📜

१२. पदुमुत्तरबुद्धवंसवण्णना

नारदबुद्धस्स सासनं नवुतिवस्ससहस्सानि पवत्तित्वा अन्तरधायि. सो च कप्पो विनस्सित्थ. ततो परं कप्पानं असङ्ख्येय्यं बुद्धा लोके न उप्पज्जिंसु. बुद्धसुञ्ञो विगतबुद्धालोको अहोसि. ततो कप्पेसु च असङ्ख्येय्येसु वीतिवत्तेसु इतो कप्पसतसहस्समत्थके एकस्मिं कप्पे एको विजितमारो ओहितभारो मेरुसारो असंसारो सत्तसारो सब्बलोकुत्तरो पदुमुत्तरो नाम बुद्धो लोके उदपादि. सोपि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा हंसवतीनगरे सब्बजनानन्दकरस्सानन्दस्स नाम रञ्ञो अग्गमहेसिया उदितोदितकुले जाताय सुजाताय देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सा देवताहि कतारक्खा दसन्नं मासानं अच्चयेन हंसवतुय्याने पदुमुत्तरकुमारं विजायि. पटिसन्धियञ्चस्स जातियञ्च हेट्ठा वुत्तप्पकारानि पाटिहारियानि अहेसुं.

तस्स किर जातियं पदुमवस्सं वस्सि. तेनस्स नामग्गहणदिवसे ञातका ‘‘पदुमुत्तरकुमारो’’त्वेव नामं अकंसु. सो दसवस्ससहस्सानि अगारं अज्झावसि. नरवाहन-यसवाहन-वसवत्तिनामका तिण्णं उतूनं अनुच्छविका तयो चस्स पासादा अहेसुं. वसुदत्तादेविप्पमुखानं इत्थीनं सतसहस्सानि वीसतिसहस्सानि च पच्चुपट्ठितानि अहेसुं. सो वसुदत्ताय देविया पुत्ते सब्बगुणानुत्तरे उत्तरकुमारे नाम उप्पन्ने चत्तारि निमित्तानि दिस्वा – ‘‘महाभिनिक्खमनं निक्खमिस्सामी’’ति चिन्तेसि. तस्स चिन्तितमत्तेव वसवत्तिनामको पासादो कुम्भकारचक्कं विय आकासं अब्भुग्गन्त्वा देवविमानमिव पुण्णचन्दो विय च गगनतलेन गन्त्वा बोधिरुक्खं मज्झेकरोन्तो सोभितबुद्धवंसवण्णनाय आगतपासादो विय भूमियं ओतरि.

महापुरिसो किर ततो पासादतो ओतरित्वा अरहत्तद्धजभूतानि कासायानि वत्थानि देवदत्तियानि पारुपित्वा तत्थेव पब्बजि. पासादो पनागन्त्वा सकट्ठानेयेव अट्ठासि. महासत्तेन सहगताय परिसाय ठपेत्वा इत्थियो सब्बे पब्बजिंसु. महापुरिसो तेहि सह सत्ताहं पधानचरियं चरित्वा विसाखपुण्णमाय उज्जेनिनिगमे रुचानन्दसेट्ठिधीताय दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं कत्वा सायन्हसमये सुमित्ताजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा सललबोधिं उपगन्त्वा तं पदक्खिणं कत्वा अट्ठत्तिंसहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा चतुरङ्गवीरियं अधिट्ठाय समारं मारबलं विधमित्वा पठमे यामे पुब्बेनिवासं अनुस्सरित्वा दुतिये यामे दिब्बचक्खुं विसोधेत्वा ततिये यामे पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानतो वुट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपञ्ञास लक्खणानि दिस्वा याव गोत्रभुञाणं विपस्सनं वड्ढेत्वा अरियमग्गेन सकलबुद्धगुणे पटिविज्झित्वा सब्बबुद्धाचिण्णं ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेसि. तदा किर दससहस्सचक्कवाळब्भन्तरं सकलम्पि अलङ्करोन्तं विय पदुमवस्सं वस्सि. तेन वुत्तं –

.

‘‘नारदस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;

पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमो.

.

‘‘मण्डकप्पो वा सो आसि, यम्हि बुद्धो अजायथ;

उस्सन्नकुसला जनता, तम्हि कप्पे अजायथा’’ति.

तत्थ सागरूपमोति सागरसदिसगम्भीरभावो. मण्डकप्पो वा सो आसीति एत्थ यस्मिं कप्पे द्वे सम्मासम्बुद्धा उप्पज्जन्ति, अयं मण्डकप्पो नाम. दुविधो हि कप्पो सुञ्ञकप्पो असुञ्ञकप्पो चाति. तत्थ सुञ्ञकप्पे बुद्धपच्चेकबुद्धचक्कवत्तिनो न उप्पज्जन्ति. तस्मा गुणवन्तपुग्गलसुञ्ञत्ता ‘‘सुञ्ञकप्पो’’ति वुच्चति.

असुञ्ञकप्पो पञ्चविधो – सारकप्पो मण्डकप्पो वरकप्पो सारमण्डकप्पो भद्दकप्पोति. तत्थ गुणसाररहिते कप्पे गुणसारुप्पादकस्स गुणसारजननस्स एकस्स सम्मासम्बुद्धस्स पातुभावेन ‘‘सारकप्पो’’ति वुच्चति. यस्मिं पन कप्पे द्वे लोकनायका उप्पज्जन्ति, सो ‘‘मण्डकप्पो’’ति वुच्चति. यस्मिं कप्पे तयो बुद्धा उप्पज्जन्ति, तेसु पठमो दुतियं ब्याकरोति, दुतियो ततियन्ति, तत्थ मनुस्सा पमुदितहदया अत्तना पत्थितपणिधानवसेन वरयन्ति. तस्मा ‘‘वरकप्पो’’ति वुच्चति. यत्थ पन कप्पे चत्तारो बुद्धा उप्पज्जन्ति, सो पुरिमकप्पतो विसिट्ठतरत्ता सारतरत्ता ‘‘सारमण्डकप्पो’’ति वुच्चति. यस्मिं कप्पे पञ्च बुद्धा उप्पज्जन्ति, सो ‘‘भद्दकप्पो’’ति वुच्चति. सो पन अतिदुल्लभो. तस्मिं पन कप्पे येभुय्येन सत्ता कल्याणसुखबहुला होन्ति. येभुय्येन तिहेतुका किलेसक्खयं करोन्ति, दुहेतुका सुगतिगामिनो होन्ति, अहेतुका हेतुं पटिलभन्ति. तस्मा सो कप्पो ‘‘भद्दकप्पो’’ति वुच्चति. तेन वुत्तं – ‘‘असुञ्ञकप्पो पञ्चविधो’’तिआदि. वुत्तञ्हेतं पोराणेहि –

‘‘एको बुद्धो सारकप्पे, मण्डकप्पे जिना दुवे;

वरकप्पे तयो बुद्धा, सारमण्डे चतुरो बुद्धा;

पञ्च बुद्धा भद्दकप्पे, ततो नत्थाधिका जिना’’ति.

यस्मिं पन कप्पे पदुमुत्तरदसबलो उप्पज्जि, सो सारकप्पोपि समानो गुणसम्पत्तिया मण्डकप्पसदिसत्ता ‘‘मण्डकप्पो’’ति वुत्तो. ओपम्मत्थे वा-सद्दो दट्ठब्बो. उस्सन्नकुसलाति उपचितपुञ्ञा. जनताति जनसमूहो.

पदुमुत्तरो पन परिसुत्तरो भगवा सत्ताहं बोधिपल्लङ्के वीतिनामेत्वा – ‘‘पथवियं पादं निक्खिपिस्सामी’’ति दक्खिणं पादं अभिनीहरि. अथ पथविं भिन्दित्वा विमलकोमलकेसरकण्णिकानि जलजामलाविकलविपुलपलासानि थलजानि जलजानि उट्ठहिंसु. तेसं किर धुरपत्तानि नवुतिहत्थानि केसरानि तिंसहत्थानि कण्णिका द्वादसहत्था एकेकस्स नवघटप्पमाणा रेणवो अहेसुं. सत्था पन उब्बेधतो अट्ठपण्णासहत्थो अहोसि. तस्स उभिन्नं बाहानमन्तरं अट्ठारसहत्थं नलाटं पञ्चहत्थं हत्थपादा एकादसहत्था अहेसुं. तस्स एकादसहत्थेन पादेन द्वादसहत्थाय कण्णिकाय अक्कन्तमत्ताय नवघटप्पमाणा रेणवो उट्ठहित्वा अट्ठपण्णासहत्थं सरीरप्पदेसं उग्गन्त्वा मनोसिलाचुण्णविचुण्णितं विय कत्वा पच्चोत्थरन्ति. तदुपादाय सत्था पदुमुत्तरोत्वेव लोके पञ्ञायित्थाति संयुत्तभाणका वदन्ति.

अथ सब्बलोकुत्तरो पदुमुत्तरो भगवा ब्रह्मायाचनं सम्पटिच्छित्वा धम्मदेसनाय भाजनभूते सत्ते ओलोकेन्तो मिथिलनगरे देवलं सुजातञ्चाति द्वे राजपुत्ते उपनिस्सयसम्पन्ने दिस्वा तङ्खणञ्ञेव अनिलपथेन गन्त्वा मिथिलुय्याने ओतरित्वा उय्यानपालेन द्वेपि राजकुमारे पक्कोसापेसि. तेपि च ‘‘अम्हाकं पितुच्छापुत्तो पदुमुत्तरकुमारो पब्बजित्वा सम्मासम्बोधिं पापुणित्वा अम्हाकं नगरं सम्पत्तो, हन्द नं मयं दस्सनाय उपसङ्कमिस्सामा’’ति सपरिवारा पदुमुत्तरं भगवन्तं उपसङ्कमित्वा परिवारेत्वा निसीदिंसु. तदा दसबलो तेहि परिवुतो तारागणपरिवुतो पुण्णचन्दो विय विरोचमानो तत्थ धम्मचक्कं पवत्तेसि, तदा कोटिसतसहस्सानं पठमो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पदुमुत्तरस्स भगवतो, पठमे धम्मदेसने;

कोटिसतसहस्सानं, धम्माभिसमयो अहू’’ति.

अथापरेन समयेन सरदतापससमागमे महाजनं निरयसन्तापेन सन्तापेत्वा धम्मं देसेन्तो सत्ततिंससतसहस्ससङ्खे सत्तकाये धम्मामतं पायेसि, सो दुतियो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘ततो परम्पि वस्सन्ते, तप्पयन्ते च पाणिनो;

सत्तत्तिंससतसहस्सानं, दुतियाभिसमयो अहू’’ति.

यदा पन आनन्दमहाराजा वीसतिया पुरिससहस्सेहि वीसतिया अमच्चेहि च सद्धिं पदुमुत्तरस्स सम्मासम्बुद्धस्स सन्तिके मिथिलनगरे पातुरहोसि. पदुमुत्तरो च भगवा ते सब्बे एहिभिक्खुपब्बज्जाय पब्बाजेत्वा तेहि परिवुतो गन्त्वा पितुसङ्गहं कुरुमानो हंसवतिया राजधानिया वसति. तत्थ सो अम्हाकं भगवा विय कपिलपुरे गगनतले रतनचङ्कमे चङ्कमन्तो बुद्धवंसं कथेसि, तदा पञ्ञाससतसहस्सानं ततियो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यम्हि काले महावीरो, आनन्दं उपसङ्कमि;

पितुसन्तिकं उपगन्त्वा, आहनी अमतदुन्दुभिं.

.

‘‘आहते अमतभेरिम्हि, वस्सन्ते धम्मवुट्ठिया;

पञ्ञाससतसहस्सानं, ततियाभिसमयो अहू’’ति.

तत्थ आनन्दं उपसङ्कमीति पितरं आनन्दराजानं सन्धाय वुत्तं. आहनीति अभिहनि. आहतेति आहताय. अमतभेरिम्हीति अमतभेरिया, लिङ्गविपल्लासो दट्ठब्बो. ‘‘आसेविते’’तिपि पाठो, तस्स आसेवितायाति अत्थो. वस्सन्ते धम्मवुट्ठियाति धम्मवस्सं वस्सन्तेति अत्थो. इदानि अभिसमयकरणूपायं दस्सेन्तो –

.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहु’’न्ति. – आह;

तत्थ ओवादकोति सरणसीलधुतङ्गसमादानगुणानिसंसवण्णनाय ओवदतीति ओवादको. विञ्ञापकोति चतुसच्चं विञ्ञापेतीति विञ्ञापको, बोधको. तारकोति चतुरोघतारको.

यदा पन सत्था मिथिलनगरे मिथिलुय्याने कोटिसतसहस्सभिक्खुगणमज्झे माघपुण्णमाय पुण्णचन्दसदिसवदनो पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, पदुमुत्तरस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो’’ति.

यदा पन भगवा वेभारपब्बतकूटे वस्सावासं वसित्वा पब्बतसन्दस्सनत्थं आगतस्स महाजनस्स धम्मं देसेत्वा नवुतिकोटिसहस्सानि एहिभिक्खुभावेन पब्बाजेत्वा तेहि परिवुतो पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘यदा बुद्धो असमसमो, वसि वेभारपब्बते;

नवुतिकोटिसहस्सानं, दुतियो आसि समागमो’’ति.

पुन भगवति गुणवति तिलोकनाथे महाजनस्स बन्धनमोक्खं कुरुमाने जनपदचारिकं चरमाने असीतिकोटिसहस्सानं भिक्खूनं सन्निपातो अहोसि. तेन वुत्तं –

१०.

‘‘पुन चारिकं पक्कन्ते, गामनिगमरट्ठतो;

असीतिकोटिसहस्सानं, ततियो आसि समागमो’’ति.

तत्थ गामनिगमरट्ठतोति गामनिगमरट्ठेहि. अयमेव वा पाठो, तस्स गामनिगमरट्ठेहि निक्खमित्वा पब्बजितानन्ति अत्थो.

तदा अम्हाकं बोधिसत्तो अनेकधनकोटिको जटिलो नाम महारट्ठिको हुत्वा बुद्धप्पमुखस्स सङ्घस्स सचीवरं वरदानमदासि. सोपि तं भत्तानुमोदनावसाने ‘‘अनागते कप्पसतसहस्समत्थके गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

११.

‘‘अहं तेन समयेन, जटिलो नाम रट्ठिको;

सम्बुद्धप्पमुखं सङ्घं, सभत्तं दुस्समदासहं.

१२.

‘‘सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;

सतसहस्से इतो कप्पे, अयं बुद्धो भविस्सति.

१३.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१४.

‘‘तस्सापि वचनं सुत्वा, उत्तरिं वतमधिट्ठहिं;

अकासिं उग्गदळ्हं धितिं, दसपारमिपूरिया’’ति.

तत्थ सम्बुद्धप्पमुखं सङ्घन्ति बुद्धप्पमुखस्स सङ्घस्स, सामिअत्थे उपयोगवचनं. सभत्तं दुस्समदासहन्ति सचीवरं भत्तं अदासिं अहन्ति अत्थो. उग्गदळहन्ति अतिदळ्हं. धितिन्ति वीरियं अकासिन्ति अत्थो.

पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं. सब्बे देवमनुस्सा बुद्धमेव सरणमगमंसु. तेन वुत्तं –

१५.

‘‘ब्याहता तित्थिया सब्बे, विमना दुम्मना तदा;

न तेसं केचि परिचरन्ति, रट्ठतो निच्छुभन्ति ते.

१६.

‘‘सब्बे तत्थ समागन्त्वा, उपगञ्छुं बुद्धसन्तिके;

तुवं नाथो महावीर, सरणं होहि चक्खुम.

१७.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठहि.

१८.

‘‘एवं निराकुलं आसि, सुञ्ञकं तित्थियेहि तं;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिही’’ति.

तत्थ ब्याहताति विहतमानदप्पा. तित्थियाति एत्थ तित्थं वेदितब्बं, तित्थकरो वेदितब्बो, तित्थिया वेदितब्बा. तत्थ सस्सतादिदिट्ठिवसेन तरन्ति एत्थाति तित्थं, लद्धि. तस्सा लद्धिया उप्पादको तित्थकरो, तित्थे भवा तित्थियाति. पदुमुत्तरस्स किर भगवतो काले तित्थिया नाहेसुं. ये पन सन्ति, तेपि ईदिसा अहेसुन्ति दस्सनत्थं ‘‘ब्याहता तित्थिया’’तिआदि वुत्तन्ति वेदितब्बं. विमनाति विरूपमानसा. दुम्मनाति तस्सेव वेवचनं. न तेसं केचि परिचरन्तीति तेसं अञ्ञतित्थियानं केचिपि पुरिसा परिकम्मं न करोन्ति, न भिक्खं देन्ति, न सक्करोन्ति, न गरुं करोन्ति, न मानेन्ति, न पूजेन्ति, न आसना वुट्ठहन्ति, न अञ्जलिकम्मं करोन्तीति अत्थो. रट्ठतोति सकलरट्ठतोपि. निच्छुभन्तीति नीहरन्ति, उस्सादेन्ति तेसं निवासं न देन्तीति अत्थो. तेति तित्थिया.

उपगञ्छुं बुद्धसन्तिकेति एवं तेहि रट्ठवासीहि मनुस्सेहि उस्सादियमाना सब्बेपि अञ्ञतित्थिया समागन्त्वा पदुमुत्तरदसबलमेव सरणमगमंसु. ‘‘त्वं अम्हाकं सत्था नाथो गति परायनं सरण’’न्ति एवं वत्वा सरणमगमंसूति अत्थो. अनुकम्पतीति अनुकम्पको. करुणाय चरतीति कारुणिको. सम्पत्तेति समागते सरणमुपगते तित्थिये. पञ्चसीले पतिट्ठहीति पञ्चसु सीलेसु पतिट्ठापेसीति अत्थो. निराकुलन्ति अनाकुलं, अञ्ञेहि लद्धिकेहि असम्मिस्सन्ति अत्थो. सुञ्ञकन्ति सुञ्ञं रित्तं तेहि तित्थियेहि. न्ति तं भगवतो सासनन्ति वचनसेसो दट्ठब्बो. विचित्तन्ति विचित्तविचित्तं. वसीभूतेहीति वसीभावप्पत्तेहि.

तस्स पन पदुमुत्तरस्स भगवतो हंसवती नाम नगरं अहोसि. पिता पनस्स आनन्दो नाम खत्तियो, माता सुजाता नाम देवी, देवलो च सुजातो च द्वे अग्गसावका, सुमनो नामुपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, सरीरप्पभा चस्स समन्ता द्वादस योजनानि गण्हि, वस्ससतसहस्सं आयु अहोसि, वसुदत्ता नाम अग्गमहेसी, उत्तरो नाम पुत्तो अहोसि. पदुमुत्तरो पन भगवा परमाभिरामे नन्दारामे किर परिनिब्बुतो. धातुयो पनस्स न विकिरिंसु. सकलजम्बुदीपवासिनो मनुस्सा समागम्म द्वादसयोजनुब्बेधं सत्तरतनमयं चेतियमकंसु. तेन वुत्तं –

१९.

‘‘नगरं हंसवती नाम, आनन्दो नाम खत्तियो;

सुजाता नाम जनिका, पदुमुत्तरस्स सत्थुनो.

२४.

‘‘देवलो च सुजातो च, अहेसुं अग्गसावका;

सुमनो नामुपट्ठाको, पदुमुत्तरस्स महेसिनो.

२५.

‘‘अमिता च असमा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, सललोति पवुच्चति.

२७.

‘‘अट्ठपण्णासरतनं, अच्चुग्गतो महामुनि;

कञ्चनग्घियसङ्कासो, द्वत्तिंसवरलक्खणो.

२८.

‘‘कुट्टा कवाटा भित्ती च, रुक्खा नगसिलुच्चया;

न तस्सावरणं अत्थि, समन्ता द्वादसयोजने.

२९.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३०.

‘‘सन्तारेत्वा बहुजनं, छिन्दित्वा सब्बसंसयं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको’’ति.

तत्थ नगसिलुच्चयाति नगसङ्खाता सिलुच्चया. आवरणन्ति पटिच्छादनं तिरोकरणं. द्वादसयोजनेति समन्ततो द्वादसयोजने ठाने भगवतो सरीरप्पभा फरित्वा रत्तिन्दिवं तिट्ठतीति अत्थो. सेसगाथासु सब्बत्थ पाकटमेवाति.

इतो पट्ठाय पारमिपूरणादिपुनप्पुनागतमत्थं सङ्खिपित्वा विसेसत्थमेव वत्वा गमिस्साम. यदि पन वुत्तमेव पुनप्पुनं वक्खाम, कदा अन्तं गमिस्सति अयं संवण्णनाति.

पदुमुत्तरबुद्धवंसवण्णना निट्ठिता.

निट्ठितो दसमो बुद्धवंसो.