📜

१३. सुमेधबुद्धवंसवण्णना

पदुमुत्तरे पन सम्मासम्बुद्धे परिनिब्बुते सासनेपिस्स अन्तरहिते सत्ततिकप्पसहस्सानि बुद्धा नुप्पज्जिंसु, बुद्धसुञ्ञानि अहेसुं. इतो पट्ठाय तिंसकप्पसहस्सानं मत्थके एकस्मिं कप्पे सुमेधो सुजातो चाति द्वे सम्मासम्बुद्धा निब्बत्तिंसु. तत्थ अधिगतमेधो सुमेधो नाम बोधिसत्तो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा सुदस्सननगरे सुदत्तस्स नाम रञ्ञो अग्गमहेसिया सुदत्ताय नाम देविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन सुदस्सनुय्याने तरुणदिवसकरो विय सलिलधरविवरगतो मातुकुच्छितो निक्खमि. सो नववस्ससहस्सानि अगारं अज्झावसि. तस्स किर सुचन्दन-कञ्चन-सिरिवड्ढननामका तयो पासादा अहेसुं. सुमनमहादेविप्पमुखानि अट्ठचत्तालीसइत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सुमनदेविया पुनब्बसुमित्ते नाम पुत्ते जाते हत्थियानेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. मनुस्सानञ्च कोटिसतमनुपब्बजि. सो तेहि परिवुतो अड्ढमासं पधानचरियं चरित्वा विसाखपुण्णमाय नकुलनिगमे नकुलसेट्ठिधीताय दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा सिरिवड्ढाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा नीपबोधिमूले वीसतिहत्थवित्थतं तिणसन्थरं सन्थरित्वा समारं मारबलं विधमित्वा अभिसम्बोधिं पापुणित्वा ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा अट्ठमे सत्ताहे ब्रह्मुनो धम्मदेसनायाचनं सम्पटिच्छित्वा भब्बपुग्गले ओलोकेन्तो अत्तनो कनिट्ठभातिकं सरणकुमारञ्च सब्बकामिकुमारञ्च अत्तना सद्धिं पब्बजितानं भिक्खूनञ्च कोटिसतं चतुसच्चधम्मपटिवेधसमत्थे दिस्वा आकासेन गन्त्वा सुदस्सननगरसमीपे सुदस्सनुय्याने ओतरित्वा उय्यानपालेन अत्तनो भातिके पक्कोसापेत्वा तेसं परिवारानं मज्झे धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं धम्माभिसमयो अहोसि, अयं पठमो अभिसमयो. तेन वुत्तं –

.

‘‘पदुमुत्तरस्स अपरेन, सुमेधो नाम नायको;

दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनि.

.

‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;

हितेसी सब्बसत्तानं, बहू मोचेसि बन्धना.

.

‘‘यदा बुद्धो पापुणित्वा, केवलं बोधिमुत्तमं;

सुदस्सनम्हि नगरे, धम्मचक्कं पवत्तयि.

.

‘‘तस्साभिसमया तीणि, अहेसुं धम्मदेसने;

कोटिसतसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ उग्गतेजोति उग्गततेजो. पसन्ननेत्तोति सुट्ठु पसन्ननयनो, धोवित्वा मज्जित्वा ठपितमणिगुळिका विय पसन्नानि नेत्तानि होन्ति. तस्मा सो ‘‘पसन्ननेत्तो’’ति वुत्तो. मुदुसिनिद्धनीलविमलसुखुमपखुमाचितसुप्पसन्ननयनोति अत्थो. ‘‘सुप्पसन्नपञ्चनयनो’’तिपि वत्तुं वट्टति. सुमुखोति परिपुण्णसरदसमयचन्दसदिसवदनो. ब्रहाति अट्ठासीतिहत्थप्पमाणसरीरत्ता ब्रहा महन्तो, अञ्ञेहि असाधारणसरीरप्पमाणोति अत्थो. उजूति ब्रह्मुजुगत्तो उजुमेव उग्गतसरीरो देवनगरे समुस्सितसुवण्णतोरणसदिसवरसरीरोति अत्थो. पतापवाति विज्जोतमानसरीरो. हितेसीति हितगवेसी. अभिसमया तीणीति अभिसमया तयो, लिङ्गविपल्लासो कतोति.

यदा पन भगवा कुम्भकण्णसदिसानुभावं कुम्भकण्णं नाम मनुस्सभक्खं यक्खं महाअटविमुखे सन्दिस्समानघोरसरीरं वत्तनिअटविसञ्चारं पच्छिन्दित्वा पवत्तमानं पच्चूससमये महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय लोकं ओलोकेन्तो दिस्वा एककोव असहायो तस्स यक्खस्स भवनं गन्त्वा अन्तो पविसित्वा पञ्ञत्ते सिरिसयने निसीदि. अथ खो सो यक्खो मक्खं असहमानो दण्डाहतो घोरविसो आसिविसो विय संकुद्धो दसबलं भिंसापेतुकामो अत्तनो अत्तभावं घोरतरं कत्वा पब्बतसदिसं सीसं कत्वा सूरियमण्डलसदिसानि अक्खीनि निम्मिनित्वा नङ्गलसीससदिसातिदीघविपुलतिखिणदाठायो कत्वा ओलम्बनीलविपुलविसमोदरो तालक्खन्धसदिसबाहुचिपिटकविरूपवङ्कनासो पब्बतबिलसदिसविपुलरत्तमुखो थूलपिङ्गलखरफरुसकेसो अतिभयानकदस्सनो हुत्वा आगन्त्वा सुमेधस्स भगवतो पुरतो ठत्वा पधूपायन्तो पज्जलन्तो पासाणपब्बतग्गिजाल-सलिल-कद्दम-छारिकायुधङ्गार-वालुकप्पकारा नवविधा वस्सवुट्ठियो वस्सेत्वापि भगवतो लोमग्गमत्तम्पि चालेतुं असक्कोन्तो ‘‘भगवन्तं पञ्हं पुच्छित्वा मारेस्सामी’’ति आळवको विय पञ्हं पुच्छि. अयं भगवा पञ्हाब्याकरणेन तं यक्खं विनयमुपनेसि. ततो दुतियदिवसे किरस्स रट्ठवासिनो मनुस्सा सकटभरितेन भत्तेन सह राजकुमारं आहरित्वा यक्खस्स अदंसु. अथ यक्खो राजकुमारं बुद्धस्स अदासि. अटविद्वारे ठितमनुस्सा भगवन्तं उपसङ्कमिंसु. तदा तस्मिं समागमे दसबलो यक्खस्स मनोनुकूलं धम्मं देसेन्तो. नवुतिकोटिसहस्सानं पाणीनं धम्मचक्खुं उप्पादेसि, सो दुतियो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पुनापरं कुम्भकण्णं, यक्खं सो दमयी जिनो;

नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहू’’ति.

यदा पन उपकारिनगरे सिरिनन्दनुय्याने चत्तारि सच्चानि पकासयि, तदा असीतिकोटिसतसहस्सानं ततियो धम्माभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पुनापरं अमितयसो, चतुसच्चं पकासयि;

असीतिकोटिसहस्सानं, ततियाभिसमयो अहू’’ति.

सुमेधस्सापि भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं. पुन देवकूटे पब्बते कथिनत्थते दुतिये नवुतिकोटियो. पुन ततिये भगवति चारिकं चरमाने असीतिकोटियो अहेसुं. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, सुमेधस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘सुदस्सनं नाम नगरं, उपगञ्छि जिनो यदा;

तदा खीणासवा भिक्खू, समिंसु सतकोटियो.

.

‘‘पुनापरं देवकूटे, भिक्खूनं कथिनत्थते;

तदा नवुतिकोटीनं, दुतियो आसि समागमो.

१०.

‘‘पुनापरं दसबलो, यदा चरति चारिकं;

तदा असीतिकोटीनं, ततियो आसि समागमो’’ति.

तदा अम्हाकं बोधिसत्तो उत्तरो नाम सब्बजनुत्तरो माणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा तदा दसबलस्स धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं सत्था भोजनानुमोदनं करोन्तो – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

११.

‘‘अहं तेन समयेन, उत्तरो नाम माणवो;

असीतिकोटियो मय्हं, घरे सन्निचितं धनं.

१२.

‘‘केवलं सब्बं दत्वान, ससङ्घे लोकनायके;

सरणं तस्सूपगञ्छिं, पब्बज्जञ्चाभिरोचयिं.

१३.

‘‘सोपि मं बुद्धो ब्याकासि, करोन्तो अनुमोदनं;

तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.

१४.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं’’.

ब्याकरणगाथा वित्थारेतब्बा.

१५.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया.

१६.

‘‘सुत्तन्तं विनयं चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१७.

‘‘तत्थप्पमत्तो विहरन्तो, निसज्जट्ठानचङ्कमे;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छह’’न्ति.

तत्थ सन्निचितन्ति निदहितं निधानवसेन. केवलन्ति सकलन्ति अत्थो. सब्बन्ति असेसतो दत्वा. ससङ्घेति ससङ्घस्स. तस्सूपगञ्छिन्ति तं उपगञ्छिं, उपयोगत्थे सामिवचनं. अभिरोचयिन्ति पब्बजिं. तिंसकप्पसहस्सम्हीति तिंसकप्पसहस्सेसु अतिक्कन्तेसूति अत्थो.

तस्स पन सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, माता सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुतिवस्ससहस्सानि, नववस्ससहस्सानि अगारं अज्झावसि, सुमना नामस्स अग्गमहेसी, पुनब्बसुमित्तो नाम पुत्तो, हत्थियानेन निक्खमि. सेसं गाथासु दिस्सति. तेन वुत्तं –

१८.

‘‘सुदस्सनं नाम नगरं, सुदत्तो नाम खत्तियो;

सुदत्ता नाम जनिका, सुमेधस्स महेसिनो.

२३.

‘‘सरणो सब्बकामो च, अहेसुं अग्गसावका;

सागरो नामुपट्ठाको, सुमेधस्स महेसिनो.

२४.

‘‘रामा चेव सुरामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महानीपोति वुच्चति.

२६.

‘‘अट्ठासीतिरतनानि, अच्चुग्गतो महामुनि;

ओभासेति दिसा सब्बा, चन्दो तारगणे यथा.

२७.

‘‘चक्कवत्तिमणी नाम, यथा तपति योजनं;

तथेव तस्स रतनं, समन्ता फरति योजनं.

२८.

‘‘नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

२९.

‘‘तेविज्जछळभिञ्ञेहि , बलप्पत्तेहि तादिहि;

समाकुलमिदं आसि, अरहन्तेहि साधुहि.

३०.

‘‘तेपि सब्बे अमितयसा, विप्पमुत्ता निरूपधी;

ञाणालोकं दस्सयित्वा, निब्बुता ते महायसा’’ति.

तत्थ चन्दो तारगणे यथाति यथा नाम गगने परिपुण्णचन्दो तारागणे ओभासेति पकासेति, एवमेव सब्बापि दिसा ओभासेतीति अत्थो. केचि ‘‘चन्दो पन्नरसो यथा’’ति पठन्ति, सो उत्तानत्थोव.

चक्कवत्तिमणी नामाति यथा नाम चक्कवत्तिरञ्ञो मणिरतनं चतुहत्थायामं सकटनाभिसमपरिणाहं चतुरासीतिमणिसहस्सपरिवारं तारागणपरिवुतस्स सरदसमयपरिपुण्णरजनिकरस्स सिरिसमुदयसोभं अव्हयन्तमिव वेपुल्लपब्बततो परमरमणीयदस्सनं मणिरतनमागच्छति, तस्सेवं आगच्छन्तस्स समन्ततो योजनप्पमाणं ओकासं आभा फरति, एवमेव तस्स सुमेधस्सापि भगवतो सरीरतो आभारतनं समन्ततो योजनं फरतीति अत्थो.

तेविज्जछळभिञ्ञेहीति तेविज्जेहि छळभिञ्ञेहि चाति अत्थो. बलप्पत्तेहीति इद्धिबलप्पत्तेहि. तादिहीति तादिभावप्पत्तेहि. समाकुलन्ति सङ्किण्णं एककासावपज्जोतं. इदन्ति सासनं सन्धायाह, महीतलं वा. अमितयसाति अमितपरिवारा, अतुलकित्तिघोसो वा. निरूपधीति चतुरूपधिविरहिता. सेसमेत्थ गाथासु सब्बत्थ पाकटमेवाति.

सुमेधबुद्धवंसवण्णना निट्ठिता.

निट्ठितो एकादसमो बुद्धवंसो.