📜

१७. धम्मदस्सीबुद्धवंसवण्णना

अत्थदस्सिम्हि सम्मासम्बुद्धे परिनिब्बुते अन्तरकप्पे च वीतिवत्ते अपरिमितायुकेसु सत्तेसु अनुपुब्बेन परिहायित्वा वस्ससतसहस्सायुकेसु जातेसु धम्मदस्सी नाम सत्था लोकालोककरो लोभादिलोकमलविनयकरो लोकेकनायको लोके उदपादि. सोपि भगवा पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा ततो चवित्वा सरणनगरे सब्बलोकसरणस्स सरणस्स नाम रञ्ञो अग्गमहेसिया सुनन्दाय नाम देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सो दसन्नं मासानं अच्चयेन सरणुय्याने मातुकुच्छितो पावुस्सकाले सलिलधरविवरगतो पुण्णचन्दो विय निक्खमि. महापुरिसे पन मातुकुच्छितो निक्खन्तमत्तेयेव अधिकरणवोहारसत्थपोत्थकेसु अधम्मिया वोहारा सयमेव अन्तरधायिंसु. धम्मिकवोहारायेव अट्ठंसु. तेनस्स नामग्गहणदिवसे ‘‘धम्मदस्सी’’ति नाममकंसु. सो अट्ठवस्ससहस्सानि अगारं अज्झावसि. तस्स किर अरज-विरज-सुदस्सननामका तयो पासादा अहेसुं. विचिकोळिदेविप्पमुखानं इत्थीनं वीसतिसहस्साधिकं सतसहस्सं अहोसि.

सो चत्तारि निमित्तानि दिस्वा विचिकोळिदेविया पुञ्ञवड्ढने नाम पुत्ते उप्पन्ने देवकुमारो विय अतिविय सुखुमालो देवसम्पत्तिमिव सम्पत्तिमनुभवमानो मज्झिमयामे वुट्ठाय सिरिसयने निसिन्नो निद्दोपगतानं इत्थीनं विप्पकारं दिस्वा सञ्जातसंवेगो महाभिनिक्खमनाय चित्तं उप्पादेसि. चित्तुप्पादसमनन्तरमेवस्स सुदस्सनपासादो गगनतलमब्भुग्गन्त्वा चतुरङ्गिनिया सेनाय परिवुतो दुतियो दिवसकरो विय दिब्बविमानं विय च गन्त्वा रत्तकुरवकतरुबोधिसमीपेयेव ओतरित्वा अट्ठासि. महापुरिसो किर ब्रह्मुना उपनीतानि कासायानि गहेत्वा पब्बजित्वा पासादतो ओतरित्वा अविदूरे अट्ठासि. पासादो पुन आकासेन गन्त्वा बोधिरुक्खं अन्तोकत्वा पथवियं पतिट्ठासि. इत्थियोपि सपरिवारा पासादतो ओतरित्वा अड्ढगावुतमत्तं गन्त्वा अट्ठंसु. तत्थ इत्थियो च तासं परिचारिका चेटिकायो च ठपेत्वा सब्बे मनुस्सा तं अनुपब्बजिंसु. भिक्खूनं कोटिसतसहस्सं अहोसि.

अथ धम्मदस्सी बोधिसत्तो सत्ताहं पधानचरियं चरित्वा विचिकोळिदेविया दिन्नं मधुपायासं परिभुञ्जित्वा बदरवने दिवाविहारं कत्वा सायन्हसमये सिरिवड्ढनेन नाम यवपालकेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बिम्बिजालबोधिं उपगन्त्वा तेपण्णासहत्थवित्थतं तिणसन्थरं सन्थरित्वा तत्थ सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वाव बोधिसमीपे सत्तसत्ताहं वीतिनामेत्वा कतब्रह्मयाचनो अत्तना सद्धिं पब्बजितस्स भिक्खूनं कोटिसतसहस्सस्स सद्धम्मप्पटिवेधसमत्थतं ञत्वा अट्ठारसयोजनिकमग्गं एकाहेनेव इसिपतनं गन्त्वा तेहि परिवुतो तत्थ धम्मचक्कं पवत्तेसि, तदा कोटिसतसहस्सानं पठमाभिसमयो अहोसि. तेन वुत्तं –

.

‘‘तत्थेव मण्डकप्पम्हि, धम्मदस्सी महायसो;

तमन्धकारं विधमित्वा, अतिरोचति सदेवके.

.

‘‘तस्सापि अतुलतेजस्स, धम्मचक्कप्पवत्तने;

कोटिसतसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ तमन्धकारन्ति तमसङ्खातं मोहन्धकारन्ति अत्थो.

यदा पन तगरनामके नगरे सञ्जयो नाम राजा कामेसु आदीनवं नेक्खम्मं खेमतो च दिस्वा इसिपब्बज्जं पब्बजि. तं नवुतिकोटियो अनुपब्बजिंसु. ते सब्बेयेव पञ्चाभिञ्ञाअट्ठसमापत्तिलाभिनो अहेसुं. अथ सत्था धम्मदस्सी तेसं उपनिस्सयसम्पत्तिं दिस्वा आकासेन गन्त्वा सञ्जयस्स तापसस्स अस्समपदं गन्त्वा आकासे ठत्वा तेसं तापसानं अज्झासयानुरूपं धम्मं देसेत्वा धम्मचक्खुं उप्पादेसि, सो दुतियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यदा बुद्धो धम्मदस्सी, विनेसि सञ्जयं इसिं;

तदा नवुतिकोटीनं, दुतियाभिसमयो अहू’’ति.

यदा पन सक्को देवानमिन्दो दसबलस्स धम्मं सोतुकामो तं उपसङ्कमि, तदा असीतिया कोटीनं ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यदा सक्को उपगञ्छि, सपरिसो विनायकं;

तदा असीतिकोटीनं, ततियाभिसमयो अहू’’ति.

यदा पन सरणनगरे वेमातिकभातिकं पदुमकुमारं फुस्सदेवकुमारञ्च सपरिवारे पब्बाजेसि, तस्मिं अन्तोवस्से पब्बजितानं भिक्खूनं कोटिसतसहस्सानं मज्झे विसुद्धिपवारणं पवारेसि, सो पठमो सन्निपातो अहोसि. पुन भगवतो देवलोकतो ओरोहणे सतकोटीनं दुतियो सन्निपातो अहोसि. यदा पन सुदस्सनारामे तेरसन्नं धुतगुणानं गुणे आनिसंसे पकासेत्वा हारितं नाम महासावकं एतदग्गे ठपेसि, तदा असीतिया कोटीनं मज्झे भगवा पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘तस्सापि देवदेवस्स, सन्निपाता तयो अहुं;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘यदा बुद्धो धम्मदस्सी, सरणे वस्सं उपागमि;

तदा कोटिसतसहस्सानं, पठमो आसि समागमो.

.

‘‘पुनापरं यदा बुद्धो, देवतो एति मानुसं;

तदापि सतकोटीनं, दुतियो आसि समागमो.

.

‘‘पुनापरं यदा बुद्धो, पकासेसि धुते गुणे;

तदा असीतिकोटीनं, ततियो आसि समागमो’’ति.

तदा अम्हाकं बोधिसत्तो सक्को देवराजा हुत्वा द्वीसु देवलोकेसु देवेहि परिवुतो आगन्त्वा दिब्बेहि गन्धपुप्फादीहि दिब्बतुरियेहि च तथागतं पूजेसि. सोपि नं सत्था – ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

.

‘‘अहं तेन समयेन, सक्को आसिं पुरिन्ददो;

दिब्बेन गन्धमालेन, तुरियेनाभिपूजयिं.

१०.

‘‘सोपि मं तदा ब्याकासि, देवमज्झे निसीदिय;

अट्ठारसे कप्पसते, अयं बुद्धो भविस्सति.

११.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१२.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तस्स पन भगवतो सरणं नाम नगरं अहोसि. सरणो नाम राजा पिता, सुनन्दा नाम माता, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नाम उपट्ठाको, खेमा च सब्बनामा च द्वे अग्गसाविका, बिम्बिजालरुक्खो बोधि, सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, आयु वस्ससतसहस्सं, विचिकोळिदेवी नामस्स अग्गमहेसी, पुञ्ञवड्ढनो नामस्स पुत्तो, पासादेन निक्खमि. तेन वुत्तं –

१३.

‘‘सरणं नाम नगरं, सरणो नाम खत्तियो;

सुनन्दा नाम जनिका, धम्मदस्सिस्स सत्थुनो.

१८.

‘‘पदुमो फुस्सदेवो च, अहेसुं अग्गसावका;

सुनेत्तो नामुपट्ठाको, धम्मदस्सिस्स सत्थुनो.

१९.

‘‘खेमा च सब्बनामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, बिम्बिजालोति वुच्चति.

२१.

‘‘सोपि बुद्धो असमसमो, असीतिहत्थमुग्गतो;

अतिरोचति तेजेन, दससहस्सिम्हि धातुया.

२२.

‘‘सुफुल्लो सालराजाव, विज्जूव गगने यथा;

मज्झन्हिकेव सूरियो, एवं सो उपसोभथ.

२३.

‘‘तस्सापि अतुलतेजस्स, समकं आसि जीविकं;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२४.

‘‘ओभासं दस्सयित्वान, विमलं कत्वान सासनं;

चवि चन्दोव गगने, निब्बुतो सो ससावको’’ति.

तत्थ बिम्बिजालोति रत्तकुरवकरुक्खो. दससहस्सिम्हि धातुयाति दससहस्सिया लोकधातुया. विज्जूवाति विज्जुलता विय. उपसोभथाति यथा गगने विज्जु च मज्जन्हिके सूरियो च उपसोभति, एवं सो भगवा उपसोभित्थाति अत्थो. समकन्ति सब्बेहि नरसत्तेहि सममेव तस्स आयु अहोसीति अत्थो. चवीति चुतो. चन्दोवाति गगनतो चन्दिमा विय चवीति अत्थो. धम्मदस्सी किर भगवा सालवतीनगरे केसारामे परिनिब्बायि सेसमेत्थ गाथासु पाकटमेवाति.

धम्मदस्सीबुद्धवंसवण्णना निट्ठिता.

निट्ठितो पन्नरसमो बुद्धवंसो.