📜

१८. सिद्धत्थबुद्धवंसवण्णना

धम्मदस्सिम्हि भगवति परिनिब्बुते अन्तरहिते चस्स सासने तस्मिं कप्पे अतीते कप्पसहस्से च सत्तसु कप्पसतेसु च छसु कप्पेसु च अतिक्कन्तेसु इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव लोकत्थचरो अधिगतपरमत्थो सिद्धत्थो नाम सत्था लोके पातुरहोसि. तेन वुत्तं –

.

‘‘धम्मदस्सिस्स अपरेन, सिद्धत्थो लोकनायको;

निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथा’’ति.

सिद्धत्थो बोधिसत्तोपि पारमियो पूरेत्वा तुसितभवने निब्बत्तित्वा ततो चवित्वा वेभारनगरे उदेनस्स नाम रञ्ञो अग्गमहेसिया सुफस्साय नाम देविया कुच्छिस्मिं पटिसन्धिं गहेत्वा दसन्नं मासानं अच्चयेन वीरियुय्याने मातुकुच्छितो निक्खमि. जाते पन महापुरिसे सब्बेसं आरद्धकम्मन्ता च इच्छिता च अत्था सिद्धिमगमंसु. तस्मा पनस्स ञातका ‘‘सिद्धत्थो’’ति नाममकंसु. सो दसवस्ससहस्सानि अगारमज्झे वसि. तस्स कोका-सुप्पल-पदुमनामका तयो पासादा अहेसुं. सोमनस्सादेविप्पमुखानि अट्ठचत्तालीस इत्थिसहस्सानि पच्चुपट्ठितानि अहेसुं.

सो चत्तारि निमित्तानि दिस्वा सोमनस्सादेविया पुत्ते अनुपमकुमारे उप्पन्ने आसाळ्हिपुण्णमियं सुवण्णसिविकाय निक्खमित्वा वीरियुय्यानं गन्त्वा पब्बजि. तं कोटिसतसहस्समनुस्सा अनुपब्बजिंसु. महापुरिसो किर तेहि सद्धिं दस मासे पधानचरियं चरित्वा विसाखपुण्णमायं असदिसब्राह्मणगामे सुनेत्ताय नाम ब्राह्मणकञ्ञाय दिन्नं मधुपायासं परिभुञ्जित्वा बदरवने दिवाविहारं वीतिनामेत्वा सायन्हसमये वरुणेन नाम यवपालेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा कणिकारबोधिं उपगन्त्वा चत्तालीसहत्थवित्थतं तिणसन्थरं सन्थरित्वा पल्लङ्कं आभुजित्वा सब्बञ्ञुतं पापुणित्वा – ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा सत्तसत्ताहं वीतिनामेत्वा अत्तना सह पब्बजितानं भिक्खूनं कोटिसतसहस्सानं चतुसच्चपटिवेधसमत्थतं दिस्वा अनिलपथेन गन्त्वा गयामिगदाये ओतरित्वा तेसं धम्मचक्कं पवत्तेसि, तदा कोटिसतसहस्सानं पठमो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘सोपि पत्वान सम्बोधिं, सन्तारेन्तो सदेवकं;

अभिवस्सि धम्ममेघेन, निब्बापेन्तो सदेवकं.

.

‘‘तस्सापि अतुलतेजस्स, अहेसुं अभिसमया तयो;

कोटिसतसहस्सानं, पठमाभिसमयो अहू’’ति.

तत्थ सदेवकन्ति सदेवकं लोकं. धम्ममेघेनाति धम्मकथामेघवस्सेन. पुन भीमरथनगरे भीमरथेन नाम रञ्ञा निमन्तितो नगरमज्झे कते सन्थागारे निसिन्नो करवीकरुतमञ्जुना सवनसुखेन परममधुरेन पण्डितजनहदयङ्गमेन अमताभिसेकसदिसेन ब्रह्मस्सरेन दस दिसा परिपूरेन्तो धम्मामतदुन्दुभिमाहनि, तदा नवुतिकोटीनं दुतियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘पुनापरं भीमरथे, यदा आहनि दुन्दुभिं;

तदा नवुतिकोटीनं, दुतियाभिसमयो अहू’’ति.

यदा पन वेभारनगरे ञातिसमागमे बुद्धवंसं देसेन्तो नवुतिकोटीनं धम्मचक्खुं उप्पादेसि, सो ततियो अभिसमयो अहोसि. तेन वुत्तं –

.

‘‘यदा बुद्धो धम्मं देसेसि, वेभारे सो पुरुत्तमे;

तदा नवुतिकोटीनं, ततियाभिसमयो अहू’’ति.

अमररुचिरदस्सने अमरनगरे नाम सम्बलो च सुमित्तो च द्वे भातरो रज्जं कारेसुं. अथ सिद्धत्थो सत्था तेसं राजूनं उपनिस्सयसम्पत्तिं दिस्वा गगनतलेन गन्त्वा अमरनगरमज्झे ओतरित्वा चक्कालङ्कततलेहि चरणेहि पथवितलं मद्दन्तो विय पदचेतियानि दस्सेत्वा अमरुय्यानं गन्त्वा परमरमणीये अत्तनो करुणासीतले सिलातले निसीदि. ततो द्वेपि भातिकराजानो दसबलस्स पदचेतियानि दिस्वा पदानि अनुगन्त्वा सिद्धत्थं अधिगतपरमत्थं सत्थारं सब्बलोकनेतारं सपरिवारं उपसङ्कमित्वा अभिवादेत्वा भगवन्तं परिवारेत्वा निसीदिंसु. तेसं भगवा अज्झासयानुरूपं धम्मं देसेसि. तस्स ते धम्मकथं सुत्वा सञ्जातसद्धा हुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु. तेसं कोटिसतानं खीणासवानं मज्झे भगवा पातिमोक्खं उद्दिसि, सो पठमो सन्निपातो अहोसि. वेभारनगरे ञातिसमागमे पब्बजितानं नवुतिकोटीनं मज्झे पातिमोक्खं उद्दिसि, सो दुतियो सन्निपातो अहोसि. सुदस्सनविहारे सन्निपतितानं असीतिकोटीनं मज्झे पातिमोक्खं उद्दिसि, सो ततियो सन्निपातो अहोसि. तेन वुत्तं –

.

‘‘सन्निपाता तयो आसुं, तस्मिम्पि द्विपदुत्तमे;

खीणासवानं विमलानं, सन्तचित्तान तादिनं.

.

‘‘कोटिसतानं नवुतीनं, असीतियापि च कोटिनं;

एते आसुं तयो ठाना, विमलानं समागमे’’ति.

तत्थ नवुतीनं, असीतियापि च कोटिनन्ति नवुतीनं कोटीनं असीतियापि च कोटीनं सन्निपाता अहेसुन्ति अत्थो. एते आसुं तयो ठानाति एतानि तीणि सन्निपातट्ठानानि अहेसुन्ति अत्थो. ‘‘ठानाने तानि तीणि अहेसु’’न्तिपि पाठो.

तदा अम्हाकं बोधिसत्तो सुरसेननगरे मङ्गलो नाम ब्राह्मणो हुत्वा वेदवेदङ्गानं पारं गन्त्वा अनेककोटिसङ्खं धनसन्निचयं दीनानाथादीनं परिच्चजित्वा विवेकारामो हुत्वा तापसपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा विहरन्तो – ‘‘सिद्धत्थो नाम बुद्धो लोके उप्पन्नो’’ति सुत्वा तं उपसङ्कमित्वा वन्दित्वा तस्स धम्मकथं सुत्वा याय जम्बुया अयं जम्बुदीपो पञ्ञायति, इद्धिया तं जम्बुं उपसङ्कमित्वा ततो फलं आहरित्वा नवुतिकोटिभिक्खुपरिवारं सिद्धत्थं सत्थारं सुरसेनविहारे निसीदापेत्वा जम्बुफलेहि सन्तप्पेसि सम्पवारेसि . अथ सत्था तं फलं परिभुञ्जित्वा – ‘‘इतो चतुनवुतिकप्पमत्थके गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि. तेन वुत्तं –

.

‘‘अहं तेन समयेन, मङ्गलो नाम तापसो;

उग्गतेजो दुप्पसहो, अभिञ्ञाबलसमाहितो.

.

‘‘जम्बुतो फलमानेत्वा, सिद्धत्थस्स अदासहं;

पटिग्गहेत्वा सम्बुद्धो, इदं वचनमब्रवि.

१०.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

चतुनवुतितो कप्पे, अयं बुद्धो भविस्सति.

११.

‘‘पधानं पदहित्वान…पे… हेस्साम सम्मुखा इमं.

१२.

‘‘तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिं;

उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया’’ति.

तत्थ दुप्पसहोति दुरासदो. अयमेव वा पाठो. तस्स पन भगवतो नगरं वेभारं नाम अहोसि. उदेनो नाम राजा पिता, जयसेनोतिपि तस्सेव नामं, सुफस्सा नाम माता, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नामुपट्ठाको, सीवला च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि. वस्ससतसहस्सं आयु, सोमनस्सा नाम अग्गमहेसी अहोसि, अनुपमो नाम पुत्तो, सुवण्णसिविकाय निक्खमि. तेन वुत्तं –

१३.

‘‘वेभारं नाम नगरं, उदेनो नाम खत्तियो;

सुफस्सा नाम जनिका, सिद्धित्थस्स महेसिनो.

१८.

‘‘सम्बलो च सुमित्तो च, अहेसुं अग्गसावका;

रेवतो नामुपट्ठाको, सिद्धत्थस्स महेसिनो.

१९.

‘‘सीवला च सुरामा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, कणिकारोति वुच्चति.

२१.

‘‘सो बुद्धो सट्ठिरतनं, अहोसि नभमुग्गतो;

कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति.

२२.

‘‘सोपि बुद्धो असमसमो, अतुलो अप्पटिपुग्गलो;

वस्ससतसहस्सानि, लोके अट्ठासि चक्खुमा.

२३.

‘‘विपुलं पभं दस्सयित्वा, पुप्फापेत्वान सावके;

विलासेत्वा समापत्या, निब्बुतो सो ससावको’’ति.

तत्थ सट्ठिरतनन्ति सट्ठिरतनप्पमाणं नभं उग्गतोति अत्थो. कञ्चनग्घियसङ्कासोति नानारतनविचित्तकनकमयअग्घियसदिसदस्सनोति अत्थो. दससहस्सी विरोचतीति दससहस्सियं विरोचति. विपुलन्ति उळारं ओभासं. पुप्फापेत्वानाति झानाभिञ्ञामग्गफलसमापत्तिपुप्फेहि पुप्फिते परमसोभग्गप्पत्ते कत्वाति अत्थो. विलासेत्वाति विलासयित्वा कीळित्वा. समापत्याति लोकियलोकुत्तराहि समापत्तीहि अभिञ्ञाहि च. निब्बुतोति अनुपादापरिनिब्बानेन निब्बुतो.

सिद्धत्थो किर सत्था कञ्चनवेळुनगरे अनोमुय्याने परिनिब्बायि. तत्थेवस्स रतनमयं चतुयोजनुब्बेधं चेतियमकंसूति. सेसगाथासु सब्बत्थ पाकटमेवाति.

सिद्धत्थबुद्धवंसवण्णना निट्ठिता.

निट्ठितो सोळसमो बुद्धवंसो.