📜

११. नारदबुद्धवंसवण्णना

पदुमबुद्धे पन परिनिब्बुते तस्स सासने च अन्तरहिते वस्ससतसहस्सायुका मनुस्सा अनुक्कमेन परिहायमाना दसवस्सायुका अहेसुं. पुन वड्ढित्वा असङ्ख्येय्यायुका हुत्वा परिहायमाना नवुतिवस्ससहस्सायुका अहेसुं. तदा दसबलधरो तेविज्जो चतुवेसारज्जविसारदो विमुत्तिसारदो नारदो नाम नरसत्तुत्तमो सत्था लोके उदपादि. सो चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा तुसितभवने निब्बत्तित्वा ततो चवित्वा धञ्ञवती नाम नगरे सकवीरियविजितवासुदेवस्स सुदेवस्स नाम रञ्ञो कुले अग्गमहेसिया निरूपमाय अनोमाय नाम देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सो दसन्नं मासानं अच्चयेन धनञ्जयुय्याने मातुकुच्छितो निक्खमि. नामग्गहणदिवसे पन नामकरणे कयिरमाने सकलजम्बुदीपे मनुस्सानं उपभोगक्खमानि अनुरूपानि आभरणानि आकासतो कप्परुक्खादीहि पतिंसु. तेनस्स नरानं अरहानि आभरणानि अदासीति ‘‘नारदो’’ति नामं अकंसु.

सो नववस्ससहस्सानि अगारमज्झे वसि. विजितो विजितावी विजिताभिरामोति तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. तस्स नारदकुमारस्स कुलसीलाचाररूपसम्पन्नं मनोनुकूलं विजितसेनं नाम अतिविय धञ्ञं खत्तियकञ्ञं अग्गमहेसिं अकंसु. तं आदिं कत्वा वीसतिसहस्साधिकं इत्थीनं सतसहस्सं अहोसि. तस्सा विजितसेनाय देविया सब्बलोकानन्दकरे नन्दुत्तरकुमारे नाम जाते सो चत्तारि निमित्तानि दिस्वा चतुरङ्गिनिया महतिया सेनाय परिवुतो नानाविरागतनुवरवसननिवसनो आमुक्कमुत्ताहारमणिकुण्डलो वरकेयूरमकुटकटकधरो परमसुरभिगन्धकुसुमसमलङ्कतो पदसाव उय्यानं गन्त्वा सब्बाभरणानि ओमुञ्चित्वा भण्डागारिकस्स हत्थे दत्वा सयमेव विमलनीलकुवलयदलसदिसेनातिनिसितेनासिना परमरुचिररतनविचित्तं सकेसमकुटं छिन्दित्वा गगनतले खिपि. तं सक्को देवराजा सुवण्णचङ्कोटकेन पटिग्गहेत्वा तावतिंसभवनं नेत्वा तियोजनुब्बेधं सिनेरुमुद्धनि सत्तरतनमयं चेतियं अकासि.

महापुरिसो पन देवदत्तानि कासायानि वत्थानि परिदहित्वा तत्थेव उय्याने पब्बजि. पुरिससतसहस्सा च तं अनुपब्बजिंसु. सो सत्ताहं तत्थेव पधानचरियं चरित्वा विसाखपुण्णमाय विजितसेनाय अग्गमहेसिया दिन्नं पायासं परिभुञ्जित्वा तत्थेव उय्याने दिवाविहारं कत्वा सुदस्सनुय्यानपालेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा महासोणबोधिं पदक्खिणं कत्वा अट्ठपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा निसीदित्वा मारबलं विधमित्वा तीसु यामेसु तिस्सो विज्जा उप्पादेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहानि वीतिनामेत्वा ब्रह्मुनो याचितो पटिञ्ञं दत्वा धनञ्जयुय्याने अत्तना सह पब्बजितेहि सतसहस्सभिक्खूहि परिवुतो तत्थ धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पदुमस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

नारदो नाम नामेन, असमो अप्पटिपुग्गलो.

.

‘‘सो बुद्धो चक्कवत्तिस्स, जेट्ठो दयितओरसो;

आमुक्कमालाभरणो, उय्यानं उपसङ्कमि.

.

‘‘तत्थासि रुक्खो यसविपुलो, अभिरूपो ब्रह्मा सुचि;

तमज्झप्पत्वा उपनिसीदि, महासोणस्स हेट्ठतो.

.

‘‘तत्थ ञाणवरुप्पज्जि, अनन्तं वजिरूपमं;

तेन विचिनि सङ्खारे, उक्कुज्जमवकुज्जकं.

.

‘‘तत्थ सब्बकिलेसानि, असेसमभिवाहयि;

पापुणी केवलं बोधिं, बुद्धञाणे च चुद्दस.

.

‘‘पापुणित्वान सम्बोधिं, धम्मचक्कं पवत्तयि;

कोटिसतसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ चक्कवत्तिस्साति चक्कवत्तिरञ्ञो. जेट्ठोति पुब्बजो. दयितओरसोति दयितो पियो ओरसो पुत्तो, दयितो ओरसि गहेत्वा लालितो पुत्तो दयितओरसो नाम. आमुक्कमालाभरणोति आमुक्कमुत्ताहारकेयूरकटकमकुटकुण्डलमालो. उय्यानन्ति बहिनगरे धनञ्जयुय्यानं नामारामं अगमासि.

तत्थासि रुक्खोति तस्मिं उय्याने एको किर रुक्खो रत्तसोणो नाम अहोसि. सो किर नवुतिहत्थुब्बेधो समवट्टक्खन्धो सम्पन्नविविधविटपसाखो नीलबहलविपुलपलासो सन्दच्छायो देवताधिवुट्ठत्ता विगतविविधविहगगणसञ्चारो धरणीतलतिलकभूतो तरुरज्जं विय कुरुमानो परमरमणीयदस्सनो रत्तकुसुमसमलङ्कतसब्बसाखो देवमनुस्सनयनरसायनभूतो अहोसि. यसविपुलोति विपुलयसो, सब्बलोकविख्यातो अत्तनो सम्पत्तिया सब्बत्थ पाकटो विस्सुतोति अत्थो. केचि ‘‘तत्थासि रुक्खो विपुलो’’ति पठन्ति. ब्रहाति महन्तो, देवानं पारिच्छत्तकसदिसोति अत्थो. तमज्झप्पत्वाति तं सोणरुक्खं पत्वा अधिपत्वा उपगम्माति अत्थो. हेट्ठतोति तस्स रुक्खस्स हेट्ठा.

ञाणवरुप्पज्जीति ञाणवरं उदपादि. अनन्तन्ति अप्पमेय्यं अप्पमाणं. वजिरूपमन्ति वजिरसदिसं तिखिणं, अनिच्चानुपस्सनादिकस्स विपस्सनाञाणस्सेतं अधिवचनं. तेन विचिनि सङ्खारेति तेन विपस्सनाञाणेन रूपादिके सङ्खारे विचिनि. उक्कुज्जमवकुज्जकन्ति सङ्खारानं उदयञ्च वयञ्च विचिनीति अत्थो. तस्मा पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानतो वुट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपञ्ञास लक्खणानि दिस्वा याव गोत्रभुञाणं विपस्सनं वड्ढेत्वा अरियमग्गानुक्कमेन सकले बुद्धगुणे पटिलभीति अत्थो.

तत्थाति सोणरुक्खे. सब्बकिलेसानीति सब्बेपि किलेसे, लिङ्गविपरियासं कत्वा वुत्तं. केचि ‘‘तत्थ सब्बकिलेसेही’’ति पठन्ति. असेसन्ति निरवसेसं. अभिवाहयीति मग्गोधिना च किलेसोधिना च सब्बे किलेसे अभिवाहयि, विनासमुपनेसीति अत्थो. बोधीति अरहत्तमग्गञाणं. बुद्धञाणे च चुद्दसाति बुद्धञाणानि चुद्दस. तानि कतमानीति? मग्गफलञाणानि अट्ठ, छ असाधारणञाणानीति एवमिमानि चुद्दस बुद्धञाणानि नाम, -सद्दो सम्पिण्डनत्थो, तेन अपरानिपि चतस्सो पटिसम्भिदाञाणानि चतुवेसारज्जञाणानि चतुयोनिपरिच्छेदकञाणानि पञ्चगतिपरिच्छेदकञाणानि दसबलञाणानि सकले च बुद्धगुणे पापुणीति अत्थो.

एवं बुद्धत्तं पत्वा ब्रह्मायाचनं अधिवासेत्वा धनञ्जयुय्याने अत्तना सह पब्बजिते सतसहस्सभिक्खू सम्मुखे कत्वा धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सस्स पठमाभिसमयो अहोसि. तदा किर महादोणनगरे दोणो नाम नागराजा गङ्गातीरे पटिवसति महिद्धिको महानुभावो महाजनेन सक्कतो गरुकतो मानितो पूजितो. सो यस्मिं विसये जनपदवासिनो मनुस्सा तस्स बलिकम्मं न करोन्ति, तेसं विसयं अवस्सेन वा अतिवस्सेन वा सक्खरवस्सेन वा विनासेति.

अथ तीरदस्सनो नारदो सत्था दोणस्स नागराजस्स विनयने बहूनं पाणीनं उपनिस्सयं दिस्वा महता भिक्खुसङ्घेन परिवारितो तस्स नागराजस्स निवासट्ठानमगमासि. ततो तं मनुस्सा दिस्वा एवमाहंसु – ‘‘भगवा, एत्थ घोरविसो उग्गतेजो महिद्धिको महानुभावो नागराजा पटिवसति, सो तं मा विहेठेस्सति न गन्तब्ब’’न्ति. भगवा पन तेसं वचनं असुणन्तो विय अगमासि. गन्त्वा च तत्थस्स नागराजस्स सक्कारत्थाय कते परमसुरभिगन्धे पुप्फसन्थरे निसीदि. महाजनो किर ‘‘नारदस्स च मुनिराजस्स दोणस्स च नागराजस्स द्विन्नम्पि युद्धं पस्सिस्सामा’’ति सन्निपति.

अथ अहिनागो मुनिनागं तथा निसिन्नं दिस्वा मक्खं असहमानो सन्दिस्समानकायो हुत्वा पधूपायि. दसबलोपि पधूपायि. पुन नागराजा पज्जलि . मुनिराजापि पज्जलि. अथ सो नागराजा दसबलस्स सरीरतो निक्खन्ताहि धूमजालाहि अतिविय किलन्तसरीरो दुक्खं असहमानो ‘‘विसवेगेन नं मारेस्सामी’’ति विसं विस्सज्जेसि. विसस्स वेगेन सकलोपि जम्बुदीपो विनस्सेय्य. तं पन विसं दसबलस्स सरीरे एकलोमम्पि कम्पेतुं नासक्खि. अथ सो नागराजा – ‘‘का नु खो समणस्स पवत्ती’’ति ओलोकेन्तो सरदसमये सूरियं विय चन्दं विय च परिपुण्णं छब्बण्णाहि बुद्धरस्मीहि विरोचमानं विप्पसन्नवदनसोभं भगवन्तं दिस्वा – ‘‘अहो! महिद्धिको वतायं समणो, मया पन अत्तनो बलं अजानन्तेन अपरद्ध’’न्ति चिन्तेत्वा ताणं गवेसी भगवन्तंयेव सरणमुपगञ्छि. अथ नारदो मुनिराजा तं नागराजं विनेत्वा तत्थ सन्निपतितस्स महाजनस्स चित्तप्पसादनत्थं यमकपाटिहारियं अकासि. तदा पाणीनं नवुतिकोटिसहस्सानि अरहत्ते पतिट्ठहिंसु. सो दुतियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘महादोणं नागराजं, विनयन्तो महामुनि;

पाटिहेरं तदाकासि, दस्सयन्तो सदेवके.

.

‘‘तदा देवमनुस्सानं, तम्हि धम्मप्पकासने;

नवुतिकोटिसहस्सानि, तरिंसु सब्बसंसय’’न्ति.

तत्थ पाटिहेरं तदाकासीति अकासि यमकपाटिहारियन्ति अत्थो. अयमेव वा पाठो. ‘‘तदा देवमनुस्सा वा’’तिपि पाठो. तत्थ देवमनुस्सानन्ति सामिअत्थे पच्चत्तं. तस्मा देवानं मनुस्सानञ्च नवुतिकोटिसहस्सानीति अत्थो. तरिंसूति अतिक्कमिंसु.

यदा पन अत्तनो पुत्तं नन्दुत्तरकुमारं ओवदि, तदा असीतिया कोटिसहस्सानं ततियाभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यम्हि काले महावीरो, ओवदी सकमत्रजं;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहू’’ति.

यदा पन थुल्लकोट्ठितनगरे भद्दसालो च विजितमित्तो च द्वे ब्राह्मणसहायका अमतरहदं गवेसमाना परिसति निसिन्नं अतिविसारदं नारदसम्मासम्बुद्धं अद्दसंसु. ते भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि दिस्वा – ‘‘अयं लोके विवटच्छदो सम्मासम्बुद्धो’’ति निट्ठं गन्त्वा भगवति सञ्जातसद्धा सपरिवारा भगवतो सन्तिके पब्बजिंसु. तेसु पब्बजित्वा अरहत्तं पत्तेसु भगवा भिक्खूनं कोटिसतसहस्समज्झे पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. तेन वुत्तं –

१०.

‘‘सन्निपाता तयो आसुं, नारदस्स महेसिनो;

कोटिसतसहस्सानं, पठमो आसि समागमो’’ति.

यस्मिं समये नारदो सम्मासम्बुद्धो ञातिसमागमे अत्तनो पणिधानतो पट्ठाय बुद्धवंसं कथेसि, तदा नवुतिकोटिभिक्खुसहस्सानं दुतियो सन्निपातो अहोसि. तेन वुत्तं –

११.

‘‘यदा बुद्धो बुद्धगुणं, सनिदानं पकासयि;

नवुतिकोटिसहस्सानि, समिंसु विमला तदा’’ति.

तत्थ विमलाति विगतमला, खीणासवाति अत्थो.

यदा पन महादोणनागराजस्स विनयने पसन्नो वेरोचनो नाम नागराजा गङ्गाय नदिया तिगावुतप्पमाणं सत्तरतनमयं मण्डपं निम्मिनित्वा सपरिवारं भगवन्तं तत्थ निसीदापेत्वा सपरिवारो सजनपदे अत्तनो दानग्गदस्सनत्थाय निमन्तेत्वा नागनाटकानि च ताळावचरे विविधवेसालङ्कारधरे सन्निपातेत्वा महासक्कारेन भगवतो सपरिवारस्स महादानं अदासि. भोजनावसाने भगवा महागङ्गं ओतारेन्तो विय अनुमोदनमकासि. तदा भत्तानुमोदने धम्मं सुत्वा पसन्नानं एहिभिक्खुपब्बज्जाय पब्बजितानं असीतिभिक्खुसतसहस्सानं मज्झे पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

१२.

‘‘यदा वेरोचनो नागो, दानं ददाति सत्थुनो;

तदा समिंसु जिनपुत्ता, असीतिसतसहस्सियो’’ति.

तत्थ असीतिसतसहस्सियोति सतसहस्सानं असीतियो.

तदा अम्हाकं बोधिसत्तो इसिपब्बज्जं पब्बजित्वा हिमवन्तपस्से अस्समं मापेत्वा पञ्चसु अभिञ्ञासु अट्ठसु समापत्तीसु च चिण्णवसी हुत्वा पटिवसति. अथ तस्मिं अनुकम्पाय नारदो भगवा असीतिया अरहन्तकोटीहि दसहि च अनागामिफलट्ठेहि उपासकसहस्सेहि परिवुतो तं अस्समपदं अगमासि. तापसो भगवन्तं दिस्वाव पमुदितहदयो सपरिवारस्स भगवतो निवासत्थाय अस्समं मापेत्वा सकलरत्तिं सत्थुगुणं कित्तेत्वा भगवतो धम्मकथं सुत्वा पुनदिवसे उत्तरकुरुं गन्त्वा ततो आहारं आहरित्वा सपरिवारस्स बुद्धस्स महादानं अदासि. एवं सत्ताहं महादानं दत्वा हिमवन्ततो अनग्घं लोहितचन्दनं आहरित्वा तेन लोहितचन्दनेन भगवन्तं पूजेसि. तदा नं दसबलो अमरनरपरिवुतो धम्मकथं कथेत्वा – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

१३.

‘‘अहं तेन समयेन, जटिलो उग्गतापनो;

अन्तलिक्खचरो आसिं, पञ्चाभिञ्ञासु पारगू.

१४.

‘‘तदापाहं असमसमं, ससङ्घं सपरिज्जनं;

अन्नपानेन तप्पेत्वा, चन्दनेनाभिपूजयिं.

१५.

‘‘सोपि मं तदा ब्याकासि, नारदो लोकनायको;

अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.

१६.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१७.

‘‘तस्सापि वचनं सुत्वा, भिय्यो हासेत्व मानसं;

अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया’’ति.

तत्थ तदापाहन्ति तदापि अहं. असमसमन्ति असमा नाम अतीता बुद्धा, तेहि असमेहि समं तुल्यं असमसमं. अथ वा असमा विसमा, समा अविसमा साधवो, तेसु असमसमेसु समो ‘‘असमसमसमो’’ति वत्तब्बे एकस्स समसद्दस्स लोपं कत्वा वुत्तन्ति वेदितब्बं, असमाविसमसमन्ति अत्थो. सपरिज्जनन्ति सउपासकजनं. ‘‘सोपि मं तदा नरमरूनं, मज्झे ब्याकासि चक्खुमा’’तिपि पाठो , सो उत्तानत्थोव. भिय्यो हासेत्व मानसन्ति उत्तरिम्पि हासेत्वा तोसेत्वा हदयं. अधिट्ठहिं वतं उग्गन्ति उग्गं वतं अधिट्ठासिं. ‘‘उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’तिपि पाठो.

तस्स पन भगवतो नारदस्स धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, भद्दसालो च जितमित्तो च द्वे अग्गसावका, वासेट्ठो नाम उपट्ठाको, उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि. तस्स सरीरप्पभा निच्चं योजनं फरति, नवुतिवस्ससहस्सानि आयु, तस्स पन विजितसेना नाम अग्गमहेसी, नन्दुत्तरकुमारो नामस्स पुत्तो अहोसि, विजितो विजितावी विजिताभिरामोति तयो पासादा अहेसुं. सो नववस्ससहस्सानि अगारं अज्झावसि. सो पदसाव महाभिनिक्खमनं निक्खमीति. तेन वुत्तं –

१८.

‘‘नगरं धञ्ञवती नाम, सुदेवो नाम खत्तियो;

अनोमा नाम जनिका, नारदस्स महेसिनो.

२३.

‘‘भद्दसालो जितमित्तो, अहेसुं अग्गसावका;

वासेट्ठो नामुपट्ठाको, नारदस्स महेसिनो.

२४.

‘‘उत्तरा फग्गुनी चेव, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महासोणोति वुच्चति.

२६.

‘‘अट्ठासीतिरतनानि, अच्चुग्गतो महामुनि;

कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.

२७.

‘‘तस्स ब्यामप्पभा काया, निद्धावति दिसोदिसं;

निरन्तरं दिवारत्तिं, योजनं फरते सदा.

२८.

‘‘न केचि तेन समयेन, समन्ता योजने जना;

उक्कापदीपे उज्जालेन्ति, बुद्धरंसीहि ओत्थटा.

२९.

‘‘नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३०.

‘‘यथा उळूहि गगनं, विचित्तं उपसोभति;

तथेव सासनं तस्स, अरहन्तेहि सोभति.

३१.

‘‘संसारसोतं तरणाय, सेसके पटिपन्नके;

धम्मसेतुं दळ्हं कत्वा, निब्बुतो सो नरासभो.

३२.

‘‘सोपि बुद्धो असमसमो, तेपि खीणासवा अतुलतेजा;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ कञ्चनग्घियसङ्कासोति विविधरतनविचित्तकञ्चनमयग्घिकसदिसरूपसोभो. दससहस्सी विरोचतीति तस्स पभाय दससहस्सीपि लोकधातु विरोचति, विराजतीति अत्थो. तमेवत्थं पकासेन्तो भगवा ‘‘तस्स ब्यामप्पभा काया, निद्धावति दिसोदिस’’न्ति आह. तत्थ ब्यामप्पभा कायाति ब्यामप्पभा वियाति ब्यामप्पभा, अम्हाकं भगवतो ब्यामप्पभा वियाति अत्थो.

न केचीति एत्थ -कारो पटिसेधत्थो, तस्स उज्जालेन्ति-सद्देन सम्बन्धो दट्ठब्बो. उक्काति दण्डदीपिका. उक्का वा पदीपे वा केचिपि जना न उज्जालेन्ति न पज्जालेन्ति. कस्माति चे? बुद्धसरीरप्पभाय ओभासितत्ता. बुद्धरंसीहीति बुद्धरस्मीहि. ओत्थटाति अधिगता.

उळूहीति ताराहि, यथा ताराहि गगनतलं विचित्तं सोभति, तथेव तस्स सासनं अरहन्तेहि विचित्तं उपसोभतीति अत्थो. संसारसोतं तरणायाति संसारसागरस्स तरणत्थं. सेसके पटिपन्नकेति अरहन्ते ठपेत्वा कल्याणपुथुज्जनेहि सद्धिं सेसे सेक्खपुग्गलेति अत्थो. धम्मसेतुन्ति मग्गसेतुं, सेसपुग्गले संसारतो तारेतुं धम्मसेतुं ठपेत्वा कतसब्बकिच्चो हुत्वा परिनिब्बायीति अत्थो. सेसं हेट्ठा वुत्तत्ता सब्बत्थ उत्तानमेवाति.

नारदबुद्धवंसवण्णना निट्ठिता.

निट्ठितो नवमो बुद्धवंसो.