📜
१०. पदुमबुद्धवंसवण्णना
अनोमदस्सिस्स ¶ पन भगवतो अपरभागे वस्ससतसहस्सायुका मनुस्सा अनुक्कमेन परिहायित्वा दसवस्सायुका हुत्वा पुन अनुक्कमेन वड्ढित्वा असङ्ख्येय्यायुका हुत्वा पुन परिहायमाना वस्ससतसहस्सायुका अहेसुं. तथा पदुमो नाम सत्था लोके उप्पज्जि. सोपि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा चम्पकनगरे असमस्स नाम रञ्ञो कुले रूपादीहि असमाय असमाय नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सो दसन्नं मासानं अच्चयेन चम्पकुय्याने मातुकुच्छितो निक्खमि. जाते पन कुमारे आकासतो सकलजम्बुदीपे समुद्दपरियन्ते पदुमवस्सं निपति. तेनस्स नामग्गहणदिवसे नामं गण्हन्ता नेमित्तका च ञातका च ‘‘महापदुमकुमारो’’त्वेव नाममकंसु. सो दसवस्ससहस्सानि अगारं अज्झावसि. नन्दुत्तर-वसुत्तर-यसुत्तरानामका तयो पासादा अहेसुं. उत्तरादेविप्पमुखानि तेत्तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.
अथ ¶ महासत्तो उत्तराय नाम महादेविया रम्मकुमारे नाम उप्पन्ने चत्तारि निमित्तानि दिस्वा आजञ्ञरथेन महाभिनिक्खमनं निक्खमि. तं पब्बजन्तं एका पुरिसकोटि अनुपब्बजि. सो तेहि परिवुतो अट्ठ मासे पधानचरियं चरित्वा विसाखपुण्णमाय धञ्ञवतीनगरे सुधञ्ञसेट्ठिस्स धीताय धञ्ञवतिया नाम दिन्नं मधुपायासं परिभुञ्जित्वा महासालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये तित्थकाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा महासोणबोधिं उपसङ्कमित्वा अट्ठत्तिंसहत्थवित्थतं तिणसन्थरकं पञ्ञपेत्वा पल्लङ्कं आभुजित्वा चतुरङ्गवीरियं अधिट्ठाय मारबलं ¶ विधमित्वा तीसु यामेसु तिस्सो विज्जा सच्छिकत्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति (ध. प. १५३-१५४) उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा ब्रह्मुनो आयाचनं अधिवासेत्वा धम्मदेसनाय भाजनभूते पुग्गले उपपरिक्खन्तो अत्तना सह पब्बजिते कोटिसङ्खे भिक्खू दिस्वा तङ्खणेयेव अनिलपथेन गन्त्वा धञ्ञवतीनगरसमीपे धनञ्जयुय्याने ओतरित्वा तेहि परिवुतो तेसं मज्झे धम्मचक्कं पवत्तेसि. तदा कोटिसतानं अभिसमयो अहोसि. तेन वुत्तं –
‘‘अनोमदस्सिस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमो नाम नामेन, असमो अप्पटिपुग्गलो.
‘‘तस्सापि असमं सीलं, समाधिपि अनन्तको;
असङ्ख्येय्यं ञाणवरं, विमुत्तिपि अनूपमा.
‘‘तस्सापि अतुलतेजस्स, धम्मचक्कप्पवत्तने;
अभिसमया तयो आसुं, महातमपवाहना’’ति.
तत्थ असमं सीलन्ति अञ्ञेसं सीलेन असदिसं, उत्तमं सेट्ठन्ति अत्थो. समाधिपि अनन्तकोति समाधिपि अप्पमेय्यो, तस्स अनन्तभावो लोकविवरणयमकपाटिहारियादीसु दट्ठब्बो. ञाणवरन्ति सब्बञ्ञुतञ्ञाणं, असाधारणञाणानि वा. विमुत्तिपीति अरहत्तफलविमुत्तिपि भगवतो. अनूपमाति उपमाविरहिता. अतुलतेजस्साति अतुलञाणतेजस्स. ‘‘अतुलञाणतेजा’’तिपि पाठो. तस्स ‘‘तयो अभिसमया’’ति इमिना ¶ उत्तरपदेन सम्बन्धो दट्ठब्बो. महातमपवाहनाति महामोहविनासका, मोहन्धकारविद्धंसकाति अत्थो.
अथापरेन समयेन पदुमो भगवा अत्तनो कनिट्ठभातरं सालकुमारञ्च उपसालकुमारञ्च ञातिसमागमे सपरिवारे पब्बाजेत्वा तेसं धम्मं देसेन्तो नवुति कोटियो धम्मामतं पायेसि. यदा पन रम्मत्थेरस्स धम्मं देसेसि, तदा असीतिकोटीनं ततियो अभिसमयो अहोसि. तेन वुत्तं –
‘‘पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये धीरो, नवुतिकोटिमबोधयि.
‘‘यदा च पदुमो बुद्धो, ओवदी सकमत्रजं;
तदा असीतिकोटीनं, ततियाभिसमयो अहू’’ति.
यदा ¶ पन सुभावितत्तो नाम राजा पदुमस्स बुद्धस्स बुद्धपदुमवदनस्स सन्तिके कोटिसतसहस्सपरिवारो एहिभिक्खुपब्बज्जाय पब्बजितो, तस्मिं सन्निपाते भगवा पातिमोक्खं उद्दिसि, सो पन पठमो सन्निपातो अहोसि.
अथापरेन ¶ समयेन महापदुमो मुनिवसभो उसभसमगती उसभवतीनगरं उपनिस्साय वस्सं उपगञ्छि. नगरवासिनो मनुस्सा भगवन्तं दस्सनकामा उपसङ्कमिंसु. तेसं भगवा धम्मं देसेसि. तत्थ च बहवो मनुस्सा पसन्नचित्ता पब्बजिंसु. ततो दसबलो तेहि च अञ्ञेहि च तीहि भिक्खुसतसहस्सेहि सद्धिं विसुद्धिपवारणं पवारेसि. सो दुतियो सन्निपातो अहोसि. ये पन तत्थ न पब्बजिंसु, ते कथिनानिसंसं सुत्वा पाटिपदे पञ्चसु मासेसु पञ्चानिसंसदायकं कथिनचीवरमदंसु. ततो तं भिक्खू धम्मसेनापतिं अग्गसावकं विसालमतिं सालत्थेरं कथिनत्थारत्थं याचित्वा कथिनचीवरं तस्सादंसु. थेरस्स कथिनचीवरे कयिरमाने भिक्खू सिब्बने सहायका अहेसुं. पदुमो पन सम्मासम्बुद्धो सूचिच्छिद्दे सुत्तानि आवुनित्वा अदासि. निट्ठिते पन चीवरे भगवा तीहि भिक्खुसतसहस्सेहि चारिकं पक्कामि.
अथापरेन ¶ समयेन सीहविक्कन्तगामी पुरिससीहो विय बुद्धसीहो गोसिङ्गसालवनसदिसे परमसुरभिकुसुमफलभारविनमितसाखाविटपे विमलकमलकुवलयसमलङ्कते सिसिरमधुरवारिवाहेन परिपूरिते रुरु-चमर-सीह-ब्यग्घ-अज-हय-गवय-महिंसादि विविधमिगगणविचरिते सुरभिकुसुमगन्धावबद्धहदयाहि भमरमधुकरयुवतीहि अनुभूतप्पचाराहि समन्ततो गुम्बगुम्बायमाने फलरसपमुदितहदयाहि काकलिसदिसमधुरविरुताहि कोकिलवधूहि उपगीयमाने परमरमणीये विवित्ते विजने योगानुकूले पवने वस्सावासमुपगञ्छि. तस्मिं विहरन्तं सपरिवारकं दसबलं तथागतं धम्मराजं बुद्धसिरिया विरोचमानं दिस्वा मनुस्सा तस्स धम्मं सुत्वा पसीदित्वा एहिभिक्खुपब्बज्जाय पब्बजिंसु. तदा द्वीहि भिक्खुसतसहस्सेहि परिवुतो पवारेसि. सो ततियो सन्निपातो अहोसि. तेन वुत्तं –
‘‘सन्निपाता तयो आसुं, पदुमस्स महेसिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
‘‘कथिनत्थारसमये, उप्पन्ने कथिनचीवरे;
धम्मसेनापतित्थाय, भिक्खू सिब्बिंसु चीवरं.
‘‘तदा ते विमला भिक्खू, छळभिञ्ञा महिद्धिका;
तीणि सतसहस्सानि, समिंसु अपराजिता.
‘‘पुनापरं ¶ ¶ सो नरासभो, पवने वासं उपागमि;
तदा समागमो आसि, द्विन्नं सतसहस्सिन’’न्ति.
तत्थ कथिनत्थारसमयेति कथिनचीवरत्थरणसमये. धम्मसेनापतित्थायाति धम्मसेनापतिसालत्थेरत्थं. अपराजिताति न पराजिता, विभत्तिलोपो दट्ठब्बो. सोति सो महापदुमो. पवनेति महावने. वासन्ति वस्सावासं. उपागमीति उपागतो. द्विन्नं सतसहस्सिनन्ति द्विन्नं सतसहस्सानं. ‘‘तदा आसि समागमो’’तिपि पाठो यदि अत्थि सुन्दरो भवेय्य.
तदा तथागते तस्मिं वनसण्डे वसन्ते अम्हाकं बोधिसत्तो सीहो हुत्वा सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्नं दिस्वा पसन्नचित्तो ¶ हुत्वा पदक्खिणं कत्वा सञ्जातपीतिसोमनस्सो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. अथ सत्था तस्स सत्ताहस्स अच्चयेन निरोधसमापत्तितो वुट्ठाय नरसीहो सीहं ओलोकेत्वा – ‘‘भिक्खुसङ्घेपिस्स चित्तप्पसादो होतूति सङ्घो आगच्छतू’’ति चिन्तेसि. अनेककोटिभिक्खू तावदेव आगञ्छिंसु. सीहो सङ्घेपि चित्तं पसादेसि. अथ सत्था तस्स चित्तं ओलोकेत्वा – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –
‘‘अहं तेन समयेन, सीहो आसिं मिगाधिभू;
पविवेकमनुब्रूहन्तं, पवने अद्दसं जिनं.
‘‘वन्दित्वा सिरसा पादे, कत्वान तं पदक्खिणं;
तिक्खत्तुं अभिनादित्वा, सत्ताहं जिनमुपट्ठहं.
‘‘सत्ताहं वरसमापत्तिया, वुट्ठहित्वा तथागतो;
मनसा चिन्तयित्वान, कोटिभिक्खू समानयि.
‘‘तदापि सो महावीरो, तेसं मज्झे वियाकरि;
अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति.
‘‘पधानं ¶ पदहित्वान…पे… हेस्साम सम्मुखा इमं.
‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.
तत्थ ¶ पविवेकमनुब्रूहन्तन्ति निरोधसमापत्तिं समापन्नन्ति अत्थो. पदक्खिणन्ति तिक्खत्तुं पदक्खिणं कत्वा. अभिनादित्वाति तिक्खत्तुं सीहनादं नदित्वा. उपट्ठहन्ति उपट्ठहिं. अयमेव वा पाठो. वरसमापत्तियाति निरोधसमापत्तितो वुट्ठहित्वा. मनसा चिन्तयित्वानाति ‘‘सब्बेपि भिक्खू इध आगच्छन्तू’’ति मनसाव चिन्तेत्वा. समानयीति समाहरि.
तस्स पन पदुमस्स भगवतो चम्पकं नाम नगरं अहोसि. असमो नाम राजा पिता अहोसि, मातापि तस्स असमा नाम, सालो ¶ च उपसालो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, राधा च सुराधा च द्वे अग्गसाविका, महासोणरुक्खो बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं, आयु वस्ससतसहस्सं अहोसि, रूपादीहि गुणेहि अनुत्तरा उत्तरा नामस्स अग्गमहेसी, रम्मकुमारो नामस्स अतिरम्मो तनयो अहोसि. तेन वुत्तं –
‘‘चम्पकं नाम नगरं, असमो नाम खत्तियो;
असमा नाम जनिका, पदुमस्स महेसिनो.
‘‘सालो च उपसालो च, अहेसुं अग्गसावका;
वरुणो नामुपट्ठाको, पदुमस्स महेसिनो.
‘‘राधा चेव सुराधा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, महासोणोति वुच्चति.
‘‘अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;
पभा निद्धावती तस्स, असमा सब्बतो दिसा.
‘‘चन्दप्पभा सूरियप्पभा, रतनग्गिमणिप्पभा;
सब्बापि ता हता होन्ति, पत्वा जिनपभुत्तमं.
‘‘वस्ससतसहस्सानि ¶ , आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘परिपक्कमानसे सत्ते, बोधयित्वा असेसतो;
सेसके अनुसासित्वा, निब्बुतो सो ससावको.
‘‘उरगोव तचं जिण्णं, वद्धपत्तंव पादपो;
जहित्वा सब्बसङ्खारे, निब्बुतो सो यथा सिखी’’ति.
तत्थ ¶ रतनग्गिमणिप्पभाति रतनप्पभा च अग्गिप्पभा च मणिप्पभा च. हताति अभिभूता. जिनपभुत्तमन्ति जिनस्स सरीरप्पभं उत्तमं पत्वा हताति अत्थो. परिपक्कमानसेति परिपक्किन्द्रिये वेनेय्यसत्ते. वद्धपत्तन्ति पुराणपत्तं. पादपो वाति पादपो विय. सब्बसङ्खारेति सब्बेपि ¶ अज्झत्तिकबाहिरे सङ्खारे. ‘‘हित्वा सब्बसङ्खार’’न्तिपि पाठो, सोयेवत्थो. यथा सिखीति अग्गि विय निरुपादानो निब्बुतिं सुगतो गतोति. सेसमेत्थ गाथासु हेट्ठा वुत्तनयत्ता उत्तानमेवाति.
पदुमबुद्धवंसवण्णना निट्ठिता.
निट्ठितो अट्ठमो बुद्धवंसो.