📜

१४. सुजातबुद्धवंसवण्णना

ततो तस्सापरभागे तस्मिंयेव मण्डकप्पे अनुपुब्बेन अपरिमितायुकेसु सत्तेसु अनुक्कमेन परिहायित्वा नवुतिवस्ससहस्सायुकेसु जातेसु सुजातरूपकायो परिसुद्धजातो सुजातो नाम सत्था लोके उदपादि. सोपि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा सुमङ्गलनगरे उग्गतस्स नाम रञ्ञो कुले पभावतिया नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन मातुकुच्छितो निक्खमि. नामग्गहणदिवसे चस्स नामं करोन्तो सकलजम्बुदीपे सब्बसत्तानं सुखं जनयन्तो जातोति ‘‘सुजातो’’ त्वेवस्स नाममकंसु. सो नववस्ससहस्सानि अगारं अज्झावसि. सिरी उपसिरी सिरिनन्दो चाति तस्स तयो पासादा अहेसुं. सिरीनन्दादेविप्पमुखानि तेवीसति इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सिरीनन्दादेविया उपसेने नाम पुत्ते उप्पन्ने हंसवहं नाम वरतुरङ्गमारुय्ह महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं पन पब्बजन्तं मनुस्सानं कोटि अनुपब्बजि. अथ सो तेहि परिवुतो नव मासे पधानचरियं चरित्वा विसाखपुण्णमाय सिरीनन्दननगरे सिरीनन्दनसेट्ठिस्स धीताय दिन्नं परममधुरं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये सुनन्दाजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा वेळुबोधिं उपसङ्कमित्वा तेत्तिंसहत्थवित्थतं तिणसन्थरं सन्थरित्वा सूरिये धरमानेयेव समारं मारबलं विधमित्वा सम्मासम्बोधिं पटिविज्झित्वा सब्बबुद्धानुचिण्णं उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा ब्रह्मुना आयाचितो अत्तनो कनिट्ठभातिकं सुदस्सनकुमारं पुरोहितपुत्तं देवकुमारञ्च चतुसच्चधम्मपटिवेधसमत्थे दिस्वा आकासेन गन्त्वा सुमङ्गलनगरसमीपे सुमङ्गलुय्याने ओतरित्वा उय्यानपालेन अत्तनो भातिकं सुदस्सनकुमारं पुरोहितपुत्तं देवकुमारञ्च पक्कोसापेत्वा तेसं सपरिवारानं मज्झे निसिन्नो धम्मचक्कं पवत्तेसि. तत्थ असीतिया कोटीनं धम्माभिसमयो अहोसि. अयं पठमाभिसमयो अहोसि.

यदा पन भगवा सुदस्सनुय्यानद्वारे महासालमूले यमकपाटिहारियं कत्वा देवेसु तावतिंसेसु वस्सावासं उपागमि, तदा सत्तत्तिंससतसहस्सानं धम्माभिसमयो अहोसि. अयं दुतियो अभिसमयो अहोसि. यदा पन सुजातो दसबलो पितुसन्तिकं अगमासि, तदा सट्ठिसतसहस्सानं धम्माभिसमयो अहोसि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘तत्थेव मण्डकप्पम्हि, सुजातो नाम नायको;

सीहहनुसभक्खन्धो, अप्पमेय्यो दुरासदो.

.

‘‘चन्दोव विमलो बुद्धो, सतरंसीव पतापवा;

एवं सोभति सम्बुद्धो, जलन्तो सिरिया सदा.

.

‘‘पापुणित्वान सम्बुद्धो, केवलं बोधिमुत्तमं;

सुमङ्गलम्हि नगरे, धम्मचक्कं पवत्तयि.

.

‘‘देसेन्ते पवरं धम्मं, सुजाते लोकनायके;

असीतिकोटी अभिसमिंसु, पठमे धम्मदेसने.

.

‘‘यदा सुजातो अमितयसो, देवे वस्सं उपागमि;

सत्तत्तिंससतसहस्सानं, दुतियाभिसमयो अहु.

.

‘‘यदा सुजातो असमसमो, उपगच्छि पितुसन्तिकं;

सट्ठिसतसहस्सानं, ततियाभिसमयो अहू’’ति.

तत्थ तत्थेव मण्डकप्पम्हीति यस्मिं मण्डकप्पे सुमेधो भगवा उप्पन्नो, तत्थेव कप्पे सुजातोपि भगवा उप्पन्नोति अत्थो. सीहहनूति सीहस्स विय हनु अस्साति सीहहनु. सीहस्स पन हेट्ठिमहनुमेव पुण्णं होति, न उपरिमं. अस्स पन महापुरिसस्स सीहस्स हेट्ठिमहनु विय द्वेपि परिपुण्णानि द्वादसियं पक्खस्स चन्दसदिसानि होन्ति. तेन वुत्तं ‘‘सीहहनू’’ति. उसभक्खन्धोति उसभस्सेव समप्पवट्टक्खन्धो, सुवट्टितसुवण्णालिङ्गसदिसक्खन्धोति अत्थो. सतरंसीवाति दिवसकरो विय. सिरियाति बुद्धसिरिया. बोधिमुत्तमन्ति उत्तमं सम्बोधिं.

सुधम्मवतीनगरे सुधम्मुय्याने आगतानं मनुस्सानं धम्मं देसेत्वा सट्ठिसतसहस्सानि एहिभिक्खुभावेन पब्बाजेत्वा तेसं मज्झे पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. ततो परं तिदिवोरोहणे भगवतो पञ्ञाससतसहस्सानं दुतियो सन्निपातो अहोसि. पुन ‘‘सुदस्सनकुमारो भगवतो सन्तिके पब्बजित्वा अरहत्तं पत्तो’’ति सुत्वा ‘‘मयम्पि पब्बजिस्सामा’’ति आगतानि चत्तारि पुरिससतसहस्सानि गहेत्वा सुदस्सनत्थेरो सुजातं नरासभं उपसङ्कमि. तेसं भगवा धम्मं देसेत्वा एहिभिक्खुपब्बज्जाय पब्बाजेत्वा चतुरङ्गसमन्नागते सन्निपाते पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, सुजातस्स महेसिनो;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘अभिञ्ञाबलप्पत्तानं, अप्पत्तानं भवाभवे;

सट्ठिसतसहस्सानि, पठमं सन्निपतिंसु ते.

.

‘‘पुनापरं सन्निपाते, तिदिवोरोहणे जिने;

पञ्ञाससतसहस्सानं, दुतियो आसि समागमो.

१०.

‘‘उपसङ्कमन्तो नरासभं, सुदस्सनो अग्गसावको;

चतूहि सतसहस्सेहि, सम्बुद्धं उपसङ्कमी’’ति.

तत्थ अप्पत्तानन्ति भवाभवे असम्पत्तानन्ति अत्थो. ‘‘अप्पवत्ता भवाभवे’’तिपि पाठो, सोयेवत्थो. तिदिवोरोहणेति सग्गलोकतो ओतरन्ते कत्तुकारके दट्ठब्बो. कारकविपल्लासेन वुत्तं. अथ वा तिदिवोरोहणेति तिदिवतो ओतरणे. जिनेति जिनस्स, सामिअत्थे भुम्मं दट्ठब्बं.

तदा किर अम्हाकं बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो लोके उप्पन्नो’’ति सुत्वा भगवन्तं उपसङ्कमित्वा धम्मकथं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्तहि रतनेहि सद्धिं चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलदीपवासिनो जना रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेत्वा बुद्धप्पमुखस्स सङ्घस्स निच्चं महादानमदंसु. सोपि नं सत्था – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

११.

‘‘अहं तेन समयेन, चतुदीपम्हि इस्सरो;

अन्तलिक्खचरो आसिं, चक्कवत्ती महब्बलो.

१३.

‘‘चतुदीपे महारज्जं रतने सत्त उत्तमे;

बुद्धे निय्यातयित्वान, पब्बजिं तस्स सन्तिके.

१४.

‘‘आरामिका जनपदे, उट्ठानं पटिपिण्डिय;

उपनेन्ति भिक्खुसङ्घस्स, पच्चयं सयनासनं.

१५.

‘‘सोपि मं बुद्धो ब्याकासि, दससहस्सिम्हि इस्सरो;

तिंसकप्पसहस्सम्हि, अयं बुद्धो भविस्सति.

१६.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१७.

‘‘तस्सापि चवनं सुत्वा, भिय्यो हासं जनेसहं;

अधिट्ठहिं वतं उग्गं, दसपारमिपूरिया.

१८.

‘‘सुत्तन्तं विनयञ्चापि, नवङ्गं सत्थुसासनं;

सब्बं परियापुणित्वान, सोभयिं जिनसासनं.

१९.

‘‘तत्थप्पमत्तो विहरन्तो, ब्रह्मं भावेत्व भावनं;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकमगञ्छह’’न्ति.

तत्थ चतुदीपम्हीति सपरिवारदीपानं चतुन्नं महादीपानन्ति अत्थो. अन्तलिक्खचरोति चक्करतनं पुरक्खत्वा आकासचरो. रतने सत्ताति हत्थिरतनादीनि सत्त रतनानि. उत्तमेति उत्तमानि. अथ वा उत्तमे बुद्धेति अत्थो दट्ठब्बो. निय्यातयित्वानाति दत्वान. उट्ठानन्ति रट्ठुप्पादं, आयन्ति अत्थो. पटिपिण्डियाति रासिं कत्वा संकड्ढित्वा. पच्चयन्ति चीवरादिविविधं पच्चयं. दससहस्सिम्हि इस्सरोति दससहस्सिलोकधातुयं इस्सरो, तदेतं जातिक्खेत्तं सन्धाय वुत्तन्ति वेदितब्बं. अनन्तानं लोकधातूनं इस्सरो भगवा. तिंसकप्पसहस्सम्हीति इतो पट्ठाय तिंसकप्पसहस्सानं मत्थकेति अत्थो.

तस्स पन सुजातस्स भगवतो सुमङ्गलं नाम नगरं अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नामुपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि, सो किर मन्दच्छिद्दो घनक्खन्धो परमरमणीयो वेळुरियमणिवण्णेहि विमलेहि पत्तेहि सञ्छन्नविपुलसाखो मयूरपिञ्छकलापो विय विरोचित्थ. तस्स पन भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुतिवस्ससहस्सानि, सिरीनन्दा नामस्स अग्गमहेसी, उपसेनो नाम पुत्तो. तुरङ्गवरयानेन निक्खमि. सो पन चन्दवतीनगरे सिलारामे परिनिब्बायि. तेन वुत्तं –

२०.

‘‘सुमङ्गलं नाम नगरं, उग्गतो नाम खत्तियो;

माता पभावती नाम, सुजातस्स महेसिनो.

२५.

‘‘सुदस्सनो सुदेवो च, अहेसुं अग्गसावका;

नारदो नामुपट्ठाको, सुजातस्स महेसिनो.

२६.

‘‘नागो च नागसमाला च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, महावेळूति वुच्चति.

२७.

‘‘सो च रुक्खो घनक्खन्धो, अच्छिद्दो होति पत्तिको;

उजु वंसो ब्रहा होति, दस्सनीयो मनोरमो.

२८.

‘‘एकक्खन्धो पवड्ढित्वा, ततो साखा पभिज्जति;

यथा सुबद्धो मोरहत्थो, एवं सोभति सो दुमो.

२९.

‘‘न तस्स कण्टका होन्ति, नापि छिद्दं महा अहु;

वित्थिण्णसाखो अविरलो, सन्दच्छायो मनोरमो.

३१.

‘‘पञ्ञासरतनो आसि, उच्चत्तनेन सो जिनो;

सब्बाकारवरूपेतो, सब्बगुणमुपागतो.

३२.

‘‘तस्स पभा असमसमा, निद्धावति समन्ततो;

अप्पमाणो अतुलियो, ओपम्मेहि अनूपमो.

३३.

‘‘नवुतिवस्ससहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

३४.

‘‘यथापि सागरे ऊमी, गगने तारका यथा;

एवं तदा पावचनं, अरहन्तेहि चित्तितं.

३५.

‘‘सो च बुद्धो असमसमो, गुणानि च तानि अतुलियानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.

तत्थ अच्छिद्दोति अप्पच्छिद्दो. ‘‘अनुदरा कञ्ञा’’तिआदीसु विय दट्ठब्बं. केचि ‘‘छिद्दं होति परित्तक’’न्ति पठन्ति. पत्तिकोति बहुपत्तो, काचमणिवण्णेहि पत्तेहि सञ्छन्नोति अत्थो. उजूति अवङ्को अकुटिलो. वंसोति वेळु. ब्रहाति समन्ततो महा. एकक्खन्धोति अवनिरुहो एको अदुतियो चाति अत्थो. पवड्ढित्वाति वड्ढित्वा. ततो साखा पभिज्जतीति ततो वंसग्गतो पञ्चविधा साखा निक्खमित्वा पभिज्जित्थ. ‘‘ततो साखा पभिज्जथा’’तिपि पाठो. सुबद्धोति सुट्ठु पञ्चबन्धनाकारेन बद्धो. मोरहत्थोति आतपसन्निवारणत्थं कतो बद्धो मोरपिञ्छकलापो वुच्चति.

न तस्स कण्टका होन्तीति तस्स वंसस्स कण्टकिनोपि रुक्खस्स कण्टका नाहेसुं. अविरलोति अविरलसाखासञ्छन्नो. सन्दच्छायोति घनच्छायो, अविरलत्ताव सन्दच्छायोति वुत्तो. पञ्ञासरतनो आसीति पञ्ञासहत्थो अहोसि. सब्बाकारवरूपेतोति सब्बेन आकारेन वरेहियेव उपेतो सब्बाकारवरूपेतो नाम. सब्बगुणमुपागतोति अनन्तरपदस्सेव वेवचनमत्तं.

अप्पमाणोति पमाणरहितो, पमाणं गहेतुं असक्कुणेय्यत्ता वा अप्पमाणो. अतुलियोति अतुलो, केनचि असदिसोति अत्थो. ओपम्मेहीति उपमितब्बेहि. अनूपमोति उपमारहितो, ‘‘इमिना च इमिना च सदिसो’’ति वत्तुं असक्कुणेय्यभावतो अनूपमोति अत्थो. गुणानिच तानीति गुणा च ते, सब्बञ्ञुतञ्ञाणादयो गुणाति अत्थो. लिङ्गविपल्लासेन वुत्तं. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुजातबुद्धवंसवण्णना निट्ठिता.

निट्ठितो द्वादसमो बुद्धवंसो.