📜
१६. अत्थदस्सीबुद्धवंसवण्णना
पियदस्सिम्हि ¶ ¶ ¶ सम्मासम्बुद्धे परिनिब्बुते तस्स सासने च अन्तरहिते परिहायित्वा वड्ढित्वा अपरिमितायुकेसु मनुस्सेसु अनुक्कमेन परिहायित्वा वस्ससतसहस्सायुकेसु जातेसु परमत्थदस्सी अत्थदस्सी नाम बुद्धो लोके उप्पज्जि. सो पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा परमसोभने सोभने नाम नगरे सागरस्स नाम रञ्ञो कुले अग्गमहेसिया सुदस्सनदेविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दस मासे गब्भे वसित्वा सुचिन्धनुय्याने मातुकुच्छितो निक्खमि. मातुकुच्छितो महापुरिसे निक्खन्तमत्ते सुचिरकालनिहितानि कुलपरम्परागतानि महानिधानानि धनसामिका पटिलभिंसूति तस्स नामग्गहणदिवसे ‘‘अत्थदस्सी’’ति नाममकंसु. सो दसवस्ससहस्सानि अगारं अज्झावसि. अमरगिरि-सुरगिरि-गिरिवाहननामका परमसुरभिजनका तयो चस्स पासादा अहेसुं. विसाखादेविप्पमुखानि तेत्तिंस इत्थिसहस्सानि अहेसुं.
सो चत्तारि निमित्तानि दिस्वा विसाखादेविया सेलकुमारे नाम पुत्ते उप्पन्ने सुदस्सनं नाम अस्सराजं अभिरुहित्वा महाभिनिक्खमनं निक्खमित्वा पब्बजि. तं नव मनुस्सकोटियो अनुपब्बजिंसु. तेहि परिवुतो सो महापुरिसो अट्ठ मासे पधानचरियं चरित्वा विसाखपुण्णमाय सुचिन्धरनागिया उपहारत्थाय आनीतं मधुपायासं महाजनेन सन्दिस्समानसब्बसरीराय नागिया सह सुवण्णपातिया दिन्नं मधुपायासं परिभुञ्जित्वा तरुणतरुसतसमलङ्कते तरुणसालवने दिवाविहारं वीतिनामेत्वा सायन्हसमये धम्मरुचिना महारुचिना नाम नागराजेन दिन्ना अट्ठ कुसतिणमुट्ठियो गहेत्वा चम्पकबोधिं उपसङ्कमित्वा तेपञ्ञासहत्थायामवित्थतं कुसतिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा सम्बोधिं पत्वा सब्बबुद्धाचिण्णं – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं बोधिसमीपेयेव वीतिनामेत्वा ब्रह्मुनो धम्मदेसनायाचनं सम्पटिच्छित्वा अत्तना सह पब्बजितनवभिक्खुकोटियो अरियधम्मपटिवेधसमत्थे दिस्वा आकासेन गन्त्वा अनोमनगरसमीपे अनोमुय्याने ओतरित्वा तेहि परिवुतो ¶ तत्थ धम्मचक्कं पवत्तेसि. तदा कोटिसतसहस्सानं पठमो धम्माभिसमयो अहोसि.
पुन ¶ भगवति लोकनायके देवलोकचारिकं चरित्वा तत्थ धम्मं देसेन्ते कोटिसतसहस्सानं दुतियो अभिसमयो अहोसि. यदा पन भगवा अत्थदस्सी अम्हाकं भगवा विय कपिलवत्थुपुरं सोभनपुरं पविसित्वा धम्मं देसेसि, तदा कोटिसतसहस्सानं ततियो धम्माभिसमयो अहोसि. तेन वुत्तं –
‘‘तत्थेव ¶ मण्डकप्पम्हि, अत्थदस्सी महायसो;
महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तमं.
‘‘ब्रह्मुना याचितो सन्तो, धम्मचक्कं पवत्तयि;
अमतेन तप्पयी लोकं, दससहस्सी सदेवकं.
‘‘तस्सापि लोकनाथस्स, अहेसुं अभिसमया तयो;
कोटिसतसहस्सानं, पठमाभिसमयो अहु.
‘‘यदा बुद्धो अत्थदस्सी, चरति देवचारिकं;
कोटिसतसहस्सानं, दुतियाभिसमयो अहु.
‘‘पुनापरं यदा बुद्धो, देसेसि पितुसन्तिके;
कोटिसतसहस्सानं, ततियाभिसमयो अहू’’ति.
तत्थ तत्थेवाति तस्मिञ्ञेव कप्पेति अत्थो. एत्थ पन वरकप्पो ‘‘मण्डकप्पो’’ति अधिप्पेतो. ‘‘यस्मिं कप्पे तयो बुद्धा निब्बत्तन्ति, सो कप्पो वरकप्पो’’ति हेट्ठा पदुमुत्तरबुद्धवंसवण्णनायं वुत्तो. तस्मा वरकप्पो इध ‘‘मण्डकप्पो’’ति वुत्तो. निहन्त्वानाति निहनित्वा. अयमेव वा पाठो. सन्तोति समानो. अमतेनाति मग्गफलाधिगमामतपानेन. तप्पयीति अतप्पयि, पीणेसीति अत्थो. दससहस्सीति दससहस्सिलोकधातुं. देवचारिकन्ति देवानं विनयनत्थं देवलोकचारिकन्ति अत्थो.
सुचन्दकनगरे किर सन्तो च राजपुत्तो उपसन्तो च पुरोहितपुत्तो तीसु वेदेसु सब्बसमयन्तरेसु च सारमदिस्वा नगरस्स चतूसु द्वारेसु ¶ चत्तारो पण्डिते विसारदे च मनुस्से ठपेसुं – ‘‘यं पन तुम्हे पण्डितं समणं वा ब्राह्मणं वा पस्सथ सुणाथ वा, तं अम्हाकं आगन्त्वा ¶ आरोचेथा’’ति. तेन च समयेन अत्थदस्सी लोकनाथो सुचन्दकनगरं सम्पापुणि. अथ तेहि निवेदिता पुरिसा गन्त्वा तेसं दसबलस्स तत्थागमनं पटिवेदेसुं. ततो ते सन्तोपसन्ता तथागतागमनं सुत्वा पहट्ठमानसा सहस्सपरिवारा दसबलं असमं पच्चुग्गन्त्वा अभिवादेत्वा निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स सङ्घस्स असदिसं महादानं दत्वा सत्तमे दिवसे सकलनगरवासीहि मनुस्सेहि सद्धिं धम्मकथं सुणिंसु. तस्मिं किर दिवसे अट्ठनवुतिसहस्सानि एहिभिक्खुपब्बज्जाय पब्बजित्वा अरहत्तं पापुणिंसु. ताय परिसाय मज्झे भगवा पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि.
यदा पन भगवा अत्तनो पुत्तस्स सेलत्थेरस्स ¶ धम्मं देसेन्तो अट्ठासीतिसहस्सानि पसादेत्वा एहिभिक्खुभावेन पब्बाजेत्वा अरहत्तं पापेत्वा पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. पुन महामङ्गलसमागमे माघपुण्णमायं देवमनुस्सानं धम्मं देसेन्तो अट्ठसत्ततिसहस्सानि अरहत्तं पापेत्वा पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –
‘‘सन्निपाता तयो आसुं, तस्सापि च महेसिनो;
खीणासवानं विमलानं, सन्तचित्तान तादिनं.
‘‘अट्ठनवुतिसहस्सानं, पठमो आसि समागमो;
अट्ठासीतिसहस्सानं, दुतियो आसि समागमो.
‘‘अट्ठसत्ततिसहस्सानं, ततियो आसि समागमो;
अनुपादा विमुत्तानं, विमलानं महेसिन’’न्ति.
तदा किर अम्हाकं बोधिसत्तो चम्पकनगरे सुसीमो नाम ब्राह्मणमहासालो लोकसम्मतो अहोसि. सो सब्बविभवजातं दीनानाथकपणद्धिकादीनं विस्सज्जेत्वा हिमवन्तसमीपं गन्त्वा तापसपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेत्वा ¶ महिद्धिको महानुभावो हुत्वा महाजनस्स कुसलाकुसलानं धम्मानं अनवज्जसावज्जभावञ्च दस्सेत्वा बुद्धुप्पादं आगमयमानो अट्ठासि.
अथापरेन समयेन अत्थदस्सिम्हि लोकनायके लोके उप्पज्जित्वा सुदस्सनमहानगरे अट्ठन्नं ¶ परिसानं मज्झे धम्मामतवस्सं वस्सेन्ते तस्स धम्मं सुत्वा सग्गलोकं गन्त्वा दिब्बानि मन्दारवपदुमपारिच्छत्तकादीनि पुप्फानि देवलोकतो आहरित्वा अत्तनो आनुभावं दस्सेन्तो दिस्समानसरीरो चतूसु दिसासु चतुद्दीपिकमहामेघो विय पुप्फवस्सं वस्सेत्वा समन्ततो पुप्फमण्डपं पुप्फमयग्घितोरणहेमजालादीनि पुप्फमयानि कत्वा मन्दारवपुप्फच्छत्तेन दसबलं पूजेसि. सोपि नं भगवा – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –
‘‘अहं तेन समयेन, जटिलो उग्गतापनो;
सुसीमो नाम नामेन, महिया सेट्ठसम्मतो.
‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिच्छत्तकं;
देवलोका हरित्वान, सम्बुद्धमभिपूजयिं.
‘‘सोपि ¶ मं बुद्धो ब्याकासि, अत्थदस्सी महामुनि;
अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.
‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.
‘‘तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो;
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.
तत्थ जटिलोति जटा अस्स अत्थीति जटिलो. महिया सेट्ठसम्मतोति सकलेनपि लोकेन सेट्ठो उत्तमो पवरोति एवं सम्मतो सम्भावितोति अत्थो.
तस्स पन भगवतो सोभनं नाम नगरं अहोसि. सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो उपसन्तो च द्वे अग्गसावका, अभयो नामुपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि. सरीरप्पभा ¶ समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सं, विसाखा नामस्स अग्गमहेसी, सेलो नाम पुत्तो, अस्सयानेन निक्खमि. तेन वुत्तं –
‘‘सोभनं नाम नगरं, सागरो नाम खत्तियो;
सुदस्सना नाम जनिका, अत्थदस्सिस्स सत्थुनो.
‘‘सन्तो ¶ च उपसन्तो च, अहेसुं अग्गसावका;
अभयो नामुपट्ठाको, अत्थदस्सिस्स सत्थुनो.
‘‘धम्मा चेव सुधम्मा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, चम्पकोति पवुच्चति.
‘‘सोपि बुद्धो असमसमो, असीतिहत्थमुग्गतो;
सोभते सालराजाव, उळुराजाव पूरितो.
‘‘तस्स पाकतिका रंसी, अनेकसतकोटियो;
उद्धं अधो दस दिसा, फरन्ति योजनं सदा.
‘‘सोपि बुद्धो नरासभो, सब्बसत्तुत्तमो मुनि;
वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.
‘‘अतुलं दस्सेत्वा ओभासं, विरोचेत्वा सदेवके;
सोपि अनिच्चतं पत्तो, यथग्गुपादानसङ्खया’’ति.
तत्थ उळुराजाव पूरितोति सरदसमयपरिपुण्णविमलसकलमण्डलो तारकराजा वियाति अत्थो. पाकतिकाति ¶ पकतिवसेन उप्पज्जमाना, न अधिट्ठानवसेन. यदा इच्छति भगवा, तदा अनेककोटिसतसहस्सेपि चक्कवाळे आभाय फरेय्य. रंसीति रस्मियो. उपादानसङ्खयाति उपादानक्खया इन्धनक्खया अग्गि विय. सोपि भगवा चतुन्नं उपादानानं खयेन अनुपादिसेसाय निब्बानधातुया अनुपमनगरे अनोमारामे परिनिब्बायि. धातुयो पनस्स अधिट्ठानेन विकिरिंसु. सेसमेत्थ गाथासु उत्तानमेवाति.
अत्थदस्सीबुद्धवंसवण्णना निट्ठिता.
निट्ठितो चुद्दसमो बुद्धवंसो.