. नि. अट्ठ. ३.१४२; वि. व. अट्ठ. १). विपुलाति अप्पमाणा. अजायथाति उप्पज्जि उदपादि पवत्तित्थ. इमस्मिं लोके परस्मिञ्चाति इमस्मिं मनुस्सलोके च परस्मिं देवलोके चाति अत्थो. उभयस्मिन्ति तदुभयस्मिं, अज्झत्तबहिद्धादीसु विय दट्ठब्बं. अधो चाति अवीचिआदीसु निरयेसु. उद्धन्ति भवग्गतोपि उद्धं अजटाकासेपि. तिरियञ्चाति तिरियतोपि दससु चक्कवाळसहस्सेसु. वित्थतन्ति विसटं. अन्धकारं विधमित्वा वुत्तप्पकारं लोकञ्च पदेसञ्च अज्झोत्थरित्वा आभा पवत्तित्थाति अत्थो. अथ वा तिरियञ्च वित्थतन्ति तिरियतो वित्थतं महन्तं, अप्पमाणं पदेसं आभा फरित्वा अट्ठासीति अत्थो.

अथ भगवा दससहस्सचक्कवाळेसु आलोकफरणं कत्वा अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय आवज्जित्वा अधिट्ठानचित्तेन आकासमब्भुग्गन्त्वा तेसं ञातीनं सीसेसु पादपंसुं ओकिरमानो विय महतिया देवमनुस्सपरिसाय मज्झे यमकपाटिहारियं दस्सेति. तं पन पाळितो एवं वेदितब्बं (पटि. म. १.११६) –

‘‘कतमं तथागतस्स यमकपाटिहीरे ञाणं? इध तथागतो यमकपाटिहीरं करोति असाधारणं सावकेहि उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति…पे… पुरत्थिमकायतो अग्गिक्खन्धो पवत्तति, पच्छिमकायतो उदकधारा पवत्तति. पच्छिमकायतो अग्गिक्खन्धो पवत्तति, पुरत्थिमकायतो उदकधारा पवत्तति…पे… दक्खिणअक्खितो अग्गिक्खन्धो पवत्तति, वामअक्खितो उदकधारा पवत्तति. वामअक्खितो अग्गिक्खन्धो पवत्तति, दक्खिणअक्खितो उदकधारा पवत्तति…पे… दक्खिणकण्णसोततो अग्गिक्खन्धो पवत्तति, वामकण्णसोततो उदकधारा पवत्तति. वामकण्णसोततो अग्गिक्खन्धो पवत्तति, दक्खिणकण्णसोततो उदकधारा पवत्तति…पे… दक्खिणनासिकासोततो अग्गिक्खन्धो पवत्तति, वामनासिकासोततो उदकधारा पवत्तति. वामनासिकासोततो अग्गिक्खन्धो पवत्तति, दक्खिणनासिकासोततो उदकधारा पवत्तति…पे… दक्खिणअंसकूटतो अग्गिक्खन्धो पवत्तति, वामअंसकूटतो उदकधारा पवत्तति. वामअंसकूटतो अग्गिक्खन्धो पवत्तति, दक्खिणअंसकूटतो उदकधारा पवत्तति…पे… दक्खिणहत्थतो अग्गिक्खन्धो पवत्तति, वामहत्थतो उदकधारा पवत्तति. वामहत्थतो अग्गिक्खन्धो पवत्तति, दक्खिणहत्थतो उदकधारा पवत्तति…पे… दक्खिणपस्सतो अग्गिक्खन्धो पवत्तति, वामपस्सतो उदकधारा पवत्तति. वामपस्सतो अग्गिक्खन्धो पवत्तति, दक्खिणपस्सतो उदकधारा पवत्तति…पे… दक्खिणपादतो अग्गिक्खन्धो पवत्तति, वामपादतो उदकधारा पवत्तति. वामपादतो अग्गिक्खन्धो पवत्तति, दक्खिणपादतो उदकधारा पवत्तति…पे… अङ्गुलङ्गुलेहि अग्गिक्खन्धो पवत्तति, अङ्गुलन्तरिकाहि उदकधारा पवत्तति. अङ्गुलन्तरिकाहि अग्गिक्खन्धो पवत्तति, अङ्गुलङ्गुलेहि उदकधारा पवत्तति…पे… एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तति. लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तति – छन्नं वण्णानं नीलानं पीतकानं लोहितकानं ओदातानं मञ्जिट्ठानं पभस्सरानं.

‘‘भगवा चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. भगवा तिट्ठति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. भगवा निसीदति, निम्मितो चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. भगवा सेय्यं कप्पेति, निम्मितो चङ्कमति वा तिट्ठति वा निसीदति वा. निम्मितो चङ्कमति, भगवा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो तिट्ठति, भगवा चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो निसीदति, भगवा चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. निम्मितो सेय्यं कप्पेति, भगवा चङ्कमति वा तिट्ठति वा निसीदति वा, इदं तथागतस्स यमकपाटिहीरे ञाणन्ति वेदितब्बं’’.

तस्स पन भगवतो तेजोकसिणसमापत्तिवसेन उपरिमकायतो अग्गिक्खन्धो पवत्तति. आपोकसिणसमापत्तिवसेन हेट्ठिमकायतो उदकधारा पवत्ततीति पुन उदकधाराय पवत्तट्ठानतो अग्गिक्खन्धो पवत्तति, अग्गिक्खन्धस्स पवत्तट्ठानतो उदकधारा पवत्ततीति दस्सेतुं, ‘‘हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती’’ति वुत्तन्ति वेदितब्बा. एसेव नयो सेसपदेसुपि. अग्गिक्खन्धो पनेत्थ उदकधाराय असम्मिस्सोव अहोसि. तथा उदकधारा अग्गिक्खन्धेन. रस्मीसु पन दुतिया दुतिया रस्मि पुरिमाय पुरिमाय यमका विय एकक्खणे पवत्तति. द्विन्नञ्च चित्तानं एकक्खणे पवत्ति नाम नत्थि, बुद्धानं पन भवङ्गपरिवासस्स लहुकताय पञ्चहाकारेहि चिण्णवसिताय एता रस्मियो एकक्खणे विय पवत्तन्ति, तस्सा पन रस्मिया आवज्जनपरिकम्माधिट्ठानानि विसुंयेव. नीलरस्मिअत्थाय हि भगवा नीलकसिणं समापज्जति. पीतरस्मिआदीनं अत्थाय पीतकसिणादीनि समापज्जति.

एवं भगवतो यमकपाटिहीरे कयिरमाने सकलस्सापि दससहस्सचक्कवाळस्स अलङ्कारकरणकालो विय अहोसि. तेन वुत्तं –

.

‘‘सत्तुत्तमो अनधिवरो विनायको, सत्था अहू देवमनुस्सपूजितो;

महानुभावो सतपुञ्ञलक्खणो, दस्सेसि अच्छेरकं पाटिहीर’’न्ति.

तत्थ सत्तुत्तमोति अत्तनो सीलादीहि गुणेहि सब्बेसु सत्तेसु उत्तमो पवरो सेट्ठोति सत्तुत्तमो, सत्तानं वा उत्तमो सत्तुत्तमो. सत्तन्ति हि ञाणस्स नामं, तेन दसबलचतुवेसारज्जछअसाधारणञाणसङ्खातेन सत्तेन सेट्ठो उत्तमोति सत्तुत्तमो, समानाधिकरणवसेन सत्तो उत्तमोति वा सत्तुत्तमो. यदि एवं ‘‘उत्तमसत्तो’’ति वत्तब्बं उत्तम-सद्दस्स पुब्बनिपातपाठतो. न पनेस भेदो अनियमतो बहुलवचनतो च नरुत्तमपुरिसुत्तमनरवरादि-सद्दा विय दट्ठब्बो. अथ वा सत्तं उत्तमं यस्स सो सत्तुत्तमो, इधापि च उत्तम-सद्दस्स पुब्बनिपातो भवति. उत्तमसत्तोति विसेसनस्स पुब्बनिपातपाठतो ‘‘चित्तगू पद्धगू’’ति एत्थ वियाति नायं दोसो. उभयविसेसनतो वा आहितग्गिआदिपाठो विय दट्ठब्बो. विनायकोति बहूहि विनयनूपायेहि सत्ते विनेति दमेतीति विनायको. सत्थाति दिट्ठधम्मिकसम्परायिकत्थेहि यथारहं सत्ते अनुसासतीति सत्था. अहूति अहोसि. देवमनुस्सपूजितोति दिब्बेहि पञ्चकामगुणेहि दिब्बन्ति कीळन्तीति देवा. मनस्स उस्सन्नत्ता मनुस्सा, देवा च मनुस्सा च देवमनुस्सा, देवमनुस्सेहि पूजितो देवमनुस्सपूजितो. पुप्फादिपूजाय च पच्चयपूजाय च पूजितो, अपचितोति अत्थो. कस्मा पन देवमनुस्सानमेव गहणं कतं, ननु भगवा तिरच्छानगतेहिपि आरवाळकाळापलालधनपालपालिलेय्यकनागादीहि सातागिराळवकहेमवतसूचिलोमखरलोमयक्खादीहि विनिपातगतेहिपि पूजितोयेवाति? सच्चमेवेतं, उक्कट्ठपरिच्छेदवसेन सब्बपुग्गलपरिच्छेदवसेन चेतं वुत्तन्ति वेदितब्बं. महानुभावोति महता बुद्धानुभावेन समन्नागतो. सतपुञ्ञलक्खणोति अनन्तेसु चक्कवाळेसु सब्बे सत्ता एकेकं पुञ्ञकम्मं सतक्खत्तुं करेय्युं एत्तकेहि जनेहि कतकम्मं बोधिसत्तो सयमेव एकको सतगुणं कत्वा निब्बत्तो. तस्मा ‘‘सतपुञ्ञलक्खणो’’ति वुच्चति. केचि पन ‘‘सतेन सतेन पुञ्ञकम्मेन निब्बत्तएकेकलक्खणो’’ति वदन्ति. ‘‘एवं सन्ते यो कोचि बुद्धो भवेय्या’’ति तं अट्ठकथासु पटिक्खित्तं. दस्सेसीति सब्बेसं देवमनुस्सानं अतिविम्हयकरं यमकपाटिहारियं दस्सेसि.

अथ सत्था आकासे पाटिहारियं कत्वा महाजनस्स चित्ताचारं ओलोकेत्वा तस्स अज्झासयानुकूलं धम्मकथं चङ्कमन्तो कथेतुकामो आकासे दससहस्सचक्कवाळवित्थतं सब्बरतनमयं रतनचङ्कमं मापेसि. तेन वुत्तं –

१०.

‘‘सो याचितो देववरेन चक्खुमा, अत्थं समेक्खित्वा तदा नरुत्तमो;

चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मित’’न्ति.

तत्थ सोति सो सत्था. याचितोति पठममेव अट्ठमे सत्ताहे धम्मदेसनाय याचितोति अत्थो. देववरेनाति सहम्पतिब्रह्मुना. चक्खुमाति एत्थ चक्खतीति चक्खु, समविसमं विभावयतीति अत्थो. तं पन चक्खु दुविधं – ञाणचक्खु, मंसचक्खूति. तत्थ ञाणचक्खु पञ्चविधं – बुद्धचक्खु, धम्मचक्खु, समन्तचक्खु, दिब्बचक्खु, पञ्ञाचक्खूति. तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्चेव इन्द्रियपरोपरियत्तञाणञ्च, यं ‘‘बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (दी. नि. २.६९; म. नि. १.२८३; २.३३९; सं. नि. १.१७२; महाव. ९) आगतं. धम्मचक्खु नाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (दी. नि. १.३५५; सं. नि. ५.१०८१; महाव. १६; पटि. म. २.३०) आगतं. समन्तचक्खु नाम सब्बञ्ञुतञ्ञाणं , यं ‘‘तथूपमं धम्ममयं, सुमेध, पासादमारुय्ह समन्तचक्खू’’ति (दी. नि. २.७०; म. नि. १.२८२; २.३३८; सं. नि. १.१७२; महाव. ८) आगतं. दिब्बचक्खु नाम आलोकवड्ढनेन उप्पन्नाभिञ्ञाचित्तेन सम्पयुत्तञाणं, यं ‘‘दिब्बेन चक्खुना विसुद्धेना’’ति (म. नि. १.१४८, २८४, ३८५, ४३२; २.३४१; ३.८२, २६१; महाव. १०) आगतं. पञ्ञाचक्खु नाम ‘‘चक्खुं उदपादि, ञाणं उदपादी’’ति (सं. नि. ५.१०८२; महाव. १५; कथा. ४०५; पटि. म. २.३०) एत्थ पुब्बेनिवासादिञाणं पञ्ञाचक्खूति आगतं.

मंसचक्खु नाम ‘‘चक्खुञ्च पटिच्च रूपे चा’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. २.४३; ४.६०; कथा. ४६५, ४६७) एत्थ पसादमंसचक्खु वुत्तं (दी. नि. अट्ठ. १.२१३). तं पन दुविधं – ससम्भारचक्खु पसादचक्खूति. तेसु य्वायं अक्खिकूपके अक्खिपत्तकेहि परिवारितो मंसपिण्डो यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावो चक्खुपसादो कायपसादोति सङ्खेपतो तेरस सम्भारा होन्ति. वित्थारतो पन सम्भवमानानि चतुसमुट्ठानानि छत्तिंस जीवितं भावो चक्खुपसादो कायपसादोति इमे कम्मसमुट्ठाना चत्तारो चाति ससम्भारा होन्ति, इदं ससम्भारचक्खु नाम. यं पन सेतमण्डलपरिच्छिन्नेन कण्हमण्डलेन परिवारिते दिट्ठमण्डले सन्निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम. सब्बानि पनेतानि एकविधानि अनिच्चतो सङ्खततो, दुविधानि सासवानासवतो लोकियलोकुत्तरतो, तिविधानि भूमितो उपादिण्णत्तिकतो, चतुब्बिधानि एकन्तपरित्तअप्पमाणानियतारम्मणतो, पञ्चविधानि रूपनिब्बानारूपसब्बारम्मणानारम्मणवसेन, छब्बिधानि होन्ति बुद्धचक्खादिवसेन. इच्चेवमेतानि वुत्तप्पकारानि चक्खूनि अस्स भगवतो सन्तीति भगवा चक्खुमाति वुच्चति. अत्थं समेक्खित्वाति चङ्कमं मापेत्वा, धम्मदेसनानिमित्तं देवमनुस्सानं हितत्थं उपपरिक्खित्वा उपधारेत्वाति अधिप्पायो. मापयीति मापेसि. लोकनायकोति सग्गमोक्खाभिमुखं लोकं नयतीति लोकनायको. सुनिट्ठितन्ति सुट्ठु निट्ठितं, परियोसितन्ति अत्थो. सब्बरतननिम्मितन्ति दसविधरतनमयं.

इदानि भगवतो तिविधपाटिहारियसम्पत्तिदस्सनत्थं –

११.

‘‘इद्धी च आदेसनानुसासनी, तिपाटिहीरे भगवा वसी अहु;

चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मित’’न्ति. – वुत्तं;

तत्थ इद्धीति इद्धिविधं इद्धिपाटिहारियं नाम. तं पन एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होतीतिआदिनयप्पवत्तं (दी. नि. १.२३९; म. नि. १.१४७; पटि. म. ३.१०). आदेसनाति परस्स चित्ताचारं ञत्वा कथनं आदेसनापाटिहारियं, तं सावकानञ्च बुद्धानञ्च सततधम्मदेसना. अनुसासनीति अनुसासनिपाटिहारियं, तस्स तस्स अज्झासयानुकूलमोवादोति अत्थो. इति एतानि तीणि पाटिहारियानि. तत्थ इद्धिपाटिहारियेन अनुसासनिपाटिहारियं महामोग्गल्लानस्स आचिण्णं, आदेसनापाटिहारियेन अनुसासनिपाटिहारियं धम्मसेनापतिस्स, अनुसासनिपाटिहारियं पन बुद्धानं सततधम्मदेसना. तिपाटिहीरेति एतेसु तीसु पाटिहारियेसूति अत्थो. भगवाति इदं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं. वुत्तञ्हेतं पोराणेहि –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरुगारवयुत्तो सो, भगवा तेन वुच्चती’’ति. (विसुद्धि. १.१४२; म. नि. अट्ठ. १.मूलपरियायसुत्तवण्णना; पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. ५०);

वसीति एतस्मिं तिविधेपि पाटिहारिये वसिप्पत्तो, चिण्णवसीति अत्थो. वसियो नाम पञ्च वसियो – आवज्जनसमापज्जनअधिट्ठानवुट्ठानपच्चवेक्खणसङ्खाता. तत्र यं यं झानं यथिच्छकं यदिच्छकं यावतिच्छकं आवज्जति आवज्जनाय दन्धायितत्तं नत्थीति सीघं आवज्जेतुं समत्थता आवज्जनवसी नाम. तथा यं यं झानं यथिच्छकं…पे… समापज्जति समापज्जनाय दन्धायितत्तं नत्थीति सीघं समापज्जनसमत्थता समापज्जनवसी नाम. दीघं कालं ठपेतुं समत्थता अधिट्ठानवसी नाम. तथेव लहुं वुट्ठातुं समत्थता वुट्ठानवसी नाम. पच्चवेक्खणवसी पन पच्चवेक्खणजवनानेव होन्ति तानि आवज्जनानन्तरानेव हुत्वा उप्पज्जन्तीति आवज्जनवसिया एव वुत्तानि. इति इमासु पञ्चसु वसीसु चिण्णवसिता वसी नाम होति. तेन वुत्तं – ‘‘तिपाटिहीरे भगवा वसी अहू’’ति.

इदानि तस्स रतनचङ्कमस्स निम्मितविधानस्स दस्सनत्थं –

१२.

‘‘दससहस्सीलोकधातुया, सिनेरुपब्बतुत्तमे;

थम्भेव दस्सेसि पटिपाटिया, चङ्कमे रतनामये’’ति. – आदिगाथायो वुत्ता;

तत्थ दससहस्सीलोकधातुयाति दससु चक्कवाळसहस्सेसु. सिनेरुपब्बतुत्तमेति महामेरुसङ्खाते सेट्ठपब्बते. थम्भेवाति थम्भे विय दसचक्कवाळसहस्सेसु ये सिनेरुपब्बता, ते पटिपाटिया ठिते सुवण्णथम्भे विय कत्वा तेसं उपरि चङ्कमं मापेत्वा दस्सेसीति अत्थो. रतनामयेति रतनमये.

१३. दससहस्सी अतिक्कम्माति रतनचङ्कमं पन भगवा मापेन्तो तस्स एकं कोटिं सब्बपरियन्तं पाचीनचक्कवाळमुखवट्टिं एकं कोटिं पच्छिमचक्कवाळमुखवट्टिं अतिक्कमित्वा ठितं कत्वा मापेसि. तेन वुत्तं –

‘‘दससहस्सी अतिक्कम्म, चङ्कमं मापयी जिनो;

सब्बसोण्णमया पस्से, चङ्कमे रतनामये’’ति.

तत्थ जिनोति किलेसारिजयनतो जिनो. सब्बसोण्णमया पस्सेति तस्स पन एवं निम्मितस्स चङ्कमस्स उभयपस्सेसु सुवण्णमया परमरमणीया मरियादभूमि अहोसि, मज्झे मणिमयाति अधिप्पायो.

१४. तुलासङ्घाटाति तुलायुगळा, ता नानारतनमयाति वेदितब्बा. अनुवग्गाति अनुरूपा. सोवण्णफलकत्थताति सोवण्णमयेहि फलकेहि अत्थता, तुलासङ्घातानं उपरि सुवण्णमयो पदरच्छदोति अत्थो. वेदिका सब्बसोवण्णाति वेदिका पन सब्बापि सुवण्णमया, या पनेसा चङ्कमनपरिक्खेपवेदिका, सा एकाव अञ्ञेहि रतनेहि असम्मिस्साति अत्थो. दुभतो पस्सेसु निम्मिताति उभोसु पस्सेसु निम्मिता. -कारो पदसन्धिकरो.

१५. मणिमुत्तावालुकाकिण्णाति मणिमुत्तामयवालुकाकिण्णा. अथ वा मणयो च मुत्ता च वालुका च मणिमुत्तावालुका. ताहि मणिमुत्तावालुकाहि आकिण्णा सन्थताति मणिमुत्तावालुकाकिण्णा. निम्मितोति इमिनाकारेन निम्मितो कतो. रतनामयोति सब्बरतनमयो, चङ्कमोति अत्थो. ओभासेति दिसा सब्बाति सब्बापि दस दिसा ओभासेति पकासेति. सतरंसीवाति सहस्सरंसिआदिच्चो विय. उग्गतोति उदितो. यथा पन अब्भुग्गतो सहस्सरंसि सब्बापि दस दिसा ओभासेति, एवमेव एसोपि सब्बरतनमयो चङ्कमो ओभासेतीति अत्थो.

इदानि पन निट्ठिते चङ्कमे तत्थ भगवतो पवत्तिदस्सनत्थं –

१६.

‘‘तस्मिं चङ्कमने धीरो, द्वत्तिंसवरलक्खणो;

विरोचमानो सम्बुद्धो, चङ्कमे चङ्कमी जिनो.

१७.

‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

चङ्कमने ओकिरन्ति, सब्बे देवा समागता.

१८.

‘‘पस्सन्ति तं देवसङ्घा, दससहस्सी पमोदिता;

नमस्समाना निपतन्ति, तुट्ठहट्ठा पमोदिता’’ति. – गाथायो वुत्ता;

तत्थ धीरोति धितियुत्तो. द्वत्तिंसवरलक्खणोति सुप्पतिट्ठितपादतलादीहि द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतोति अत्थो. दिब्बन्ति देवलोके भवं जातं दिब्बं. पारिछत्तकन्ति देवानं तावतिंसानं कोविळाररुक्खस्स निस्सन्देन समन्ता योजनसतपरिमाणो परमदस्सनीयो पारिच्छत्तकरुक्खो निब्बत्ति. यस्मिं पुप्फिते सकलं देवनगरं एकसुरभिगन्धवासितं होति, तस्स कुसुमरेणुओकिण्णानि नवकनकविमानानि पिञ्जरानि हुत्वा खायन्ति. इमस्स पन पारिच्छत्तकरुक्खस्स पुप्फञ्च पारिच्छत्तकन्ति वुत्तं. चङ्कमे ओकिरन्तीति तस्मिं रतनचङ्कमे अवकिरन्ति, तेन वुत्तप्पकारेन पुप्फेन तस्मिं चङ्कमे चङ्कममानं भगवन्तं पूजेन्तीति अत्थो. सब्बे देवाति कामावचरदेवादयो देवा. तेनाह ‘‘पस्सन्ति तं देवसङ्घा’’ति. तं भगवन्तं रतनचङ्कमने चङ्कमन्तं सकेसु आलयेसुपि पस्सन्तीति अत्थो. दससहस्सीति भुम्मत्थे पच्चत्तवचनं, दससहस्सियं देवसङ्घा तं पस्सन्तीति अत्थो. पमोदिताति पमुदिता. निपतन्तीति सन्निपतन्ति. तुट्ठहट्ठाति पीतिवसेन तुट्ठहट्ठा. पमोदिताति इदानि वत्तब्बेहि तावतिंसादिदेवेहि सद्धिन्ति सम्बन्धो दट्ठब्बो, इतरथा पुनरुत्तिदोसतो न मुच्चति. अथ वा पमोदिता तं भगवन्तं पस्सन्ति, तुट्ठहट्ठा पमोदिता तहिं तहिं सन्निपतन्तीति अत्थो.

इदानि ये पस्सिंसु ये सन्निपतिंसु, ते सरूपतो दस्सेतुं –

१९.

‘‘तावतिंसा च यामा च, तुसिता चापि देवता;

निम्मानरतिनो देवा, ये देवा वसवत्तिनो;

उदग्गचित्ता सुमना, पस्सन्ति लोकनायकं.

२०.

‘‘सदेवगन्धब्बमनुस्सरक्खसा , नागा सुपण्णा अथ वापि किन्नरा;

पस्सन्ति तं लोकहितानुकम्पकं, नभेव अच्चुग्गतचन्दमण्डलं.

२१.

‘‘आभस्सरा सुभकिण्हा, वेहप्फला अकनिट्ठा च देवता;

सुसुद्धसुक्कवत्थवसना, तिट्ठन्ति पञ्जलीकता.

२२.

‘‘मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं;

भमेन्ति चेलानि च अम्बरे तदा, अहो जिनो लोकहितानुकम्पको’’ति. –

इमा गाथायो वुत्ता.

तत्थ उदग्गचित्ताति पीतिसोमनस्सवसेन उदग्गचित्ता. सुमनाति उदग्गचित्तत्ता एव सुमना. लोकहितानुकम्पकन्ति लोकहितञ्च लोकानुकम्पकञ्च. लोकहितेन वा अनुकम्पकं लोकहितानुकम्पकं. नभेव अच्चुग्गतचन्दमण्डलन्ति एत्थ आकासे अभिनवोदितं परिपुण्णं सब्बोपद्दवविनिमुत्तं सरदसमये चन्दमण्डलं विय बुद्धसिरिया विरोचमानं नयनानन्दकरं पस्सन्तीति अत्थो.

आभस्सराति उक्कट्ठपरिच्छेदवसेन वुत्तं. परित्ताभअप्पमाणाभआभस्सरापरित्तमज्झिमपणीतभेदेन दुतियज्झानेनाभिनिब्बत्ता सब्बेव गहिताति वेदितब्बा. सुभकिण्हाति इदं उक्कट्ठपरिच्छेदवसेनेव वुत्तं, तस्मा परित्तसुभअप्पमाणसुभसुभकिण्हापरित्तादिभेदेन ततियज्झानेन निब्बत्ता सब्बेव गहिताति वेदितब्बा. वेहप्फलाति विपुला फलाति वेहप्फला. ते चतुत्थज्झाननिब्बत्ता असञ्ञसत्तेहि एकतलवासिनो. हेट्ठा पन पठमज्झाननिब्बत्ता ब्रह्मकायिकादयो दस्सिता. तस्मा इध न दस्सिता. चक्खुसोतानमभावतो असञ्ञसत्ता च अरूपिनो च इध न उद्दिट्ठा. अकनिट्ठा च देवताति इधापि उक्कट्ठपरिच्छेदवसेनेव वुत्तं. तस्मा अविहातप्पसुदस्सासुदस्सिअकनिट्ठसङ्खाता पञ्चपि सुद्धावासा गहिताति वेदितब्बा. सुसुद्धसुक्कवत्थवसनाति सुट्ठु सुद्धानि सुसुद्धानि सुक्कानि ओदातानि. सुसुद्धानि सुक्कानि वत्थानि निवत्थानि चेव पारुतानि च येहि ते सुसुद्धसुक्कवत्थवसना, परिदहितपरिसुद्धपण्डरवत्थाति अत्थो. ‘‘सुसुद्धसुक्कवसना’’तिपि पाठो. पञ्जलीकताति कतपञ्जलिका कमलमकुलसदिसं अञ्जलिं सिरसि कत्वा तिट्ठन्ति.

मुञ्चन्तीति ओकिरन्ति. पुप्फं पनाति कुसुमं पन. ‘‘पुप्फानि वा’’तिपि पाठो, वचनविपरियासो दट्ठब्बो, अत्थो पनस्स सोयेव. पञ्चवण्णिकन्ति पञ्चवण्णं – नीलपीतलोहितोदातमञ्जिट्ठकवण्णवसेन पञ्चवण्णं. चन्दनचुण्णमिस्सितन्ति चन्दनचुण्णेन मिस्सितं. भमेन्ति चेलानीति भमयन्ति वत्थानि. अहो जिनो लोकहितानुकम्पकोति ‘‘अहो जिनो लोकहितो अहो च लोकहितानुकम्पको अहो कारुणिको’’ति एवमादीनि थुतिवचनानि उग्गिरन्ता. मुञ्चन्ति पुप्फं भमयन्ति चेलानीति सम्बन्धो.

इदानि तेहि पयुत्तानि थुतिवचनानि दस्सेतुं इमा गाथायो वुत्ता –

२३.

‘‘तुवं सत्था च केतू च, धजो यूपो च पाणिनं;

परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो.

२४.

‘‘दससहस्सीलोकधातुया, देवतायो महिद्धिका;

परिवारेत्वा नमस्सन्ति, तुट्ठहट्ठा पमोदिता.

२५.

‘‘देवता देवकञ्ञा च, पसन्ना तुट्ठमानसा;

पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.

२६.

‘‘पस्सन्ति तं देवसङ्घा, पसन्ना तुट्ठमानसा;

पञ्चवण्णिकपुप्फेहि, पूजयन्ति नरासभं.

२७.

‘‘अहो अच्छरियं लोके, अब्भुतं लोमहंसनं;

न मेदिसं भूतपुब्बं, अच्छेरं लोमहंसनं.

२८.

‘‘सकसकम्हि भवने, निसीदित्वान देवता;

हसन्ति ता महाहसितं, दिस्वानच्छेरकं नभे.

२९.

‘‘आकासट्ठा च भूमट्ठा, तिणपन्थनिवासिनो;

कतञ्जली नमस्सन्ति, तुट्ठहट्ठा पमोदिता.

३०.

‘‘येपि दीघायुका नागा, पुञ्ञवन्तो महिद्धिको;

पमोदिता नमस्सन्ति, पूजयन्ति नरुत्तमं.

३१.

‘‘सङ्गीतियो पवत्तेन्ति, अम्बरे अनिलञ्जसे;

चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे.

३२.

‘‘सङ्खा च पणवा चेव, अथोपि डिण्डिमा बहू;

अन्तलिक्खस्मिं वज्जन्ति, दिस्वानच्छेरकं नभे.

३३.

‘‘अब्भुतो वत नो अज्ज, उप्पज्जि लोमहंसनो;

धुवमत्थसिद्धिं लभाम, खणो नो पटिपादितो.

३४.

‘‘बुद्धोति तेसं सुत्वान, पीति उप्पज्जि तावदे;

बुद्धो बुद्धोति कथयन्ता, तिट्ठन्ति पञ्जलीकता.

३५.

‘‘हिङ्कारा साधुकारा च, उक्कुट्ठि सम्पहंसनं;

पजा च विविधा गगने, वत्तन्ति पञ्जलीकता.

३६.

‘‘गायन्ति सेळेन्ति च वादयन्ति च, भुजानि पोथेन्ति च नच्चयन्ति च;

मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं.

३७.

‘‘यथा तुय्हं महावीर, पादेसु चक्कलक्खणं;

धजवजिरपटाका, वड्ढमानङ्कुसाचित’’न्ति.

तत्थ इधलोकपरलोकहितत्थं सासतीति सत्था. केतूति केतुनो अपचितिकातब्बट्ठेन केतु वियाति केतु. धजोति इन्दधजो समुस्सयट्ठेन दस्सनीयट्ठेन च तुवं धजो वियाति धजोति. अथ वा यथा हि लोके यस्स कस्सचि धजं दिस्वाव – ‘‘अयं धजो इत्थन्नामस्सा’’ति धजवा धजीति पञ्ञायति, एवमेव भगवा पञ्ञानिब्बानाधिगमाय भगवन्तं दिस्वाव निब्बानाधिगमो पञ्ञायति. तेन वुत्तं – ‘‘धजो यूपो चा’’ति. कूटदन्तसुत्ते वुत्तानं दानादिआसवक्खयञाणपरियोसानानं सब्बयागानं यजनत्थाय समुस्सितो यूपो तुवन्ति अत्थो. परायनोति पटिसरणं. पतिट्ठाति यथा महापथवी सब्बपाणीनं आधारभावेन पतिट्ठा निस्सयभूता, एवं तुवम्पि पतिट्ठाभूता. दीपो चाति पदीपो. यथा चतुरङ्गे तमसि वत्तमानानं सत्तानं आरोपितो पदीपो रूपसन्दस्सनो होति. एवं अविज्जन्धकारे वत्तमानानं सत्तानं परमत्थसन्दस्सनो पदीपो तुवन्ति अत्थो. अथ वा महासमुद्दे भिन्ननावानं सत्तानं समुद्ददीपो यथा पतिट्ठा होति, एवं तुवम्पि संसारसागरे अलब्भनेय्यपतिट्ठे ओसीदन्तानं पाणीनं दीपो वियाति दीपोति अत्थो.

द्विपदुत्तमोति द्विपदानं उत्तमो द्विपदुत्तमो, एत्थ पन निद्धारणलक्खणस्स अभावतो छट्ठीसमासस्स पटिसेधो नत्थि, निद्धारणलक्खणाय छट्ठिया समासो पटिसिद्धो. सम्मासम्बुद्धो पन अपदानं द्विपदानं चतुप्पदानं बहुप्पदानं रूपीनं अरूपीनं सञ्ञीनं असञ्ञीनं नेवसञ्ञीनासञ्ञीनं उत्तमोव. कस्मा पनिध ‘‘द्विपदुत्तमो’’ति वुत्तोति चे? सेट्ठतरवसेन. इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुप्पदेसुपि नुप्पज्जति. अयं द्विपदेसुयेव उप्पज्जति. कतरद्विपदेसूति? मनुस्सेसु चेव देवेसु च. मनुस्सेसु उप्पज्जमानो तिसहस्सिमहासहस्सिलोकधातु वसे कत्तुं समत्थो बुद्धो हुत्वा निब्बत्तति. देवेसु उप्पज्जमानो दससहस्सिलोकधातु वसवत्ती महाब्रह्मा हुत्वा निब्बत्तति. सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति. इति ततोपि सेट्ठतरवसेन ‘‘द्विपदुत्तमो’’ति वुत्तो.

दससहस्सिलोकधातुयाति दससहस्सिसङ्खाताय लोकधातुया. महिद्धिकाति महतिया इद्धिया युत्ता, महानुभावाति अत्थो. परिवारेत्वाति भगवन्तं समन्ततो परिक्खिपित्वा. पसन्नाति सञ्जातसद्धा. नरासभन्ति नरपुङ्गवं. अहो अच्छरियन्ति एत्थ अन्धस्स पब्बतारोहनं विय निच्चं न होतीति अच्छरियं, अच्छरायोग्गन्ति वा अच्छरियं, ‘‘अहो, इदं विम्हय’’न्ति अच्छरं पहरितुं युत्तन्ति अत्थो. अब्भुतन्ति अभूतपुब्बं अभूतन्ति अब्भुतं. उभयम्पेतं विम्हयावहस्साधिवचनं. लोमहंसनन्ति लोमानं उद्धग्गभावकरणं. न मेदिसं भूतपुब्बन्ति न मया ईदिसं भूतपुब्बं, अब्भुतं दिट्ठन्ति अत्थो. दिट्ठन्ति वचनं आहरित्वा गहेतब्बं. अच्छेरन्ति अच्छरियं.

सकसकम्हि भवनेति अत्तनो अत्तनो भवने. निसीदित्वानाति उपविस्स. देवताति इदं पन वचनं देवानम्पि देवधीतानम्पि साधारणवचनन्ति वेदितब्बं. हसन्तिताति ता देवता महाहसितं हसन्ति, पीतिवसं गतहदयताय मिहितमत्तं अकत्वा अट्टहासं हसन्तीति अत्थो. नभेति आकासे.

आकासट्ठाति आकासे विमानादीसु ठिता, एसेव नयो भूमट्ठेसुपि. तिणपन्थनिवासिनोति तिणग्गेसु चेव पन्थेसु च निवासिनो. पुञ्ञवन्तोति महापुञ्ञा. महिद्धिकाति महानुभावा. सङ्गीतियो पवत्तेन्तीति देवनाटकसङ्गीतियो पवत्तेन्ति, तथागतं पूजनत्थाय पयुज्जन्तीति अत्थो. अम्बरेति आकासे. अनिलञ्जसेति अनिलपथे, अम्बरस्स अनेकत्थत्ता ‘‘अनिलञ्जसे’’ति वुत्तं, पुरिमस्सेव वेवचनं. चम्मनद्धानीति चम्मविनद्धानि. अयमेव वा पाठो, देवदुन्दुभियोति अत्थो. वादेन्तीति वादयन्ति देवता.

सङ्खाति धमनसङ्खा. पणवाति तनुमज्झतुरियविसेसा. डिण्डिमाति तिणवाखुद्दकभेरियो वुच्चन्ति. वज्जन्तीति वादयन्ति. अब्भुतो वत नोति अच्छरियो वत नु. उप्पज्जीति उप्पन्नो. लोमहंसनोति लोमहंसनकरो. धुवन्ति यस्मा पन अब्भुतो अयं सत्था लोके उप्पन्नो, तस्मा धुवं अवस्सं अत्थसिद्धिं लभामाति अधिप्पायो. लभामाति लभिस्साम. खणोति अट्ठक्खणविरहितो नवमो खणोति अत्थो. नोति अम्हाकं. पटिपादितोति पटिलद्धो.

बुद्धोति तेसं सुत्वानाति बुद्धोति इदं वचनं सुत्वा तेसं देवानं पञ्चवण्णा पीति उदपादीति अत्थो. तावदेति तस्मिं काले. हिङ्काराति हिङ्कारसद्दा, हिंहिन्ति यक्खादयो पहट्ठकाले करोन्ति. साधुकाराति साधुकारसद्दा च पवत्तन्ति. उक्कुट्ठीति उक्कुट्ठिसद्दो च उन्नादसद्दो चाति अत्थो. पजाति देवादयो अधिप्पेता. केचि ‘‘पटाका विविधा गगने वत्तन्ती’’ति पठन्ति. गायन्तीति बुद्धगुणपटिसंयुत्तं गीतं गायन्ति.

सेळेन्तीति मुखेन सेळितसद्दं करोन्ति. वादयन्तीति महती विपञ्चिकामकरमुखादयो वीणा च तुरियानि च तथागतस्स पूजनत्थाय वादेन्ति पयोजेन्ति. भुजानि पोथेन्तीति भुजे अप्फोटेन्ति. लिङ्गविपरियासो दट्ठब्बो. नच्चन्ति चाति अञ्ञे च नच्चापेन्ति सयञ्च नच्चन्ति.

यथा तुय्हं महावीर, पादेसु चक्कलक्खणन्ति एत्थ येन पकारेन यथा. महावीरियेन योगतो महावीरो. पादेसु चक्कलक्खणन्ति तव उभोसु पादतलेसु सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं चक्कलक्खणं सोभतीति अत्थो. चक्क-सद्दो पनायं सम्पत्तिरथङ्गइरियापथदानरतनधम्मखुरचक्कलक्खणादीसु दिस्सति. ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) सम्पत्तियं दिस्सति. ‘‘चक्कंव वहतो पद’’न्तिआदीसु (ध. प. १) रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्तिआदीसु (सं. नि. १.२९) इरियापथे. ‘‘ददं भुञ्ज च मा च पमादो, चक्कं वत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुभूत’’न्ति (दी. नि. २.२४३; ३.८५; म. नि. ३.२५६) एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२; बु. वं. २८.१७) एत्थ पन धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ खुरचक्के, पहरणचक्केति अत्थो. ‘‘पादतलेसु चक्कानि जातानी’’ति (दी. नि. २.३५; ३.२००, २०४; म. नि. २.३८६) एत्थ लक्खणे. इधापि लक्खणचक्के दट्ठब्बो (म. नि. अट्ठ. १.१४८; अ. नि. अट्ठ. १.१.१८७; २.४.८; पटि. म. अट्ठ. २.२.४४). धजवजिरपटाका, वड्ढमानङ्कुसाचितन्ति धजेन च वजिरेन च पटाकाय च वड्ढमानेन च अङ्कुसेन च आचितं अलङ्कतं परिवारितं पादेसु चक्कलक्खणन्ति अत्थो. चक्कलक्खणे पन गहिते सेसलक्खणानि गहितानेव होन्ति. तथा असीति अनुब्यञ्जनानि ब्यामप्पभा च. तस्मा तेहि द्वत्तिंसमहापुरिसलक्खणासीतिअनुब्यञ्जनब्यामप्पभाहि समलङ्कतो भगवतो कायो सब्बफालिफुल्लो विय पारिच्छत्तको विकसितपदुमं विय कमलवनं विविधरतनविचित्तं विय नवकनकतोरणं तारामरीचिविराजितमिव गगनतलं इतो चितो च विधावमाना विप्फन्दमाना छब्बण्णबुद्धरस्मियो मुञ्चमानो अतिविय सोभति.

इदानि भगवतो रूपकायधम्मकायसम्पत्तिदस्सनत्थं –

३८.

‘‘रूपे सीले समाधिम्हि, पञ्ञाय च असादिसो;

विमुत्तिया असमसमो, धम्मचक्कप्पवत्तने’’ति. – अयं गाथा वुत्ता;

तत्थ रूपेति अयं रूप-सद्दो खन्धभवनिमित्तपच्चयसरीरवण्णसण्ठानादीसु दिस्सति. यथाह – ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति (म. नि. १.३६१; ३.८६, ८९; विभ. २; महाव. २२) एत्थ रूपक्खन्धे दिस्सति. ‘‘रूपूपपत्तिया मग्गं भावेती’’ति (ध. स. १६०-१६१; विभ. ६२४) एत्थ रूपभवे. ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सती’’ति (दी. नि. ३.३३८; म. नि. २.२४९; अ. नि. १.४३५-४४२; ध. स. २०४-२०५) एत्थ कसिणनिमित्ते. ‘‘सरूपा, भिक्खवे, उप्पज्जन्ति पापका अकुसला धम्मा नो अरूपा’’ति (अ. नि. २.८३) एत्थ पच्चये. ‘‘आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति (म. नि. १.३०६) एत्थ सरीरे. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. ४.६०; कथा. ४६५) एत्थ वण्णे. ‘‘रूपप्पमाणो रूपप्पसन्नो’’ति (अ. नि. ४.६५) एत्थ सण्ठाने. इधापि सण्ठाने दट्ठब्बो (अ. नि. अट्ठ. १.१.१ रूपादिवग्गवण्णना). सीलेति चतुब्बिधे सीले. समाधिम्हीति तिविधेपि समाधिम्हि. पञ्ञायाति लोकियलोकुत्तराय पञ्ञाय. असादिसोति असदिसो अनुपमो. विमुत्तियाति फलविमुत्तिया . असमसमोति असमा अतीता बुद्धा तेहि असमेहि बुद्धेहि सीलादीहि समोति असमसमो. एत्तावता भगवतो रूपकायसम्पत्ति दस्सिता.

इदानि भगवतो कायबलादिं दस्सेतुं –

३९.

‘‘दसनागबलं काये, तुय्हं पाकतिकं बलं;

इद्धिबलेन असमो, धम्मचक्कप्पवत्तने’’ति. – वुत्तं;

तत्थ दसनागबलन्ति दसछद्दन्तनागबलं. दुविधञ्हि तथागतस्स बलं – कायबलं, ञाणबलञ्चाति. तत्थ कायबलं हत्थिकुलानुसारेन वेदितब्बं. कथं?

‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.(म. नि. अट्ठ. १.१४८; सं. नि. अट्ठ. २.२.२२; अ. नि. अट्ठ. ३.१०.२१; दी. नि. अट्ठ. २.१९८; विभ. अट्ठ. ७६०; उदा. अट्ठ. ७५; चूळनि. अट्ठ. ८१; पटि. म. अट्ठ. २.२.४४) –

इमानि दस हत्थिकुलानि वेदितब्बानि. काळावकोति पकतिहत्थिकुलं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो बलं. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्साति एतेनेव उपायेन याव छद्दन्तबलं नेतब्बन्ति. यं दसन्नं छद्दन्तानं बलं, तं एकस्स तथागतस्स बलं, नारायनबलं वजिरबलन्ति इदमेव वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थिकोटिसहस्सानं बलं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स पकतिकायबलं, ञाणबलं पन अप्पमेय्यं दसबलञाणं चतुवेसारज्जञाणं अट्ठसु परिसासु अकम्पनञाणं चतुयोनिपरिच्छेदकञाणं पञ्चगतिपरिच्छेदकञाणं चुद्दस बुद्धञाणानीति एवमादिकं ञाणबलं. इध पन कायबलं अधिप्पेतं. काये, तुय्हं पाकतिकं बलन्ति तञ्च पन तव काये पाकतिकबलन्ति अत्थो. तस्मा ‘‘दसनागबल’’न्ति दसछद्दन्तनागबलन्ति अत्थो.

इदानि ञाणबलं दस्सेन्तो ‘‘इद्धिबलेन असमो, धम्मचक्कप्पवत्तने’’ति आह. तत्थ इद्धिबलेन असमोति विकुब्बनाधिट्ठानादिना इद्धिबलेन असमो असदिसो अनुपमो. धम्मचक्कप्पवत्तनेति देसनाञाणेपि असमोति अत्थो.

इदानि ‘‘यो एवमादिगुणसमन्नागतो सत्था, सो सब्बलोकेकनायको, तं सत्थारं नमस्सथा’’ति तथागतस्स पणामने नियोगदस्सनत्थं –

४०.

‘‘एवं सब्बगुणूपेतं, सब्बङ्गसमुपागतं;

महामुनिं कारुणिकं, लोकनाथं नमस्सथा’’ति. – वुत्तं;

तत्थ एवन्ति वुत्तप्पकारनिदस्सने निपातो. सब्बगुणूपेतन्ति एत्थ सब्बोति अयं निरवसेसवाची. गुणोति अयं गुण-सद्दो अनेकेसु अत्थेसु दिस्सति. तथा हेस – ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति (दी. नि. अट्ठ. १.५४६; महाव. ३४८) एत्थ पटलत्थे दिस्सति. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासत्थे. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसत्थे. ‘‘अन्तं अन्तगुणं’’ (दी. नि. २.३७७; म. नि. १.११०, ३०२; २.११४; ३.१५४, ३४९; खु. पा. ३.द्वत्तिंसाकार) ‘‘कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ बन्धनत्थे. ‘‘अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरि’’न्ति (बु. वं. २.२९) एत्थ सम्पत्तिअत्थे. इधापि सम्पत्तिअत्थे दट्ठब्बो (दी. नि. अट्ठ. १.५४६; म. नि. अट्ठ. १.१६६; चूळनि. अट्ठ. १३६). तस्मा सब्बेहि लोकियलोकुत्तरेहि गुणेहि सब्बसम्पत्तीहि उपेतं समन्नागतन्ति अत्थो. सब्बङ्गसमुपागतन्ति सब्बेहि बुद्धगुणेहि गुणङ्गेहि वा समुपागतं समन्नागतं. महामुनिन्ति अञ्ञेहि पच्चेकबुद्धादीहि मुनीहि अधिकभावतो महन्तो मुनीति वुच्चति महामुनि. कारुणिकन्ति करुणागुणयोगतो कारुणिकं. लोकनाथन्ति सब्बलोकेकनाथं, सब्बलोकेहि ‘‘अयं नो दुक्खोपतापस्स आहन्ता समेता’’ति एवमासीसीयतीति अत्थो.

इदानि दसबलस्स सब्बनिपच्चाकारस्स अरहभावदस्सनत्थं –

४१.

‘‘अभिवादनं थोमनञ्च, वन्दनञ्च पसंसनं;

नमस्सनञ्च पूजञ्च, सब्बं अरहसी तुवं.

४२.

‘‘ये केचि लोके वन्दनेय्या, वन्दनं अरहन्ति ये;

सब्बसेट्ठो महावीर, सदिसो ते न विज्जती’’ति. – वुत्तं;

तत्थ अभिवादनन्ति अञ्ञेहि अत्तनो अभिवादनकारापनं. थोमनन्ति परम्मुखतो थुति. वन्दनन्ति पणामनं. पसंसनन्ति सम्मुखतो पसंसनं. नमस्सनन्ति अञ्जलिकरणं, मनसा नमस्सनं वा. पूजनन्ति मालागन्धविलेपनादीहि पूजनञ्च. सब्बन्ति सब्बम्पि तं वुत्तप्पकारं सक्कारविसेसं तुवं अरहसि युत्तोति अत्थो. ये केचि लोके वन्दनेय्याति ये केचि लोके वन्दितब्बा वन्दनीया वन्दनं अरहन्ति. येति ये पन लोके वन्दनं अरहन्ति. इदं पन पुरिमपदस्सेव वेवचनं. सब्बसेट्ठोति सब्बेसं तेसं सेट्ठो उत्तमो, त्वं महावीर सदिसो ते लोके कोचि न विज्जतीति अत्थो.

अथ भगवति यमकपाटिहारियं दस्सेत्वा रतनचङ्कमं मापेत्वा तत्र चङ्कममाने आयस्मा सारिपुत्तो राजगहे विहरति गिज्झकूटे पब्बते पञ्चहि परिवारभिक्खुसतेहि. अथ थेरो भगवन्तं ओलोकेन्तो अद्दस कपिलपुरे आकासे रतनचङ्कमे चङ्कममानं. तेन वुत्तं –

४३.

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

गिज्झकूटे ठितोयेव, पस्सति लोकनायक’’न्ति. – आदि;

तत्थ सारिपुत्तोति रूपसारिया नाम ब्राह्मणिया पुत्तोति सारिपुत्तो. महापञ्ञोति महतिया सोळसविधाय पञ्ञाय समन्नागतोति महापञ्ञो. समाधिज्झानकोविदोति एत्थ समाधीति चित्तं समं आदहति आरम्मणे ठपेतीति समाधि. सो तिविधो होति सवितक्कसविचारो अवितक्कविचारमत्तो अवितक्कअविचारो समाधीति. झानन्ति पठमज्झानं दुतियज्झानं ततियज्झानं चतुत्थज्झानन्ति इमेहि पठमज्झानादीहि मेत्ताझानादीनिपि सङ्गहितानेव होन्ति, झानम्पि दुविधं होति लक्खणूपनिज्झानं आरम्मणूपनिज्झानन्ति. तत्थ अनिच्चादिलक्खणं उपनिज्झायतीति विपस्सनाञाणं ‘‘लक्खणूपनिज्झान’’न्ति वुच्चति. पठमज्झानादिकं पन आरम्मणूपनिज्झानतो पच्चनीकझापनतो वा झानन्ति वुच्चति. समाधीसु च झानेसु च कोविदोति समाधिज्झानकोविदो, समाधिज्झानकुसलोति अत्थो. गिज्झकूटेति एवंनामके पब्बते ठितोयेव पस्सतीति पस्सि.

४४. सुफुल्लंसालराजं वाति समवट्टक्खन्धं समुग्गतविपुलकोमलफलपल्लवङ्कुरसमलङ्कतसाखं सब्बफालिफुल्लं सालराजं विय सीलमूलं समाधिक्खन्धं पञ्ञासाखं अभिञ्ञापुप्फं विमुत्तिफलं दसबलसालराजं ओलोकेसीति एवं ओलोकपदेन सम्बन्धो. चन्दंव गगने यथाति अब्भाहिमधूमरजोराहुपसग्गविनिमुत्तं तारगणपरिवुतं सरदसमये परिपुण्णं विय रजनिकरं सब्बकिलेसतिमिरविधमनकरं वेनेय्यजनकुमुदवनविकसनकरं मुनिवररजनिकरं ओलोकेतीति अत्थो. यथाति निपातमत्तं. मज्झन्हिकेव सूरियन्ति मज्झन्हिकसमये सिरिया पटुतरकिरणमालिनं अंसुमालिनमिव विरोचमानं. नरासभन्ति नरवसभं.

४५. जलन्तन्ति दद्दळ्हमानं, सरदसमयं परिपुण्णचन्दसस्सिरिकचारुवदनसोभं लक्खणानुब्यञ्जनसमलङ्कतवरसरीरं परमाय बुद्धसिरिया विरोचमानन्ति अत्थो. दीपरुक्खं वाति आरोपितदीपं दीपरुक्खमिव. तरुणसूरियंव उग्गतन्ति अभिनवोदितादिच्चमिव, सोम्मभावेन जलन्तन्ति अत्थो. सूरियस्स तरुणभावो पन उदयं पटिच्च वुच्चति. न हि चन्दस्स विय हानिवुद्धियो अत्थि. ब्यामप्पभानुरञ्जितन्ति ब्यामप्पभाय अनुरञ्जितं. धीरं पस्सति लोकनायकन्ति सब्बलोकेकधीरं पस्सति नायकन्ति अत्थो.

अथायस्मा धम्मसेनापति अतिसीतलसलिलधरनिकरपरिचुम्बितकूटे नानाविधसुरभितरुकुसुमवासितकूटे परमरुचिरचित्तकूटे गिज्झकूटे पब्बते ठत्वाव दसहि चक्कवाळसहस्सेहि आगतेहि देवब्रह्मगणेहि परिवुतं भगवन्तं अनुत्तराय बुद्धसिरिया अनोपमाय बुद्धलीळाय सब्बरतनमये चङ्कमे चङ्कममानं दिस्वा – ‘‘हन्दाहं भगवन्तं उपसङ्कमित्वा बुद्धगुणपरिदीपनं बुद्धवंसदेसनं याचेय्य’’न्ति चिन्तेत्वा अत्तना सद्धिं वसमानानि पञ्च भिक्खुसतानि सन्निपातेसि. तेन वुत्तं –

४६.

‘‘पञ्चन्नं भिक्खुसतानं, कतकिच्चान तादिनं;

खीणासवानं विमलानं, खणेन सन्निपातयी’’ति.

तत्थ पञ्चन्नं भिक्खुसतानन्ति पञ्च भिक्खुसतानि, उपयोगत्थे सामिवचनं दट्ठब्बं. कतकिच्चानन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन परिनिट्ठितसोळसकिच्चानन्ति अत्थो. खीणासवानन्ति परिक्खीणचतुरासवानं. विमलानन्ति विगतमलानं , खीणासवत्ता वा विमलानं परमपरिसुद्धचित्तसन्तानानन्ति अत्थो. खणेनाति खणेयेव. सन्निपातयीति सन्निपातेसि.

इदानि तेसं भिक्खूनं सन्निपाते गमने च कारणं दस्सनत्थं –

४७.

‘‘लोकप्पसादनं नाम, पाटिहीरं निदस्सयि;

अम्हेपि तत्थ गन्त्वान, वन्दिस्साम मयं जिनं.

४८.

‘‘एथ सब्बे गमिस्साम, तुच्छिस्साम मयं जिनं;

कङ्खं विनोदयिस्साम, पस्सित्वा लोकनायक’’न्ति. – इमा गाथायो वुत्ता;

तत्थ लोकप्पसादनं नामाति लोकस्स पसादकरणतो लोकप्पसादनं पाटिहीरं वुच्चति. ‘‘उल्लोकप्पसादनं नामातिपि पाठो, तस्स लोकविवरणपाटिहारियन्ति अत्थो. तं पन उद्धं अकनिट्ठभवनतो हेट्ठा याव अवीचि एत्थन्तरे एकालोकं कत्वा एत्थन्तरे सब्बेसम्पि सत्तानं अञ्ञमञ्ञं दस्सनकरणाधिट्ठानन्ति वुच्चति. निदस्सयीति दस्सेसि. अम्हेपीति मयम्पि. तत्थाति यत्थ भगवा, तत्थ गन्त्वानाति अत्थो. वन्दिस्सामाति मयं भगवतो पादे सिरसा वन्दिस्साम. एत्थ पन अम्हेपि, मयन्ति इमेसं द्विन्नं सद्दानं पुरिमस्स गमनकिरियाय सम्बन्धो दट्ठब्बो, पच्छिमस्स वन्दनकिरियाय. इतरथा हि पुनरुत्तिदोसतो न मुच्चति.

एथाति आगच्छथ. कङ्खंविनोदयिस्सामाति एत्थाह – खीणासवानं पन कङ्खा नाम काचिपि नत्थि, कस्मा थेरो एवमाहाति? सच्चमेवेतं, पठममग्गेनेव समुच्छेदं गता. यथाह –

‘‘कतमे धम्मा दस्सनेन पहातब्बाति? चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो अपायगमनीयो लोभो दोसो मोहो मानो तदेकट्ठा च किलेसा’’ति (ध. स. १४०५ थोकं विसदिसं).

न पनेसा विचिकिच्छासङ्खाता कङ्खाति, किन्तु पञ्ञत्तिअजाननं नाम. थेरो पन भगवन्तं बुद्धवंसं पुच्छितुकामो, सो पन बुद्धानंयेव विसयो, न पच्चेकबुद्धबुद्धसावकानं, तस्मा थेरो अविसयत्ता एवमाहाति वेदितब्बं. विनोदयिस्सामाति विनोदेस्साम.

अथ खो ते भिक्खू थेरस्स वचनं सुत्वा अत्तनो अत्तनो पत्तचीवरमादाय सुवम्मिता विय महानागा पभिन्नकिलेसा छिन्नबन्धना अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना तरमाना सन्निपत्तिंसु. तेन वुत्तं –

४९.

‘‘साधूति ते पटिस्सुत्वा, निपका संवुतिन्द्रिया;

पत्तचीवरमादाय, तरमाना उपागमु’’न्ति.

तत्थ साधूति अयं साधु-सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरादीसु दिस्सति. तथा हेस – ‘‘साधु मे, भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.९५; ५.३८२; अ. नि. ४.२५७) आयाचने दिस्सति. ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने. ‘‘साधु साधु, सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९) सम्पहंसने.

‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति. –

आदीसु (जा. २.१८.१०१) सुन्दरे. इध सम्पटिच्छने. तस्मा साधु सुट्ठूति थेरस्स वचनं सम्पटिच्छित्वाति अत्थो (दी. नि. अट्ठ. १.१८९; म. नि. अट्ठ. १.१ सुत्तनिक्खेपवण्णना; सं. नि. अट्ठ. १.११५ अग्गिकभारद्वाजसुत्तवण्णना). निपकाति पण्डिता पञ्ञवन्ता. संवुतिन्द्रियाति इन्द्रियेसु गुत्तद्वारा, इन्द्रियसंवरसमन्नागताति अत्थो. तरमानाति तुरिता. उपागमुन्ति थेरं उपसङ्कमिंसु.

५०-१. इदानि धम्मसेनापतिस्स पवत्तिं दस्सेन्तेहि सङ्गीतिकारकेहि ‘‘खीणासवेहि विमलेही’’तिआदिगाथायो वुत्ता तत्थ दन्तेहीति कायेन च चित्तेन च दन्तेहि. उत्तमे दमेति अरहत्ते, निमित्तत्थे भुम्मं दट्ठब्बं. तेहि भिक्खूहीति पञ्चहि भिक्खुसतेहि. महागणीति सीलादीहि च सङ्ख्यावसेन च महन्तो गणो अस्स अत्थीति महागणी, नानापदवसेन वा सीलादीहि गुणेहि महन्तो गणोति महागणो, महागणो अस्स अत्थीति महागणी. लळन्तो देवोव गगनेति इद्धिविलासेन विलासेन्तो देवो विय गगनतले भगवन्तं उपसङ्कमीति अत्थो.

५२. इदानि ‘‘ते इत्थम्भूता उपसङ्कमिंसू’’ति उपसङ्कमविधानदस्सनत्थं ‘‘उक्कासितञ्च खिपित’’न्तिआदि आरद्धं. तत्थ उक्कासितञ्चाति उक्कासितसद्दञ्च. खिपितन्ति खिपितसद्दञ्च. अज्झुपेक्खियाति उपेक्खित्वा, तं उभयं अकत्वाति अधिप्पायो. सुब्बताति सुविमलधुतगुणा. सप्पतिस्साति सहपतिस्सया, नीचवुत्तिनोति अत्थो.

५३. सयम्भुन्ति सयमेव अञ्ञापदेसं विना पारमियो पूरेत्वा अधिगतबुद्धभावन्ति अत्थो. अच्चुग्गतन्ति अभिनवोदितं. चन्दं वाति चन्दं विय, नभे जलन्तं भगवन्तं गगने चन्दं विय पस्सन्तीति एवं पदसम्बन्धो दट्ठब्बो. इधापि यथा-सद्दो निपातमत्तोव.

५४. विज्जुं वाति विज्जुघनं विय. यदि चिरट्ठितिका अचिरप्पभा अस्स तादिसन्ति अत्थो. गगने यथाति आकासे यथा, इधापि यथा-सद्दो निपातमत्तोव. इतो परम्पि ईदिसेसु ठानेसु यथा-सद्दो निपातमत्तोति दट्ठब्बो.

५५. रहदमिव विप्पसन्नन्ति अतिगम्भीरवित्थतं महारहदं विय अनाविलं विप्पसन्नं सलिलं. सुफुल्लं पदुमं यथाति सुविकसितपदुमवनं रहदमिवाति अत्थो दट्ठब्बो. ‘‘सुफुल्लं कमलं यथा’’तिपि पाठो, तस्स कमनीयभावेन सुफुल्लं कमलवनमिवाति अत्थो.

५६. अथ ते भिक्खू धम्मसेनापतिप्पमुखा अञ्जलिं सिरसि कत्वा दसबलस्स चक्कालङ्कततलेसु पादेसु निपतिंसूति अत्थो. तेन वुत्तं – ‘‘अञ्जलिं पग्गहेत्वान, तुट्ठहट्ठा पमोदिता’’तिआदि. तत्थ निपतन्तीति निपतिंसु, वन्दिंसूति अत्थो. चक्कलक्खणेति चक्कं लक्खणं यस्मिं पादे सो पादो चक्कलक्खणो, तस्मिं चक्कलक्खणे. जातिवसेन ‘‘पादे’’ति वुत्तं, सत्थुनो चक्कालङ्कततलेसु पादेसु निपतिंसूति अत्थो.

५७. इदानि तेसं केसञ्चि थेरानं नामं दस्सेन्तेहि ‘‘सारिपुत्तो महापञ्ञो, कोरण्डसमसादिसो’’तिआदि गाथायो वुत्ता. तत्थ कोरण्डसमसादिसोति कोरण्डकुसुमसदिसवण्णो, यदि एवं ‘‘कोरण्डसमो’’ति वा, ‘‘कोरण्डसदिसो’’ति वा वत्तब्बं, किं द्विक्खत्तुं ‘‘समसादिसो’’ति वुत्तन्ति चे? नायं दोसो, तादिसो कोरण्डसमत्ता कोरण्डसदिसभावेनेव कोरण्डसमसादिसो. न पनाधिकवचनवसेनाति अधिप्पायो. समाधिज्झानकुसलोति एत्थ अयं कुसल-सद्दो ताव अरोग्यानवज्जछेकसुखविपाकादीसु दिस्सति. अयञ्हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो ? यो खो, महाराज, कायसमाचारो अनवज्जो’’ति (म. नि. २.३६१) एवमादीसु अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्तिआदीसु (म. नि. २.८७) छेके. ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१ आदयो) सुखविपाके. इध पन छेके दट्ठब्बो. वन्दतेति वन्दित्थ.

५८. गज्जिताति गज्जन्तीति गज्जिता. कालमेघो वाति नीलसलिलधरो विय गज्जिता इद्धिविसयेति अधिप्पायो. नीलुप्पलसमसादिसोति नीलकुवलयसदिसवण्णो. हेट्ठा वुत्तनयेनेवेत्थापि अत्थो वेदितब्बो. मोग्गल्लानोति एवं गोत्तवसेन लद्धनामो कोलितो.

५९. महाकस्सपोपि चाति उरुवेलकस्सपनदीकस्सपगयाकस्सपकुमारकस्सपे खुद्दानुखुद्दके थेरे उपादाय अयं महा, तस्मा ‘‘महाकस्सपो’’ति वुत्तो. पि चाति सम्भावनसम्पिण्डनत्थो. उत्तत्तकनकसन्निभोति सन्तत्तसुवण्णसदिसछविवण्णो. धुतगुणेति एत्थ किलेसधुननतो धम्मो धुतो नाम, धुतगुणो नाम धुतधम्मो. कतमो पन धुतधम्मो नाम? अप्पिच्छता, सन्तुट्ठिता, सल्लेखता, पविवेकता, इदमट्ठिकताति इमे धुतङ्गचेतनाय परिवारभूता पञ्च धम्मा ‘‘अप्पिच्छंयेव निस्साया’’तिआदिवचनतो धुतधम्मा नाम. अथ वा किलेसे धुननतो ञाणं धुतं नाम, तस्मिं धुतगुणे. अग्गनिक्खित्तोति अग्गो सेट्ठो कोटिभूतोति ठपितो. ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१८८, १९१) ठानन्तरे ठपितोति अत्थो. अयं पन अग्ग-सद्दो आदिकोटिकोट्ठाससेट्ठादीसु दिस्सति. तथा हेस – ‘‘अज्जतग्गे, सम्म दोवारिक , आवरामि दारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म. नि. २.७०) आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य’’ (कथा. ४४१), ‘‘उच्छग्गं वेळग्ग’’न्तिआदीसु कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा’’ (सं. नि. ५.३७४) ‘‘अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव. ३१८) कोट्ठासे. ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ. नि. ४.३४) सेट्ठे. स्वायमिध सेट्ठे दट्ठब्बो. कोटियम्पि वत्तति. थेरो अत्तनो ठाने सेट्ठो चेव कोटिभूतो च. तेन वुत्तं – ‘‘अग्गनिक्खित्तो’’ति, अग्गो सेट्ठो कोटिभूतोति अत्थो (दी. नि. अट्ठ. १.२५० सरणगमनकथा; पारा. अट्ठ. १.१५). थोमितोति पसंसितो देवमनुस्सादीहि. सत्थु वण्णितोति सत्थारा वण्णितो थुतो, ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कायं अपकस्स चित्तं निच्चनवको कुलेसु अप्पगब्भो’’ति एवमादीहि अनेकेहि सुत्तनयेहि (सं. नि. २.१४६) वण्णितो पसत्थो, सोपि भगवन्तं वन्दतीति अत्थो.

६०. दिब्बचक्खूनन्ति दिब्बं चक्खु येसं अत्थि ते दिब्बचक्खू, तेसं दिब्बचक्खूनं भिक्खूनं अग्गो सेट्ठोति अत्थो. यथाह – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१८८, १९२). अनुरुद्धत्थेरो भगवतो चूळपितुनो अमितोदनस्स नाम सक्कस्स पुत्तो महानामस्स कनिट्ठभाता महापुञ्ञो परमसुखुमालो, सो अत्तसत्तमो निक्खमित्वा अगारस्मा अनगारियं पब्बजितो, तस्स पब्बज्जानुक्कमो सङ्घभेदकक्खन्धके (चूळव. ३३० आदयो) आगतोव. अविदूरे वाति भगवतो सन्तिकेयेव.

६१. आपत्तिअनापत्तियाति आपत्तियञ्च अनापत्तियञ्च कोविदो. सतेकिच्छायाति सप्पटिकम्मायपि अप्पटिकम्मायपि चाति अत्थो. तत्थ सप्पटिकम्मा सा छब्बिधा होति, अप्पटिकम्मा सा पाराजिकापत्ति. ‘‘आपत्तिअनापत्तिया, सतेकिच्छाय कोविदो’’तिपि पाठो, सोयेव अत्थो. विनयेति विनयपिटके. अग्गनिक्खित्तोति ‘‘एतदग्गं, भिक्खवे , मम सावकानं भिक्खूनं विनयधरानं यदिदं, उपाली’’ति (अ. नि. १.२१९, २२८) एतदग्गट्ठाने ठपितोति अत्थो. उपालीति उपालित्थेरो. सत्थु वण्णितोति सत्थारा वण्णितो पसत्थो. थेरो किर तथागतस्सेव सन्तिके विनयपिटकं उग्गण्हित्वा भारुकच्छकवत्थुं (पारा. ७८), अज्जुकवत्थुं (पारा. १५८), कुमारकस्सपवत्थुन्ति (म. नि. १.२४९) इमानि तीणि वत्थूनि सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेसि. तस्मा थेरो विनयधरानं अग्गोति एवमादिना नयेन सत्थारा वण्णितोति वुत्तो.

६२. सुखुमनिपुणत्थपटिविद्धोति पटिविद्धसुखुमनिपुणत्थो, पटिविद्धदुद्दसनिपुणत्थोति अत्थो. कथिकानं पवरोति धम्मकथिकानं सेट्ठो. ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो’’ति (अ. नि. १.१८८, १९६) एतदग्गपाळियं आरोपितो. तेन वुत्तं ‘‘कथिकानं पवरो’’ति. गणीति ससङ्घो. थेरस्स किर सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं. सब्बेपि ते दसबलस्स जातभूमिका जातरट्ठवासिनो सब्बेव खीणासवा सब्बेव दसकथावत्थुलाभिनो. तेन वुत्तं ‘‘गणी’’ति. इसीति एसति गवेसति कुसले धम्मेति इसि. मन्ताणिया पुत्तोति मन्ताणिया नाम ब्राह्मणिया पुत्तो. पुण्णोति तस्स नामं. विस्सुतोति अत्तनो अप्पिच्छतादीहि गुणेहि विस्सुतो.

अञ्ञासिकोण्डञ्ञत्थेरो पन सत्थरि अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन आगन्त्वा राजगहं उपनिस्साय विहरन्ते कपिलवत्थुं आगन्त्वा अत्तनो भागिनेय्यं पुण्णं नाम माणवं पब्बाजेत्वा भगवन्तं वन्दित्वा आपुच्छित्वा निवासत्थाय सयं छद्दन्तदहं गतो. पुण्णो पन भगवन्तं दस्सनाय थेरेन सद्धिं आगन्त्वा – ‘‘मय्हं पब्बजितकिच्चं मत्थकं पापेत्वाव दसबलस्स सन्तिकं गमिस्सामी’’ति कपिलपुरेयेव ओहीनो, सो योनिसोमनसिकारं करोन्तो नचिरस्सेव अरहत्तं पत्वा भगवन्तं उपसङ्कमि. एत्थ पन अनुरुद्धत्थेरोउपालित्थेरो च इमे द्वे थेरा भगवतो कपिलवत्थुपुरं पविसित्वा ञातिसमागमदिवसे पब्बजिता विय दस्सिता, तं पन खन्धकपाळिया अट्ठकथाय च न समेति. वीमंसित्वा गहेतब्बं.

अथ सत्था सारिपुत्तत्थेरादीनं पञ्चन्नं भिक्खुसतानं चित्ताचारमञ्ञाय अत्तनो गुणे कथेतुमारभि. तेन वुत्तं –

६३.

‘‘एतेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;

कङ्खच्छेदो महावीरो, कथेसि अत्तनो गुण’’न्ति.

तत्थ ओपम्मकुसलोति उपमाय कुसलो. कङ्खच्छेदोति सब्बसत्तानं संसयच्छेदको.

इदानि ते अत्तनो गुणे कथेसि, ते दस्सेतुं –

६४.

‘‘चत्तारो ते असङ्ख्येय्या, कोटि येसं न नायति;

सत्तकायो च आकासो, चक्कवाळा चनन्तका;

बुद्धञाणं अप्पमेय्यं, न सक्का एते विजानितु’’न्ति. – वुत्तं;

तत्थ चत्तारोति गणनपरिच्छेदो. एतेति इदानि वत्तब्बे अत्थे निदस्सेति. असङ्ख्येय्याति सङ्ख्यातुमसक्कुणेय्यत्ता असङ्ख्येय्या, गणनपथं वीतिवत्ताति अत्थो. कोटीतिआदि वा अन्तो वा मरियादा. येसन्ति येसं चतुन्नं असङ्ख्येय्यानं. न नायतीति न पञ्ञायति. इदानि ते वुत्तप्पकारे चत्तारो असङ्ख्येय्ये दस्सेतुं ‘‘सत्तकायो’’तिआदि वुत्तं. सत्तकायोति सत्तसमूहो, सत्तकायो अनन्तो अपरिमाणो अप्पमेय्यो. तथा आकासो आकासस्सापि अन्तो नत्थि. तथा चक्कवाळानि अनन्तानि एव. बुद्धञाणं सब्बञ्ञुतञ्ञाणं अप्पमेय्यं. न सक्का एते विजानितुन्ति यस्मा पनेते अनन्ता, तस्मा न सक्का विजानितुं.

६५. इदानि सत्था अत्तनो इद्धिविकुब्बने सञ्जातच्छरियब्भुतानं देवमनुस्सादीनं किन्नामेतं अच्छरियं, इतोपि विसिट्ठतरं अच्छरियं अब्भुतं अत्थि, मम तं सुणाथाति धम्मदेसनं वड्ढेन्तो –

‘‘किमेतं अच्छरियं लोके, यं मे इद्धिविकुब्बनं;

अञ्ञे बहू अच्छरिया, अब्भुता लोमहंसना’’ति. – आदिमाह;

तत्थ किन्ति पटिक्खेपवचनं.एतन्ति इदं इद्धिविकुब्बनं सन्धायाह. न्ति अयं यं-सद्दो ‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूही’’तिआदीसु (सु. नि. १०५८; महानि. ११०; चूळनि. मेत्तगूमाणवपुच्छा ७७) उपयोगवचने दिस्सति . ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो; यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (अ. नि. १.२७७; विभ. ८०९; मि. प. ५.१.१) एत्थ कारणवचने. ‘‘यं विपस्सी भगवा कप्पे उदपादी’’ति (दी. नि. २.४) एत्थ भुम्मे. ‘‘यं खो मे, भन्ते, देवानं तावतिंसानं सम्मुखा सुतं सम्मुखा पटिग्गहितं, आरोचेमि तं भगवतो’’तिआदीसु (दी. नि. २.२९३) पच्चत्तवचने. इधापि पच्चत्तवचने दट्ठब्बो (दी. नि. अट्ठ. २.४). अञ्ञे बहू मम अच्छरिया अब्भुतविसेसा सन्तीति दीपेति.

इदानि ते अच्छरिये दस्सेन्तो –

६६.

‘‘यदाहं तुसिते काये, सन्तुसितो नामहं तदा;

दससहस्सी समागम्म, याचन्ति पञ्जली मम’’न्ति. – आदिमाह;

तत्थ यदाति यस्मिं काले. अहन्ति अत्तानं निद्दिसति. तुसिते कायेति तुसितसङ्खाते देवनिकाये. यदा पनाहं समत्तिंसपारमियो पूरेत्वा पञ्चमहापरिच्चागे परिच्चजित्वा ञातत्थचरियलोकत्थचरियबुद्धत्थचरियानं कोटिं पत्वा सत्तसतकमहादानानि दत्वा सत्तक्खत्तुं पथविं कम्पेत्वा वेस्सन्तरत्तभावतो चवित्वा दुतिये चित्तवारे तुसितभवने निब्बत्तो तदापि सन्तुसितो नाम देवराजा अहोसिं. दससहस्सी समागम्माति दससहस्सचक्कवाळेसु देवता सन्निपतित्वाति अत्थो. याचन्ति पञ्जली ममन्ति मं उपसङ्कमित्वा, ‘‘मारिस, तया दस पारमियो पूरेन्तेन न सक्कसम्पत्तिं न मार न ब्रह्म न चक्कवत्तिसम्पत्तिं पत्थेन्तेन पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेन पूरिता, सो तव कालो, मारिस, बुद्धत्ताय समयो , मारिस, बुद्धत्ताया’’ति (जा. अट्ठ. १.निदानकथा, अविदूरेनिदानकथा) याचन्ति ममन्ति. तेन वुत्तं –

६७.

‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति.

तत्थ कालो तेति कालो तव, अयमेव वा पाठो. उप्पज्जाति पटिसन्धिं गण्ह, ‘‘ओक्कमा’’तिपि पाठो. सदेवकन्ति सदेवकं लोकन्ति अत्थो. तारयन्तोति एत्थ पारमियो पूरेन्तोपि तारयति नाम, पारमियो मत्थकं पापेन्तोपि तारयति नाम, वेस्सन्तरत्तभावतो चवित्वा तुसितपुरे पटिसन्धिं गहेत्वा सट्ठिवस्ससतसहस्साधिकानि सत्तपण्णासवस्सकोटियो तत्थ तिट्ठन्तोपि तारयति नाम, देवताहि याचितो पञ्चविधं महाविलोकितं विलोकेत्वा महामायादेविया कुच्छिस्मिं पटिसन्धिं गण्हन्तोपि दसमासे गब्भवासं वसन्तोपि तारयति नाम, एकूनतिंस वस्सानि अगारमज्झे तिट्ठन्तोपि तारयति नाम. राहुलभद्दस्स जातदिवसे छन्नसहायो कण्डकं आरुय्ह निक्खमन्तोपि तीणि रज्जानि अतिक्कमित्वा अनोमाय नाम नदिया तीरे पब्बजन्तोपि तारयति नाम, छब्बस्सानि पधानं करोन्तोपि विसाखपुण्णमायं महाबोधिमण्डं आरुय्ह मारबलं विधमित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे द्वादसङ्गं पटिच्चसमुप्पादं अनुलोमपटिलोमतो सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि तारयति नाम, सोतापत्तिफलक्खणेपि, सकदागामिमग्गक्खणेपि, सकदागामिफलक्खणेपि, अनागामिमग्गक्खणेपि, अनागामिफलक्खणेपि, अरहत्तमग्गक्खणेपि, अरहत्तफलक्खणेपि तारयति नाम, यदा अट्ठारसदेवताकोटिसहस्सेहि पञ्चवग्गियानं अमतपानं अदासि, ततो पट्ठाय तारयि नामाति वुच्चति. तेन वुत्तं –

‘‘सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति.

अथ महासत्तो देवताहि याचियमानोपि देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चविधं महाविलोकनं नाम विलोकेसि. तत्थ ‘‘कालो नु खो, न कालो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं आयुकालो कालो नाम न होति. कस्मा? जातिजरामरणादीनं अपाकटत्ता, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नाम नत्थि, तेसं अनिच्चं दुक्खमनत्ताति कथेन्तानं ‘‘किन्नामेते कथेन्ती’’ति न सद्दहन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति . तस्मा सो अकालो. वस्ससततो ऊनो आयुकालोपि कालो न होति. कस्मा? तदा सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ओवादट्ठाने न तिट्ठति, तस्मा सोपि अकालो. वस्ससतसहस्सतो पट्ठाय हेट्ठा वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. इदानि वस्ससतायुका मनुस्साति अथ बोधिसत्तो ‘‘निब्बत्तितब्बकालो’’ति अद्दस.

ततो दीपं ओलोकेन्तो ‘‘जम्बुदीपेयेव बुद्धा निब्बत्तन्ती’’ति दीपं पस्सि. ततो जम्बुदीपो नाम महा दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति देसं विलोकेन्तो मज्झिमदेसं पस्सि. ततो कुलं विलोकेन्तो ‘‘बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति, इदानि खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, सुद्धोदनो नाम मे राजा पिता भविस्सती’’ति कुलं अद्दस. ततो मातरं विलोकेन्तो ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, अखण्डपञ्चसीलाति अयञ्च महामाया नाम देवी एदिसा, अयं मे माता भविस्सतीति कित्तकं अस्सा आयू’’ति आवज्जेन्तो दसन्नं मासानं उपरि सत्तदिवसानि पस्सि. इति इमं पञ्चविधविलोकनं विलोकेत्वा – ‘‘कालो मे, मारिस, बुद्धभावाया’’ति देवतानं पटिञ्ञं दत्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा सक्यराजकुले मायादेविया कुच्छियं पटिसन्धिं अग्गहेसि (जा. अट्ठ. १.निदानकथा, अविदूरेनिदानकथा; अप. अट्ठ. १.निदानकथा, अविदूरेनिदानकथा). तेन वुत्तं –

६८.

‘‘तुसिता काया चवित्वान, यदा ओक्कमि कुच्छियं;

दससहस्सीलोकधातु, कम्पित्थ धरणी तदा’’ति. – आदि;

तत्थ ओक्कमीति ओक्कमिं पाविसिं. कुच्छियन्ति मातुकुच्छिम्हि. दससहस्सीलोकधातु, कम्पित्थाति सतो सम्पजानो पन बोधिसत्तो मातुकुच्छिं ओक्कमन्तो एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागस्स सोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिककुसलचित्तस्स सदिस महाविपाकचित्तेन आसाळ्हिपुण्णमायं उत्तरासाळ्हनक्खत्तेनेव पटिसन्धिं अग्गहेसि. तदा दससहस्सीलोकधातु सकलापि कम्पि सङ्कम्पि सम्पकम्पीति अत्थो. धरणीति धारेति सब्बे थावरजङ्गमेति धरणी, पथवी.

६९. सम्पजानोव निक्खमिन्ति एत्थ यदा पनाहं सतो सम्पजानोव मातुकुच्छितो धम्मासनतो ओतरन्तो धम्मकथिको विय निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे च पादे च पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव निक्खमिं. साधुकारं पवत्तेन्तीति साधुकारं पवत्तयन्ति, साधुकारं देन्तीति अत्थो. पकम्पित्थाति कम्पित्थ, ओक्कमनेपि मातुकुच्छितो निक्खमनेपि दससहस्सी पकम्पित्थाति अत्थो.

७०. अथ भगवा गब्भोक्कन्तिआदीसु अत्तना समसमं अदिस्वा गब्भोक्कन्तिआदीसु अत्तनो अच्छरियदस्सनत्थं ‘‘ओक्कन्ति मे समो नत्थी’’ति इमं गाथमाह. तत्थ ओक्कन्तीति गब्भोक्कन्तियं, भुम्मत्थे पच्चत्तवचनं, पटिसन्धिग्गहणेति अत्थो. मेति मया. समोति सदिसो नत्थि. जातितोति एत्थ जायति एताय मातुयाति माता ‘‘जाती’’ति वुच्चति, ततो जातितो मातुयाति अत्थो. अभिनिक्खमेति मातुकुच्छितो अभिनिक्खमने पसवे सतीति अत्थो. सम्बोधियन्ति एत्थ पसत्था सुन्दरा बोधि सम्बोधि. अयं पन बोधि-सद्दो रुक्खमग्गनिब्बानसब्बञ्ञुतञ्ञाणादीसु दिस्सति – ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च, ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्ति (म. नि. १.२८५; २.३४१; महाव. ११) च आगतट्ठाने हि रुक्खो बोधीति वुच्चति. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने मग्गो. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बञ्ञुतञ्ञाणं. इध पन भगवतो अरहत्तमग्गञाणं अधिप्पेतं (म. नि. अट्ठ. १.१३; पारा. अट्ठ. १.११; उदा. अट्ठ. २०; चरिया. अट्ठ. निदानकथा). अपरे ‘‘सब्बञ्ञुतञ्ञाण’’न्तिपि वदन्ति, तस्सं सम्बोधियं अहं सेट्ठोति अत्थो.

कस्मा पन भगवा सम्बोधिं पटिच्च अत्तानं पसंसतीति? सब्बगुणदायकत्ता. भगवतो हि सम्बोधि सब्बगुणदायिका सब्बेपि निरवसेसे बुद्धगुणे ददाति, न पन अञ्ञेसं. अञ्ञेसं पन कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमिञाणं, पच्चेकबुद्धानं पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति. तस्मा भगवा सब्बगुणदायकत्ता ‘‘सम्बोधियं अहं सेट्ठो’’ति अत्तानं पसंसति. अपि च भूमिं चालेत्वा सम्बोधिं पापुणि, तस्मा ‘‘सम्बोधियं अहं सेट्ठो’’ति वदति. धम्मचक्कप्पवत्तनेति एत्थ धम्मचक्कं पन दुविधं होति – पटिवेधञाणञ्च देसनाञाणञ्चाति. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. पटिवेधञाणं लोकुत्तरं कुसलं उपेक्खासहगतं अवितक्कअविचारं, देसनाञाणं लोकियं अब्याकतं , उभयम्पि पनेतं अञ्ञेहि असाधारणं. इध पन देसनाञाणं अधिप्पेतं (पटि. म. अट्ठ. २.२.४४).

७१. इदानि भगवतो गब्भोक्कमनेव पथविकम्पनादिकं पवत्तिं सुत्वा ‘‘अहो अच्छरियं लोके’’ति देवताहि अयं गाथा वुत्ता. तत्थ बुद्धानं गुणमहन्तताति अहो बुद्धानं गुणमहन्तभावो, अहो बुद्धानं महानुभावोति अत्थो दससहस्सीलोकधातु, छप्पकारं पकम्पथाति दससु चक्कवाळसहस्सेसु महापथवी छप्पकारं पकम्पित्थ चलित्थ. कथं? पुरत्थिमतो उन्नमति पच्छिमतो ओनमति, पच्छिमतो उन्नमति पुरत्थिमतो ओनमति, उत्तरतो उन्नमति दक्खिणतो ओनमति, दक्खिणतो उन्नमति उत्तरतो ओनमति, मज्झिमतो उन्नमति परियन्ततो ओनमति, परियन्ततो उन्नमति मज्झिमतो ओनमतीति एवं छप्पकारं अनिलबलचलितजलतरङ्गभङ्गसङ्घट्टिता विय नावा चतुनहुताधिकद्वियोजनसतसहस्सबहला पथविसन्धारकजलपरियन्ता अचेतनापि समाना सचेतना विय अयं महापथवी पीतिया नच्चन्ती विय अकम्पित्थाति अत्थो. ओभासोच महा आसीति अतिक्कम्मेव देवानं देवानुभावं उळारो ओभासो अहोसीति अत्थो. अच्छेरं लोमहंसनन्ति अच्छेरञ्च लोमहंसनञ्च अहोसीति अत्थो.

७२. इदानि पथविकम्पनालोकपातुभावादीसु अच्छरियेसु वत्तमानेसु भगवतो पवत्तिदस्सनत्थं ‘‘भगवा तम्हि समये’’तिआदिगाथायो वुत्ता. तत्थ लोकजेट्ठोति लोकसेट्ठो. सदेवकन्ति सदेवकस्स लोकस्स, सामिअत्थे उपयोगवचनं दट्ठब्बं. दस्सयन्तोति पाटिहारियं दस्सेन्तो.

७३. चङ्कमन्तोवाति दसलोकधातुसहस्सानि अज्झोत्थरित्वा ठिते तस्मिं रतनमये चङ्कमे चङ्कममानोव कथेसि. लोकनायकोति अथ सत्था मनोसिलातले सीहनादं नदन्तो सीहो विय गज्जन्तो पावुस्सकमेघो विय च आकासगङ्गं ओतारेन्तो विय च अट्ठङ्गसमन्नागतेन (दी. नि. २.२८५, ३०१) सवनीयेन कमनीयेन ब्रह्मस्सरेन नानानयविचित्तं चतुसच्चपटिसंयुत्तं तिलक्खणाहतं मधुरधम्मकथं कथेसीति अत्थो.

अन्तरा न निवत्तेति, चतुहत्थे चङ्कमे यथाति एत्थ सत्थारा पन निम्मितस्स तस्स चङ्कमस्स एका कोटि पाचीनचक्कवाळमुखवट्टियं एका पच्छिमचक्कवाळमुखवट्टियं एवं ठिते तस्मिं रतनचङ्कमे चङ्कममानो सत्था उभो कोटियो पत्वाव निवत्तति, अन्तरा उभो कोटियो अपत्वा न निवत्तति. यथा चतुहत्थप्पमाणे चङ्कमे चङ्कममानो उभो कोटियो सीघमेव पत्वा निवत्तति, एवं अन्तरा न निवत्ततीति अत्थो. किं पन भगवा दससहस्सयोजनप्पमाणायामं चङ्कमं रस्समकासि , तावमहन्तं वा अत्तभावं निम्मिनीति? न पनेवमकासि. अचिन्तेय्यो बुद्धानं बुद्धानुभावो. अकनिट्ठभवनतो पट्ठाय याव अवीचि, ताव एकङ्गणा अहोसि. तिरियतो च दसचक्कवाळसहस्सानि एकङ्गणानि अहेसुं. देवा मनुस्से पस्सन्ति, मनुस्सापि देवे पस्सन्ति. यथा सब्बे देवमनुस्सा पकतिया चङ्कममानं पस्सन्ति, एवं भगवन्तं चङ्कममानं पस्सिंसूति. भगवा पन चङ्कमन्तोव धम्मं देसेति अन्तरासमापत्तिञ्च समापज्जति.

अथ आयस्मा सारिपुत्तो अपरिमितसमयसमुपचितकुसलबलजनितद्वत्तिंसवरलक्खणोपसोभितं असीतानुब्यञ्जनविराजितं वरसरीरं सरदसमये परिपुण्णं विय रजनिकरं सब्बफालिफुल्लं विय च योजनसतुब्बेधं पारिच्छत्तकं अट्ठारसरतनुब्बेधं ब्यामप्पभापरिक्खेपसस्सिरिकं वरकनकगिरिमिव जङ्गमं अनोपमाय बुद्धलीळाय अनोपमेन बुद्धसिरिविलासेन चङ्कमन्तं दससहस्सिदेवगणपरिवुतं भगवन्तं अद्दस. दिस्वान अयं पन सकलापि दससहस्सी लोकधातु सन्निपतिता, महतिया पनेत्थ धम्मदेसनाय भवितब्बं, बुद्धवंसदेसना पन बहूपकारा भगवति पसादावहा, यंनूनाहं दसबलस्स अभिनीहारतो पट्ठाय बुद्धवंसं परिपुच्छेय्य’’न्ति चिन्तेत्वा एकंसं चीवरं कत्वा भगवन्तं उपसङ्कमित्वा दसनखसमुज्जलं जलजामलाविकल-कमल-मकुलसदिसं अञ्जलिं सिरसि कत्वा भगवन्तं ‘‘कीदिसो ते महावीरा’’तिआदिकं परिपुच्छि. तेन वुत्तं –

७४.

‘‘सारिपुत्तो महापञ्ञो, समाधिज्झानकोविदो;

पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.

७५.

‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;

कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा’’ति. –

आदि. का नामायं अनुसन्धीति? पुच्छानुसन्धि नाम. तिस्सो हि अनुसन्धियो – पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धीति. तत्थ ‘‘एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, ओरिमं तीरं किं पारिमं तीर’’न्ति (सं. नि. ४.२४१) एवं पुच्छन्तानं भगवता विस्सज्जितसुत्तवसेन पुच्छानुसन्धि वेदितब्बा.

‘‘अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि – ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति…पे… तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति (म. नि. ३.९०) एवं परेसं अज्झासयं विदित्वा भगवता वुत्तवसेन अज्झासयानुसन्धि वेदितब्बा.

येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिक्खेपवसेन वा येसु सुत्तेसु उपरिदेसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बा. तेन वुत्तं ‘‘पुच्छानुसन्धी’’ति.

तत्थ पञ्ञाय पारमिप्पत्तोति सावकपारमिञाणस्स मत्थकं पत्तो. पुच्छतीति अपुच्छि. तत्थ पुच्छा नाम अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति पञ्चविधा होति. तत्थायं थेरस्स कतमा पुच्छाति चे? यस्मा पनायं बुद्धवंसो कप्पसतसहस्साधिकअसङ्ख्येय्योपचितपुञ्ञसम्भारानं पच्चेकबुद्धानं कप्पसतसहस्साधिकअसङ्ख्येय्योपचितपुञ्ञसम्भारानं द्विन्नं अग्गसावकानञ्च कप्पसतसहस्सोपचितपुञ्ञसम्भारानं सेसमहासावकानं वा अविसयो, सब्बञ्ञुबुद्धानंयेव विसयो, तस्मा थेरस्स अदिट्ठजोतना पुच्छाति वेदितब्बा.

कीदिसोति पुच्छनाकारो, किंपकारोति अत्थो. तेति तव. अभिनीहारोति अभिनीहारो नाम बुद्धभावत्थं मानसं बन्धित्वा ‘‘बुद्धब्याकरणं अलद्धा न उट्ठहिस्सामी’’ति वीरियमधिट्ठाय निपज्जनं. तेन वुत्तं –

‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तमा’’ति.

कम्हि कालेति तस्मिं काले. पत्थिताति इच्छिता अभिकङ्खिता, ‘‘बुद्धो बोधेय्यं मुत्तो मोचेय्य’’न्तिआदिना नयेन बुद्धभावाय पणिधानं कदा कतन्ति अपुच्छि. बोधीति सम्मासम्बोधि, अरहत्तमग्गञाणस्स च सब्बञ्ञुतञ्ञाणस्स चेतं अधिवचनं. उत्तमाति सावकबोधिपच्चेकबोधीहि सेट्ठत्ता उत्तमाति वुत्ता. उभिन्नमन्तरा -कारो पदसन्धिकरो.

इदानि बुद्धभावकारके धम्मे पुच्छन्तो –

७६.

‘‘दानं सीलञ्च नेक्खम्मं, पञ्ञावीरियञ्च कीदिसं;

खन्तिसच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.

७७.

‘‘दस पारमी तया धीर, कीदिसी लोकनायक;

कथं उपपारमी पुण्णा, परमत्थपारमी कथ’’न्ति. – आह;

तत्थ दानपारमियं ताव बाहिरभण्डपरिच्चागो पारमी नाम, अङ्गपरिच्चागो उपपारमी नाम, जीवितपरिच्चागो परमत्थपारमी नामाति. एस नयो सेसपारमीसुपि. एवं दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो होन्ति. तत्थ बोधिसत्तस्स दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके

‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.१४३ तस्सुद्दानं) –

एवं परं जीवितपरिच्चागं करोन्तस्स दानपारमी परमत्थपारमी नाम जाता.

तथा सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेनेव पनस्स सङ्खपालजातके

‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –

एवं अत्तपरिच्चागं करोन्तस्स सीलपारमी परमत्थपारमी नाम जाता.

तथा महारज्जं पहाय नेक्खम्मपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके

‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;

चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –

एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमी परमत्थपारमी नाम जाता.

तथा महोसधपण्डितकालादीसु पञ्ञापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभत्तकपण्डितकाले

‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;

पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –

अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमी परमत्थपारमी नाम जाता.

तथा वीरियपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके

‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;

चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –

एवं महासमुद्दं तरन्तस्स वीरियपारमी परमत्थपारमी नाम जाता.

तथा खन्तिवादिजातके

‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;

कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –

एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमी परमत्थपारमी नाम जाता.

तथा महासुतसोमजातके

‘‘सच्चवाचंनुरक्खन्तो, चजित्वा मम जीवितं;

मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –

एवं जीवितं चजित्वा सच्चं अनुरक्खन्तस्स सच्चपारमी परमत्थपारमी नाम जाता.

तथा मूगपक्खजातके

‘‘माता पिता न मे देस्सा, अत्ता मे न च देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतं अधिट्ठहि’’न्ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा; चरिया ३.६५) –

एवं जीवितम्पि परिच्चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमी परमत्थपारमी नाम जाता.

तथा सुवण्णसामजातके

‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा; चरिया. ३.११३) –

एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमी परमत्थपारमी नाम जाता.

ततो लोमहंसजातके

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला उपगन्त्वा, रूपं दस्सेन्तिनप्पक’’न्ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा; चरिया. ३.११९) –

एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमी परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारो पन चरियापिटकतो गहेतब्बो.

इदानि थेरेन पुट्ठस्स भगवतो ब्याकरणं दस्सेन्तेहि सङ्गीतिकारकेहि –

७८.

‘‘तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;

निब्बापयन्तो हदयं, हासयन्तो सदेवकं.

७९.

‘‘अतीतबुद्धानं जिनानं देसितं, निकीलितं बुद्धपरम्परागतं;

पुब्बेनिवासानुगताय बुद्धिया, पकासयी लोकहितं सदेवके’’ति. – वुत्तं;

तत्थ तस्स पुट्ठो वियाकासीति तेन धम्मसेनापतिना पुट्ठो हुत्वा तस्स ब्याकासि, अत्तनो अभिनीहारतो पट्ठाय अभिसम्बोधिपरियोसानं सब्बं बुद्धवंसं कथेसीति अत्थो. करवीकमधुरगिरोति करवीकसकुणस्स विय मधुरा गिरा यस्स सो करवीकमधुरगिरो, करवीकमधुरमञ्जुस्सरोति अत्थो. तत्रिदं करवीकानं मधुरस्सरता – करवीकसकुणा किर मधुररसं अम्बपक्कं मुखतुण्डकेन पहरित्वा पग्घरितं फलरसं पिवित्वा पक्खेन ताळं दत्वा विकूजमाने चतुप्पदा मदमत्ता विय लळितुं आरभन्ति, गोचरपसुतापि चतुप्पदगणा मुखगतानिपि तिणानि छड्डेत्वा तं नादं सुणन्ति, वाळमिगा खुद्दकमिगे अनुबन्धमाना उक्खित्तं पादं अनिक्खिपित्वा चित्तकता विय तिट्ठन्ति, अनुबन्धमिगापि मरणभयं हित्वा तिट्ठन्ति, आकासे पक्खन्दन्ता पक्खिनोपि पक्खे पसारेत्वा तिट्ठन्ति, उदके मच्छापि कण्णपटलं अचालेन्ता तं सद्दं सुणमाना तिट्ठन्ति. एवं मधुरस्सरा करवीका (दी. नि. अट्ठ. २.३८; म. नि. अट्ठ. २.३८६). निब्बापयन्तो हदयन्ति किलेसग्गिसन्तत्तसब्बजनमानसं धम्मकथामतधाराय सीतिभावं जनयन्तोति अत्थो. हासयन्तोति तोसयन्तो. सदेवकन्ति सदेवकं लोकं.

अतीतबुद्धानन्ति अतीतानं बुद्धानं. अम्हाकं भगवतो अभिनीहारस्स पुरतो पन तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा एकस्मिं कप्पे निब्बत्तिंसु. तेसं अपरभागे कोण्डञ्ञादयो तेवीसति बुद्धाति सब्बे दीपङ्करादयो चतुवीसति बुद्धा इध ‘‘अतीतबुद्धा’’ति अधिप्पेता, तेसं अतीतबुद्धानं. जिनानन्ति तस्सेव वेवचनं. देसितन्ति कथितं. चतुवीसतिया बुद्धानं चतुसच्चपटिसंयुत्तं धम्मकथं. निकीलितन्ति तेसं चरितं कप्पजातिगोत्तायुबोधिसावकसन्निपातउपट्ठाकमातापितुपुत्तभरियापरिच्छेदादिकं निकीलितं नाम. बुद्धपरम्परागतन्ति दीपङ्करदसबलतो पट्ठाय याव कस्सपपरम्परतो आगतं देसितं निकीलितं वाति अत्थो. पुब्बेनिवासानुगताय बुद्धियाति एकम्पि जातिं द्वेपि जातियोति (म. नि. १.१४८, ३८४, ४२१; २.२३३; ३.८२; पारा. १२) एवं विभत्तं पुब्बे निवुट्ठक्खन्धसन्तानसङ्खातं पुब्बेनिवासं अनुगता उपगता ताय पुब्बेनिवासानुगताय बुद्धिया, पुब्बेनिवासानुस्सतिञाणेनाति अत्थो. पकासयीति ब्याकासि. लोकहितन्ति सब्बलोकहितं बुद्धवंसं. सदेवकेति सदेवके लोकेति अत्थो.

८०. अथ भगवा करुणासीतलेन हदयेन सदेवकं लोकं सवने नियोजेन्तो ‘‘पीतिपामोज्जजनन’’न्तिआदिमाह. तत्थ पीतिपामोज्जजननन्ति पीतिपामोज्जकरं पीतिया पुब्बभागं पामोज्जं, पञ्चवण्णाय पीतिया जननन्ति अत्थो. सोकसल्लविनोदनन्ति सोकसङ्खातानं सल्लानं विनोदनं विद्धंसनं. सब्बसम्पत्तिपटिलाभन्ति सब्बापि देवमनुस्ससम्पत्तिआदयो सम्पत्तियो पटिलभन्ति एतेनाति सब्बसम्पत्तिपटिलाभो, तं सब्बसम्पत्तिपटिलाभं बुद्धवंसदेसनन्ति अत्थो. चित्तीकत्वाति चित्ते कत्वा, बुद्धानुस्सतिं पुरक्खत्वाति अत्थो. सुणाथाति निसामेथ निबोधथ. मेति मम.

८१. मदनिम्मदनन्ति जातिमदादीनं सब्बमदानं निम्मदनकरं. सोकनुदन्ति सोको नाम ञातिब्यसनादीहि फुट्ठस्स चित्तसन्तापो. किञ्चापि अत्थतो दोमनस्समेव होति, एवं सन्तेपि अन्तोनिज्झानलक्खणो, चेतसो परिनिज्झायनरसो, अनुसोचनपच्चुपट्ठानो, तं सोकं नुदतीति सोकनुदो, तं सोकनुदं. संसारपरिमोचनन्ति संसारबन्धनतो परिमोचनकरं. ‘‘संसारसमतिक्कम’’न्तिपि पाठो, तस्स संसारसमतिक्कमकरन्ति अत्थो.

सब्बदुक्खक्खयन्ति एत्थ दुक्ख-सद्दो दुक्खवेदना-दुक्खवत्थु-दुक्खारम्मण-दुक्खपच्चय-दुक्खट्ठानादीसु दिस्सति. अयञ्हि ‘‘दुक्खस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; म. नि. १.३८३, ४३०; पारा. ११) दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा जरापि दुक्खा’’तिआदीसु (दी. नि. २.३८७; सं. नि. ५.१०८१) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) दुक्खारम्मणे. ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरा अक्खानेन पापुणितं याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खट्ठाने. इध पनायं दुक्खवत्थुस्मिं दुक्खपच्चयेपि च दट्ठब्बो. तस्मा जातिआदिसब्बदुक्खक्खयकरन्ति अत्थो (ध. स. अट्ठ. २ आदयो). मग्गन्ति एत्थ कुसलत्थिकेहि मग्गीयति, किलेसे वा मारेन्तो गच्छतीति मग्गोति बुद्धवंसदेसना वुच्चति, तं निब्बानस्स मग्गभूतं बुद्धवंसदेसनं. सक्कच्चन्ति सक्कच्चं चित्तीकत्वा, ओहितसोता हुत्वाति अत्थो. पटिपज्जथाति अधितिट्ठथ, सुणाथाति अत्थो. अथ वा पीतिपामोज्जजननं सोकसल्लविनोदनं सब्बसम्पत्तिपटिलाभहेतुभूतं इमं बुद्धवंसदेसनं सुत्वा इदानि मदनिम्मदनादिगुणविसेसावहं सब्बदुक्खक्खयं बुद्धभावमग्गं पटिपज्जथाति सब्बेसं देवमनुस्सानं बुद्धत्तं पणिधाय उस्साहं जनेति. सेसमेत्थ उत्तानमेवाति.

इति मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय

रतनचङ्कमनकण्डवण्णना निट्ठिता.

निट्ठिता च सब्बाकारेन अब्भन्तरनिदानस्सत्थवण्णना.