📜
१५. पियदस्सीबुद्धवंसवण्णना
सुजातस्स ¶ पन अपरभागे इतो अट्ठकप्पसताधिकसहस्सकप्पमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. तत्थ पियदस्सी नाम भगवा पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा सुधञ्ञवतीनगरे सुदत्तस्स नाम रञ्ञो अग्गमहेसिया ¶ चन्दसदिसवदनाय चन्दादेविया नाम कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन वरुणुय्याने मातुकुच्छितो निक्खमि. तस्स पन नामग्गहणदिवसे लोकस्स पियानं पाटिहारियविसेसानं दस्सितत्ता ‘‘पियदस्सी’’त्वेव नाममकंसु. सो नववस्ससहस्सानि अगारं अज्झावसि. तस्स किर सुनिम्मलविमलगिरिब्रहानामका तयो पासादा अहेसुं. विमलामहादेविप्पमुखानि तेत्तिंस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.
सो चत्तारि निमित्तानि दिस्वा विमलादेविया कञ्चनवेळे नाम पुत्ते उप्पन्ने आजञ्ञरथेन महाभिनिक्खमनं निक्खमित्वा पब्बजि. एका च नं पुरिसकोटि अनुपब्बजि. सो तेहि परिवुतो महापुरिसो छ मासे पधानचरियं चरित्वा विसाखपुण्णमाय वरुणब्राह्मणगामे वसभब्राह्मणस्स धीताय दिन्नं मधुपायासं परिभुञ्जित्वा सालवने दिवाविहारं वीतिनामेत्वा सुजाताजीवकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा ककुधबोधिं उपसङ्कमित्वा तेपञ्ञासहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा ‘‘अनेकजातिसंसार’’न्ति उदानं उदानेत्वा तत्थेव सत्तसत्ताहं वीतिनामेत्वा अत्तना सह पब्बजितानं अरियधम्मपटिवेधसमत्थतं ञत्वा आकासेन तत्थ गन्त्वा उसभवतीनगरसमीपे उसभवतुय्याने ओतरित्वा भिक्खुकोटिपरिवुतो धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं धम्माभिसमयो अहोसि. अयं पठमो अभिसमयो.
पुन ¶ उसभवतिया नाम नगरस्स अविदूरे सुदस्सनपब्बते सुदस्सनो नाम देवराजा पटिवसति. सो मिच्छादिट्ठिको अहोसि. सकलजम्बुदीपे पन मनुस्सा तस्स अनुसंवच्छरं सतसहस्सग्घनिकं बलिं उपसंहरन्ति. सो सुदस्सनो देवराजा नरराजेन सद्धिं एकासने निसीदित्वा बलिं सम्पटिच्छति. अथ पियदस्सी भगवा ‘‘तस्स सुदस्सनस्स देवराजस्स तं दिट्ठिगतं ¶ विनोदेस्सामी’’ति तस्मिं देवराजे यक्खसमागमं गते तस्स भवनं पविसित्वा सिरिसयनं आरुहित्वा छब्बण्णरंसियो मुञ्चन्तो युगन्धरपब्बते सरदसमये सूरियो विय निसीदि. तस्स परिवारपरिचारिका देवतायो मालागन्धविलेपनादीहि दसबलं पूजेत्वा परिवारेत्वा अट्ठंसु.
सुदस्सनोपि ¶ देवराजा यक्खसमागमतो आगच्छन्तो अत्तनो भवनतो छब्बण्णरस्मियो निच्छरन्ते दिस्वा चिन्तेसि – ‘‘अञ्ञेसु पन दिवसेसु मम भवनस्स एदिसी अनेकरंसिजालसमुज्जलविभूति न दिट्ठपुब्बा. को नु खो इध पविट्ठो देवो वा मनुस्सो वा’’ति ओलोकेन्तो उदयगिरिसिखरमत्थके सरदसमयदिवसकरमिव छब्बण्णरंसिजालेन अभिज्जलन्तं निसिन्नं भगवन्तं दिस्वा चिन्तेसि – ‘‘अयं मुण्डकसमणो मम परिवारेन परिजनेन परिवुतो वरसयने निसिन्नो’’ति कोधाभिभूतमानसो – ‘‘हन्दाहं इमस्स अत्तनो बलं दस्सेस्सामी’’ति चिन्तेत्वा सकलं तं पब्बतं एकजालमकासि. ‘‘इमिना अग्गिजालेन छारिकाभूतो मुण्डकसमणो’’ति ओलोकेन्तो अनेकरंसिजालविसरविप्फुरितवरसरीरं पसन्नवदनवण्णसोभं विप्पसन्नच्छविरागं दसबलमभिज्जलन्तं दिस्वा चिन्तेसि – ‘‘अयं समणो अग्गिदाहं सहति, हन्दाहं इमं समणं उदकोघेन ओसादेत्वा मारेस्सामी’’ति अतिगम्भीरं उदकोघं विमानाभिमुखं पवत्तेसि.
ततो उदकोघेन पुण्णे तस्मिं विमाने निसिन्नस्स तस्स भगवतो चीवरे अंसुमत्तं वा सरीरे लोममत्तं वा न तेमित्थ. ततो सुदस्सनो देवराजा – ‘‘इमिना समणो निरस्सासो मतो भविस्सती’’ति मन्त्वा उदकं सङ्खिपित्वा ओलोकेन्तो भगवन्तं असितजलधरविवरगतं सरदसमयरजनिकरमिव विविधरंसिजालविसरेन विरोचमानं सकपरिसपरिवुतं निसिन्नं दिस्वा अत्तनो मक्खं असहमानो – ‘‘हन्द मारेस्सामि न’’न्ति कोधेन नवविधआवुधवस्सं वस्सेसि. अथस्स भगवतो आनुभावेन सब्बावुधानि नानाविधपरमरुचिरदस्सना सुरभिकुसुममाला हुत्वा दसबलस्स पादमूले निपतिंसु.
ततो तं अच्छरियं दिस्वा सुदस्सनो देवराजा परमकुपितमानसो भगवन्तं उभोहि हत्थेहि पादेसु गहेत्वा अत्तनो भवनतो नीहरितुकामो उक्खिपित्वा महासमुद्दं अतिक्कमित्वा चक्कवाळपब्बतं गन्त्वा – ‘‘किं नु खो समणो जीवति वा मतो वा’’ति ओलोकेन्तो तस्मिंयेव आसने निसिन्नं दिस्वा – ‘‘अहो महानुभावो अयं समणो, नाहं इमं समणं इतो ¶ निक्कड्ढितुं सक्कोमि. यदि ¶ हि मं कोचि जानिस्सति, अनप्पको मे अयसो भविस्सति. याविमं कोचि ¶ न पस्सति, ताव नं विस्सज्जेत्वा गमिस्सामी’’ति चिन्तेसि.
अथ दसबलो तस्स चित्ताचारं ञत्वा तथा अधिट्ठासि, यथा नं सब्बे देवमनुस्सा पस्सन्ति. तस्मिञ्च दिवसे सकलजम्बुदीपे एकसतराजानो तस्सेव उपहारदानत्थाय सन्निपतिंसु. ते भगवतो पादे गहेत्वा निसिन्नं सुदस्सनं देवराजानं नरराजानो दिस्वा – ‘‘अम्हाकं देवराजा मुनिराजस्स पियदस्सिस्स सत्थुनो पादपरिचरियं करोति, अहो बुद्धा नाम अच्छरिया, अहो बुद्धगुणा विसिट्ठा’’ति भगवति, पसन्नचित्ता सब्बे भगवन्तं नमस्समाना सिरस्मिं अञ्जलिं कत्वा अट्ठंसु. तत्थ पियदस्सी भगवा तं सुदस्सनं देवराजानं पमुखं कत्वा धम्मं देसेसि. तदा देवमनुस्सानं नवुतिकोटिसहस्सानि अरहत्तं पापुणिंसु. सो दुतियो अभिसमयो अहोसि.
यदा पन नवयोजनप्पमाणे कुमुदनगरे बुद्धपच्चत्थिको देवदत्तो विय सोणत्थेरो नाम महापदुमकुमारेन सद्धिं मन्तेत्वा तस्स पितरं घातेत्वा पुन पियदस्सीबुद्धस्स वधाय नानप्पकारं पयोगं कत्वापि घातेतुं असक्कोन्तो सो दोणमुखनागराजारोहं पक्कोसापेत्वा तं पलोभेत्वा तमत्थं आरोचेसि – ‘‘यदा पनायं समणो पियदस्सी इमं नगरं पिण्डाय पविसति, तदा दोणमुखं नाम गजवरं विस्सज्जेत्वा पियदस्सीसमणं मारेही’’ति.
अथ सो आरोहो हिताहितविचारणरहितो राजवल्लभो – ‘‘अयं समणो ठानन्तरापि मं चावेय्या’’ति मन्त्वा ‘‘साधू’’ति सम्पटिच्छित्वा दुतियदिवसे दसबलस्स नगरप्पवेसनसमयं सल्लक्खेत्वा सुजातमत्थकपिण्डकुम्भनलाटं धनुसदिसदीघसुण्डतटं सुविपुलमुदुकण्णं मधुपिङ्गलनयनं सुन्दरक्खन्धासनं अनुवट्टघनजघनं निचितगूळ्हजाणुअन्तरं ईसासदिसरुचिरदन्तं सुवालधिं अपचितमेचकं सब्बलक्खणसम्पन्नं असितजलधरसदिसचारुदस्सनं सीहविक्कन्तललितगामिनं जङ्गममिव धराधरं सत्तप्पतिट्ठं सत्तधा पभिन्नं सब्बसो विस्सवन्तं विग्गहवन्तमिव अन्तकं उपसङ्कमित्वा पिण्डकबळञ्जनधूपलेपादिविसेसेहि भिय्योपि मत्तप्पमत्तं कत्वा अरिवारणवारणं एरावणवारणमिव अरिजनवारणं मुनिवारणं मारणत्थाय पेसेसि. अथ ¶ सो द्विरदवरो मुत्तमत्तोव गजमहिंसतुरङ्गनरनारियो हन्त्वा हतरुधिरपरिरञ्जितसदन्तकरसरीरो अन्तजालपरियोनद्धनयनो सकटकवाटकूटागारद्वारतोरणादीनि भञ्जित्वा काक-कुलल-गिज्झादीहि अनुपरियायमानो हतमहिंसनरतुरङ्गदिरदादीनं अङ्गानि आलुम्पित्वा मनुस्सभक्खो ¶ यक्खो विय भक्खयन्तो दूरतोव दसबलं सिस्सगणपरिवुतं आगच्छन्तं दिस्वा अनिलगरुळसदिसवेगो वेगेन भगवन्तमभिगञ्छि.
अथ पुरवासिनो पन जना भयसन्तापपरिपूरितमानसा पासादपाकारचयतरूपगता तथागताभिमुखमभिधावन्तं दिस्वा हाहाकारसद्दमकंसु. केचि ¶ पन उपासका तं नानप्पकारेहि नयेहि निवारयितुमारभिंसु. अथ सो बुद्धनागो हत्थिनागमायन्तमोलोकेत्वा करुणाविप्फारसीतलहदयो मेत्ताय तं फरि. ततो सो हत्थिनागो मेत्ताफरणेन मुदुकतहदयसन्तानो अत्तनो दोसापराधं ञत्वा लज्जाय भगवतो पुरतो ठातुं असक्कोन्तो पथवियं पविसन्तो विय सिरसा भगवतो पादेसु निपति. एवं निपन्नो पन सो तिमिरनिकरसदिससरीरो सञ्छाप्पभानुरञ्जितवरकनकगिरिसिखरसमीपमुपगतो असितसलिलधरनिकरो विय विरोचित्थ.
अथेवं मुनिराजपादमूले करिराजानं सिरसा निपतन्तं दिस्वा नागरजना परमपीतिपूरितहदया साधुकारसीहनादं उक्कुट्ठिसद्दं पवत्तयिंसु. सुरभिकुसुममालाचन्दनगन्धचुण्णालङ्कारादीहि तं अनेकप्पकारं पूजेसुं. समन्ततो चेलुक्खेपा पवत्तिंसु. गगनतले सुरदुन्दुभियो अभिनदिंसु. अथ भगवा तमसितगिरिसिखरमिव पादमूले निपन्नं दिरदवरं ओलोकेत्वा अङ्कुसधजजालसङ्खचक्कालङ्कतेन करतलेन गजवरमत्थकं परामसित्वा तस्स चित्ताचारानुकूलाय धम्मदेसनाय तं अनुसासि –
‘‘गजवर वदतो सुणोहि वाचं, मम हितमत्थयुतञ्च तं भजाहि;
तव वधनिरतं पदुट्ठभावं, अपनय सन्तमुपेहि चारुदन्ति.
‘‘लोभेन ¶ दोसेन च मोहतो वा, यो पाणिनो हिंसति वारणिन्द;
सो पाणघाती सुचिरम्पि कालं, दुक्खं सुघोरं नरकेनुभोति.
‘‘माकासि मातङ्ग पुनेवरूपं, कम्मं पमादेन मदेन वापि;
अवीचियं दुक्खमसय्ह कप्पं, पप्पोति पाणं अतिपातयन्तो.
‘‘दुक्खं सुघोरं नरकेनुभोत्वा, मनुस्सलोकं यदि याति भिय्यो;
अप्पायुको होति विरूपरूपो, विहिंसको दुक्खविसेसभागी.
‘‘यथा ¶ च पाणा परमं पिया ते, महाजने कुञ्जर मन्दनाग;
तथा परस्सापि पियाति ञत्वा, पाणातिपातो परिवज्जनीयो.
‘‘दोसे ¶ च हिंसानिरते विदित्वा, पाणातिपाता विरते गुणे च;
पाणातिपातं परिवज्जय त्वं, सग्गे सुखं इच्छसि चे परत्थ.
‘‘पाणातिपाता विरतो सुदन्तो, पियो मनापो भवतीध लोके;
कायस्स भेदा च परं पनस्स, सग्गाधिवासं कथयन्ति बुद्धा.
‘‘दुक्खागमं निच्छति कोचि लोके, सब्बोपि जातो सुखमेसतेव;
तस्मा महानाग विहाय हिंसं, भावेहि मेत्तं करुणञ्च काले’’ति.
अथेवं ¶ दसबलेनानुसासियमानो दन्तिवरो सञ्ञं पटिलभित्वा परमविनीतो विनयाचारसम्पन्नो सिस्सो विय अहोसि. एवं सो पियदस्सी भगवा अम्हाकं सत्था विय धनपालं दोणमुखं करिवरं दमित्वा तत्थ महाजनसमागमे धम्मं देसेसि. तदा असीतिकोटिसहस्सानं धम्माभिसमयो अहोसि. अयं ततियो अभिसमयो अहोसि. तेन वुत्तं –
‘‘सुजातस्स अपरेन, सयम्भू लोकनायको;
दुरासदो असमसमो, पियदस्सी महायसो.
‘‘सोपि बुद्धो अमितयसो, आदिच्चोव विरोचति;
सब्बं तमं निहन्त्वान, धम्मचक्कं पवत्तयि.
‘‘तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
‘‘सुदस्सनो देवराजा, मिच्छादिट्ठिमरोचयि;
तस्स दिट्ठिं विनोदेन्तो, सत्था धम्ममदेसयि.
‘‘जनसन्निपातो ¶ अतुलो, महासन्निपती तदा;
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहु.
‘‘यदा दोणमुखं हत्थिं, विनेसि नरसारथि;
असीतिकोटिसहस्सानं, ततियाभिसमयो अहू’’ति.
सुमङ्गलनगरे पालितो नाम राजपुत्तो च पुरोहितपुत्तो सब्बदस्सिकुमारो चाति द्वे सहायका अहेसुं. ते पियदस्सिम्हि सम्मासम्बुद्धे चारिकं चरन्ते ‘‘अत्तनो नगरं सम्पत्तो’’ति सुत्वा कोटिसतसहस्सपरिवारा पच्चुग्गमनं कत्वा तस्स धम्मं सुत्वा सत्ताहं ¶ महादानं दत्वा सत्तमे दिवसे भगवतो भत्तानुमोदनावसाने कोटिसतसहस्सेहि सद्धिं पब्बजित्वा अरहत्तं पापुणिंसु. तेसं पन मज्झे भगवा पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. अथापरेन समयेन सुदस्सनदेवराजस्स समागमे नवुतिकोटियो अरहत्तं पापुणिंसु. तेहि परिवुतो सत्था पातिमोक्खं उद्दिसि, अयं दुतियो ¶ सन्निपातो अहोसि. पुन दोणमुखविनयने असीतिकोटियो पब्बजित्वा अरहत्तं पापुणिंसु. तेसं मज्झे भगवा पातिमोक्खं उद्दिसि, अयं ततियो सन्निपातो अहोसि. तेन वुत्तं –
‘‘सन्निपाता तयो आसुं, तस्सापि पियदस्सिनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
‘‘ततो परं नवुतिकोटी, समिंसु एकतो मुनी;
ततिये सन्निपातम्हि, असीतिकोटियो अहू’’ति.
तदा अम्हाकं बोधिसत्तो कस्सपो नाम ब्राह्मणमाणवो इतिहासपञ्चमानं तिण्णं वेदानं पारगू हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सपरिच्चागेन परमारामं सङ्घारामं कारेत्वा सरणेसु च पञ्चसीलेसु च पतिट्ठासि. अथ नं सत्था – ‘‘इतो अट्ठारसकप्पसतच्चयेन गोतमो नाम बुद्धो लोके भविस्सती’’ति ब्याकासि. तेन वुत्तं –
‘‘अहं तेन समयेन, कस्सपो नाम ब्राह्मणो;
अज्झायको मन्तधरो, तिण्णं वेदान पारगू.
‘‘तस्स ¶ धम्मं सुणित्वान, पसादं जनयिं अहं;
कोटिसतसहस्सेहि, सङ्घारामं अमापयिं.
‘‘तस्स दत्वान आरामं, हट्ठो संविग्गमानसो;
सरणे पञ्चसीले च, दळहं कत्वा समादियिं.
‘‘सोपि मं बुद्धो ब्याकासि, सङ्घमज्झे निसीदिय;
अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.
‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.
तत्थ ¶ सरणे पञ्चसीले चाति तीणि सरणानि पञ्च सीलानि चाति अत्थो. अट्ठारसे कप्पसतेति इतो अट्ठसताधिकस्स कप्पसहस्सस्स अच्चयेनाति अत्थो.
तस्स ¶ पन भगवतो सुधञ्ञं नाम नगरं अहोसि. पिता सुदत्तो नाम राजा, माता सुचन्दा नाम देवी, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नामुपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, ककुधरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयु, विमला नामस्स अग्गमहेसी अहोसि, कञ्चनावेळो नाम पुत्तो, सो आजञ्ञरथेन निक्खमीति. तेन वुत्तं –
‘‘सुधञ्ञं नाम नगरं, सुदत्तो नाम खत्तियो;
चन्दा नामासि जनिका, पियदस्सिस्स सत्थुनो.
‘‘पालितो सब्बदस्सी च, अहेसुं अग्गसावका;
सोभितो नामुपट्ठाको, पियदस्सिस्स सत्थुनो.
‘‘सुजाता ¶ धम्मदिन्ना च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, ककुधोति पवुच्चति.
‘‘सोपि बुद्धो अमितयसो, द्वत्तिंसवरलक्खणो;
असीतिहत्थमुब्बेधो, सालराजाव दिस्सति.
‘‘अग्गिचन्दसूरियानं, नत्थि तादिसिका पभा;
यथा अहु पभा तस्स, असमस्स महेसिनो.
‘‘तस्सापि देवदेवस्स, आयु तावतकं अहु;
नवुतिवस्ससहस्सानि, लोके अट्ठासि चक्खुमा.
‘‘सोपि बुद्धो असमसमो, युगानिपि तानि अतुलियानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति.
तत्थ सालराजा वाति सब्बफालिफुल्लो परमरमणीयदस्सनो समवट्टक्खन्धो सालराजा विय दिस्सति. युगानिपि तानीति अग्गसावकयुगादीनि युगळानि. सेसगाथासु सब्बत्थ उत्तानमेवाति.
पियदस्सीबुद्धवंसवण्णना निट्ठिता.
निट्ठितो तेरसमो बुद्धवंसो.